Редактирование: Шива-сахасранама-стотра VII

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 564: Строка 564:
| || colspan="3" | मनो बुद्धिरहंकारः क्षेत्रज्ञः क्षेत्रपालकः ।<br />तेजोनिधिर्ज्ञाननिधिर्विपाको विघ्नकारकः ॥ १०९॥<br />
| || colspan="3" | मनो बुद्धिरहंकारः क्षेत्रज्ञः क्षेत्रपालकः ।<br />तेजोनिधिर्ज्ञाननिधिर्विपाको विघ्नकारकः ॥ १०९॥<br />
mano buddhirahaṁkāraḥ kṣetrajñaḥ kṣetrapālakaḥ .<br />tejonidhirjñānanidhirvipāko vighnakārakaḥ .. 109..
mano buddhirahaṁkāraḥ kṣetrajñaḥ kṣetrapālakaḥ .<br />tejonidhirjñānanidhirvipāko vighnakārakaḥ .. 109..
|-
 
|  ||  ||  ||
|-
| || colspan="3" | अधरोऽनुत्तरोज्ञेयो ज्येष्ठो निःश्रेयसालयः ।<br />शैलो नगस्तनुर्दोहो दानवारिररिन्दमः ॥ ११०॥<br />
adharo'nuttarojñeyo jyeṣṭho niḥśreyasālayaḥ .<br />śailo nagastanurdoho dānavārirarindamaḥ .. 110..
|-
|  ||  ||  ||
|-
| || colspan="3" | चारुधीर्जनकश्चारु विशल्यो लोकशल्यकृत् ।<br />चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः ॥ १११॥<br />
cārudhīrjanakaścāru viśalyo lokaśalyakṛt .<br />caturvedaścaturbhāvaścaturaścaturapriyaḥ .. 111..
|-
|  ||  ||  ||
|-
| || colspan="3" | आम्नायोऽथ समाम्नायस्तीर्थदेवशिवालयः ।<br />बहुरूपो महारूपः सर्वरूपश्चराचरः ॥ ११२॥<br />
āmnāyo'tha samāmnāyastīrthadevaśivālayaḥ .<br />bahurūpo mahārūpaḥ sarvarūpaścarācaraḥ .. 112..
|-
|  ||  ||  ||
|-
| || colspan="3" | न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः ।<br />सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः ॥ ११३॥<br />
nyāyanirvāhako nyāyo nyāyagamyo nirañjanaḥ .<br />sahasramūrdhā devendraḥ sarvaśastraprabhañjanaḥ .. 113..
|-
|  ||  ||  ||
|-
| || colspan="3" | मुण्डो विरूपो विकृतो दण्डी दान्तो गुणोत्तमः ।<br />पिङ्गलाक्षोऽथ हर्यक्षो नीलग्रीवो निरामयः ॥ ११४॥<br />
muṇḍo virūpo vikṛto daṇḍī dānto guṇottamaḥ .<br />piṅgalākṣo'tha haryakṣo nīlagrīvo nirāmayaḥ .. 114..
|-
|  ||  ||  ||
|-
| || colspan="3" | सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकभृत् ।<br />पद्मासनः परंज्योतिः परावरफलप्रदः ॥ ११५॥<br />
sahasrabāhuḥ sarveśaḥ śaraṇyaḥ sarvalokabhṛt .<br />padmāsanaḥ paraṁjyotiḥ parāvaraphalapradaḥ .. 115..
|-
|  ||  ||  ||
|-
| || colspan="3" | पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः ।<br />परावरज्ञो बीजेशः सुमुखः सुमहास्वनः ॥ ११६॥<br />
padmagarbho mahāgarbho viśvagarbho vicakṣaṇaḥ .<br />parāvarajño bījeśaḥ sumukhaḥ sumahāsvanaḥ .. 116..
|-
|  ||  ||  ||
|-
| || colspan="3" | देवासुरगुरुर्देवो देवासुरनमस्कृतः ।<br />देवासुरमहामात्रो देवासुरमहाश्रयः ॥ ११७॥<br />
devāsuragururdevo devāsuranamaskṛtaḥ .<br />devāsuramahāmātro devāsuramahāśrayaḥ .. 117..
|-
|  ||  ||  ||
|-
| || colspan="3" | देवादिदेवो देवर्षिर्देवासुरवरप्रदः ।<br />देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः ॥ ११८॥<br />
devādidevo devarṣirdevāsuravarapradaḥ .<br />devāsureśvaro divyo devāsuramaheśvaraḥ .. 118..
