Шарабха-упанишада

Материал из Шайвавики
Версия от 19:00, 28 августа 2012; Satya (обсуждение | вклад) (Новая страница: «śarabhopaniṣat sarvaṁ santyajya munayo yadbhajantyātmarūpataḥ | tacchārabhaṁ tripādbrahma svamātramavaśiṣyate || om bhadraṁ karṇebhiḥ śṛ...»)
(разн.) ← Предыдущая | Текущая версия (разн.) | Следующая → (разн.)
Перейти к: навигация, поиск

śarabhopaniṣat

sarvaṁ santyajya munayo yadbhajantyātmarūpataḥ | tacchārabhaṁ tripādbrahma svamātramavaśiṣyate || om bhadraṁ karṇebhiḥ śṛṇuyāma devāḥ | bhadraṁ paśyemākśabhiryajatrāḥ | sthirairaṅgaistuṣṭuvāsastanūbhiḥ | vyaśema devahitaṁ yadāyuḥ | svasti na indro vṛddhaśravāḥ | svasti naḥ pūṣā viśvadevāḥ | svasti nastārkśyo ariṣṭanemiḥ | svasti no bṛhaspatirdadhātu || om śāntiḥ śāntiḥ śāntiḥ || atha hainaṁ paippalādo brahmāṇamuvāca bho bhagavan brahmaviṣṇurudrāṇāṁ madhye ko vā adhikataro dhyeyaḥ syāttattvameva no brūhīti | tasmai sa hovāca pitāmahaśca

    he paippalāda śṛṇu vākyametat | 

bahūni puṇyāni kṛtāni yena

    tenaiva labhyaḥ parameśvaro'sau | 

yasyāṅgajo'haṁ haririndramukhyā

    mohānna jānanti surendramukhyāḥ || 1||

prabhuṁ vareṇyaṁ pitaraṁ maheśaṁ

    yo brahmāṇaṁ vidadhāti tasmai |

vedāṁśca sarvānprahiṇoti cāgryaṁ

    taṁ vai prabhuṁ pitaraṁ devatānām || 2||

mamāpi viṣṇorjanakaṁ devamīḍyaṁ

    yo'ntakāle sarvalokānsaṁjahāra || 3||

sa ekaḥ śreṣṭhaśca sarvaśāstā sa eva variṣṭhaśca | yo ghoraṁ veṣamāsthāya śarabhākhyaṁ maheśvaraḥ | nṛsiṁhaṁ lokahantāraṁ saṁjaghāna mahābalaḥ || 4|| hariṁ harantaṁ pādābhyāmanuyānti sureśvarāḥ | māvadhīḥ puruṣaṁ viṣṇuṁ vikramasva mahānasi || 5|| kṛpayā bhagavānviṣṇuṁ vidadāra nakhaiḥ kharaiḥ | carmāmbaro mahāvīro vīrabhadro babhūva ha || 6|| sa eko rudro dhyeyaḥ sarveṣāṁ sarvasiddhaye | yo brahmaṇaḥ pañcavakrahantā tasmai rudrāya namo astu || 7|| yo visphuliṅgena lalāṭajena sarvaṁ jagadbhasmasātsaṁkaroti | punaśca sṛṣṭvā punarapyarakśadevaṁ svatantraṁ prakaṭīkaroti | tasmai rudrāya namo astu || 8|| yo vāmapādena jaghāna kālaṁ ghoraṁ pape'tho hālahalaṁ dahantam | tasmai rudrāya namo astu || 9|| yo vāmapādārcitaviṣṇunetrastasmai dadau cakramatīva hṛṣṭaḥ | tasmai rudrāya namo astu || 10|| yo dakśayajñe surasaṅghānvijitya

    viṣṇuṁ babandhoragapāśena vīraḥ |

tasmai rudrāya namo astu || 11|| yo līlayaiva tripuraṁ dadāha

    viṣṇuṁ kaviṁ somasūryāgninetraḥ |

sarve devāḥ paśutāmavāpuḥ

   svayaṁ tasmātpaśupatirbabhūva |

tasmai rudrāya namo astu || 12|| yo matsyakūrmādivarāhasiṁhā-

    nviṣṇuṁ kramantaṁ vāmanamādiviṣṇum |

viviklavaṁ pīḍyamānaṁ sureśaṁ

    bhasmīcakāra manmathaṁ yamaṁ ca |

tasmai rudrāya namo astu || 13|| evaṁ prakāreṇa bahudhā pratuṣṭvā

    kśamāpayāmāsurnīlakaṇṭhaṁ maheśvaram |

tāpatrayasamudbhūtajanmamṛtyujarādibhiḥ | nāvidhāni duḥkhāni jahāra parameśvaraḥ ||14|| evaṁ mantraiḥ prārthyamāna ātmā vai sarvadehinām | śaṅkaro bhagavānādyo rarakśa sakalāḥ prajāḥ || 15|| yatpādāmbhoruhadvandvaṁ mṛgyate viṣṇunā saha | stutvā stutyaṁ maheśānamavāṅmanasagocaram || 16|| bhaktyā namratanorviṣṇoḥ prasādamakarodvibhuḥ | yato vāco nivartante aprāpya manasā saha | ānandaṁ brahmaṇo vidvānna bibheti kadācaneti || 17|| aṇoraṇīyānmahato mahīyā-

