Ума-Махешвара-стотра

Материал из Шайвавики
Перейти к: навигация, поиск

॥ उमामहेश्वरस्तोत्रम् ॥
.. umāmaheśvarastotram ..


श्री शङ्कराचार्य कृतम् ।
नमः शिवाभ्यां नवयौवनाभ्याम् परस्पराश्लिष्टवपुर्धराभ्याम् ।
नागेन्द्रकन्यावृषकेतनाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ १॥
śrī śaṅkarācārya kṛtam .
namaḥ śivābhyāṁ navayauvanābhyām parasparāśliṣṭavapurdharābhyām .
nāgendrakanyāvṛṣaketanābhyām namo namaḥ śaṅkarapārvatībhyām .. 1..
नमः शिवाभ्यां सरसोत्सवाभ्याम् नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ २॥
namaḥ śivābhyāṁ sarasotsavābhyām namaskṛtābhīṣṭavarapradābhyām .
nārāyaṇenārcitapādukābhyāṁ namo namaḥ śaṅkarapārvatībhyām .. 2..
नमः शिवाभ्यां वृषवाहनाभ्याम् विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।
विभूतिपाटीरविलेपनाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ३॥
namaḥ śivābhyāṁ vṛṣavāhanābhyām viriñciviṣṇvindrasupūjitābhyām .
vibhūtipāṭīravilepanābhyām namo namaḥ śaṅkarapārvatībhyām .. 3..
नमः शिवाभ्यां जगदीश्वराभ्याम् जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जम्भारिमुख्यैरभिवन्दिताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ४॥
namaḥ śivābhyāṁ jagadīśvarābhyām jagatpatibhyāṁ jayavigrahābhyām .
jambhārimukhyairabhivanditābhyām namo namaḥ śaṅkarapārvatībhyām .. 4..
नमः शिवाभ्यां परमौषधाभ्याम् पञ्चाक्शरी पञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थिति संहृताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ५॥
namaḥ śivābhyāṁ paramauṣadhābhyām pañcākśarī pañjararañjitābhyām .
prapañcasṛṣṭisthiti saṁhṛtābhyām namo namaḥ śaṅkarapārvatībhyām .. 5..
नमः शिवाभ्यामतिसुन्दराभ्याम् अत्यन्तमासक्तहृदम्बुजाभ्याम् ।
अशेषलोकैकहितङ्कराभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ६॥
namaḥ śivābhyāmatisundarābhyām atyantamāsaktahṛdambujābhyām .
aśeṣalokaikahitaṅkarābhyām namo namaḥ śaṅkarapārvatībhyām .. 6..
नमः शिवाभ्यां कलिनाशनाभ्याम् कङ्कालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थितदेवताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ७॥
namaḥ śivābhyāṁ kalināśanābhyām kaṅkālakalyāṇavapurdharābhyām .
kailāsaśailasthitadevatābhyām namo namaḥ śaṅkarapārvatībhyām .. 7..
नमः शिवाभ्यामशुभापहाभ्याम् अशेषलोकैकविशेषिताभ्याम् ।
अकुण्ठिताभ्याम् स्मृतिसंभृताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ८॥
namaḥ śivābhyāmaśubhāpahābhyām aśeṣalokaikaviśeṣitābhyām .
akuṇṭhitābhyām smṛtisaṁbhṛtābhyām namo namaḥ śaṅkarapārvatībhyām .. 8..
नमः शिवाभ्यां रथवाहनाभ्याम् रवीन्दुवैश्वानरलोचनाभ्याम् ।
राकाशशाङ्काभमुखाम्बुजाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ९॥
namaḥ śivābhyāṁ rathavāhanābhyām ravīnduvaiśvānaralocanābhyām .
rākāśaśāṅkābhamukhāmbujābhyām namo namaḥ śaṅkarapārvatībhyām .. 9..
नमः शिवाभ्यां जटिलन्धरभ्याम् जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ १०॥
namaḥ śivābhyāṁ jaṭilandharabhyām jarāmṛtibhyāṁ ca vivarjitābhyām .
janārdanābjodbhavapūjitābhyām namo namaḥ śaṅkarapārvatībhyām .. 10..
नमः शिवाभ्यां विषमेक्शणाभ्याम् बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शोभावती शान्तवतीश्वराभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ११॥
namaḥ śivābhyāṁ viṣamekśaṇābhyām bilvacchadāmallikadāmabhṛdbhyām .
śobhāvatī śāntavatīśvarābhyām namo namaḥ śaṅkarapārvatībhyām .. 11..
नमः शिवाभ्यां पशुपालकाभ्याम् जगत्रयीरक्शण बद्धहृद्भ्याम् ।
समस्त देवासुरपूजिताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ १२॥
namaḥ śivābhyāṁ paśupālakābhyām jagatrayīrakśaṇa baddhahṛdbhyām .
samasta devāsurapūjitābhyām namo namaḥ śaṅkarapārvatībhyām .. 12..
स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्याम् भक्त्या पठेद्द्वादशकं नरो यः ।
स सर्वसौभाग्य फलानि भुङ्क्ते शतायुरान्ते शिवलोकमेति ॥ १३॥
stotraṁ trisandhyaṁ śivapārvatībhyām bhaktyā paṭheddvādaśakaṁ naro yaḥ .
sa sarvasaubhāgya phalāni bhuṅkte śatāyurānte śivalokameti .. 13..


॥ इति उमामहेश्वरस्तोत्रं सम्पूर्णम् ॥
.. iti umāmaheśvarastotraṁ sampūrṇam ..

Примечания[править | править код]