Садашива-аштака

Материал из Шайвавики
Перейти к: навигация, поиск
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.

सदाशिवाष्टकम्
sadāśivāṣṭakam


पतञ्जलिरुवाच
सुवर्णपद्मिनी-तटान्त-दिव्यहर्म्य-वासिने सुपर्णवाहन-प्रियाय सूर्यकोटि-तेजसे।
अपर्णया विहारिणे फणाधरेन्द्र-धारिणे सदा नमः शिवाय ते सदाशिवाय शम्भवे॥१॥
patañjaliruvāca
suvarṇapadminī-taṭānta-divyaharmya-vāsinē suparṇavāhana-priyāya sūryakōṭi-tējasē .
aparṇayā vihāriṇē phaṇādharēndra-dhāriṇē sadā namaḥ śivāya tē sadāśivāya śambhavē ..1 ..
सतुङ्ग-भङ्ग-जह्नुजा-सुधांशु-खण्ड-मौलये पतङ्ग-पङ्कजासुहृत्-कृपीटयोनि-चक्षुषे।
भुजङ्गराज-मण्डलाय पुण्यशालि-बन्धवे सदा नमः शिवाय ते सदाशिवाय शम्भवे॥२॥
satuṅga-bhaṅga-jahnujā-sudhāṃśu-khaṇḍa-maulayē pataṅga-paṅkajāsuhṛt-kṛpīṭayōni-cakṣuṣē .
bhujaṅgarāja-maṇḍalāya puṇyaśāli-bandhavē sadā namaḥ śivāya tē sadāśivāya śambhavē ..2 ..
चतुर्मुखाननारविन्द-वेदगीत-भूतये चतुर्भुजानुजा-शरीर-शोभमान-मूर्तये।
चतुर्विधार्थ-दान-शौण्ड-ताण्डव-स्वरूपिणे सदा नमः शिवाय ते सदाशिवाय शम्भवे॥३॥
caturmukhānanāravinda-vēdagīta-bhūtayē caturbhujānujā-śarīra-śōbhamāna-mūrtayē .
caturvidhārtha-dāna-śauṇḍa-tāṇḍava-svarūpiṇē sadā namaḥ śivāya tē sadāśivāya śambhavē ..3 ..
शरन्निशाकर-प्रकाश-मन्दहास-मञ्जुलाधरप्रवाल-भासमान-वक्त्रमण्डल-श्रिये।
करस्फुरत्-कपालमुक्तरक्त-विष्णुपालिने सदा नमः शिवाय ते सदाशिवाय शम्भवे॥४॥
śaranniśākara-prakāśa-mandahāsa-mañjulā-dharapravāla-bhāsamāna-vaktramaṇḍala-śriyē .
karasphurat-kapālamuktarakta-viṣṇupālinē sadā namaḥ śivāya tē sadāśivāya śambhavē ..4 ..
सहस्र-पुण्डरीक-पूजनैक-शून्यदर्शनात् सहस्रनेत्र-कल्पितार्चनाऽच्युताय भक्तितः।
सहस्रभानुमण्डल-प्रकाश-चक्रदायिने सदा नमः शिवाय ते सदाशिवाय शम्भवे॥५॥
sahasra-puṇḍarīka-pūjanaika-śūnyadarśanāt sahasranētra-kalpitārcanā'cyutāya bhaktitaḥ .
sahasrabhānumaṇḍala-prakāśa-cakradāyinē sadā namaḥ śivāya tē sadāśivāya śambhavē ..5 ..
रसारथाय रम्यपत्र-भृद्रथाङ्गपाणये रसाधरेन्द्र-चापशिञ्जिनी-कृतानिलाशिने।
स्वसारथी-कृताजनुन्न-वेदरूपवाजिने सदा नमः शिवाय ते सदाशिवाय शम्भवे॥६॥
rasārathāya ramyapatra-bhṛdrathāṅgapāṇayē rasādharēndra-cāpaśiñjinī-kṛtānilāśinē .
svasārathī-kṛtājanunna-vēdarūpavājinē sadā namaḥ śivāya tē sadāśivāya śambhavē ..6 ..
अति-प्रगल्भ-वीरभद्र-सिंहनाद-गर्जितश्रुतिप्रभीत-दक्षयाग-भोगिनाक-सद्मनाम्।
गतिप्रदाय गर्जिताखिल-प्रपञ्चसाक्षिणे सदा नमः शिवाय ते सदाशिवाय शम्भवे॥७॥
ati-pragalbha-vīrabhadra-siṃhanāda-garjita-śrutiprabhīta-dakṣayāga-bhōgināka-sadmanām .
gatipradāya garjitākhila-prapañcasākṣiṇē sadā namaḥ śivāya tē sadāśivāya śambhavē ..7 ..
मृकण्डुसूनु-रक्षणावधूतदण्ड-पाणये सुगन्धमण्डल-स्फुरत्-प्रभाजितामृतांशवे।
अखण्डभोग-सम्पदर्थलोक-भावितात्मने सदा नमः शिवाय ते सदाशिवाय शम्भवे॥८॥
mṛkaṇḍusūnu-rakṣaṇāvadhūtadaṇḍa-pāṇayē sugandhamaṇḍala-sphurat-prabhājitāmṛtāṃśavē .
akhaṇḍabhōga-sampadarthalōka-bhāvitātmanē sadā namaḥ śivāya tē sadāśivāya śambhavē ..8 ..
मधुरिपु-विधि-शक्र-मुख्य-देवैरपि नियमार्चित-पादपङ्कजाय।
कनकगिरि-शरासनाय तुभ्यं रजत-सभापतये नमः शिवाय॥९॥
madhuripu-vidhi-śakra-mukhya-dēvairapi niyamārcita-pādapaṅkajāya .
kanakagiri-śarāsanāya tubhyaṃ rajata-sabhāpatayē namaḥ śivāya ..9 ..
हालास्यनाथाय महेश्वराय हालाहलालङ्कृत-कन्धराय।
मीनेक्षणायाः पतये शिवाय नमो-नमः सुन्दर-ताण्डवाय॥१०॥
hālāsyanāthāya mahēśvarāya hālāhalālaṅkṛta-kandharāya .
mīnēkṣaṇāyāḥ patayē śivāya namō-namaḥ sundara-tāṇḍavāya ..10 ..

॥इति श्री हालास्यमाहात्म्ये पतञ्जलिकृतं सदाशिवाष्टकं सम्पूर्णम्॥
..iti śrī hālāsyamāhātmyē patañjalikṛtaṃ sadāśivāṣṭakaṃ sampūrṇam ..


Примечания