Шива-сахасранама-стотра VII: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
(Новая страница: «300px|thumb|<center></center> <center><big>'''Шива-аштоттара-сахасранама-стотра'''</big><br /> <br />'''Тыс...»)
 
Строка 7: Строка 7:


----
----
<center>॥ शिव सहस्रनाम स्तोत्रम् लिंगपुराणान्तर्गत ॥<br /><big>'''.. śiva sahasranāma stotram liṁgapurāṇāntargata ..'''</big>  <br />  <br />अथ लिङ्गपुराणान्तर्गत-श्रीशिवसहस्रनामस्तोत्रमन्त्रैः अभिषेकः ।<br />ॐ ।<br />'''atha liṅgapurāṇāntargata-śrīśivasahasranāmastotramantraiḥ abhiṣekaḥ .'''<br />'''oṁ .'''</center>
ऋषय ऊचुः । कथं देवेन वै सूत देवदेवान्महेश्वरात् । <br />
सुदर्शनाख्यं वै लब्धं वक्तुमर्हसि विष्णुना ॥ १॥ <br />
ṛṣaya ūcuḥ . kathaṁ devena vai sūta devadevānmaheśvarāt . <br />
sudarśanākhyaṁ vai labdhaṁ vaktumarhasi viṣṇunā .. 1..
:
सूत उवाच । देवानामसुरेन्द्राणामभवच्च सुदारुणः । <br />
सर्वेषामेव भूतानां विनाशकरणो महान् ॥ २॥ <br />
sūta uvāca . devānāmasurendrāṇāmabhavacca sudāruṇaḥ . <br />
sarveṣāmeva bhūtānāṁ vināśakaraṇo mahān .. 2..
:
ते देवाः शक्तिमुशलैः सायकैर्नतपर्वभिः । <br />
प्रभिद्यमानाः कुन्तैश्च दुद्रुवुर्भयविह्वलाः ॥ ३॥ <br />
te devāḥ śaktimuśalaiḥ sāyakairnataparvabhiḥ . <br />
prabhidyamānāḥ kuntaiśca dudruvurbhayavihvalāḥ .. 3..
:
पराजितास्तदा देवा देवदेवेश्वरं हरिम् । <br />
प्रणेमुस्तं सुरेशानं शोकसंविग्नमानसाः ॥ ४॥ <br />
parājitāstadā devā devadeveśvaraṁ harim . <br />
praṇemustaṁ sureśānaṁ śokasaṁvignamānasāḥ .. 4..
:
तान् समीक्ष्याथ भगवान्देवदेवेश्वरो हरिः । <br />
प्रणिपत्य स्थितान्देवानिदं वचनमब्रवीत् ॥ ५॥ <br />
tān samīkṣyātha bhagavāndevadeveśvaro hariḥ . <br />
praṇipatya sthitāndevānidaṁ vacanamabravīt .. 5..
:
वत्साः किमिति वै देवाश्च्युतालङ्कारविक्रमाः । <br />
समागताः ससंतापा वक्तुमर्हथ सुव्रताः ॥ ६॥ <br />
vatsāḥ kimiti vai devāścyutālaṅkāravikramāḥ . <br />
samāgatāḥ sasaṁtāpā vaktumarhatha suvratāḥ .. 6..
:
तस्य तद्वचनं श्रुत्वा तथाभूताः सुरोत्तमाः । <br />
प्रणम्याहुर्यथावृत्तं देवदेवाय विष्णवे ॥ ७॥ <br />
tasya tadvacanaṁ śrutvā tathābhūtāḥ surottamāḥ . <br />
praṇamyāhuryathāvṛttaṁ devadevāya viṣṇave .. 7..
:
भगवन्देवदेवेश विष्णो जिष्णो जनार्दन । <br />
दानवैः पीडिताः सर्वे वयं शरणमागताः ॥ ८॥ <br />
bhagavandevadeveśa viṣṇo jiṣṇo janārdana . <br />
dānavaiḥ pīḍitāḥ sarve vayaṁ śaraṇamāgatāḥ .. 8..
:
त्वमेव देवदेवेश गतिर्नः पुरुषोत्तम । <br />
त्वमेव परमात्मा हि त्वं पिता जगतामपि ॥ ९॥ <br />
tvameva devadeveśa gatirnaḥ puruṣottama . <br />
tvameva paramātmā hi tvaṁ pitā jagatāmapi .. 9..
:
त्वमेव भर्ता हर्ता च भोक्ता दाता जनार्दन । <br />
हन्तुमर्हसि तस्मात्त्वं दानवान्दानवार्दन ॥ १०॥ <br />
tvameva bhartā hartā ca bhoktā dātā janārdana . <br />
hantumarhasi tasmāttvaṁ dānavāndānavārdana .. 10..
:
दैत्याश्च वैष्णवैर्ब्राह्मै रौद्रैर्याम्यैः सुदारुणैः ।<br />
कौबेरैश्चैव सौम्यैश्च नैरृत्यैर्वारुणैर्दृढैः ॥ ११॥<br />
daityāśca vaiṣṇavairbrāhmai raudrairyāmyaiḥ sudāruṇaiḥ . <br />
kauberaiścaiva saumyaiśca nairṛtyairvāruṇairdṛḍhaiḥ .. 11..
:
वायव्यैश्च तथाग्नेयैरैशानैर्वार्षिकैः शुभैः ।<br />
सौरै रौद्रैस्तथा भीमैः कम्पनैर्जृम्भणैर्दृढैः ॥ १२॥<br />
vāyavyaiśca tathāgneyairaiśānairvārṣikaiḥ śubhaiḥ . <br />
saurai raudraistathā bhīmaiḥ kampanairjṛmbhaṇairdṛḍhaiḥ .. 12..
:
अवध्या वरलाभात्ते सर्वे वारिजलोचन ।<br />
सूर्यमण्डलसम्भूतं त्वदीयं चक्रमुद्यतम् ॥ १३॥<br />
avadhyā varalābhātte sarve vārijalocana . <br />
sūryamaṇḍalasambhūtaṁ tvadīyaṁ cakramudyatam .. 13..
:
कुण्ठितं हि दधीचेन च्यावनेन जगद्गुरो ।<br />
दण्डं शार्ङ्गं तवास्त्रं च लब्धं दैत्यैः प्रसादतः ॥ १४॥<br />
kuṇṭhitaṁ hi dadhīcena cyāvanena jagadguro . <br />
daṇḍaṁ śārṅgaṁ tavāstraṁ ca labdhaṁ daityaiḥ prasādataḥ .. 14..
:
पुरा जलन्धरं हन्तुं निर्मितं त्रिपुरारिणा ।<br />
रथाङ्गं सुशितं घोरं तेन तान् हन्तुमर्हसि ॥ १५॥<br />
purā jalandharaṁ hantuṁ nirmitaṁ tripurāriṇā . <br />
rathāṅgaṁ suśitaṁ ghoraṁ tena tān hantumarhasi .. 15..
:
तस्मात्तेन निहन्तव्या नान्यैः शस्त्रशतैरपि ।<br />
ततो निशम्य तेषां वै वचनं वारिजेक्षणः ॥ १६॥<br />
वाचस्पतिमुखानाह स हरिश्चक्रभृत्स्वयम् ।<br />
tasmāttena nihantavyā nānyaiḥ śastraśatairapi . <br />
tato niśamya teṣāṁ vai vacanaṁ vārijekṣaṇaḥ .. 16.. <br />
vācaspatimukhānāha sa hariścakrabhṛtsvayam .
:
श्रीविष्णुरुवाच । भोभो देवा महादेवं सर्वैर्देवैः सनातनैः ॥ १७॥<br />
सम्प्राप्य साम्प्रतं सर्वं करिष्यामि दिवौकसाम् ।<br />
देवा जलंधरं हन्तुं निर्मितं हि पुरारिणा ॥ १८॥<br />
śrīviṣṇuruvāca . bhobho devā mahādevaṁ sarvairdevaiḥ sanātanaiḥ .. 17..<br />
samprāpya sāmprataṁ sarvaṁ kariṣyāmi divaukasām . <br />
devā jalaṁdharaṁ hantuṁ nirmitaṁ hi purāriṇā .. 18..
:
लब्ध्वा रथाङ्गं तेनैव निहत्य च महासुरान् ।<br />
सर्वान्धुन्धुमुखान्दैत्यानष्टषष्टिशतान्सुरान् ॥ १९॥<br />
सबान्धवान्क्षणादेव युष्मान् संतारयाम्यहम् ।<br />
labdhvā rathāṅgaṁ tenaiva nihatya ca mahāsurān . <br />
sarvāndhundhumukhāndaityānaṣṭaṣaṣṭiśatānsurān .. 19.. <br />
sabāndhavānkṣaṇādeva yuṣmān saṁtārayāmyaham .
:
सूत उवाच । एवमुक्त्वा सुरश्रेष्ठान् सुरश्रेष्ठमनुस्मरन् ॥ २०॥<br />
सुरश्रेष्ठस्तदा श्रेष्ठं पूजयामास शङ्करम् ।<br />
लिङ्गं स्थाप्य यथान्यायं हिमवच्छिखरे शुभे ॥ २१॥<br />
sūta uvāca . evamuktvā suraśreṣṭhān suraśreṣṭhamanusmaran .. 20..<br />
suraśreṣṭhastadā śreṣṭhaṁ pūjayāmāsa śaṅkaram . <br />
liṅgaṁ sthāpya yathānyāyaṁ himavacchikhare śubhe .. 21..
:
मेरुपर्वतसंकाशं निर्मितं विश्वकर्मणा ।<br />
त्वरिताख्येन रुद्रेण रौद्रेण च जनार्दनः ॥ २२॥<br />
meruparvatasaṁkāśaṁ nirmitaṁ viśvakarmaṇā . <br />
tvaritākhyena rudreṇa raudreṇa ca janārdanaḥ .. 22..
:
स्नाप्य सम्पूज्य गन्धाद्यैर्ज्वालाकारं मनोरमम् ।<br />
तुष्टाव च तदा रुद्रं सम्पूज्याग्नौ प्रणम्य च ॥ २३॥<br />
snāpya sampūjya gandhādyairjvālākāraṁ manoramam . <br />
tuṣṭāva ca tadā rudraṁ sampūjyāgnau praṇamya ca .. 23..
:
देवं नाम्नां सहस्रेण भवाद्येन यथाक्रमम् ।<br />
पूजयामास च शिवं प्रणवाद्यं नमोन्तकम् ॥ २४॥<br />
devaṁ nāmnāṁ sahasreṇa bhavādyena yathākramam . <br />
pūjayāmāsa ca śivaṁ praṇavādyaṁ namontakam .. 24..
:
देवं नाम्नां सहस्रेण भवाद्येन महेश्वरम् ।<br />
प्रतिनाम सपद्मेन पूजयामास शङ्करम् ॥ २५॥<br />
devaṁ nāmnāṁ sahasreṇa bhavādyena maheśvaram . <br />
pratināma sapadmena pūjayāmāsa śaṅkaram .. 25..
:
अग्नौ च नामभिर्देवं भवाद्यैः समिदादिभिः ।<br />
स्वाहान्तैर्विधिवद्धुत्वा प्रत्येकमयुतं प्रभुम् ॥ २६॥<br />
तुष्टाव च पुनः शम्भुं भवाद्यैर्भवमीश्वरम् ।<br />
agnau ca nāmabhirdevaṁ bhavādyaiḥ samidādibhiḥ . <br />
svāhāntairvidhivaddhutvā pratyekamayutaṁ prabhum .. 26.. <br />
tuṣṭāva ca punaḥ śambhuṁ bhavādyairbhavamīśvaram .