|-
|  ||  ||  ||
|-
| || colspan="3" | सर्वदेवमयोऽचिन्त्यो देवतात्मात्मसम्भवः ।<br />ईड्योऽनीशः सुरव्याघ्रो देवसिंहो दिवाकरः ॥ ११९॥<br />
sarvadevamayo'cintyo devatātmātmasambhavaḥ .<br />īḍyo'nīśaḥ suravyāghro devasiṁho divākaraḥ .. 119..
|-
|  ||  ||  ||
|-
| || colspan="3" | विबुधाग्रवरश्रेष्ठः सर्वदेवोत्तमोत्तमः ।<br />शिवज्ञानरतः श्रीमान् शिखिश्रीपर्वतप्रियः ॥ १२०॥<br />
vibudhāgravaraśreṣṭhaḥ sarvadevottamottamaḥ .<br />śivajñānarataḥ śrīmān śikhiśrīparvatapriyaḥ .. 120..
|-
|  ||  ||  ||
|-
| || colspan="3" | जयस्तम्भो विशिष्टम्भो नरसिंहनिपातनः ।<br />ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ॥ १२१॥<br />
jayastambho viśiṣṭambho narasiṁhanipātanaḥ .<br />brahmacārī lokacārī dharmacārī dhanādhipaḥ .. 121..
|-
|  ||  ||  ||
|-
| || colspan="3" | नन्दी नन्दीश्वरो नग्नो नग्नव्रतधरः शुचिः ।<br />लिङ्गाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगावहः ॥ १२२॥<br />
nandī nandīśvaro nagno nagnavratadharaḥ śuciḥ .<br />liṅgādhyakṣaḥ surādhyakṣo yugādhyakṣo yugāvahaḥ .. 122..
|-
|  ||  ||  ||
|-
| || colspan="3" | स्ववशः सवशः स्वर्गः स्वरः स्वरमयः स्वनः ।<br />बीजाध्यक्षो बीजकर्ता धनकृद्धर्मवर्धनः ॥ १२३॥<br />
svavaśaḥ savaśaḥ svargaḥ svaraḥ svaramayaḥ svanaḥ .<br />bījādhyakṣo bījakartā dhanakṛddharmavardhanaḥ .. 123..
|-
|  ||  ||  ||
|-
| || colspan="3" | दम्भोऽदम्भो महादम्भः सर्वभूतमहेश्वरः ।<br />श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः ॥ १२४॥<br />
dambho'dambho mahādambhaḥ sarvabhūtamaheśvaraḥ .<br />śmaśānanilayastiṣyaḥ seturapratimākṛtiḥ .. 124..
|-
|  ||  ||  ||
|-
| || colspan="3" | लोकोत्तरस्फुटालोकस्त्र्यम्बको नागभूषणः ।<br />अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः ॥ १२५॥<br />
lokottarasphuṭālokastryambako nāgabhūṣaṇaḥ .<br />andhakārirmakhadveṣī viṣṇukandharapātanaḥ .. 125..
|-
|  ||  ||  ||
|-
| || colspan="3" | वीतदोषोऽक्षयगुणो दक्षारिः पूषदन्तहृत् ।<br />धूर्जटिः खण्डपरशुः सकलो निष्कलोऽनघः ॥ १२६॥<br />
vītadoṣo'kṣayaguṇo dakṣāriḥ pūṣadantahṛt .<br />dhūrjaṭiḥ khaṇḍaparaśuḥ sakalo niṣkalo'naghaḥ .. 126..
|-
|  ||  ||  ||
|-
| || colspan="3" | आधारः सकलाधारः पाण्डुराभो मृडो नटः ।<br />पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ॥ १२७॥<br />
ādhāraḥ sakalādhāraḥ pāṇḍurābho mṛḍo naṭaḥ .<br />pūrṇaḥ pūrayitā puṇyaḥ sukumāraḥ sulocanaḥ .. 127..
|-
|  ||  ||  ||
|-
| || colspan="3" | सामगेयः प्रियकरः पुण्यकीर्तिरनामयः ।<br />मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः ॥ १२८॥<br />
sāmageyaḥ priyakaraḥ puṇyakīrtiranāmayaḥ .<br />manojavastīrthakaro jaṭilo jīviteśvaraḥ .. 128..
