Шарабха-упанишада

Материал из Шайвавики
Перейти к: навигация, поиск

॥ शरभोपनिषत् ॥
.. śarabhopaniṣat ..

सर्वं सन्त्यज्य मुनयो यद्भजन्त्यात्मरूपतः ।
तच्छारभं त्रिपाद्ब्रह्म स्वमात्रमवशिष्यते ॥
sarvaṁ santyajya munayo yadbhajantyātmarūpataḥ .
tacchārabhaṁ tripādbrahma svamātramavaśiṣyate ..

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्शभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवासस्तनूभिः ।
व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्श्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः ॥
oṁ bhadraṁ karṇebhiḥ śṛṇuyāma devāḥ .
bhadraṁ paśyemākśabhiryajatrāḥ .
sthirairaṅgaistuṣṭuvāsastanūbhiḥ .
vyaśema devahitaṁ yadāyuḥ .
svasti na indro vṛddhaśravāḥ . svasti naḥ pūṣā viśvavedāḥ .
svasti nastārkśyo ariṣṭanemiḥ . svasti no bṛhaspatirdadhātu .
oṁ śāntiḥ śāntiḥ śāntiḥ ..

अथ हैनं पैप्पलादो ब्रह्माणमुवाच भो भगवन् ब्रह्मविष्णुरुद्राणां मध्ये को वा अधिकतरो ध्येयः स्यात्तत्त्वमेव नो ब्रूहीति ।
तस्मै स होवाच पितामहश्च हे पैप्पलाद शृणु वाक्यमेतत् ।
बहूनि पुण्यानि कृतानि येन तेनैव लभ्यः परमेश्वरोऽसौ ।
यस्याङ्गजोऽहं हरिरिन्द्रमुख्या मोहान्न जानन्ति सुरेन्द्रमुख्याः ॥ १॥
atha hainaṁ paippalādo brahmāṇamuvāca bho bhagavan brahmaviṣṇurudrāṇāṁ madhye ko vā adhikataro dhyeyaḥ syāttattvameva no brūhīti .
tasmai sa hovāca pitāmahaśca he paippalāda śṛṇu vākyametat .
bahūni puṇyāni kṛtāni yena tenaiva labhyaḥ parameśvaro'sau .
yasyāṅgajo'haṁ haririndramukhyā mohānna jānanti surendramukhyāḥ .. 1..

प्रभुं वरेण्यं पितरं महेशं यो ब्रह्माणं विदधाति तस्मै ।
वेदांश्च सर्वान्प्रहिणोति चाग्र्यं तं वै प्रभुं पितरं देवतानाम् ॥ २॥
prabhuṁ vareṇyaṁ pitaraṁ maheśaṁ yo brahmāṇaṁ vidadhāti tasmai .
vedāṁśca sarvānprahiṇoti cāgryaṁ taṁ vai prabhuṁ pitaraṁ devatānām .. 2..

ममापि विष्णोर्जनकं देवमीड्यं योऽन्तकाले सर्वलोकान्संजहार ॥ ३॥
mamāpi viṣṇorjanakaṁ devamīḍyaṁ yo'ntakāle sarvalokānsaṁjahāra .. 3..

स एकः श्रेष्ठश्च सर्वशास्ता स एव वरिष्ठश्च ।
यो घोरं वेषमास्थाय शरभाख्यं महेश्वरः ।
नृसिंहं लोकहन्तारं संजघान महाबलः ॥ ४॥
sa ekaḥ śreṣṭhaśca sarvaśāstā sa eva variṣṭhaśca .
yo ghoraṁ veṣamāsthāya śarabhākhyaṁ maheśvaraḥ .
nṛsiṁhaṁ lokahantāraṁ saṁjaghāna mahābalaḥ .. 4..

हरिं हरन्तं पादाभ्यामनुयान्ति सुरेश्वराः ।
मावधीः पुरुषं विष्णुं विक्रमस्व महानसि ॥ ५॥
hariṁ harantaṁ pādābhyāmanuyānti sureśvarāḥ .
māvadhīḥ puruṣaṁ viṣṇuṁ vikramasva mahānasi .. 5..

कृपया भगवान्विष्णुं विददार नखैः खरैः ।
चर्माम्बरो महावीरो वीरभद्रो बभूव ह ॥ ६॥
kṛpayā bhagavānviṣṇuṁ vidadāra nakhaiḥ kharaiḥ .
carmāmbaro mahāvīro vīrabhadro babhūva ha .. 6..

