Трипуратапини-упанишада: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
(Новая страница: «'''Трипуратапини-упанишада''' ({{lang-sa|त्रिपुरातापिन्युपनिषत्}}, {{IAST|tripurātāpinyupaniṣat...»)
 
Строка 22: Строка 22:


=== Часть первая ===
=== Часть первая ===
{| width="100%" |
|-
|- valign = "top"
| width="49%"| हरिः ॐ .. ||width="2%"| <center>•</center> || width="49%"| hariḥ oṁ ..
|-
|- valign = "top"
| अथैतस्मिन्नन्तरे भगवान्प्राजापत्यं वैष्णवं विलयकारणं रूपमाश्रित्य त्रिपुराभिधा भगवतीत्येवमादिशक्त्या भूर्भुवः स्वस्त्रीणि स्वर्गभूपातालानि त्रिपुराणि हरमायात्मकेन हीङ्कारेण हृल्लेखाख्या भगवती त्रिकूटावसाने निलये विलये धाम्नि महसा घोरेण प्राप्नोति । || <center>•</center> || athaitasminnantare bhagavānprājāpatyaṁ vaiṣṇavaṁ vilayakāraṇaṁ rūpamāśritya tripurābhidhā bhagavatītyevamādiśaktyā bhūrbhuvaḥ svastrīṇi svargabhūpātālāni tripurāṇi haramāyātmakena hīṅkāreṇa hṛllekhākhyā bhagavatī trikūṭāvasāne nilaye vilaye dhāmni mahasā ghoreṇa prāpnoti .
|-
|- valign = "top"
| सैवेयं भगवती त्रिपुरेति व्यापठ्यते । || <center>•</center> || saiveyaṁ bhagavatī tripureti vyāpaṭhyate .
|-
|- valign = "top"
| तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । || <center>•</center> || tatsaviturvareṇyaṁ bhargo devasya dhīmahi .
|-
|- valign = "top"
| धियो यो नः प्रचोदयात् परो रजसे सावदोम् । || <center>•</center> || dhiyo yo naḥ pracodayāt paro rajase sāvadom .
|-
|- valign = "top"
| जातवेदसे सुनवाम सोममरातीयतो निदहाति वेद । || <center>•</center> || jātavedase sunavāma somamarātīyato nidahāti veda .
|-
|- valign = "top"
| स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः । || <center>•</center> || sa naḥ parṣadati durgāṇi viśvā nāveva sindhuṁ duritātyagniḥ .
|-
|- valign = "top"
| त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । || <center>•</center> || tryambakaṁ yajāmahe sugandhiṁ puṣṭivardhanam .
|-
|- valign = "top"
| उर्वारुकमिव बन्धनान्मृत्योर्मुक्शीय मामृतात् । || <center>•</center> || urvārukamiva bandhanānmṛtyormukśīya māmṛtāt .
|-
|- valign = "top"
| शताक्शरी परमा विद्या त्रयीमयी साष्टार्णा त्रिपुरा परमेश्वरी । || <center>•</center> || śatākśarī paramā vidyā trayīmayī sāṣṭārṇā tripurā parameśvarī .
|-
|- valign = "top"
| आद्यानि चत्वारि पदानि परब्रह्मविकासीनि । || <center>•</center> || ādyāni catvāri padāni parabrahmavikāsīni .
|-
|- valign = "top"
| द्वितीयानि शक्त्याख्यानि । || <center>•</center> || dvitīyāni śaktyākhyāni .
|-
|- valign = "top"
| तृतीयानि शैवानि । || <center>•</center> || tṛtīyāni śaivāni .
|-
|- valign = "top"
| तत्र लोका वेदाः शास्त्राणि पुराणानि धर्माणि वै चिकित्सितानि ज्योतींषि शिवशक्तियोगादित्येवं घटना व्यापठ्यते । || <center>•</center> || tatra lokā vedāḥ śāstrāṇi purāṇāni dharmāṇi vai cikitsitāni jyotīṁṣi śivaśaktiyogādityevaṁ ghaṭanā vyāpaṭhyate .
|-
|- valign = "top"
| अथैतस्य परं गह्वरं व्याख्यास्यामो महामनुसमुद्भवं तदिति । || <center>•</center> || athaitasya paraṁ gahvaraṁ vyākhyāsyāmo mahāmanusamudbhavaṁ taditi .
|-
|- valign = "top"
| ब्रह्म शाश्वतम् । || <center>•</center> || brahma śāśvatam .
|-
|- valign = "top"
| परो भगवान्निर्लक्शणो निरञ्जनो निरुपाधिराधिरहितो देवः । || <center>•</center> || paro bhagavānnirlakśaṇo nirañjano nirupādhirādhirahito devaḥ .
|-
|- valign = "top"
| उन्मीलते पश्यति विकासते चैतन्यभावं कामयत इति । || <center>•</center> || unmīlate paśyati vikāsate caitanyabhāvaṁ kāmayata iti .
|-
|- valign = "top"
| स एको देवः शिवरूपी दृश्यत्वेन विकासते यतिषु यज्ञेषु योगिषु कामयते । || <center>•</center> || sa eko devaḥ śivarūpī dṛśyatvena vikāsate yatiṣu yajñeṣu yogiṣu kāmayate .
|-
|- valign = "top"
| कामं जायते स एष निरञ्जनोऽकामत्वेनोज्जृम्भते । || <center>•</center> || kāmaṁ jāyate sa eṣa nirañjano'kāmatvenojjṛmbhate .
|-
|- valign = "top"
| अकचटतपयशान्सृजते । || <center>•</center> || akacaṭatapayaśānsṛjate .
|-
|- valign = "top"
| तस्मादीश्वरः कामोऽभिधीयते । || <center>•</center> || tasmādīśvaraḥ kāmo'bhidhīyate .
|-
|- valign = "top"
| तत्परिभाषया कामः ककारं व्याप्नोति । || <center>•</center> || tatparibhāṣayā kāmaḥ kakāraṁ vyāpnoti .
|-
|- valign = "top"
| काम एवेदं तत्तदिति ककारो गृह्यते । || <center>•</center> || kāma evedaṁ tattaditi kakāro gṛhyate .
|-
|- valign = "top"
| भस्मात्तत्पदार्थ इति य एवं वेद । || <center>•</center> || bhasmāttatpadārtha iti ya evaṁ veda .
|-
|- valign = "top"
| सवितुर्वरेण्यमिति षूङ् प्राणिप्रसवे सविता प्राणिनः सूते प्रसूते शक्तिम् । || <center>•</center> || saviturvareṇyamiti ṣūṅ prāṇiprasave savitā prāṇinaḥ sūte prasūte śaktim .
|-
|- valign = "top"
| सूते त्रिपुरा शक्तिराद्येयं त्रिपुरा परमेश्वरी महाकुण्डलिनी देवी । || <center>•</center> || sūte tripurā śaktirādyeyaṁ tripurā parameśvarī mahākuṇḍalinī devī .
|-
|- valign = "top"
| जातवेदसमण्डलं योऽधीते सर्वं व्याप्यते । || <center>•</center> || jātavedasamaṇḍalaṁ yo'dhīte sarvaṁ vyāpyate .
|-
|- valign = "top"
| त्रिकोणशक्तिरेकारेण महाभागेन प्रसूते । || <center>•</center> || trikoṇaśaktirekāreṇa mahābhāgena prasūte .
|-
|- valign = "top"
| तस्मादेकार एव गृह्यते । || <center>•</center> || tasmādekāra eva gṛhyate .
|-
|- valign = "top"
| वरेण्यं श्रेष्ठं भजनीयमक्शरं नमस्कार्यम् । || <center>•</center> || vareṇyaṁ śreṣṭhaṁ bhajanīyamakśaraṁ namaskāryam .
|-
|- valign = "top"
| तस्माद्वरेण्यमेकाराक्शरं गृह्यत इति य एवं वेद । || <center>•</center> || tasmādvareṇyamekārākśaraṁ gṛhyata iti ya evaṁ veda .
|-
|- valign = "top"
| भर्गो देवस्य धीमहीत्येवं व्याख्यास्यामः । || <center>•</center> || bhargo devasya dhīmahītyevaṁ vyākhyāsyāmaḥ .
|-
|- valign = "top"
| धकारो धारणा । || <center>•</center> || dhakāro dhāraṇā .
|-
|- valign = "top"
| धियैव धार्यते भगवान्परमेश्वरः । || <center>•</center> || dhiyaiva dhāryate bhagavānparameśvaraḥ .
|-
|- valign = "top"
| भर्गो देवो मध्यवर्ति तुरीयमक्शरं साक्शात्तुरीयं सर्वं सर्वान्तर्भूतम् । || <center>•</center> || bhargo devo madhyavarti turīyamakśaraṁ sākśātturīyaṁ sarvaṁ sarvāntarbhūtam .
|-