|-
|  ||  ||  ||
|-
| || colspan="3" | जीवितान्तकरो नित्यो वसुरेता वसुप्रियः ।<br />सद्गतिः सत्कृतिः सक्तः कालकण्ठः कलाधरः ॥ १२९॥<br />
jīvitāntakaro nityo vasuretā vasupriyaḥ .<br />sadgatiḥ satkṛtiḥ saktaḥ kālakaṇṭhaḥ kalādharaḥ .. 129..
|-
|  ||  ||  ||
|-
| || colspan="3" | मानी मान्यो महाकालः सद्भूतिः सत्परायणः ।<br />चन्द्रसञ्जीवनः शास्ता लोकगूढोऽमराधिपः ॥ १३०॥<br />
mānī mānyo mahākālaḥ sadbhūtiḥ satparāyaṇaḥ .<br />candrasañjīvanaḥ śāstā lokagūḍho'marādhipaḥ .. 130..
|-
|  ||  ||  ||
|-
| || colspan="3" | लोकबन्धुर्लोकनाथः कृतज्ञः कृतिभूषणः ।<br />अनपाय्यक्षरः कान्तः सर्वशास्त्रभृतां वरः ॥ १३१॥<br />
lokabandhurlokanāthaḥ kṛtajñaḥ kṛtibhūṣaṇaḥ .<br />anapāyyakṣaraḥ kāntaḥ sarvaśāstrabhṛtāṁ varaḥ .. 131..
|-
|  ||  ||  ||
|-
| || colspan="3" | तेजोमयो द्युतिधरो लोकमायोऽग्रणीरणुः ।<br />शुचिस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः ॥ १३२॥<br />
tejomayo dyutidharo lokamāyo'graṇīraṇuḥ .<br />śucismitaḥ prasannātmā durjayo duratikramaḥ .. 132..
|-
|  ||  ||  ||
|-
| || colspan="3" | ज्योतिर्मयो निराकारो जगन्नाथो जलेश्वरः ।<br />तुम्बवीणी महाकायो विशोकः शोकनाशनः ॥ १३३॥<br />
jyotirmayo nirākāro jagannātho jaleśvaraḥ .<br />tumbavīṇī mahākāyo viśokaḥ śokanāśanaḥ .. 133..
|-
|  ||  ||  ||
|-
| || colspan="3" | त्रिलोकात्मा त्रिलोकेशः शुद्धः शुद्धिरथाक्षजः ।<br />अव्यक्तलक्षणोऽव्यक्तो व्यक्ताव्यक्तो विशाम्पतिः ॥ १३४॥<br />
trilokātmā trilokeśaḥ śuddhaḥ śuddhirathākṣajaḥ .<br />avyaktalakṣaṇo'vyakto vyaktāvyakto viśāmpatiḥ .. 134..
|-
|  ||  ||  ||
|-
| || colspan="3" | वरशीलो वरतुलो मानो मानधनो मयः ।<br />ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्यमः ॥ १३५॥<br />
varaśīlo varatulo māno mānadhano mayaḥ .<br />brahmā viṣṇuḥ prajāpālo haṁso haṁsagatiryamaḥ .. 135..
|-
|  ||  ||  ||
|-
| || colspan="3" | वेधा धाता विधाता च अत्ता हर्ता चतुर्मुखः ।<br />कैलासशिखरावासी सर्वावासी सतां गतिः ॥ १३६॥<br />
vedhā dhātā vidhātā ca attā hartā caturmukhaḥ .<br />kailāsaśikharāvāsī sarvāvāsī satāṁ gatiḥ .. 136..
|-
|  ||  ||  ||
|-
| || colspan="3" | हिरण्यगर्भो हरिणः पुरुषः पूर्वजः पिता ।<br />भूतालयो भूतपतिर्भूतिदो भुवनेश्वरः ॥ १३७॥<br />
hiraṇyagarbho hariṇaḥ puruṣaḥ pūrvajaḥ pitā .<br />bhūtālayo bhūtapatirbhūtido bhuvaneśvaraḥ .. 137..
|-
|  ||  ||  ||
|-
| || colspan="3" | संयोगी योगविद्ब्रह्मा ब्रह्मण्यो ब्राह्मणप्रियः ।<br />देवप्रियो देवनाथो देवज्ञो देवचिन्तकः ॥ १३८॥<br />
saṁyogī yogavidbrahmā brahmaṇyo brāhmaṇapriyaḥ .<br />devapriyo devanātho devajño devacintakaḥ .. 138..
|-
|  ||  ||  ||
|-
| || colspan="3" | विषमाक्षः कलाध्यक्षो वृषाङ्को वृषवर्धनः ।<br />निर्मदो निरहंकारो निर्मोहो निरुपद्रवः ॥ १३९॥<br />
viṣamākṣaḥ kalādhyakṣo vṛṣāṅko vṛṣavardhanaḥ .<br />nirmado nirahaṁkāro nirmoho nirupadravaḥ .. 139..