Версия 14:34, 31 августа 2014

Шива-аштоттара-сахасранама-стотра

Тысяча восемь имён Шивы

Линга-пурана
Линга-пурана - версия 2: 1.98.27-159


Перевод с санскрита: Elena B.




॥ शिव सहस्रनाम स्तोत्रम् लिंगपुराणान्तर्गत ॥
.. śiva sahasranāma stotram liṁgapurāṇāntargata ..

अथ लिङ्गपुराणान्तर्गत-श्रीशिवसहस्रनामस्तोत्रमन्त्रैः अभिषेकः ।
ॐ ।
atha liṅgapurāṇāntargata-śrīśivasahasranāmastotramantraiḥ abhiṣekaḥ .
oṁ .


ऋषय ऊचुः । कथं देवेन वै सूत देवदेवान्महेश्वरात् ।
सुदर्शनाख्यं वै लब्धं वक्तुमर्हसि विष्णुना ॥ १॥
ṛṣaya ūcuḥ . kathaṁ devena vai sūta devadevānmaheśvarāt .
sudarśanākhyaṁ vai labdhaṁ vaktumarhasi viṣṇunā .. 1..

सूत उवाच । देवानामसुरेन्द्राणामभवच्च सुदारुणः ।
सर्वेषामेव भूतानां विनाशकरणो महान् ॥ २॥
sūta uvāca . devānāmasurendrāṇāmabhavacca sudāruṇaḥ .
sarveṣāmeva bhūtānāṁ vināśakaraṇo mahān .. 2..

ते देवाः शक्तिमुशलैः सायकैर्नतपर्वभिः ।
प्रभिद्यमानाः कुन्तैश्च दुद्रुवुर्भयविह्वलाः ॥ ३॥
te devāḥ śaktimuśalaiḥ sāyakairnataparvabhiḥ .
prabhidyamānāḥ kuntaiśca dudruvurbhayavihvalāḥ .. 3..