|- valign = "top"
| तुरीयाक्शरमीकारं पदानां मध्यवर्तीत्येवं व्याख्यातं भर्गोरूपं व्याचक्शते । || <center>•</center> || turīyākśaramīkāraṁ padānāṁ madhyavartītyevaṁ vyākhyātaṁ bhargorūpaṁ vyācakśate .
|-
|- valign = "top"
| तस्माद्भर्गो देवस्य धीमहीत्येवमीकाराक्शरं गृह्यते । || <center>•</center> || tasmādbhargo devasya dhīmahītyevamīkārākśaraṁ gṛhyate .
|-
|- valign = "top"
| महीत्यस्य व्याख्यानं महत्त्वं जडत्वं काठिन्यं विद्यते यस्मिन्नक्शतेरेतन्महि लकारः परं धाम । || <center>•</center> || mahītyasya vyākhyānaṁ mahattvaṁ jaḍatvaṁ kāṭhinyaṁ vidyate yasminnakśateretanmahi lakāraḥ paraṁ dhāma .
|-
|- valign = "top"
| काठिन्याढ्यं ससागरं सपर्वतं स सप्तद्वीपं सकाननमुज्ज्वलद्रूपं मण्डलमेवोक्तं लकारेण । || <center>•</center> || kāṭhinyāḍhyaṁ sasāgaraṁ saparvataṁ sa saptadvīpaṁ sakānanamujjvaladrūpaṁ maṇḍalamevoktaṁ lakāreṇa .
|-
|- valign = "top"
| पृथ्वी देवी महीत्यनेन व्याचक्शते । || <center>•</center> || pṛthvī devī mahītyanena vyācakśate .
|-
|- valign = "top"
| धियो यो नः प्रचोदयात् । || <center>•</center> || dhiyo yo naḥ pracodayāt .
|-
|- valign = "top"
| परमात्मा सदाशिव आदिभूतः परः । || <center>•</center> || paramātmā sadāśiva ādibhūtaḥ paraḥ .
|-
|- valign = "top"
| स्थाणुभूतेन लकारेण ज्योतिर्लिङ्गमात्मानं धियो बुद्धयः परे वस्तुनि ध्यानेच्छारहितं निर्विकल्पके प्रचोदयात्प्रेरयेदित्युच्चारणरहितं चेतसैव चिन्तयित्वा भावयेदिति । || <center>•</center> || sthāṇubhūtena lakāreṇa jyotirliṅgamātmānaṁ dhiyo buddhayaḥ pare vastuni dhyānecchārahitaṁ nirvikalpake pracodayātprerayedityuccāraṇarahitaṁ cetasaiva cintayitvā bhāvayediti .
|-
|- valign = "top"
| परो रजसे सावदोमिति तदवसाने परं ज्योतिरमलं हृदि दैवतं चैतन्यं चिल्लिङ्गं हृदयागारवासिनी हृल्लेखेत्यादिना स्पष्टं वाग्भवकूटं पञ्चाक्शरं पञ्चभूतजनकं पञ्चकलामयं व्यापठ्यत इति । || <center>•</center> || paro rajase sāvadomiti tadavasāne paraṁ jyotiramalaṁ hṛdi daivataṁ caitanyaṁ cilliṅgaṁ hṛdayāgāravāsinī hṛllekhetyādinā spaṣṭaṁ vāgbhavakūṭaṁ pañcākśaraṁ pañcabhūtajanakaṁ pañcakalāmayaṁ vyāpaṭhyata iti .
|-
|- valign = "top"
| य एवं वेद । || <center>•</center> || ya evaṁ veda .
|-
|- valign = "top"
| अथ तु परं कामकलाभूतं कामकूटमाहुः । || <center>•</center> || atha tu paraṁ kāmakalābhūtaṁ kāmakūṭamāhuḥ .
|-
|- valign = "top"
| तत्सवितुर्वरेण्यमित्यादिद्वात्रिंशदक्शरीं पठित्वा तदिति परमात्मा सदाशिवोऽकशरं विमलं निरुपाधितादात्न्यप्रतिपादनेन हकाराक्शरं शिवरूपं निरक्शरमक्शरं व्यालिख्यत इति । || <center>•</center> || tatsaviturvareṇyamityādidvātriṁśadakśarīṁ paṭhitvā taditi paramātmā sadāśivo'kaśaraṁ vimalaṁ nirupādhitādātnyapratipādanena hakārākśaraṁ śivarūpaṁ nirakśaramakśaraṁ vyālikhyata iti .
|-
|- valign = "top"
| तत्परागव्यावृत्तिमादाय शक्तिं दर्शयति । || <center>•</center> || tatparāgavyāvṛttimādāya śaktiṁ darśayati .
|-
|- valign = "top"
| तत्सवितुरिति पूर्वेणाध्वना सूर्याधश्चन्द्रिकां व्यालिख्य मूलादिब्रह्मरन्ध्रगं साक्शरमद्वितीयमाचक्शत इत्याह भगवन्तं देवं शिवशक्त्यात्मकमेवोदितम् । || <center>•</center> || tatsavituriti pūrveṇādhvanā sūryādhaścandrikāṁ vyālikhya mūlādibrahmarandhragaṁ sākśaramadvitīyamācakśata ityāha bhagavantaṁ devaṁ śivaśaktyātmakamevoditam .
|-
|- valign = "top"
| शिवोऽयं परमं देवं शक्तिरेषा तु जीवज्जा ।<br />सूर्याचन्द्रमसोर्योगाद्धंसस्ततत्पदमुच्यते ॥ १॥ || <center>•</center> || śivo'yaṁ paramaṁ devaṁ śaktireṣā tu jīvajjā . sūryācandramasoryogāddhaṁsastatatpadamucyate .. 1..
|-
|- valign = "top"
| तस्मादुज्जृम्भते कामः कामात्कामः परः शिवः ।<br />कार्णोऽयं कामदेवोऽयं वरेण्यं भर्ग उच्यते ॥ २॥ || <center>•</center> || tasmādujjṛmbhate kāmaḥ kāmātkāmaḥ paraḥ śivaḥ .<br />kārṇo'yaṁ kāmadevo'yaṁ vareṇyaṁ bharga ucyate .. 2..
|-
|- valign = "top"
| तत्सवितुर्वरेण्यं भर्गो देवः क्शीरं सेचनीयमक्शरं समधुघ्नमक्शरं परमात्मजीवात्मनोर्योगात्तदिति स्पष्टमक्शरं तृतीयं ह इति तदेव सदाशिव एव निष्कल्मष आद्यो देवोऽन्त्यमक्शरं व्याक्रियते । || <center>•</center> || tatsaviturvareṇyaṁ bhargo devaḥ kśīraṁ secanīyamakśaraṁ samadhughnamakśaraṁ paramātmajīvātmanoryogāttaditi spaṣṭamakśaraṁ tṛtīyaṁ ha iti tadeva sadāśiva eva niṣkalmaṣa ādyo devo'ntyamakśaraṁ vyākriyate .
|-
|- valign = "top"
| परमं पदं धीति धारणं विद्यते जडत्वधारणं महीति लकारः शिवाधस्तात्तु लकारार्थः स्पष्टमन्त्यमक्शरं परमं चैतन्यं धियो यो नः प्रचोदयात्परो रजसे सावदोमित्येवं कूटं कामकलालयं षडध्वपरिवर्तको वैष्णवं परमं धामैति भगवांश्चैतस्माद्य एवं वेद । || <center>•</center> || paramaṁ padaṁ dhīti dhāraṇaṁ vidyate jaḍatvadhāraṇaṁ mahīti lakāraḥ śivādhastāttu lakārārthaḥ spaṣṭamantyamakśaraṁ paramaṁ caitanyaṁ dhiyo yo naḥ pracodayātparo rajase sāvadomityevaṁ kūṭaṁ kāmakalālayaṁ ṣaḍadhvaparivartako vaiṣṇavaṁ paramaṁ dhāmaiti bhagavāṁścaitasmādya evaṁ veda .
|-
|- valign = "top"
| अथैतस्मादपरं तृतीयं शक्तिकूटं प्रतिपद्यते । || <center>•</center> || athaitasmādaparaṁ tṛtīyaṁ śaktikūṭaṁ pratipadyate .
|-
|- valign = "top"
| द्वात्रिंशदक्शर्या गायत्र्या तत्सवितुर्वरेण्यं तस्मादात्मन आकाश आकाशाद्वायुः स्फुरति तदधीनं वरेण्यं समुदीयमानं सवितुर्वा योग्यो जीवात्मपरमात्मसमुद्भवस्तं प्रकाशशक्तिरूपं जीवाक्शरं स्पष्टमापद्यते । || <center>•</center> || dvātriṁśadakśaryā gāyatryā tatsaviturvareṇyaṁ tasmādātmana ākāśa ākāśādvāyuḥ sphurati tadadhīnaṁ vareṇyaṁ samudīyamānaṁ saviturvā yogyo jīvātmaparamātmasamudbhavastaṁ prakāśaśaktirūpaṁ jīvākśaraṁ spaṣṭamāpadyate .
|-
|- valign = "top"
| भर्गो देवस्य धीत्यनेनाधाररूपशिवात्माक्शरं गण्यते । || <center>•</center> || bhargo devasya dhītyanenādhārarūpaśivātmākśaraṁ gaṇyate .
|-
|- valign = "top"
| महीत्यादिनाशेषं काम्यं रमणीयं दृश्यं शक्तिकूटं स्पष्टीकृतमिति । || <center>•</center> || mahītyādināśeṣaṁ kāmyaṁ ramaṇīyaṁ dṛśyaṁ śaktikūṭaṁ spaṣṭīkṛtamiti .
|-
|- valign = "top"
| एवं पञ्चदशाक्शरं त्रैपुरं योऽधीते स सर्वान्कामानवाप्नोति । || <center>•</center> || evaṁ pañcadaśākśaraṁ traipuraṁ yo'dhīte sa sarvānkāmānavāpnoti .
|-
|- valign = "top"
| स सर्वांल्लोकाञ्जयति । || <center>•</center> || sa sarvāṁllokāñjayati .
|-
|- valign = "top"