स एको रुद्रो ध्येयः सर्वेषां सर्वसिद्धये ।
यो ब्रह्मणः पञ्चवक्रहन्ता तस्मै रुद्राय नमो अस्तु ॥ ७॥
sa eko rudro dhyeyaḥ sarveṣāṁ sarvasiddhaye .
yo brahmaṇaḥ pañcavakrahantā tasmai rudrāya namo astu .. 7..

यो विस्फुलिङ्गेन ललाटजेन सर्वं जगद्भस्मसात्संकरोति ।
पुनश्च सृष्ट्वा पुनरप्यरक्शदेवं स्वतन्त्रं प्रकटीकरोति ।
तस्मै रुद्राय नमो अस्तु ॥ ८॥
yo visphuliṅgena lalāṭajena sarvaṁ jagadbhasmasātsaṁkaroti .
punaśca sṛṣṭvā punarapyarakśadevaṁ svatantraṁ prakaṭīkaroti .
tasmai rudrāya namo astu .. 8..

यो वामपादेन जघान कालं घोरं पपेऽथो हालहलं दहन्तम् ।
तस्मै रुद्राय नमो अस्तु ॥ ९॥
yo vāmapādena jaghāna kālaṁ ghoraṁ pape'tho hālahalaṁ dahantam .
tasmai rudrāya namo astu .. 9..

यो वामपादार्चितविष्णुनेत्रस्तस्मै ददौ चक्रमतीव हृष्टः ।
तस्मै रुद्राय नमो अस्तु ॥ १०॥
yo vāmapādārcitaviṣṇunetrastasmai dadau cakramatīva hṛṣṭaḥ .
tasmai rudrāya namo astu .. 10..

यो दक्शयज्ञे सुरसङ्घान्विजित्य विष्णुं बबन्धोरगपाशेन वीरः ।
तस्मै रुद्राय नमो अस्तु ॥ ११॥
yo dakśayajñe surasaṅghānvijitya viṣṇuṁ babandhoragapāśena vīraḥ .
tasmai rudrāya namo astu .. 11..

यो लीलयैव त्रिपुरं ददाह विष्णुं कविं सोमसूर्याग्निनेत्रः ।
सर्वे देवाः पशुतामवापुः स्वयं तस्मात्पशुपतिर्बभूव ।
तस्मै रुद्राय नमो अस्तु ॥ १२॥
yo līlayaiva tripuraṁ dadāha viṣṇuṁ kaviṁ somasūryāgninetraḥ .
sarve devāḥ paśutāmavāpuḥ svayaṁ tasmātpaśupatirbabhūva .
tasmai rudrāya namo astu .. 12..

यो मत्स्यकूर्मादिवराहसिंहान्विष्णुं क्रमन्तं वामनमादिविष्णुम् ।
विविक्लवं पीड्यमानं सुरेशं भस्मीचकार मन्मथं यमं च ।
तस्मै रुद्राय नमो अस्तु ॥ १३॥
yo matsyakūrmādivarāhasiṁhānviṣṇuṁ kramantaṁ vāmanamādiviṣṇum .
viviklavaṁ pīḍyamānaṁ sureśaṁ bhasmīcakāra manmathaṁ yamaṁ ca .
tasmai rudrāya namo astu .. 13..

एवं प्रकारेण बहुधा प्रतुष्ट्वा क्शमापयामासुर्नीलकण्ठं महेश्वरम् ।
तापत्रयसमुद्भूतजन्ममृत्युजरादिभिः ।
नाविधानि दुःखानि जहार परमेश्वरः ॥ १४॥
evaṁ prakāreṇa bahudhā pratuṣṭvā kśamāpayāmāsurnīlakaṇṭhaṁ maheśvaram .
tāpatrayasamudbhūtajanmamṛtyujarādibhiḥ .
nāvidhāni duḥkhāni jahāra parameśvaraḥ ..14..

एवं मन्त्रैः प्रार्थ्यमान आत्मा वै सर्वदेहिनाम् ।
शङ्करो भगवानाद्यो ररक्श सकलाः प्रजाः ॥ १५॥
evaṁ mantraiḥ prārthyamāna ātmā vai sarvadehinām .
śaṅkaro bhagavānādyo rarakśa sakalāḥ prajāḥ .. 15..

यत्पादाम्भोरुहद्वन्द्वं मृग्यते विष्णुना सह ।
स्तुत्वा स्तुत्यं महेशानमवाङ्मनसगोचरम् ॥ १६॥
yatpādāmbhoruhadvandvaṁ mṛgyate viṣṇunā saha .
stutvā stutyaṁ maheśānamavāṅmanasagocaram .. 16..

