Редактирование: Шива-сахасранама-стотра VII

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 812: Строка 812:


=== Пхала-стути ===
=== Пхала-стути ===
सूत उवाच । एवं नाम्नां सहस्रेण तुष्टाव वृषभध्वजम् ॥ १५९॥<br />स्नापयामास च विभुः पूजयामास पङ्कजैः ।<br />परीक्षार्थं हरेः पूजाकमलेषु महेश्वरः ॥ १६०॥<br />
sūta uvāca . evaṁ nāmnāṁ sahasreṇa tuṣṭāva vṛṣabhadhvajam .. 159..<br />snāpayāmāsa ca vibhuḥ pūjayāmāsa paṅkajaiḥ .<br />parīkṣārthaṁ hareḥ pūjākamaleṣu maheśvaraḥ .. 160..<br />
गोपयामासकमलं तदैकं भुवनेश्वरः ।<br />हृतपुष्पो हरिस्तत्र किमिदं त्वभ्यचिन्तयन् ॥ १६१॥<br />
gopayāmāsakamalaṁ tadaikaṁ bhuvaneśvaraḥ .<br />hṛtapuṣpo haristatra kimidaṁ tvabhyacintayan .. 161..<br />
ज्ञात्वा स्वनेत्रमुद्धृत्य सर्वसत्त्वावलम्बनम् ।<br />पूजयामास भावेन नाम्ना तेन जगद्गुरुम् ॥ १६२॥<br />
jñātvā svanetramuddhṛtya sarvasattvāvalambanam .<br />pūjayāmāsa bhāvena nāmnā tena jagadgurum .. 162..<br />
ततस्तत्र विभुर्दृष्ट्वा तथाभूतं हरो हरिम् ।<br />तस्मादवतताराशु मण्डलात्पावकस्य च ॥ १६३॥<br />
tatastatra vibhurdṛṣṭvā tathābhūtaṁ haro harim .<br />tasmādavatatārāśu maṇḍalātpāvakasya ca .. 163..<br />
कोटिभास्करसंकाशं जटामुकुटमण्डितम् ।<br />ज्वालामालावृतं दिव्यं तीक्ष्णदंष्ट्रं भयङ्करम् ॥ १६४॥<br />
koṭibhāskarasaṁkāśaṁ jaṭāmukuṭamaṇḍitam .<br />jvālāmālāvṛtaṁ divyaṁ tīkṣṇadaṁṣṭraṁ bhayaṅkaram .. 164..<br />
शूलटङ्कगदाचक्रकुन्तपाशधरं हरम् ।<br />वरदाभयहस्तं च दीपिचर्मोत्तरीयकम् ॥ १६५॥<br />
śūlaṭaṅkagadācakrakuntapāśadharaṁ haram .<br />varadābhayahastaṁ ca dīpicarmottarīyakam .. 165..<br />
इत्थम्भूतं तदा दृष्ट्वा भवं भस्मविभूषितम् ।<br />हृष्टो नमश्चकाराशु देवदेवं जनार्दनः ॥ १६६॥<br />
itthambhūtaṁ tadā dṛṣṭvā bhavaṁ bhasmavibhūṣitam .<br />hṛṣṭo namaścakārāśu devadevaṁ janārdanaḥ .. 166..<br />
दुद्रुवुस्तं परिक्रम्य सेन्द्रा देवास्त्रिलोचनम् ।<br />चचाल ब्रह्मभुवनं चकम्पे च वसुन्धरा ॥ १६७॥<br />
dudruvustaṁ parikramya sendrā devāstrilocanam .<br />cacāla brahmabhuvanaṁ cakampe ca vasundharā .. 167..<br />
ददाह तेजस्तच्छम्भोः प्रान्तं वै शतयोजनम् ।<br />अधस्ताच्चोर्ध्वतश्चैव हाहेत्यकृत भूतले ॥ १६८॥<br />
dadāha tejastacchambhoḥ prāntaṁ vai śatayojanam .<br />adhastāccordhvataścaiva hāhetyakṛta bhūtale .. 168..<br />
तदा प्राह महादेवः प्रहसन्निव शङ्करः ।<br />सम्प्रेक्ष्य प्रणयाद्विष्णुं कृताञ्जलिपुटं स्थितम् ॥ १६९॥<br />
tadā prāha mahādevaḥ prahasanniva śaṅkaraḥ .<br />samprekṣya praṇayādviṣṇuṁ kṛtāñjalipuṭaṁ sthitam .. 169..<br />
ज्ञातं मयेदमधुना देवकार्यं जनार्दन ।<br />सुदर्शनाख्यं चक्रं च ददामि तव शोभनम् ॥ १७०॥<br />
jñātaṁ mayedamadhunā devakāryaṁ janārdana .<br />sudarśanākhyaṁ cakraṁ ca dadāmi tava śobhanam .. 170..<br />
यद्रूपं भवता दृष्टं सर्वलोकभयङ्करम् ।<br />हिताय तव यत्नेन तव भावाय सुव्रत ॥ १७१॥<br />
yadrūpaṁ bhavatā dṛṣṭaṁ sarvalokabhayaṅkaram .<br />hitāya tava yatnena tava bhāvāya suvrata .. 171..<br />