| स सर्वा वाचो विजृम्भयति । || <center>•</center> || sa sarvā vāco vijṛmbhayati .
|-
|- valign = "top"
| स रुद्रत्वं प्राप्नोति । || <center>•</center> || sa rudratvaṁ prāpnoti .
|-
|- valign = "top"
| स वैष्णवं धाम भित्त्वा परं ब्रह्म प्राप्नोति । || <center>•</center> || sa vaiṣṇavaṁ dhāma bhittvā paraṁ brahma prāpnoti .
|-
|- valign = "top"
| य एवं वेद । || <center>•</center> || ya evaṁ veda .
|-
|- valign = "top"
| इत्याद्यां विद्यामभिधायैतस्याः शक्तिकूटं शक्तिशिवाद्यं लोपामुद्रेयम् । || <center>•</center> || ityādyāṁ vidyāmabhidhāyaitasyāḥ śaktikūṭaṁ śaktiśivādyaṁ lopāmudreyam .
|-
|- valign = "top"
| द्वितीये धामनि पूर्वेणैव मनुना बिन्दुहीना शक्तिभूतहृल्लेखा क्रोधमुनिनाधिष्ठिता । || <center>•</center> || dvitīye dhāmani pūrveṇaiva manunā binduhīnā śaktibhūtahṛllekhā krodhamuninādhiṣṭhitā .
|-
|- valign = "top"
| तृतीये धामनि पूर्वस्या एव विद्याया यद्वाग्भवकूटं तेनैव मानवीं चान्द्रीं कौबेरीं विद्यामाचक्शते । || <center>•</center> || tṛtīye dhāmani pūrvasyā eva vidyāyā yadvāgbhavakūṭaṁ tenaiva mānavīṁ cāndrīṁ kauberīṁ vidyāmācakśate .
|-
|- valign = "top"
| मदनाधः शिवं वाग्भवम् । || <center>•</center> || madanādhaḥ śivaṁ vāgbhavam .
|-
|- valign = "top"
| तदूर्ध्वं कामकलामयम् । || <center>•</center> || tadūrdhvaṁ kāmakalāmayam .
|-
|- valign = "top"
| शक्त्यूर्ध्वं शक्तिमिति मानवी विद्या । || <center>•</center> || śaktyūrdhvaṁ śaktimiti mānavī vidyā .
|-
|- valign = "top"
| चतुर्थे धामनि शिवशक्त्याख्यमन्यत्तृतीयं चेयं चान्द्री विद्या । || <center>•</center> || caturthe dhāmani śivaśaktyākhyamanyattṛtīyaṁ ceyaṁ cāndrī vidyā .
|-
|- valign = "top"
| पञ्चमे धामनि ध्येयेयं चान्द्री कामाधः शिवाद्यकामा । || <center>•</center> || pañcame dhāmani dhyeyeyaṁ cāndrī kāmādhaḥ śivādyakāmā .
|-
|- valign = "top"
| सैव कौबेरि षष्ठे धामनि व्याचक्शत इति । || <center>•</center> || saiva kauberi ṣaṣṭhe dhāmani vyācakśata iti .
|-
|- valign = "top"
| य एवं वेद । || <center>•</center> || ya evaṁ veda .
|-
|- valign = "top"
| हित्वेकारं तुरीयस्वरं सर्वादौ सूर्याचन्द्रमस्केन कामेश्वर्येवागस्त्यसंज्ञा । || <center>•</center> || hitvekāraṁ turīyasvaraṁ sarvādau sūryācandramaskena kāmeśvaryevāgastyasaṁjñā .
|-
|- valign = "top"
| सप्तमे धामनि तृतीयमेतस्या एव पूर्वोक्तायाः कामाद्यं द्विधाधः कं मदनकलाद्यं शक्तिबीजं वाग्भवाद्यं तयोरर्धावशिरस्कं कृत्वा नन्दिविद्येयम् । || <center>•</center> || saptame dhāmani tṛtīyametasyā eva pūrvoktāyāḥ kāmādyaṁ dvidhādhaḥ kaṁ madanakalādyaṁ śaktibījaṁ vāgbhavādyaṁ tayorardhāvaśiraskaṁ kṛtvā nandividyeyam .
|-
|- valign = "top"
| अष्टमे धामनि वाग्भवमागस्त्यं वागर्थकलामयं कामकलाभिधं सकलमायाशक्तिः प्रभाकरी विद्येयम् । || <center>•</center> || aṣṭame dhāmani vāgbhavamāgastyaṁ vāgarthakalāmayaṁ kāmakalābhidhaṁ sakalamāyāśaktiḥ prabhākarī vidyeyam .
|-
|- valign = "top"
| नवमे धामनि पुनरागस्त्यं वाग्भवं शक्तिमन्मथशिवशक्तिमन्मथोर्वीमायाकामकलालयं चन्द्रसूर्यानङ्गधूर्जटिमहिमालयं तृतीयं षण्मुखीयं विद्या । || <center>•</center> || navame dhāmani punarāgastyaṁ vāgbhavaṁ śaktimanmathaśivaśaktimanmathorvīmāyākāmakalālayaṁ candrasūryānaṅgadhūrjaṭimahimālayaṁ tṛtīyaṁ ṣaṇmukhīyaṁ vidyā .
|-
|- valign = "top"
| दशमे धामनि विद्याप्रकाशितया भूय एवागस्त्यविद्यां पठित्वा भूय एवेमामन्त्यमायां परमशिवविद्येयमेकादशे धामनि भूय एवागस्त्यं पठित्वा एतस्या एव वाग्भवं यद्धनजं कामकलालयं च तत्सहजं कृत्वा लोपामुद्रायाः शक्तिकूटराजं पठित्वा वैष्णवी विद्या द्वादशे धामनि व्याचक्शत इति । || <center>•</center> || daśame dhāmani vidyāprakāśitayā bhūya evāgastyavidyāṁ paṭhitvā bhūya evemāmantyamāyāṁ paramaśivavidyeyamekādaśe dhāmani bhūya evāgastyaṁ paṭhitvā etasyā eva vāgbhavaṁ yaddhanajaṁ kāmakalālayaṁ ca tatsahajaṁ kṛtvā lopāmudrāyāḥ śaktikūṭarājaṁ paṭhitvā vaiṣṇavī vidyā dvādaśe dhāmani vyācakśata iti .
|-
|- valign = "top"
| य एवं वेद । || <center>•</center> || ya evaṁ veda .
|-
|- valign = "top"
| तान्होवाच । || <center>•</center> || tānhovāca .
|-
|- valign = "top"
| भगवान्सर्वे यूयं श्रुत्वा पूर्वां कामाख्यां तुरीयरूपां तुरीयातीतां सर्वोत्कटां सर्वमन्त्रासनगतां पीठोपपीठदेवतापरिवृतां सकलकलाव्यापिनीं देवतां सामोदां सपरागां सहृदयां सामृतां सकलां सेन्द्रियां सदोदितां परां विद्यां स्पष्टीकृत्वा हृदये निधाय विज्ञायानिलयं गमयित्वा त्रिकूटां त्रिपुरां परमां मायां श्रेष्ठां परां वैष्णवीं संनिधाय हृदयकमलकर्णिकायां परां भगवतीं लक्श्मीं मायां सदोदितां महावश्यकरीं मदनोन्मादनकारिणीं धनुर्बाणधारिणीं वाग्विजृम्भिणीं चन्द्रमण्डलमध्यवर्तिनीं चन्द्रकलां सप्तदशीं महानित्योपस्थितां पाशाङ्कुशमनोज्ञपाणिपल्लवां समुद्यदर्कनिभां त्रिनेत्रां विचिन्त्य देवीं महालक्श्मीं सर्वलक्श्मीमयीं सर्वलक्शणसंपन्नां हृदये चैतन्यरूपिणीं निरञ्जनां त्रिकूटाख्यां स्मितमुखीं सुन्दरीं महामायां सर्वसुभगां महाकुण्डलिनीं त्रिपीठमध्यवर्तिनीमकथादिश्रीपीठे परां भैरवीं चित्कलां महात्रिपुरां देवीं ध्यायेन्महाध्यानयोगेनेयमेवं वेदेति महोपनिषत् ॥ || <center>•</center> || bhagavānsarve yūyaṁ śrutvā pūrvāṁ kāmākhyāṁ turīyarūpāṁ turīyātītāṁ sarvotkaṭāṁ sarvamantrāsanagatāṁ pīṭhopapīṭhadevatāparivṛtāṁ sakalakalāvyāpinīṁ devatāṁ sāmodāṁ saparāgāṁ sahṛdayāṁ sāmṛtāṁ sakalāṁ sendriyāṁ sadoditāṁ parāṁ vidyāṁ spaṣṭīkṛtvā hṛdaye nidhāya vijñāyānilayaṁ gamayitvā trikūṭāṁ tripurāṁ paramāṁ māyāṁ śreṣṭhāṁ parāṁ vaiṣṇavīṁ saṁnidhāya hṛdayakamalakarṇikāyāṁ parāṁ bhagavatīṁ lakśmīṁ māyāṁ sadoditāṁ mahāvaśyakarīṁ madanonmādanakāriṇīṁ dhanurbāṇadhāriṇīṁ vāgvijṛmbhiṇīṁ candramaṇḍalamadhyavartinīṁ candrakalāṁ saptadaśīṁ mahānityopasthitāṁ pāśāṅkuśamanojñapāṇipallavāṁ samudyadarkanibhāṁ trinetrāṁ vicintya devīṁ mahālakśmīṁ sarvalakśmīmayīṁ sarvalakśaṇasaṁpannāṁ hṛdaye caitanyarūpiṇīṁ nirañjanāṁ trikūṭākhyāṁ smitamukhīṁ sundarīṁ mahāmāyāṁ sarvasubhagāṁ mahākuṇḍalinīṁ tripīṭhamadhyavartinīmakathādiśrīpīṭhe parāṁ bhairavīṁ citkalāṁ mahātripurāṁ devīṁ dhyāyenmahādhyānayogeneyamevaṁ vedeti mahopaniṣat ..
|-
|- valign = "top"
| इति प्रथमोपनिषत् ॥ १॥ || <center>•</center> || iti prathamopaniṣat .. 1..
|}
=== Часть вторая ===
=== Часть вторая ===
=== Часть третья ===
=== Часть третья ===

