Редактирование: Трипуратапини-упанишада

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 723: Строка 723:


=== Часть четвёртая ===
=== Часть четвёртая ===
{| width="100%" |
|-
|- valign = "top"
| width="49%"| देवा ह वै भगवन्तमब्रुवन्देव गायत्रं हृदयं नो व्याख्यातं त्रैपुरं सर्वोत्तमम् । ||width="2%"| <center>•</center> || width="49%"|devā ha vai bhagavantamabruvandeva gāyatraṁ hṛdayaṁ no vyākhyātaṁ traipuraṁ sarvottamam .
|-
|- valign = "top"
| जातवेदससूक्तेनाख्यातं नस्त्रैपुराष्टकम् । || <center>•</center> || jātavedasasūktenākhyātaṁ nastraipurāṣṭakam .
|-
|- valign = "top"
| यदिष्ट्वा मुच्यते योगी जन्मसंसारबन्धनात् । || <center>•</center> || yadiṣṭvā mucyate yogī janmasaṁsārabandhanāt .
|-
|- valign = "top"
| अथ मृत्युंजयं नो ब्रूहीत्येवं ब्रुवतां सर्वेषां देवानां श्रुत्वेदं वाक्यमथातस्त्र्यम्बकेनानुष्टुभेन मृत्युंजयं दर्शयति । || <center>•</center> || atha mṛtyuṁjayaṁ no brūhītyevaṁ bruvatāṁ sarveṣāṁ devānāṁ śrutvedaṁ vākyamathātastryambakenānuṣṭubhena mṛtyuṁjayaṁ darśayati .
|-
|- valign = "top"
| कस्मात्त्र्यम्बकमिति । || <center>•</center> || kasmāttryambakamiti .
|-
|- valign = "top"
| त्रयाणां पुराणामम्बकं स्वामिनं तस्मादुच्यते त्र्यम्बकमिति । || <center>•</center> || trayāṇāṁ purāṇāmambakaṁ svāminaṁ tasmāducyate tryambakamiti .
|-
|- valign = "top"
| अथ कस्मादुच्यते यजामह इति । || <center>•</center> || atha kasmāducyate yajāmaha iti .
|-
|- valign = "top"
| यजामहे सेवामहे वस्तु महेत्यक्शरद्वयेन कूटत्वेनाक्शरैकेण मृत्युंजयमित्युच्यते । || <center>•</center> || yajāmahe sevāmahe vastu mahetyakśaradvayena kūṭatvenākśaraikeṇa mṛtyuṁjayamityucyate .
|-
|- valign = "top"
| तस्मादुच्यते यजामह इति । || <center>•</center> || tasmāducyate yajāmaha iti .
|-
|- valign = "top"
| अथ कस्मादुच्यते सुगन्धिमिति । || <center>•</center> || atha kasmāducyate sugandhimiti .
|-
|- valign = "top"
| सर्वतो यश आप्नोति । || <center>•</center> || sarvato yaśa āpnoti .
|-
|- valign = "top"
| तस्मादुच्यते सुगन्धिमिति । || <center>•</center> || tasmāducyate sugandhimiti .
|-
|- valign = "top"
| अथ कस्मादुच्यते पुष्टिवर्धनमिति । || <center>•</center> || atha kasmāducyate puṣṭivardhanamiti .
|-
|- valign = "top"
| यत्सर्वांल्लोकान्सृजति यत्सर्वांल्लोकांस्तारयति यत्सर्वांल्लोकान्व्याप्नोति तस्मादुच्यते पुष्टिवर्धनमिति । || <center>•</center> || yatsarvāṁllokānsṛjati yatsarvāṁllokāṁstārayati yatsarvāṁllokānvyāpnoti tasmāducyate puṣṭivardhanamiti .
|-
|- valign = "top"
| अथ कस्मादुच्यते उर्वारुकमिव बन्धनान्मृत्योर्मुक्शीयेति । || <center>•</center> || atha kasmāducyate urvārukamiva bandhanānmṛtyormukśīyeti .
|-
|- valign = "top"
| संलग्नत्वादुर्वारुकमिव मृत्योः संसारबन्धनात्संलग्नत्वाद्बद्धत्वान्मोक्शीभवति मुक्तो भवति । || <center>•</center> || saṁlagnatvādurvārukamiva mṛtyoḥ saṁsārabandhanātsaṁlagnatvādbaddhatvānmokśībhavati mukto bhavati .
|-
|- valign = "top"
| अथ कस्मादुच्यते मामृतादिति अमृतत्वं प्राप्नोत्यक्शरं प्राप्नोति स्वयं रुद्रो भवति । || <center>•</center> || atha kasmāducyate māmṛtāditi amṛtatvaṁ prāpnotyakśaraṁ prāpnoti svayaṁ rudro bhavati .