|-
|  ||  ||  ||
|-
| || colspan="3" | दर्पहा दर्पितो दृप्तः सर्वर्तुपरिवर्तकः ।<br />सप्तजिह्वः सहस्रार्चिः स्निग्धः प्रकृतिदक्षिणः ॥ १४०॥<br />
darpahā darpito dṛptaḥ sarvartuparivartakaḥ .<br />saptajihvaḥ sahasrārciḥ snigdhaḥ prakṛtidakṣiṇaḥ .. 140..
|-
|  ||  ||  ||
|-
| || colspan="3" | भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः ।<br />अर्थोऽनर्थो महाकोशः परकार्यैकपण्डितः ॥ १४१॥<br />
bhūtabhavyabhavannāthaḥ prabhavo bhrāntināśanaḥ .<br />artho'nartho mahākośaḥ parakāryaikapaṇḍitaḥ .. 141..
|-
|  ||  ||  ||
|-
| || colspan="3" | निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः ।<br />सत्त्ववान्सात्त्विकः सत्यकीर्तिस्तम्भकृतागमः ॥ १४२॥<br />
niṣkaṇṭakaḥ kṛtānando nirvyājo vyājamardanaḥ .<br />sattvavānsāttvikaḥ satyakīrtistambhakṛtāgamaḥ .. 142..
|-
|  ||  ||  ||
|-
| || colspan="3" | अकम्पितो गुणग्राही नैकात्मा नैककर्मकृत् ।<br />सुप्रीतः सुमुखः सूक्ष्मः सुकरो दक्षिणोऽनलः ॥ १४३॥<br />
akampito guṇagrāhī naikātmā naikakarmakṛt .<br />suprītaḥ sumukhaḥ sūkṣmaḥ sukaro dakṣiṇo'nalaḥ .. 143..
|-
|  ||  ||  ||
|-
| || colspan="3" | स्कन्धः स्कन्धधरो धुर्यः प्रकटः प्रीतिवर्धनः ।<br />अपराजितः सर्वसहो विदग्धः सर्ववाहनः ॥ १४४॥<br />
skandhaḥ skandhadharo dhuryaḥ prakaṭaḥ prītivardhanaḥ .<br />aparājitaḥ sarvasaho vidagdhaḥ sarvavāhanaḥ .. 144..
|-
|  ||  ||  ||
|-
| || colspan="3" | अधृतः स्वधृतः साध्यः पूर्तमूर्तिर्यशोधरः ।<br />वराहशृङ्गधृग्वायुर्बलवानेकनायकः ॥ १४५॥<br />
adhṛtaḥ svadhṛtaḥ sādhyaḥ pūrtamūrtiryaśodharaḥ .<br />varāhaśṛṅgadhṛgvāyurbalavānekanāyakaḥ .. 145..
|-
|  ||  ||  ||
|-
| || colspan="3" | श्रुतिप्रकाशः श्रुतिमानेकबन्धुरनेकधृक् ।<br />श्रीवल्लभशिवारम्भः शान्तभद्रः समञ्जसः ॥ १४६॥<br />
śrutiprakāśaḥ śrutimānekabandhuranekadhṛk .<br />śrīvallabhaśivārambhaḥ śāntabhadraḥ samañjasaḥ .. 146..
|-
|  ||  ||  ||
|-
| || colspan="3" | भूशयो भूतिकृद्भूतिर्भूषणो भूतवाहनः ।<br />अकायो भक्तकायस्थः कालज्ञानी कलावपुः ॥ १४७॥<br />
bhūśayo bhūtikṛdbhūtirbhūṣaṇo bhūtavāhanaḥ .<br />akāyo bhaktakāyasthaḥ kālajñānī kalāvapuḥ .. 147..
|-
|  ||  ||  ||
|-
| || colspan="3" | सत्यव्रतमहात्यागी निष्ठाशान्तिपरायणः ।<br />परार्थवृत्तिर्वरदो विविक्तः श्रुतिसागरः ॥ १४८॥<br />
satyavratamahātyāgī niṣṭhāśāntiparāyaṇaḥ .<br />parārthavṛttirvarado viviktaḥ śrutisāgaraḥ .. 148..