Версия 15:33, 28 апреля 2013

Трипуратапини-упанишада (санскр. त्रिपुरातापिन्युपनिषत्, tripurātāpinyupaniṣat IAST) — упанишада канона «Муктика»; принадлежит упанишадам Атхарва-веды и упанишадам шактизма. Состоит из пяти глав, написанных прозой; исключение — пятая глава, чей текст, в основном, написан стихами.

Перевод на русский язык был осуществлён в 2008 году С. С. Фёдоровым и выпущен в сборнике «Упанишады веданты, шиваизма и шактизма» в 2009 году в Москве.

По просьбе переводчика перевод не выкладывается — для ознакомления его можно скачать по ссылке внизу страницы с нашего сайта.

Трипуратапини-упанишада

.. त्रिपुरातापिन्युपनिषत् ..
.. tripurātāpinyupaniṣat ..
Трипуратапини-упанишада.


त्रिपुरातापिनीविद्यावेद्यचिच्छक्तिविग्रहम् .
वस्तुतश्चिन्मात्ररूपं परं तत्त्वं भजाम्यहम् ..
tripurātāpinīvidyāvedyacicchaktivigraham .
vastutaścinmātrarūpaṁ paraṁ tattvaṁ bhajāmyaham ..


औं भद्रण् कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्शभिर्यजत्राः ।
स्थिरैरङ्गैस्तुश्ह्टुवाम्सस्तनुउभिर्व्यशेम देवहितण् यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पुउश्हा विश्ववेदाः ।
स्वस्ति नस्तार्क्श्यो अरिश्ह्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
औं शान्तिः शान्तिः शान्तिः ॥
oṁ bhadraṇ karṇebhiḥ śṛṇuyāma devāḥ .
bhadraṃ paśyemākśabhiryajatrāḥ .
sthirairaṅgaistuśhṭuvāmsastanuubhirvyaśema devahitaṇ yadāyuḥ .
svasti na indro vṛddhaśravāḥ .
svasti naḥ puuśhā viśvavedāḥ .
svasti nastārkśyo ariśhṭanemiḥ .
svasti no bṛhaspatirdadhātu ..
oṁ śāntiḥ śāntiḥ śāntiḥ ..
Ом! Пусть наши уши слушают то, что благоприятно, о боги.
Пусть наши глаза видят то, что благоприятно, о достойные поклонения!
Пусть мы будем наслаждаться сроком жизни, отведенным богами, Непреклонно восхваляя их с помощью наших тел и конечностей!
Пусть славный Индра благословит нас!
Пусть всеведущее Солнце благословит нас!
Пусть Таркшйа, гроза для злых и порочных, благословит нас!
Пусть Брихаспати ниспошлет нам процветание и удачу!
Ом! Покой! Покой! Покой!


.. अथ त्रिपुरातापिन्युपनिषत् ..
.. atha tripurātāpinyupaniṣat ..
Вот Трипуратапини-упанишада.