शान्तं रणाजिरे विष्णो देवानां दुःखसाधनम् ।<br />शान्तस्य चास्त्रं शान्तं स्याच्छान्तेनास्त्रेण किं फलम् ॥ १७२॥<br />
śāntaṁ raṇājire viṣṇo devānāṁ duḥkhasādhanam .<br />śāntasya cāstraṁ śāntaṁ syācchāntenāstreṇa kiṁ phalam .. 172..<br />
शान्तस्य समरे चास्त्रं शान्तिरेव तपस्विनाम् ।<br />योद्धुः शान्त्या बलच्छेदः परस्य बलवृद्धिदः ॥ १७३॥<br />
śāntasya samare cāstraṁ śāntireva tapasvinām .<br />yoddhuḥ śāntyā balacchedaḥ parasya balavṛddhidaḥ .. 173..<br />
देवैरशान्तैर्यद्रूपं मदीयं भावयाव्ययम् ।<br />किमायुधेन कार्यं वै योद्धुं देवारिसूदन ॥ १७४॥<br />
devairaśāntairyadrūpaṁ madīyaṁ bhāvayāvyayam .<br />kimāyudhena kāryaṁ vai yoddhuṁ devārisūdana .. 174..<br />
क्षमा युधि न कार्यं वै योद्धुं देवारिसूदन ।<br />अनागते व्यतीते च दौर्बल्ये स्वजनोत्करे ॥ १७५॥<br />
kṣamā yudhi na kāryaṁ vai yoddhuṁ devārisūdana .<br />anāgate vyatīte ca daurbalye svajanotkare .. 175..<br />
अकालिके त्वधर्मे च अनर्थेवारिसूदन ।<br />एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् ॥ १७६॥<br />
akālike tvadharme ca anarthevārisūdana .<br />evamuktvā dadau cakraṁ sūryāyutasamaprabham .. 176..<br />
नेत्रं च नेता जगतां प्रभुर्वै पद्मसन्निभम् ।<br />तदाप्रभृति तं प्राहुः पद्माक्षमिति सुव्रतम् ॥ १७७॥<br />
netraṁ ca netā jagatāṁ prabhurvai padmasannibham .<br />tadāprabhṛti taṁ prāhuḥ padmākṣamiti suvratam .. 177..<br />
दत्त्वैनं नयनं चक्रं विष्णवे नीललोहितः ।<br />पस्पर्श च कराभ्यां वै सुशुभाभ्यामुवाच ह ॥ १७८॥<br />
dattvainaṁ nayanaṁ cakraṁ viṣṇave nīlalohitaḥ .<br />pasparśa ca karābhyāṁ vai suśubhābhyāmuvāca ha .. 178..<br />
वरदोहं वरश्रेष्ठ वरान्वरय चेप्सितान् ।<br />भक्त्या वशीकृतो नूनं त्वयाहं पुरुषोत्तम ॥ १७९॥<br />
varadohaṁ varaśreṣṭha varānvaraya cepsitān .<br />bhaktyā vaśīkṛto nūnaṁ tvayāhaṁ puruṣottama .. 179..<br />
इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम् ।<br />त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम् ॥ १८०॥<br />
ityukto devadevena devadevaṁ praṇamya tam .<br />tvayi bhaktirmahādeva prasīda varamuttamam .. 180..<br />
नान्यमिच्छामि भक्तानामार्तयो नास्ति यत्प्रभो ।<br />तच्छ्रुत्वा वचनं तस्य दयावान् सुतरां भवः ॥ १८१॥<br />
nānyamicchāmi bhaktānāmārtayo nāsti yatprabho .<br />tacchrutvā vacanaṁ tasya dayāvān sutarāṁ bhavaḥ .. 181..<br />
पस्पर्श च ददौ तस्मै श्रद्धां शीतांशुभूषणः ।<br />प्राह चैवं महादेवः परमात्मानमच्युतम् ॥ १८२॥<br />
pasparśa ca dadau tasmai śraddhāṁ śītāṁśubhūṣaṇaḥ .<br />prāha caivaṁ mahādevaḥ paramātmānamacyutam .. 182..<br />
मयि भक्तश्च वन्द्यश्च पूज्यश्चैव सुरासुरैः ।<br />भविष्यति न संदेहो मत्प्रसादात्सुरोत्तम ॥ १८३॥<br />
mayi bhaktaśca vandyaśca pūjyaścaiva surāsuraiḥ .<br />bhaviṣyati na saṁdeho matprasādātsurottama .. 183..<br />
यदा सती दक्षपुत्री विनिन्द्येव सुलोचना ।<br />मातरं पितरं दक्षं भविष्यति सुरेश्वरी ॥ १८४॥<br />
