Садашива-аштака

Материал из Шайвавики
Перейти к: навигация, поиск

सदाशिवाष्टकम्
sadāśivāṣṭakam


पतञ्जलिरुवाच
सुवर्णपद्मिनी-तटान्त-दिव्यहर्म्य-वासिने सुपर्णवाहन-प्रियाय सूर्यकोटि-तेजसे।
अपर्णया विहारिणे फणाधरेन्द्र-धारिणे सदा नमः शिवाय ते सदाशिवाय शम्भवे॥१॥
patañjaliruvāca
suvarṇapadminī-taṭānta-divyaharmya-vāsinē suparṇavāhana-priyāya sūryakōṭi-tējasē .
aparṇayā vihāriṇē phaṇādharēndra-dhāriṇē sadā namaḥ śivāya tē sadāśivāya śambhavē ..1 ..
सतुङ्ग-भङ्ग-जह्नुजा-सुधांशु-खण्ड-मौलये पतङ्ग-पङ्कजासुहृत्-कृपीटयोनि-चक्षुषे।
भुजङ्गराज-मण्डलाय पुण्यशालि-बन्धवे सदा नमः शिवाय ते सदाशिवाय शम्भवे॥२॥
satuṅga-bhaṅga-jahnujā-sudhāṃśu-khaṇḍa-maulayē pataṅga-paṅkajāsuhṛt-kṛpīṭayōni-cakṣuṣē .
bhujaṅgarāja-maṇḍalāya puṇyaśāli-bandhavē sadā namaḥ śivāya tē sadāśivāya śambhavē ..2 ..
चतुर्मुखाननारविन्द-वेदगीत-भूतये चतुर्भुजानुजा-शरीर-शोभमान-मूर्तये।
चतुर्विधार्थ-दान-शौण्ड-ताण्डव-स्वरूपिणे सदा नमः शिवाय ते सदाशिवाय शम्भवे॥३॥
caturmukhānanāravinda-vēdagīta-bhūtayē caturbhujānujā-śarīra-śōbhamāna-mūrtayē .
caturvidhārtha-dāna-śauṇḍa-tāṇḍava-svarūpiṇē sadā namaḥ śivāya tē sadāśivāya śambhavē ..3 ..
शरन्निशाकर-प्रकाश-मन्दहास-मञ्जुलाधरप्रवाल-भासमान-वक्त्रमण्डल-श्रिये।
करस्फुरत्-कपालमुक्तरक्त-विष्णुपालिने सदा नमः शिवाय ते सदाशिवाय शम्भवे॥४॥
śaranniśākara-prakāśa-mandahāsa-mañjulā-dharapravāla-bhāsamāna-vaktramaṇḍala-śriyē .
karasphurat-kapālamuktarakta-viṣṇupālinē sadā namaḥ śivāya tē sadāśivāya śambhavē ..4 ..
सहस्र-पुण्डरीक-पूजनैक-शून्यदर्शनात् सहस्रनेत्र-कल्पितार्चनाऽच्युताय भक्तितः।
सहस्रभानुमण्डल-प्रकाश-चक्रदायिने सदा नमः शिवाय ते सदाशिवाय शम्भवे॥५॥
sahasra-puṇḍarīka-pūjanaika-śūnyadarśanāt sahasranētra-kalpitārcanā'cyutāya bhaktitaḥ .
sahasrabhānumaṇḍala-prakāśa-cakradāyinē sadā namaḥ śivāya tē sadāśivāya śambhavē ..5 ..
रसारथाय रम्यपत्र-भृद्रथाङ्गपाणये रसाधरेन्द्र-चापशिञ्जिनी-कृतानिलाशिने।
स्वसारथी-कृताजनुन्न-वेदरूपवाजिने सदा नमः शिवाय ते सदाशिवाय शम्भवे॥६॥
rasārathāya ramyapatra-bhṛdrathāṅgapāṇayē rasādharēndra-cāpaśiñjinī-kṛtānilāśinē .
svasārathī-kṛtājanunna-vēdarūpavājinē sadā namaḥ śivāya tē sadāśivāya śambhavē ..6 ..
अति-प्रगल्भ-वीरभद्र-सिंहनाद-गर्जितश्रुतिप्रभीत-दक्षयाग-भोगिनाक-सद्मनाम्।
गतिप्रदाय गर्जिताखिल-प्रपञ्चसाक्षिणे सदा नमः शिवाय ते सदाशिवाय शम्भवे॥७॥
ati-pragalbha-vīrabhadra-siṃhanāda-garjita-śrutiprabhīta-dakṣayāga-bhōgināka-sadmanām .
gatipradāya garjitākhila-prapañcasākṣiṇē sadā namaḥ śivāya tē sadāśivāya śambhavē ..7 ..
मृकण्डुसूनु-रक्षणावधूतदण्ड-पाणये सुगन्धमण्डल-स्फुरत्-प्रभाजितामृतांशवे।
अखण्डभोग-सम्पदर्थलोक-भावितात्मने सदा नमः शिवाय ते सदाशिवाय शम्भवे॥८॥
mṛkaṇḍusūnu-rakṣaṇāvadhūtadaṇḍa-pāṇayē sugandhamaṇḍala-sphurat-prabhājitāmṛtāṃśavē .
akhaṇḍabhōga-sampadarthalōka-bhāvitātmanē sadā namaḥ śivāya tē sadāśivāya śambhavē ..8 ..
मधुरिपु-विधि-शक्र-मुख्य-देवैरपि नियमार्चित-पादपङ्कजाय।
कनकगिरि-शरासनाय तुभ्यं रजत-सभापतये नमः शिवाय॥९॥
madhuripu-vidhi-śakra-mukhya-dēvairapi niyamārcita-pādapaṅkajāya .
kanakagiri-śarāsanāya tubhyaṃ rajata-sabhāpatayē namaḥ śivāya ..9 ..
हालास्यनाथाय महेश्वराय हालाहलालङ्कृत-कन्धराय।
मीनेक्षणायाः पतये शिवाय नमो-नमः सुन्दर-ताण्डवाय॥१०॥
hālāsyanāthāya mahēśvarāya hālāhalālaṅkṛta-kandharāya .
mīnēkṣaṇāyāḥ patayē śivāya namō-namaḥ sundara-tāṇḍavāya ..10 ..

॥इति श्री हालास्यमाहात्म्ये पतञ्जलिकृतं सदाशिवाष्टकं सम्पूर्णम्॥
..iti śrī hālāsyamāhātmyē patañjalikṛtaṃ sadāśivāṣṭakaṃ sampūrṇam ..


Примечания[править | править код]