Часть первая

हरिः ॐ ..
hariḥ oṁ ..
अथैतस्मिन्नन्तरे भगवान्प्राजापत्यं वैष्णवं विलयकारणं रूपमाश्रित्य त्रिपुराभिधा भगवतीत्येवमादिशक्त्या भूर्भुवः स्वस्त्रीणि स्वर्गभूपातालानि त्रिपुराणि हरमायात्मकेन हीङ्कारेण हृल्लेखाख्या भगवती त्रिकूटावसाने निलये विलये धाम्नि महसा घोरेण प्राप्नोति ।
athaitasminnantare bhagavānprājāpatyaṁ vaiṣṇavaṁ vilayakāraṇaṁ rūpamāśritya tripurābhidhā bhagavatītyevamādiśaktyā bhūrbhuvaḥ svastrīṇi svargabhūpātālāni tripurāṇi haramāyātmakena hīṅkāreṇa hṛllekhākhyā bhagavatī trikūṭāvasāne nilaye vilaye dhāmni mahasā ghoreṇa prāpnoti .
सैवेयं भगवती त्रिपुरेति व्यापठ्यते ।
saiveyaṁ bhagavatī tripureti vyāpaṭhyate .
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
tatsaviturvareṇyaṁ bhargo devasya dhīmahi .
धियो यो नः प्रचोदयात् परो रजसे सावदोम् ।
dhiyo yo naḥ pracodayāt paro rajase sāvadom .
जातवेदसे सुनवाम सोममरातीयतो निदहाति वेद ।
jātavedase sunavāma somamarātīyato nidahāti veda .
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ।
sa naḥ parṣadati durgāṇi viśvā nāveva sindhuṁ duritātyagniḥ .
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
tryambakaṁ yajāmahe sugandhiṁ puṣṭivardhanam .
उर्वारुकमिव बन्धनान्मृत्योर्मुक्शीय मामृतात् ।
urvārukamiva bandhanānmṛtyormukśīya māmṛtāt .
शताक्शरी परमा विद्या त्रयीमयी साष्टार्णा त्रिपुरा परमेश्वरी ।
śatākśarī paramā vidyā trayīmayī sāṣṭārṇā tripurā parameśvarī .
आद्यानि चत्वारि पदानि परब्रह्मविकासीनि ।
ādyāni catvāri padāni parabrahmavikāsīni .
द्वितीयानि शक्त्याख्यानि ।
dvitīyāni śaktyākhyāni .
तृतीयानि शैवानि ।
tṛtīyāni śaivāni .
तत्र लोका वेदाः शास्त्राणि पुराणानि धर्माणि वै चिकित्सितानि ज्योतींषि शिवशक्तियोगादित्येवं घटना व्यापठ्यते ।
tatra lokā vedāḥ śāstrāṇi purāṇāni dharmāṇi vai cikitsitāni jyotīṁṣi śivaśaktiyogādityevaṁ ghaṭanā vyāpaṭhyate .
अथैतस्य परं गह्वरं व्याख्यास्यामो महामनुसमुद्भवं तदिति ।
athaitasya paraṁ gahvaraṁ vyākhyāsyāmo mahāmanusamudbhavaṁ taditi .
ब्रह्म शाश्वतम् ।
brahma śāśvatam .
परो भगवान्निर्लक्शणो निरञ्जनो निरुपाधिराधिरहितो देवः ।
paro bhagavānnirlakśaṇo nirañjano nirupādhirādhirahito devaḥ .
उन्मीलते पश्यति विकासते चैतन्यभावं कामयत इति ।
unmīlate paśyati vikāsate caitanyabhāvaṁ kāmayata iti .
स एको देवः शिवरूपी दृश्यत्वेन विकासते यतिषु यज्ञेषु योगिषु कामयते ।
sa eko devaḥ śivarūpī dṛśyatvena vikāsate yatiṣu yajñeṣu yogiṣu kāmayate .
कामं जायते स एष निरञ्जनोऽकामत्वेनोज्जृम्भते ।
kāmaṁ jāyate sa eṣa nirañjano'kāmatvenojjṛmbhate .
अकचटतपयशान्सृजते ।
akacaṭatapayaśānsṛjate .
तस्मादीश्वरः कामोऽभिधीयते ।
tasmādīśvaraḥ kāmo'bhidhīyate .
तत्परिभाषया कामः ककारं व्याप्नोति ।
tatparibhāṣayā kāmaḥ kakāraṁ vyāpnoti .
काम एवेदं तत्तदिति ककारो गृह्यते ।
kāma evedaṁ tattaditi kakāro gṛhyate .
भस्मात्तत्पदार्थ इति य एवं वेद ।
bhasmāttatpadārtha iti ya evaṁ veda .
सवितुर्वरेण्यमिति षूङ् प्राणिप्रसवे सविता प्राणिनः सूते प्रसूते शक्तिम् ।
saviturvareṇyamiti ṣūṅ prāṇiprasave savitā prāṇinaḥ sūte prasūte śaktim .
सूते त्रिपुरा शक्तिराद्येयं त्रिपुरा परमेश्वरी महाकुण्डलिनी देवी ।
sūte tripurā śaktirādyeyaṁ tripurā parameśvarī mahākuṇḍalinī devī .
जातवेदसमण्डलं योऽधीते सर्वं व्याप्यते ।
jātavedasamaṇḍalaṁ yo'dhīte sarvaṁ vyāpyate .
त्रिकोणशक्तिरेकारेण महाभागेन प्रसूते ।
trikoṇaśaktirekāreṇa mahābhāgena prasūte .
तस्मादेकार एव गृह्यते ।
tasmādekāra eva gṛhyate .
वरेण्यं श्रेष्ठं भजनीयमक्शरं नमस्कार्यम् ।
vareṇyaṁ śreṣṭhaṁ bhajanīyamakśaraṁ namaskāryam .
तस्माद्वरेण्यमेकाराक्शरं गृह्यत इति य एवं वेद ।
tasmādvareṇyamekārākśaraṁ gṛhyata iti ya evaṁ veda .
भर्गो देवस्य धीमहीत्येवं व्याख्यास्यामः ।
bhargo devasya dhīmahītyevaṁ vyākhyāsyāmaḥ .
धकारो धारणा ।
dhakāro dhāraṇā .
धियैव धार्यते भगवान्परमेश्वरः ।
dhiyaiva dhāryate bhagavānparameśvaraḥ .
भर्गो देवो मध्यवर्ति तुरीयमक्शरं साक्शात्तुरीयं सर्वं सर्वान्तर्भूतम् ।
bhargo devo madhyavarti turīyamakśaraṁ sākśātturīyaṁ sarvaṁ sarvāntarbhūtam .
तुरीयाक्शरमीकारं पदानां मध्यवर्तीत्येवं व्याख्यातं भर्गोरूपं व्याचक्शते ।
turīyākśaramīkāraṁ padānāṁ madhyavartītyevaṁ vyākhyātaṁ bhargorūpaṁ vyācakśate .
तस्माद्भर्गो देवस्य धीमहीत्येवमीकाराक्शरं गृह्यते ।
tasmādbhargo devasya dhīmahītyevamīkārākśaraṁ gṛhyate .
महीत्यस्य व्याख्यानं महत्त्वं जडत्वं काठिन्यं विद्यते यस्मिन्नक्शतेरेतन्महि लकारः परं धाम ।
mahītyasya vyākhyānaṁ mahattvaṁ jaḍatvaṁ kāṭhinyaṁ vidyate yasminnakśateretanmahi lakāraḥ paraṁ dhāma .
काठिन्याढ्यं ससागरं सपर्वतं स सप्तद्वीपं सकाननमुज्ज्वलद्रूपं मण्डलमेवोक्तं लकारेण ।