|-
|- valign = "top"
| देवा ह वै भगवन्तमूचुः सर्वं नो व्याख्यातम् । || <center>•</center> || devā ha vai bhagavantamūcuḥ sarvaṁ no vyākhyātam .
|-
|- valign = "top"
| अथ कैर्मन्त्रैः स्तुता भगवती स्वात्मानं दर्शयति तान्सर्वाञ्छैवान्वैष्णवान्सौरान्गाणेशान्नो ब्रूहीति । || <center>•</center> || atha kairmantraiḥ stutā bhagavatī svātmānaṁ darśayati tānsarvāñchaivānvaiṣṇavānsaurāngāṇeśānno brūhīti .
|-
|- valign = "top"
| स होवाच भगवांस्त्र्यम्बकेनानुष्टुभेन मृत्युंजयमुपासयेत् । || <center>•</center> || sa hovāca bhagavāṁstryambakenānuṣṭubhena mṛtyuṁjayamupāsayet .
|-
|- valign = "top"
| पूर्वेणाध्वना व्याप्तमेकाक्शरमिति स्मृतम् । || <center>•</center> || pūrveṇādhvanā vyāptamekākśaramiti smṛtam .
|-
|- valign = "top"
| ॐ नमः शिवायेति याजुषमन्त्रोपासको रुद्रत्वं प्राप्नोति । || <center>•</center> || oṁ namaḥ śivāyeti yājuṣamantropāsako rudratvaṁ prāpnoti .
|-
|- valign = "top"
| कल्याणं प्राप्नोति । || <center>•</center> || kalyāṇaṁ prāpnoti .
|-
|- valign = "top"
| य एवं वेद । || <center>•</center> || ya evaṁ veda .
|-
|- valign = "top"
| तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । || <center>•</center> || tadviṣṇoḥ paramaṁ padaṁ sadā paśyanti sūrayaḥ .
|-
|- valign = "top"
| दिवीव चक्शुराततम् । || <center>•</center> || divīva cakśurātatam .
|-
|- valign = "top"
| विष्णोः सर्वतोमुखस्य स्नेहो यथा पललपिण्डमोतप्रोतमनुव्याप्तं व्यतिरिक्तं व्याप्नुत इति व्याप्नुवतो विष्णोस्तत्परमं पदं परं व्योमेति परमं पदं पश्यन्ति वीक्शन्ते । || <center>•</center> || viṣṇoḥ sarvatomukhasya sneho yathā palalapiṇḍamotaprotamanuvyāptaṁ vyatiriktaṁ vyāpnuta iti vyāpnuvato viṣṇostatparamaṁ padaṁ paraṁ vyometi paramaṁ padaṁ paśyanti vīkśante .
|-
|- valign = "top"
| सूरयो ब्रह्मादयो देवास इति सदा हृदय अदधते । || <center>•</center> || sūrayo brahmādayo devāsa iti sadā hṛdaya adadhate .
|-
|- valign = "top"
| तस्माद्विष्णोः स्वरूपं वसति तिष्ठति भूतेश्विति वासुदेव इति । || <center>•</center> || tasmādviṣṇoḥ svarūpaṁ vasati tiṣṭhati bhūteśviti vāsudeva iti .
|-
|- valign = "top"
| ॐ नम इति त्रीण्यक्शराणि । || <center>•</center> || oṁ nama iti trīṇyakśarāṇi .
|-
|- valign = "top"
| भगवत इति चत्वारि । || <center>•</center> || bhagavata iti catvāri .
|-
|- valign = "top"
| वासुदेवायेति पञ्चाक्शराणि । || <center>•</center> || vāsudevāyeti pañcākśarāṇi .
|-
|- valign = "top"
| एतद्वै वासुदेवस्य द्वादशार्णमभ्येति । || <center>•</center> || etadvai vāsudevasya dvādaśārṇamabhyeti .
|-
|- valign = "top"
| सोपप्लवं तरति । || <center>•</center> || sopaplavaṁ tarati .
|-
|- valign = "top"
| स सर्वमायुरेति । || <center>•</center> || sa sarvamāyureti .
|-
|- valign = "top"
| विन्दते प्राजापत्यं रायस्पोषं गौपत्यं च तमश्नुते प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपमकार उकारो मकार इति । || <center>•</center> || vindate prājāpatyaṁ rāyaspoṣaṁ gaupatyaṁ ca tamaśnute pratyagānandaṁ brahmapuruṣaṁ praṇavasvarūpamakāra ukāro makāra iti .