    nātmāsyajantornihito guhāyām |

tamakratuṁ paśyati vītaśoko

    dhātuḥprasādānmahimānamīśam || 18||

vasiṣṭhavaiyāsakivāmadeva-

    viriñcimukhyairhṛdi bhāvyamānaḥ |

sanatsujātādisanātanādyai-

    rīḍyo maheśo bhagavānādidevaḥ || 19||

satyo nityaḥ sarvasākśī maheśo

    nityānando nirvikalpo nirākhyaḥ |

acintyaśaktirbhagavāngirīśaḥ

    svāvidyayā kalpitamānabhūmiḥ || 20||

atimohakarī māyā mama viṣṇośca suvrata | tasya pādāmbujadhyānāddustarā sutarā bhavet || 21|| viṣṇurviśvajagadyoniḥ svāṁśabhūtaiḥ svakaiḥ saha | mamāṁśasaṁbhavo bhūtvā pālayatyakhilaṁ jagat || 22|| vināśaṁ kālato yāti tato'nyatsakalaṁ mṛṣā | om tasmai mahāgrāsāya mahādevāya śūline | maheśvarāya mṛḍāya tasmai rudrāya namo astu || 23|| eko viṣṇurmahadbhūtaṁ pṛthagbhūtāyanekaśaḥ | trīṁllokānvyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ || 24|| caturbhiśca caturbhiśca dvābhyāṁ pañcamireva ca | hūyate ca punardvābhyāṁ sa me viṣṇuḥ prasīdatu || 25|| brahmārpaṇaṁ brahma havirbrahmāgnau brahmaṇā hutam | brahmaiva tena gantavyaṁ brahmakarmasamādhinā || 26|| śarā jīvāstadaṅgeṣu bhāti nityaṁ hariḥ svayam | brahmaiva śarabhaḥ sākśānmokśado'yaṁ mahāmune || 27|| māyāvaśādeva devā mohitā mamatādibhiḥ | tasya māhātmyaleśāṁśaṁ vaktuṁ kenāpya śakyate || 28|| parātparataraṁ brahma yatparātparato hariḥ | parātparataro hīśastasmāttulyo'dhiko na hi || 29|| eka eva śivo nityastato'nyatsakalaṁ mṛṣā | tasmātsarvānparityajya dhyeyānviṣṇvādikānsurān || 30|| śiva eva sadā dhyeyaḥ sarvasaṁsāramocakaḥ | tasmai mahāgrāsāya maheśvarāya namaḥ || 31|| paippalādaṁ mahāśāstraṁ na deyaṁ yasya kasyacit | nāstikāya kṛtaghnāya durvṛttāya durātmane || 32|| dāṁbhikāya nṛśaṁsāya śaṭhāyānṛtabhāṣiṇe | suvratāya subhaktāya suvṛttāya suśīline || 33|| gurubhaktāya dāntāya śāntāya ṛjucetase | śivabhaktāya dātavyaṁ brahmakarmoktadhīmate || 34|| svabhaktāyaiva dātavyamakṛtaghnāya suvratam | na dātavyaṁ sadā gopyaṁ yatnenaiva dvijottama || 35|| etatpaippalādaṁ mahāśāstraṁ yo'dhīte śrāvayeddvijaḥ sa janmamaraṇebhyo mukto bhavati | yo jānīte so'mṛtatvaṁ ca gacchati | garbhavāsādvimukto bhavati | surāpānātpūto bhavati | svarṇasteyātpūto bhavati | brahmahatyātpūto bhavati | gurutalpagamanātpūto bhavati | sa sarvānvedānadhīto bhavati | sa sarvāndevāndhyāto bhavati | sa samastamahāpātako- papātakātpūto bhavati | tasmādavimuktamāśrito bhavati | sa satataṁ śivapriyo bhavati | sa śivasāyujyameti | na sa punarāvartate na sa punarāvartate | brahmaiva bhavati | ityāha bhagavānbrahmetyupaniṣat || om bhadraṁ karṇebhiḥ śṛṇuyāma devāḥ | bhadraṁ paśyemākśabhiryajatrāḥ | sthirairaṅgaistuṣṭuvāsastanūbhiḥ | vyaśema devahitaṁ yadāyuḥ | svasti na indro vṛddhaśravāḥ | svasti naḥ pūṣā viśvavedāḥ | svasti nastārkśyo ariṣṭanemiḥ | svasti no bṛhaspatirdadhātu |

om śāntiḥ śāntiḥ śāntiḥ || iti śarabhopaniṣatsamāptā ||