kāṭhinyāḍhyaṁ sasāgaraṁ saparvataṁ sa saptadvīpaṁ sakānanamujjvaladrūpaṁ maṇḍalamevoktaṁ lakāreṇa .
पृथ्वी देवी महीत्यनेन व्याचक्शते ।
pṛthvī devī mahītyanena vyācakśate .
धियो यो नः प्रचोदयात् ।
dhiyo yo naḥ pracodayāt .
परमात्मा सदाशिव आदिभूतः परः ।
paramātmā sadāśiva ādibhūtaḥ paraḥ .
स्थाणुभूतेन लकारेण ज्योतिर्लिङ्गमात्मानं धियो बुद्धयः परे वस्तुनि ध्यानेच्छारहितं निर्विकल्पके प्रचोदयात्प्रेरयेदित्युच्चारणरहितं चेतसैव चिन्तयित्वा भावयेदिति ।
sthāṇubhūtena lakāreṇa jyotirliṅgamātmānaṁ dhiyo buddhayaḥ pare vastuni dhyānecchārahitaṁ nirvikalpake pracodayātprerayedityuccāraṇarahitaṁ cetasaiva cintayitvā bhāvayediti .
परो रजसे सावदोमिति तदवसाने परं ज्योतिरमलं हृदि दैवतं चैतन्यं चिल्लिङ्गं हृदयागारवासिनी हृल्लेखेत्यादिना स्पष्टं वाग्भवकूटं पञ्चाक्शरं पञ्चभूतजनकं पञ्चकलामयं व्यापठ्यत इति ।
paro rajase sāvadomiti tadavasāne paraṁ jyotiramalaṁ hṛdi daivataṁ caitanyaṁ cilliṅgaṁ hṛdayāgāravāsinī hṛllekhetyādinā spaṣṭaṁ vāgbhavakūṭaṁ pañcākśaraṁ pañcabhūtajanakaṁ pañcakalāmayaṁ vyāpaṭhyata iti .
य एवं वेद ।
ya evaṁ veda .
अथ तु परं कामकलाभूतं कामकूटमाहुः ।
atha tu paraṁ kāmakalābhūtaṁ kāmakūṭamāhuḥ .
तत्सवितुर्वरेण्यमित्यादिद्वात्रिंशदक्शरीं पठित्वा तदिति परमात्मा सदाशिवोऽकशरं विमलं निरुपाधितादात्न्यप्रतिपादनेन हकाराक्शरं शिवरूपं निरक्शरमक्शरं व्यालिख्यत इति ।
tatsaviturvareṇyamityādidvātriṁśadakśarīṁ paṭhitvā taditi paramātmā sadāśivo'kaśaraṁ vimalaṁ nirupādhitādātnyapratipādanena hakārākśaraṁ śivarūpaṁ nirakśaramakśaraṁ vyālikhyata iti .
तत्परागव्यावृत्तिमादाय शक्तिं दर्शयति ।
tatparāgavyāvṛttimādāya śaktiṁ darśayati .
तत्सवितुरिति पूर्वेणाध्वना सूर्याधश्चन्द्रिकां व्यालिख्य मूलादिब्रह्मरन्ध्रगं साक्शरमद्वितीयमाचक्शत इत्याह भगवन्तं देवं शिवशक्त्यात्मकमेवोदितम् ।
tatsavituriti pūrveṇādhvanā sūryādhaścandrikāṁ vyālikhya mūlādibrahmarandhragaṁ sākśaramadvitīyamācakśata ityāha bhagavantaṁ devaṁ śivaśaktyātmakamevoditam .
शिवोऽयं परमं देवं शक्तिरेषा तु जीवज्जा ।
सूर्याचन्द्रमसोर्योगाद्धंसस्ततत्पदमुच्यते ॥ १॥
śivo'yaṁ paramaṁ devaṁ śaktireṣā tu jīvajjā . sūryācandramasoryogāddhaṁsastatatpadamucyate .. 1..
तस्मादुज्जृम्भते कामः कामात्कामः परः शिवः ।
कार्णोऽयं कामदेवोऽयं वरेण्यं भर्ग उच्यते ॥ २॥
tasmādujjṛmbhate kāmaḥ kāmātkāmaḥ paraḥ śivaḥ .
kārṇo'yaṁ kāmadevo'yaṁ vareṇyaṁ bharga ucyate .. 2..
तत्सवितुर्वरेण्यं भर्गो देवः क्शीरं सेचनीयमक्शरं समधुघ्नमक्शरं परमात्मजीवात्मनोर्योगात्तदिति स्पष्टमक्शरं तृतीयं ह इति तदेव सदाशिव एव निष्कल्मष आद्यो देवोऽन्त्यमक्शरं व्याक्रियते ।
tatsaviturvareṇyaṁ bhargo devaḥ kśīraṁ secanīyamakśaraṁ samadhughnamakśaraṁ paramātmajīvātmanoryogāttaditi spaṣṭamakśaraṁ tṛtīyaṁ ha iti tadeva sadāśiva eva niṣkalmaṣa ādyo devo'ntyamakśaraṁ vyākriyate .
परमं पदं धीति धारणं विद्यते जडत्वधारणं महीति लकारः शिवाधस्तात्तु लकारार्थः स्पष्टमन्त्यमक्शरं परमं चैतन्यं धियो यो नः प्रचोदयात्परो रजसे सावदोमित्येवं कूटं कामकलालयं षडध्वपरिवर्तको वैष्णवं परमं धामैति भगवांश्चैतस्माद्य एवं वेद ।
paramaṁ padaṁ dhīti dhāraṇaṁ vidyate jaḍatvadhāraṇaṁ mahīti lakāraḥ śivādhastāttu lakārārthaḥ spaṣṭamantyamakśaraṁ paramaṁ caitanyaṁ dhiyo yo naḥ pracodayātparo rajase sāvadomityevaṁ kūṭaṁ kāmakalālayaṁ ṣaḍadhvaparivartako vaiṣṇavaṁ paramaṁ dhāmaiti bhagavāṁścaitasmādya evaṁ veda .
अथैतस्मादपरं तृतीयं शक्तिकूटं प्रतिपद्यते ।
athaitasmādaparaṁ tṛtīyaṁ śaktikūṭaṁ pratipadyate .
द्वात्रिंशदक्शर्या गायत्र्या तत्सवितुर्वरेण्यं तस्मादात्मन आकाश आकाशाद्वायुः स्फुरति तदधीनं वरेण्यं समुदीयमानं सवितुर्वा योग्यो जीवात्मपरमात्मसमुद्भवस्तं प्रकाशशक्तिरूपं जीवाक्शरं स्पष्टमापद्यते ।
dvātriṁśadakśaryā gāyatryā tatsaviturvareṇyaṁ tasmādātmana ākāśa ākāśādvāyuḥ sphurati tadadhīnaṁ vareṇyaṁ samudīyamānaṁ saviturvā yogyo jīvātmaparamātmasamudbhavastaṁ prakāśaśaktirūpaṁ jīvākśaraṁ spaṣṭamāpadyate .
भर्गो देवस्य धीत्यनेनाधाररूपशिवात्माक्शरं गण्यते ।
bhargo devasya dhītyanenādhārarūpaśivātmākśaraṁ gaṇyate .
महीत्यादिनाशेषं काम्यं रमणीयं दृश्यं शक्तिकूटं स्पष्टीकृतमिति ।
mahītyādināśeṣaṁ kāmyaṁ ramaṇīyaṁ dṛśyaṁ śaktikūṭaṁ spaṣṭīkṛtamiti .
एवं पञ्चदशाक्शरं त्रैपुरं योऽधीते स सर्वान्कामानवाप्नोति ।
evaṁ pañcadaśākśaraṁ traipuraṁ yo'dhīte sa sarvānkāmānavāpnoti .
स सर्वांल्लोकाञ्जयति ।
sa sarvāṁllokāñjayati .
स सर्वा वाचो विजृम्भयति ।
sa sarvā vāco vijṛmbhayati .
स रुद्रत्वं प्राप्नोति ।
sa rudratvaṁ prāpnoti .
स वैष्णवं धाम भित्त्वा परं ब्रह्म प्राप्नोति ।
sa vaiṣṇavaṁ dhāma bhittvā paraṁ brahma prāpnoti .
य एवं वेद ।
ya evaṁ veda .
इत्याद्यां विद्यामभिधायैतस्याः शक्तिकूटं शक्तिशिवाद्यं लोपामुद्रेयम् ।