भक्त्या नम्रतनोर्विष्णोः प्रसादमकरोद्विभुः ।
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्मणो विद्वान्न बिभेति कदाचनेति ॥ १७॥
bhaktyā namratanorviṣṇoḥ prasādamakarodvibhuḥ .
yato vāco nivartante aprāpya manasā saha .
ānandaṁ brahmaṇo vidvānna bibheti kadācaneti .. 17..

अणोरणीयान्महतो महीयानात्मास्यजन्तोर्निहितो गुहायाम् ।
तमक्रतुं पश्यति वीतशोको धातुःप्रसादान्महिमानमीशम् ॥ १८॥
aṇoraṇīyānmahato mahīyānātmāsyajantornihito guhāyām .
tamakratuṁ paśyati vītaśoko dhātuḥprasādānmahimānamīśam .. 18..

वसिष्ठवैयासकिवामदेवविरिञ्चिमुख्यैर्हृदि भाव्यमानः ।
सनत्सुजातादिसनातनाद्यैरीड्यो महेशो भगवानादिदेवः ॥ १९॥
vasiṣṭhavaiyāsakivāmadevaviriñcimukhyairhṛdi bhāvyamānaḥ .
sanatsujātādisanātanādyairīḍyo maheśo bhagavānādidevaḥ .. 19..

सत्यो नित्यः सर्वसाक्शी महेशो नित्यानन्दो निर्विकल्पो निराख्यः ।
अचिन्त्यशक्तिर्भगवान्गिरीशः स्वाविद्यया कल्पितमानभूमिः ॥ २०॥
satyo nityaḥ sarvasākśī maheśo nityānando nirvikalpo nirākhyaḥ .
acintyaśaktirbhagavāngirīśaḥ svāvidyayā kalpitamānabhūmiḥ .. 20..

अतिमोहकरी माया मम विष्णोश्च सुव्रत ।
तस्य पादाम्बुजध्यानाद्दुस्तरा सुतरा भवेत् ॥ २१॥
atimohakarī māyā mama viṣṇośca suvrata .
tasya pādāmbujadhyānāddustarā sutarā bhavet .. 21..

विष्णुर्विश्वजगद्योनिः स्वांशभूतैः स्वकैः सह ।
ममांशसंभवो भूत्वा पालयत्यखिलं जगत् ॥ २२॥
viṣṇurviśvajagadyoniḥ svāṁśabhūtaiḥ svakaiḥ saha .
mamāṁśasaṁbhavo bhūtvā pālayatyakhilaṁ jagat .. 22..

विनाशं कालतो याति ततोऽन्यत्सकलं मृषा ।
ॐ तस्मै महाग्रासाय महादेवाय शूलिने ।
महेश्वराय मृडाय तस्मै रुद्राय नमो अस्तु ॥ २३॥
vināśaṁ kālato yāti tato'nyatsakalaṁ mṛṣā .
oṁ tasmai mahāgrāsāya mahādevāya śūline .
maheśvarāya mṛḍāya tasmai rudrāya namo astu .. 23..

एको विष्णुर्महद्भूतं पृथग्भूतायनेकशः ।
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ २४॥
eko viṣṇurmahadbhūtaṁ pṛthagbhūtāyanekaśaḥ .
trīṁllokānvyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ .. 24..

चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चमिरेव च ।
हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ॥ २५॥
caturbhiśca caturbhiśca dvābhyāṁ pañcamireva ca .
hūyate ca punardvābhyāṁ sa me viṣṇuḥ prasīdatu .. 25..

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २६॥
brahmārpaṇaṁ brahma havirbrahmāgnau brahmaṇā hutam .
brahmaiva tena gantavyaṁ brahmakarmasamādhinā .. 26..

शरा जीवास्तदङ्गेषु भाति नित्यं हरिः स्वयम् ।
ब्रह्मैव शरभः साक्शान्मोक्शदोऽयं महामुने ॥ २७॥
śarā jīvāstadaṅgeṣu bhāti nityaṁ hariḥ svayam .
brahmaiva śarabhaḥ sākśānmokśado'yaṁ mahāmune .. 27..

मायावशादेव देवा मोहिता ममतादिभिः ।
तस्य माहात्म्यलेशांशं वक्तुं केनाप्य शक्यते ॥ २८॥
māyāvaśādeva devā mohitā mamatādibhiḥ .
tasya māhātmyaleśāṁśaṁ vaktuṁ kenāpya śakyate .. 28..

परात्परतरं ब्रह्म यत्परात्परतो हरिः ।
परात्परतरो हीशस्तस्मात्तुल्योऽधिको न हि ॥ २९॥
parātparataraṁ brahma yatparātparato hariḥ .
parātparataro hīśastasmāttulyo'dhiko na hi .. 29..