|-
|  ||  ||  ||
|-
| || colspan="3" | अनिर्विण्णो गुणग्राही कलङ्काङ्कः कलङ्कहा ।<br />स्वभावरुद्रो मध्यस्थः शत्रुघ्नो मध्यनाशकः ॥ १४९॥<br />
anirviṇṇo guṇagrāhī kalaṅkāṅkaḥ kalaṅkahā .<br />svabhāvarudro madhyasthaḥ śatrughno madhyanāśakaḥ .. 149..
|-
|  ||  ||  ||
|-
| || colspan="3" | शिखण्डी कवची शूली चण्डी मुण्डी च कुण्डली ।<br />मेखली कवची खड्गी मायी संसारसारथिः ॥ १५०॥<br />
śikhaṇḍī kavacī śūlī caṇḍī muṇḍī ca kuṇḍalī .<br />mekhalī kavacī khaḍgī māyī saṁsārasārathiḥ .. 150..
|-
|  ||  ||  ||
|-
| || colspan="3" | अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः ।<br />असंख्येयोऽप्रमेयात्मा वीर्यवान्कार्यकोविदः ॥ १५१॥<br />
amṛtyuḥ sarvadṛk siṁhastejorāśirmahāmaṇiḥ .<br />asaṁkhyeyo'prameyātmā vīryavānkāryakovidaḥ .. 151..
|-
|  ||  ||  ||
|-
| || colspan="3" | वेद्यो वेदार्थविद्गोप्ता सर्वाचारो मुनीश्वरः ।<br />अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ॥ १५२॥<br />
vedyo vedārthavidgoptā sarvācāro munīśvaraḥ .<br />anuttamo durādharṣo madhuraḥ priyadarśanaḥ .. 152..
|-
|  ||  ||  ||
|-
| || colspan="3" | सुरेशः शरणं सर्वः शब्दब्रह्मसतां गतिः ।<br />कालभक्षः कलङ्कारिः कङ्कणीकृतवासुकिः ॥ १५३॥<br />
sureśaḥ śaraṇaṁ sarvaḥ śabdabrahmasatāṁ gatiḥ .<br />kālabhakṣaḥ kalaṅkāriḥ kaṅkaṇīkṛtavāsukiḥ .. 153..
|-
|  ||  ||  ||
|-
| || colspan="3" | महेष्वासो महीभर्ता निष्कलङ्को विशृङ्खलः ।<br />द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः ॥ १५४॥<br />
maheṣvāso mahībhartā niṣkalaṅko viśṛṅkhalaḥ .<br />dyumaṇistaraṇirdhanyaḥ siddhidaḥ siddhisādhanaḥ .. 154..
|-
|  ||  ||  ||
|-
| || colspan="3" | निवृत्तः संवृतः शिल्पो व्यूढोरस्को महाभुजः ।<br />एकज्योतिर्निरातङ्को नरो नारायणप्रियः ॥ १५५॥<br />
nivṛttaḥ saṁvṛtaḥ śilpo vyūḍhorasko mahābhujaḥ .<br />ekajyotirnirātaṅko naro nārāyaṇapriyaḥ .. 155..
|-
|  ||  ||  ||
|-
| || colspan="3" | निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः ।<br />स्तव्यस्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः ॥ १५६॥<br />
nirlepo niṣprapañcātmā nirvyagro vyagranāśanaḥ .<br />stavyastavapriyaḥ stotā vyāsamūrtiranākulaḥ .. 156..
|-
|  ||  ||  ||
|-
| || colspan="3" | निरवद्यपदोपायो विद्याराशिरविक्रमः ।<br />प्रशान्तबुद्धिरक्षुद्रः क्षुद्रहा नित्यसुन्दरः ॥ १५७॥<br />
niravadyapadopāyo vidyārāśiravikramaḥ .<br />praśāntabuddhirakṣudraḥ kṣudrahā nityasundaraḥ .. 157..
|-
|  ||  ||  ||
|-
| || colspan="3" | धैर्याग्र्यधुर्यो धात्रीशः शाकल्यः शर्वरीपतिः ।<br />परमार्थगुरुर्दृष्टिर्गुरुराश्रितवत्सलः ॥ १५८॥<br />रसो रसज्ञः सर्वज्ञः सर्वसत्त्वावलम्बनः ॥ <br />
dhairyāgryadhuryo dhātrīśaḥ śākalyaḥ śarvarīpatiḥ .<br />paramārthagururdṛṣṭirgururāśritavatsalaḥ .. 158.. <br />raso rasajñaḥ sarvajñaḥ sarvasattvāvalambanaḥ ..
|}
|}


Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!