ityādyāṁ vidyāmabhidhāyaitasyāḥ śaktikūṭaṁ śaktiśivādyaṁ lopāmudreyam .
द्वितीये धामनि पूर्वेणैव मनुना बिन्दुहीना शक्तिभूतहृल्लेखा क्रोधमुनिनाधिष्ठिता ।
dvitīye dhāmani pūrveṇaiva manunā binduhīnā śaktibhūtahṛllekhā krodhamuninādhiṣṭhitā .
तृतीये धामनि पूर्वस्या एव विद्याया यद्वाग्भवकूटं तेनैव मानवीं चान्द्रीं कौबेरीं विद्यामाचक्शते ।
tṛtīye dhāmani pūrvasyā eva vidyāyā yadvāgbhavakūṭaṁ tenaiva mānavīṁ cāndrīṁ kauberīṁ vidyāmācakśate .
मदनाधः शिवं वाग्भवम् ।
madanādhaḥ śivaṁ vāgbhavam .
तदूर्ध्वं कामकलामयम् ।
tadūrdhvaṁ kāmakalāmayam .
शक्त्यूर्ध्वं शक्तिमिति मानवी विद्या ।
śaktyūrdhvaṁ śaktimiti mānavī vidyā .
चतुर्थे धामनि शिवशक्त्याख्यमन्यत्तृतीयं चेयं चान्द्री विद्या ।
caturthe dhāmani śivaśaktyākhyamanyattṛtīyaṁ ceyaṁ cāndrī vidyā .
पञ्चमे धामनि ध्येयेयं चान्द्री कामाधः शिवाद्यकामा ।
pañcame dhāmani dhyeyeyaṁ cāndrī kāmādhaḥ śivādyakāmā .
सैव कौबेरि षष्ठे धामनि व्याचक्शत इति ।
saiva kauberi ṣaṣṭhe dhāmani vyācakśata iti .
य एवं वेद ।
ya evaṁ veda .
हित्वेकारं तुरीयस्वरं सर्वादौ सूर्याचन्द्रमस्केन कामेश्वर्येवागस्त्यसंज्ञा ।
hitvekāraṁ turīyasvaraṁ sarvādau sūryācandramaskena kāmeśvaryevāgastyasaṁjñā .
सप्तमे धामनि तृतीयमेतस्या एव पूर्वोक्तायाः कामाद्यं द्विधाधः कं मदनकलाद्यं शक्तिबीजं वाग्भवाद्यं तयोरर्धावशिरस्कं कृत्वा नन्दिविद्येयम् ।
saptame dhāmani tṛtīyametasyā eva pūrvoktāyāḥ kāmādyaṁ dvidhādhaḥ kaṁ madanakalādyaṁ śaktibījaṁ vāgbhavādyaṁ tayorardhāvaśiraskaṁ kṛtvā nandividyeyam .
अष्टमे धामनि वाग्भवमागस्त्यं वागर्थकलामयं कामकलाभिधं सकलमायाशक्तिः प्रभाकरी विद्येयम् ।
aṣṭame dhāmani vāgbhavamāgastyaṁ vāgarthakalāmayaṁ kāmakalābhidhaṁ sakalamāyāśaktiḥ prabhākarī vidyeyam .
नवमे धामनि पुनरागस्त्यं वाग्भवं शक्तिमन्मथशिवशक्तिमन्मथोर्वीमायाकामकलालयं चन्द्रसूर्यानङ्गधूर्जटिमहिमालयं तृतीयं षण्मुखीयं विद्या ।
navame dhāmani punarāgastyaṁ vāgbhavaṁ śaktimanmathaśivaśaktimanmathorvīmāyākāmakalālayaṁ candrasūryānaṅgadhūrjaṭimahimālayaṁ tṛtīyaṁ ṣaṇmukhīyaṁ vidyā .
दशमे धामनि विद्याप्रकाशितया भूय एवागस्त्यविद्यां पठित्वा भूय एवेमामन्त्यमायां परमशिवविद्येयमेकादशे धामनि भूय एवागस्त्यं पठित्वा एतस्या एव वाग्भवं यद्धनजं कामकलालयं च तत्सहजं कृत्वा लोपामुद्रायाः शक्तिकूटराजं पठित्वा वैष्णवी विद्या द्वादशे धामनि व्याचक्शत इति ।
daśame dhāmani vidyāprakāśitayā bhūya evāgastyavidyāṁ paṭhitvā bhūya evemāmantyamāyāṁ paramaśivavidyeyamekādaśe dhāmani bhūya evāgastyaṁ paṭhitvā etasyā eva vāgbhavaṁ yaddhanajaṁ kāmakalālayaṁ ca tatsahajaṁ kṛtvā lopāmudrāyāḥ śaktikūṭarājaṁ paṭhitvā vaiṣṇavī vidyā dvādaśe dhāmani vyācakśata iti .
य एवं वेद ।
ya evaṁ veda .
तान्होवाच ।
tānhovāca .
भगवान्सर्वे यूयं श्रुत्वा पूर्वां कामाख्यां तुरीयरूपां तुरीयातीतां सर्वोत्कटां सर्वमन्त्रासनगतां पीठोपपीठदेवतापरिवृतां सकलकलाव्यापिनीं देवतां सामोदां सपरागां सहृदयां सामृतां सकलां सेन्द्रियां सदोदितां परां विद्यां स्पष्टीकृत्वा हृदये निधाय विज्ञायानिलयं गमयित्वा त्रिकूटां त्रिपुरां परमां मायां श्रेष्ठां परां वैष्णवीं संनिधाय हृदयकमलकर्णिकायां परां भगवतीं लक्श्मीं मायां सदोदितां महावश्यकरीं मदनोन्मादनकारिणीं धनुर्बाणधारिणीं वाग्विजृम्भिणीं चन्द्रमण्डलमध्यवर्तिनीं चन्द्रकलां सप्तदशीं महानित्योपस्थितां पाशाङ्कुशमनोज्ञपाणिपल्लवां समुद्यदर्कनिभां त्रिनेत्रां विचिन्त्य देवीं महालक्श्मीं सर्वलक्श्मीमयीं सर्वलक्शणसंपन्नां हृदये चैतन्यरूपिणीं निरञ्जनां त्रिकूटाख्यां स्मितमुखीं सुन्दरीं महामायां सर्वसुभगां महाकुण्डलिनीं त्रिपीठमध्यवर्तिनीमकथादिश्रीपीठे परां भैरवीं चित्कलां महात्रिपुरां देवीं ध्यायेन्महाध्यानयोगेनेयमेवं वेदेति महोपनिषत् ॥
bhagavānsarve yūyaṁ śrutvā pūrvāṁ kāmākhyāṁ turīyarūpāṁ turīyātītāṁ sarvotkaṭāṁ sarvamantrāsanagatāṁ pīṭhopapīṭhadevatāparivṛtāṁ sakalakalāvyāpinīṁ devatāṁ sāmodāṁ saparāgāṁ sahṛdayāṁ sāmṛtāṁ sakalāṁ sendriyāṁ sadoditāṁ parāṁ vidyāṁ spaṣṭīkṛtvā hṛdaye nidhāya vijñāyānilayaṁ gamayitvā trikūṭāṁ tripurāṁ paramāṁ māyāṁ śreṣṭhāṁ parāṁ vaiṣṇavīṁ saṁnidhāya hṛdayakamalakarṇikāyāṁ parāṁ bhagavatīṁ lakśmīṁ māyāṁ sadoditāṁ mahāvaśyakarīṁ madanonmādanakāriṇīṁ dhanurbāṇadhāriṇīṁ vāgvijṛmbhiṇīṁ candramaṇḍalamadhyavartinīṁ candrakalāṁ saptadaśīṁ mahānityopasthitāṁ pāśāṅkuśamanojñapāṇipallavāṁ samudyadarkanibhāṁ trinetrāṁ vicintya devīṁ mahālakśmīṁ sarvalakśmīmayīṁ sarvalakśaṇasaṁpannāṁ hṛdaye caitanyarūpiṇīṁ nirañjanāṁ trikūṭākhyāṁ smitamukhīṁ sundarīṁ mahāmāyāṁ sarvasubhagāṁ mahākuṇḍalinīṁ tripīṭhamadhyavartinīmakathādiśrīpīṭhe parāṁ bhairavīṁ citkalāṁ mahātripurāṁ devīṁ dhyāyenmahādhyānayogeneyamevaṁ vedeti mahopaniṣat ..
इति प्रथमोपनिषत् ॥ १॥
iti prathamopaniṣat .. 1..