एक एव शिवो नित्यस्ततोऽन्यत्सकलं मृषा ।
तस्मात्सर्वान्परित्यज्य ध्येयान्विष्ण्वादिकान्सुरान् ॥ ३०॥
eka eva śivo nityastato'nyatsakalaṁ mṛṣā .
tasmātsarvānparityajya dhyeyānviṣṇvādikānsurān .. 30..

शिव एव सदा ध्येयः सर्वसंसारमोचकः ।
तस्मै महाग्रासाय महेश्वराय नमः ॥ ३१॥
śiva eva sadā dhyeyaḥ sarvasaṁsāramocakaḥ .
tasmai mahāgrāsāya maheśvarāya namaḥ .. 31..

पैप्पलादं महाशास्त्रं न देयं यस्य कस्यचित् ।
नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने ॥ ३२॥
paippalādaṁ mahāśāstraṁ na deyaṁ yasya kasyacit .
nāstikāya kṛtaghnāya durvṛttāya durātmane .. 32..

दांभिकाय नृशंसाय शठायानृतभाषिणे ।
सुव्रताय सुभक्ताय सुवृत्ताय सुशीलिने ॥ ३३॥
dāṁbhikāya nṛśaṁsāya śaṭhāyānṛtabhāṣiṇe .
suvratāya subhaktāya suvṛttāya suśīline .. 33..

गुरुभक्ताय दान्ताय शान्ताय ऋजुचेतसे ।
शिवभक्ताय दातव्यं ब्रह्मकर्मोक्तधीमते ॥ ३४॥
gurubhaktāya dāntāya śāntāya ṛjucetase .
śivabhaktāya dātavyaṁ brahmakarmoktadhīmate .. 34..

स्वभक्तायैव दातव्यमकृतघ्नाय सुव्रतम् ।
न दातव्यं सदा गोप्यं यत्नेनैव द्विजोत्तम ॥ ३५॥
svabhaktāyaiva dātavyamakṛtaghnāya suvratam .
na dātavyaṁ sadā gopyaṁ yatnenaiva dvijottama .. 35..

एतत्पैप्पलादं महाशास्त्रं योऽधीते श्रावयेद्द्विजः स जन्ममरणेभ्यो मुक्तो भवति ।
यो जानीते सोऽमृतत्वं च गच्छति ।
गर्भवासाद्विमुक्तो भवति ।
सुरापानात्पूतो भवति ।
स्वर्णस्तेयात्पूतो भवति ।
ब्रह्महत्यात्पूतो भवति ।
गुरुतल्पगमनात्पूतो भवति ।
स सर्वान्वेदानधीतो भवति ।
स सर्वान्देवान्ध्यातो भवति ।
स समस्तमहापातकोपपातकात्पूतो भवति ।
तस्मादविमुक्तमाश्रितो भवति ।
स सततं शिवप्रियो भवति ।
स शिवसायुज्यमेति ।
न स पुनरावर्तते न स पुनरावर्तते ।
ब्रह्मैव भवति ।
इत्याह भगवान्ब्रह्मेत्युपनिषत् ॥
etatpaippalādaṁ mahāśāstraṁ yo'dhīte śrāvayeddvijaḥ sa janmamaraṇebhyo mukto bhavati .
yo jānīte so'mṛtatvaṁ ca gacchati .
garbhavāsādvimukto bhavati .
surāpānātpūto bhavati .
svarṇasteyātpūto bhavati .
brahmahatyātpūto bhavati .
gurutalpagamanātpūto bhavati .
sa sarvānvedānadhīto bhavati .
sa sarvāndevāndhyāto bhavati .
sa samastamahāpātakopapātakātpūto bhavati .
tasmādavimuktamāśrito bhavati .
sa satataṁ śivapriyo bhavati .
sa śivasāyujyameti .
na sa punarāvartate na sa punarāvartate .
brahmaiva bhavati .
ityāha bhagavānbrahmetyupaniṣat ..

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्शभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवासस्तनूभिः ।
व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्श्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः ॥
oṁ bhadraṁ karṇebhiḥ śṛṇuyāma devāḥ .
bhadraṁ paśyemākśabhiryajatrāḥ .
sthirairaṅgaistuṣṭuvāsastanūbhiḥ .
vyaśema devahitaṁ yadāyuḥ .
svasti na indro vṛddhaśravāḥ . svasti naḥ pūṣā viśvavedāḥ .
svasti nastārkśyo ariṣṭanemiḥ . svasti no bṛhaspatirdadhātu .
oṁ śāntiḥ śāntiḥ śāntiḥ ..

॥ इति शरभोपनिषत्समाप्ता ॥
.. iti śarabhopaniṣatsamāptā ..

Примечания