|-
|- valign = "top"
| तानेकधा संभवति तदोमिति । || <center>•</center> || tānekadhā saṁbhavati tadomiti .
|-
|- valign = "top"
| हंसः शुचिषद्वसुरन्तरिक्शसद्धोता वेदिषदतिथिर्दुरोणसत् । || <center>•</center> || haṁsaḥ śuciṣadvasurantarikśasaddhotā vediṣadatithirduroṇasat .
|-
|- valign = "top"
| नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् । || <center>•</center> || nṛṣadvarasadṛtasadvyomasadabjā gojā ṛtajā adrijā ṛtaṁ bṛhat .
|-
|- valign = "top"
| हंस इत्येतन्मनोरक्शरद्वितीयेन प्रभापुञ्जेन सौरेण धृतमब्जा गोजा ऋतजा अद्रिजा ऋतं सत्याप्रभापुञ्जिन्युषासन्ध्याप्रज्ञाभिः शक्तिभिः पूर्वं सौरमधीयानः सर्वं फलमश्नुते । || <center>•</center> || haṁsa ityetanmanorakśaradvitīyena prabhāpuñjena saureṇa dhṛtamabjā gojā ṛtajā adrijā ṛtaṁ satyāprabhāpuñjinyuṣāsandhyāprajñābhiḥ śaktibhiḥ pūrvaṁ sauramadhīyānaḥ sarvaṁ phalamaśnute .
|-
|- valign = "top"
| स व्योम्नि परमे धामनि सौरे निवसते । || <center>•</center> || sa vyomni parame dhāmani saure nivasate .
|-
|- valign = "top"
| गणानां त्वति त्रैष्टुभेन पूर्वेणाध्वना मनुनैकार्णेन गणाधिपमभ्यर्च्य गणेशत्वं प्राप्नोति । || <center>•</center> || gaṇānāṁ tvati traiṣṭubhena pūrveṇādhvanā manunaikārṇena gaṇādhipamabhyarcya gaṇeśatvaṁ prāpnoti .
|-
|- valign = "top"
| अथ गायत्री सावित्री सरस्वत्यजपा मातृका प्रोक्ता तया सर्वमिदं व्याप्तम् । || <center>•</center> || atha gāyatrī sāvitrī sarasvatyajapā mātṛkā proktā tayā sarvamidaṁ vyāptam .
|-
|- valign = "top"
| ऐं वागीश्वरि विद्महे क्लीं कामेश्वरी धीमहि । || <center>•</center> || aiṁ vāgīśvari vidmahe klīṁ kāmeśvarī dhīmahi .
|-
|- valign = "top"
| सौस्तन्नः शक्तिः प्रचोदयादिति । || <center>•</center> || saustannaḥ śaktiḥ pracodayāditi .
|-
|- valign = "top"
| गायत्री प्रातः सावित्री मध्यन्दिने सरस्वती सायमिति निरन्तरमजपा । || <center>•</center> || gāyatrī prātaḥ sāvitrī madhyandine sarasvatī sāyamiti nirantaramajapā .
|-
|- valign = "top"
| हंस इत्येव मातृका । || <center>•</center> || haṁsa ityeva mātṛkā .
|-
|- valign = "top"
| पञ्चाशद्वर्णविग्रहेणाकारादिक्शकारान्तेन व्याप्तानि भुवनानि शास्त्राणि च्छन्दांसीत्येवं भगवतीं सर्वं व्याप्नोतीत्येव तस्यै वै नमोनम इति । || <center>•</center> || pañcāśadvarṇavigraheṇākārādikśakārāntena vyāptāni bhuvanāni śāstrāṇi cchandāṁsītyevaṁ bhagavatīṁ sarvaṁ vyāpnotītyeva tasyai vai namonama iti .
|-
|- valign = "top"
| तान्भगवानब्रवीदेतैर्मन्त्रैर्नित्यं देवीं यः स्तौति स सर्वं पश्यति । || <center>•</center> || tānbhagavānabravīdetairmantrairnityaṁ devīṁ yaḥ stauti sa sarvaṁ paśyati .
|-
|- valign = "top"
| सोऽमृतत्वं च गच्छति । || <center>•</center> || so'mṛtatvaṁ ca gacchati .
|-
|- valign = "top"
| य एवं वेदेत्युपनिषत् ॥ || <center>•</center> || ya evaṁ vedetyupaniṣat ..
|-
|- valign = "top"
| इति तुरीयोपनिषत् ॥ ४॥ || <center>•</center> || iti turīyopaniṣat .. 4..
|}
=== Часть пятая ===
=== Часть пятая ===
{| width="100%" |
{| width="100%" |

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!