पराजितास्तदा देवा देवदेवेश्वरं हरिम् ।
प्रणेमुस्तं सुरेशानं शोकसंविग्नमानसाः ॥ ४॥
parājitāstadā devā devadeveśvaraṁ harim .
praṇemustaṁ sureśānaṁ śokasaṁvignamānasāḥ .. 4..

तान् समीक्ष्याथ भगवान्देवदेवेश्वरो हरिः ।
प्रणिपत्य स्थितान्देवानिदं वचनमब्रवीत् ॥ ५॥
tān samīkṣyātha bhagavāndevadeveśvaro hariḥ .
praṇipatya sthitāndevānidaṁ vacanamabravīt .. 5..

वत्साः किमिति वै देवाश्च्युतालङ्कारविक्रमाः ।
समागताः ससंतापा वक्तुमर्हथ सुव्रताः ॥ ६॥
vatsāḥ kimiti vai devāścyutālaṅkāravikramāḥ .
samāgatāḥ sasaṁtāpā vaktumarhatha suvratāḥ .. 6..

तस्य तद्वचनं श्रुत्वा तथाभूताः सुरोत्तमाः ।
प्रणम्याहुर्यथावृत्तं देवदेवाय विष्णवे ॥ ७॥
tasya tadvacanaṁ śrutvā tathābhūtāḥ surottamāḥ .
praṇamyāhuryathāvṛttaṁ devadevāya viṣṇave .. 7..

भगवन्देवदेवेश विष्णो जिष्णो जनार्दन ।
दानवैः पीडिताः सर्वे वयं शरणमागताः ॥ ८॥
bhagavandevadeveśa viṣṇo jiṣṇo janārdana .
dānavaiḥ pīḍitāḥ sarve vayaṁ śaraṇamāgatāḥ .. 8..

त्वमेव देवदेवेश गतिर्नः पुरुषोत्तम ।
त्वमेव परमात्मा हि त्वं पिता जगतामपि ॥ ९॥
tvameva devadeveśa gatirnaḥ puruṣottama .
tvameva paramātmā hi tvaṁ pitā jagatāmapi .. 9..

त्वमेव भर्ता हर्ता च भोक्ता दाता जनार्दन ।
हन्तुमर्हसि तस्मात्त्वं दानवान्दानवार्दन ॥ १०॥
tvameva bhartā hartā ca bhoktā dātā janārdana .
hantumarhasi tasmāttvaṁ dānavāndānavārdana .. 10..

दैत्याश्च वैष्णवैर्ब्राह्मै रौद्रैर्याम्यैः सुदारुणैः ।
कौबेरैश्चैव सौम्यैश्च नैरृत्यैर्वारुणैर्दृढैः ॥ ११॥
daityāśca vaiṣṇavairbrāhmai raudrairyāmyaiḥ sudāruṇaiḥ .
kauberaiścaiva saumyaiśca nairṛtyairvāruṇairdṛḍhaiḥ .. 11..

वायव्यैश्च तथाग्नेयैरैशानैर्वार्षिकैः शुभैः ।
सौरै रौद्रैस्तथा भीमैः कम्पनैर्जृम्भणैर्दृढैः ॥ १२॥
vāyavyaiśca tathāgneyairaiśānairvārṣikaiḥ śubhaiḥ .
saurai raudraistathā bhīmaiḥ kampanairjṛmbhaṇairdṛḍhaiḥ .. 12..

अवध्या वरलाभात्ते सर्वे वारिजलोचन ।
सूर्यमण्डलसम्भूतं त्वदीयं चक्रमुद्यतम् ॥ १३॥
avadhyā varalābhātte sarve vārijalocana .
sūryamaṇḍalasambhūtaṁ tvadīyaṁ cakramudyatam .. 13..

कुण्ठितं हि दधीचेन च्यावनेन जगद्गुरो ।
दण्डं शार्ङ्गं तवास्त्रं च लब्धं दैत्यैः प्रसादतः ॥ १४॥
kuṇṭhitaṁ hi dadhīcena cyāvanena jagadguro .
daṇḍaṁ śārṅgaṁ tavāstraṁ ca labdhaṁ daityaiḥ prasādataḥ .. 14..

पुरा जलन्धरं हन्तुं निर्मितं त्रिपुरारिणा ।
रथाङ्गं सुशितं घोरं तेन तान् हन्तुमर्हसि ॥ १५॥
purā jalandharaṁ hantuṁ nirmitaṁ tripurāriṇā .
rathāṅgaṁ suśitaṁ ghoraṁ tena tān hantumarhasi .. 15..

