Шива-сахасранама-стотра VII: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
Строка 143: Строка 143:
|-
|-
| || colspan="3" | श्री विष्णुरुवाच । भवः शिवो हरो रुद्रः पुरुषः पद्मलोचनः ॥ २७॥<br />
| || colspan="3" | श्री विष्णुरुवाच । भवः शिवो हरो रुद्रः पुरुषः पद्मलोचनः ॥ २७॥<br />
śrī viṣṇuruvāca . bhavaḥ śivo haro rudraḥ puruṣaḥ padmalocanaḥ .. 27..
śrī viṣṇuruvāca . bhavaḥ śivo haro rudraḥ puruṣaḥ padmalocanaḥ .. 27..<br />
arthitavyaḥ sadācāraḥ sarvaśambhurmaheśvaraḥ . <br />
अर्थितव्यः सदाचारः सर्वशम्भुर्महेश्वरः ।<br />
ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात् ॥ २८॥<br />
arthitavyaḥ sadācāraḥ sarvaśambhurmaheśvaraḥ .<br />
īśvaraḥ sthāṇurīśānaḥ sahasrākṣaḥ sahasrapāt .. 28..<br />
|-
|-
|  ||  ||  ||
|  ||  ||  ||
|-
|-
| || colspan="3" | अर्थितव्यः सदाचारः सर्वशम्भुर्महेश्वरः ।<br />
| || colspan="3" | वरीयान् वरदो वन्द्यः शङ्करः परमेश्वरः ।<br />
ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात् ॥ २८॥<br />
īśvaraḥ sthāṇurīśānaḥ sahasrākṣaḥ sahasrapāt .. 28..
वरीयान् वरदो वन्द्यः शङ्करः परमेश्वरः ।<br />
गङ्गाधरः शूलधरः परार्थैकप्रयोजनः ॥ २९॥<br />
गङ्गाधरः शूलधरः परार्थैकप्रयोजनः ॥ २९॥<br />
varīyān varado vandyaḥ śaṅkaraḥ parameśvaraḥ . <br />
varīyān varado vandyaḥ śaṅkaraḥ parameśvaraḥ . <br />

Версия 14:53, 31 августа 2014

Шива-сахасранама-стотра

॥ शिव सहस्रनाम स्तोत्रम् लिंगपुराणान्तर्गत ॥
.. śiva sahasranāma stotram liṁgapurāṇāntargata ..
«Тысяча восемь имён Шивы из Линга-пураны» (версия 2: 1.98.27-159)
Перевод с санскрита: Elena B.

अथ लिङ्गपुराणान्तर्गतश्रीशिवसहस्रनामस्तोत्रमन्त्रैः अभिषेकः ।
ॐ ।
atha liṅgapurāṇāntargataśrīśivasahasranāmastotramantraiḥ abhiṣekaḥ .
oṁ .


Мангалам

ऋषय ऊचुः । कथं देवेन वै सूत देवदेवान्महेश्वरात् ।
सुदर्शनाख्यं वै लब्धं वक्तुमर्हसि विष्णुना ॥ १॥
ṛṣaya ūcuḥ . kathaṁ devena vai sūta devadevānmaheśvarāt .
sudarśanākhyaṁ vai labdhaṁ vaktumarhasi viṣṇunā .. 1..

सूत उवाच । देवानामसुरेन्द्राणामभवच्च सुदारुणः ।
सर्वेषामेव भूतानां विनाशकरणो महान् ॥ २॥
sūta uvāca . devānāmasurendrāṇāmabhavacca sudāruṇaḥ .
sarveṣāmeva bhūtānāṁ vināśakaraṇo mahān .. 2..

ते देवाः शक्तिमुशलैः सायकैर्नतपर्वभिः ।
प्रभिद्यमानाः कुन्तैश्च दुद्रुवुर्भयविह्वलाः ॥ ३॥
te devāḥ śaktimuśalaiḥ sāyakairnataparvabhiḥ .
prabhidyamānāḥ kuntaiśca dudruvurbhayavihvalāḥ .. 3..