Часть вторая

Часть третья

Часть четвёртая

Часть пятая

औं भद्रण् कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्शभिर्यजत्राः ।
स्थिरैरङ्गैस्तुश्ह्टुवाम्सस्तनुउभिर्व्यशेम देवहितण् यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पुउश्हा विश्ववेदाः ।
स्वस्ति नस्तार्क्श्यो अरिश्ह्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
औं शान्तिः शान्तिः शान्तिः ॥
oṁ bhadraṇ karṇebhiḥ śṛṇuyāma devāḥ .
bhadraṃ paśyemākśabhiryajatrāḥ .
sthirairaṅgaistuśhṭuvāmsastanuubhirvyaśema devahitaṇ yadāyuḥ .
svasti na indro vṛddhaśravāḥ .
svasti naḥ puuśhā viśvavedāḥ .
svasti nastārkśyo ariśhṭanemiḥ .
svasti no bṛhaspatirdadhātu ..
oṁ śāntiḥ śāntiḥ śāntiḥ ..
Ом! Пусть наши уши слушают то, что благоприятно, о боги.
Пусть наши глаза видят то, что благоприятно, о достойные поклонения!
Пусть мы будем наслаждаться сроком жизни, отведенным богами, Непреклонно восхваляя их с помощью наших тел и конечностей!
Пусть славный Индра благословит нас!
Пусть всеведущее Солнце благословит нас!
Пусть Таркшйа, гроза для злых и порочных, благословит нас!
Пусть Брихаспати ниспошлет нам процветание и удачу!
Ом! Покой! Покой! Покой!

Скачать

См. также

Примечания