तस्मात्तेन निहन्तव्या नान्यैः शस्त्रशतैरपि ।
ततो निशम्य तेषां वै वचनं वारिजेक्षणः ॥ १६॥
वाचस्पतिमुखानाह स हरिश्चक्रभृत्स्वयम् ।
tasmāttena nihantavyā nānyaiḥ śastraśatairapi .
tato niśamya teṣāṁ vai vacanaṁ vārijekṣaṇaḥ .. 16..
vācaspatimukhānāha sa hariścakrabhṛtsvayam .

श्रीविष्णुरुवाच । भोभो देवा महादेवं सर्वैर्देवैः सनातनैः ॥ १७॥
सम्प्राप्य साम्प्रतं सर्वं करिष्यामि दिवौकसाम् ।
देवा जलंधरं हन्तुं निर्मितं हि पुरारिणा ॥ १८॥
śrīviṣṇuruvāca . bhobho devā mahādevaṁ sarvairdevaiḥ sanātanaiḥ .. 17..
samprāpya sāmprataṁ sarvaṁ kariṣyāmi divaukasām .
devā jalaṁdharaṁ hantuṁ nirmitaṁ hi purāriṇā .. 18..

लब्ध्वा रथाङ्गं तेनैव निहत्य च महासुरान् ।
सर्वान्धुन्धुमुखान्दैत्यानष्टषष्टिशतान्सुरान् ॥ १९॥
सबान्धवान्क्षणादेव युष्मान् संतारयाम्यहम् ।
labdhvā rathāṅgaṁ tenaiva nihatya ca mahāsurān .
sarvāndhundhumukhāndaityānaṣṭaṣaṣṭiśatānsurān .. 19..
sabāndhavānkṣaṇādeva yuṣmān saṁtārayāmyaham .

सूत उवाच । एवमुक्त्वा सुरश्रेष्ठान् सुरश्रेष्ठमनुस्मरन् ॥ २०॥
सुरश्रेष्ठस्तदा श्रेष्ठं पूजयामास शङ्करम् ।
लिङ्गं स्थाप्य यथान्यायं हिमवच्छिखरे शुभे ॥ २१॥
sūta uvāca . evamuktvā suraśreṣṭhān suraśreṣṭhamanusmaran .. 20..
suraśreṣṭhastadā śreṣṭhaṁ pūjayāmāsa śaṅkaram .
liṅgaṁ sthāpya yathānyāyaṁ himavacchikhare śubhe .. 21..

मेरुपर्वतसंकाशं निर्मितं विश्वकर्मणा ।
त्वरिताख्येन रुद्रेण रौद्रेण च जनार्दनः ॥ २२॥
meruparvatasaṁkāśaṁ nirmitaṁ viśvakarmaṇā .
tvaritākhyena rudreṇa raudreṇa ca janārdanaḥ .. 22..

स्नाप्य सम्पूज्य गन्धाद्यैर्ज्वालाकारं मनोरमम् ।
तुष्टाव च तदा रुद्रं सम्पूज्याग्नौ प्रणम्य च ॥ २३॥
snāpya sampūjya gandhādyairjvālākāraṁ manoramam .
tuṣṭāva ca tadā rudraṁ sampūjyāgnau praṇamya ca .. 23..

देवं नाम्नां सहस्रेण भवाद्येन यथाक्रमम् ।
पूजयामास च शिवं प्रणवाद्यं नमोन्तकम् ॥ २४॥
devaṁ nāmnāṁ sahasreṇa bhavādyena yathākramam .
pūjayāmāsa ca śivaṁ praṇavādyaṁ namontakam .. 24..

देवं नाम्नां सहस्रेण भवाद्येन महेश्वरम् ।
प्रतिनाम सपद्मेन पूजयामास शङ्करम् ॥ २५॥
devaṁ nāmnāṁ sahasreṇa bhavādyena maheśvaram .
pratināma sapadmena pūjayāmāsa śaṅkaram .. 25..

अग्नौ च नामभिर्देवं भवाद्यैः समिदादिभिः ।
स्वाहान्तैर्विधिवद्धुत्वा प्रत्येकमयुतं प्रभुम् ॥ २६॥
तुष्टाव च पुनः शम्भुं भवाद्यैर्भवमीश्वरम् ।
agnau ca nāmabhirdevaṁ bhavādyaiḥ samidādibhiḥ .
svāhāntairvidhivaddhutvā pratyekamayutaṁ prabhum .. 26..
tuṣṭāva ca punaḥ śambhuṁ bhavādyairbhavamīśvaram .


Примечания