yadā satī dakṣaputrī vinindyeva sulocanā .<br />mātaraṁ pitaraṁ dakṣaṁ bhaviṣyati sureśvarī .. 184..<br />
दिव्या हैमवती विष्णो तदा त्वमपि सुव्रत ।<br />भगिनीं तव कल्याणीं देवीं हैमवतीमुमाम् ॥ १८५॥<br />
divyā haimavatī viṣṇo tadā tvamapi suvrata .<br />bhaginīṁ tava kalyāṇīṁ devīṁ haimavatīmumām .. 185..<br />
नियोगाद्ब्रह्मणः साध्वीं प्रदास्यसि ममैव ताम् ।<br />मत्सम्बन्धी च लोकानां मध्ये पूज्यो भविष्यसि ॥ १८६॥<br />
niyogādbrahmaṇaḥ sādhvīṁ pradāsyasi mamaiva tām .<br />matsambandhī ca lokānāṁ madhye pūjyo bhaviṣyasi .. 186..<br />
मां दिव्येन च भावेन तदा प्रभृति शङ्करम् ।<br />द्रक्ष्यसे च प्रसन्नेन मित्रभूतमिवात्मना ॥ १८७॥<br />
māṁ divyena ca bhāvena tadā prabhṛti śaṅkaram .<br />drakṣyase ca prasannena mitrabhūtamivātmanā .. 187..<br />
इत्युक्त्वान्तर्दधे रुद्रो भगवान्नीललोहितः ।<br />जनार्दनोपि भगवान्देवानामपि सन्निधौ ॥ १८८॥<br />
ityuktvāntardadhe rudro bhagavānnīlalohitaḥ .<br />janārdanopi bhagavāndevānāmapi sannidhau .. 188..<br />
अयाचत महादेवं ब्रह्माणं मुनिभिः समम् ।<br />मया प्रोक्तं स्तवं दिव्यं पद्मयोने सुशोभनम् ॥ १८९॥<br />
ayācata mahādevaṁ brahmāṇaṁ munibhiḥ samam .<br />mayā proktaṁ stavaṁ divyaṁ padmayone suśobhanam .. 189..<br />
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् ।<br />प्रतिनाम्नि हिरण्यस्य दत्तस्य फलमाप्नुयात् ॥ १९०॥<br />
yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān .<br />pratināmni hiraṇyasya dattasya phalamāpnuyāt .. 190..<br />
अश्वमेधसहस्रेण फलं भवति तस्य वै ।<br />घृताद्यैः स्नापयेद्रुद्रं स्थाल्या वै कलशैः शुभैः ॥ १९१॥<br />
aśvamedhasahasreṇa phalaṁ bhavati tasya vai .<br />ghṛtādyaiḥ snāpayedrudraṁ sthālyā vai kalaśaiḥ śubhaiḥ .. 191..<br />
नाम्नां सहस्रेणानेन श्रद्धया शिवमीश्वरम् ।<br />सोपि यज्ञसहस्रस्य फलं लब्ध्वा सुरेश्वरैः ॥ १९२॥<br />
nāmnāṁ sahasreṇānena śraddhayā śivamīśvaram .<br />sopi yajñasahasrasya phalaṁ labdhvā sureśvaraiḥ .. 192..<br />
पूज्यो भवति रुद्रस्य प्रीतिर्भवति तस्य वै ।<br />तथास्त्विति तथा प्राह पद्मयोनेर्जनार्दनम् ॥ १९३॥<br />
pūjyo bhavati rudrasya prītirbhavati tasya vai .<br />tathāstviti tathā prāha padmayonerjanārdanam .. 193..<br />
जग्मतुः प्रणिपत्यैनं देवदेवं जगद्गुरुम् ।<br />तस्मान्नाम्नां सहस्रेण पूजयेदनघो द्विजाः ॥ १९४॥<br />जपेएन्नाम्नां सहस्रं च स याति परमां गतिम् ॥ १९५॥<br />
jagmatuḥ praṇipatyainaṁ devadevaṁ jagadgurum .<br />tasmānnāmnāṁ sahasreṇa pūjayedanagho dvijāḥ .. 194..<br />japeennāmnāṁ sahasraṁ ca sa yāti paramāṁ gatim .. 195..
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे सहस्रनामभिः पूजनाद्विष्णुचक्रलाभो नामाष्टनवतितमोध्यायः ॥<br />
.. iti śrīliṅgamahāpurāṇe pūrvabhāge sahasranāmabhiḥ pūjanādviṣṇucakralābho nāmāṣṭanavatitamodhyāyaḥ ..


== Примечания ==
== Примечания ==

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!