पराजितास्तदा देवा देवदेवेश्वरं हरिम् ।
प्रणेमुस्तं सुरेशानं शोकसंविग्नमानसाः ॥ ४॥
parājitāstadā devā devadeveśvaraṁ harim .
praṇemustaṁ sureśānaṁ śokasaṁvignamānasāḥ .. 4..

तान् समीक्ष्याथ भगवान्देवदेवेश्वरो हरिः ।
प्रणिपत्य स्थितान्देवानिदं वचनमब्रवीत् ॥ ५॥
tān samīkṣyātha bhagavāndevadeveśvaro hariḥ .
praṇipatya sthitāndevānidaṁ vacanamabravīt .. 5..

वत्साः किमिति वै देवाश्च्युतालङ्कारविक्रमाः ।
समागताः ससंतापा वक्तुमर्हथ सुव्रताः ॥ ६॥
vatsāḥ kimiti vai devāścyutālaṅkāravikramāḥ .
samāgatāḥ sasaṁtāpā vaktumarhatha suvratāḥ .. 6..

तस्य तद्वचनं श्रुत्वा तथाभूताः सुरोत्तमाः ।
प्रणम्याहुर्यथावृत्तं देवदेवाय विष्णवे ॥ ७॥
tasya tadvacanaṁ śrutvā tathābhūtāḥ surottamāḥ .
praṇamyāhuryathāvṛttaṁ devadevāya viṣṇave .. 7..

भगवन्देवदेवेश विष्णो जिष्णो जनार्दन ।
दानवैः पीडिताः सर्वे वयं शरणमागताः ॥ ८॥
bhagavandevadeveśa viṣṇo jiṣṇo janārdana .
dānavaiḥ pīḍitāḥ sarve vayaṁ śaraṇamāgatāḥ .. 8..

त्वमेव देवदेवेश गतिर्नः पुरुषोत्तम ।
त्वमेव परमात्मा हि त्वं पिता जगतामपि ॥ ९॥
tvameva devadeveśa gatirnaḥ puruṣottama .
tvameva paramātmā hi tvaṁ pitā jagatāmapi .. 9..

त्वमेव भर्ता हर्ता च भोक्ता दाता जनार्दन ।
हन्तुमर्हसि तस्मात्त्वं दानवान्दानवार्दन ॥ १०॥
tvameva bhartā hartā ca bhoktā dātā janārdana .
hantumarhasi tasmāttvaṁ dānavāndānavārdana .. 10..

दैत्याश्च वैष्णवैर्ब्राह्मै रौद्रैर्याम्यैः सुदारुणैः ।
कौबेरैश्चैव सौम्यैश्च नैरृत्यैर्वारुणैर्दृढैः ॥ ११॥
daityāśca vaiṣṇavairbrāhmai raudrairyāmyaiḥ sudāruṇaiḥ .
kauberaiścaiva saumyaiśca nairṛtyairvāruṇairdṛḍhaiḥ .. 11..

वायव्यैश्च तथाग्नेयैरैशानैर्वार्षिकैः शुभैः ।
सौरै रौद्रैस्तथा भीमैः कम्पनैर्जृम्भणैर्दृढैः ॥ १२॥
vāyavyaiśca tathāgneyairaiśānairvārṣikaiḥ śubhaiḥ .
saurai raudraistathā bhīmaiḥ kampanairjṛmbhaṇairdṛḍhaiḥ .. 12..

अवध्या वरलाभात्ते सर्वे वारिजलोचन ।
सूर्यमण्डलसम्भूतं त्वदीयं चक्रमुद्यतम् ॥ १३॥
avadhyā varalābhātte sarve vārijalocana .
sūryamaṇḍalasambhūtaṁ tvadīyaṁ cakramudyatam .. 13..

कुण्ठितं हि दधीचेन च्यावनेन जगद्गुरो ।
दण्डं शार्ङ्गं तवास्त्रं च लब्धं दैत्यैः प्रसादतः ॥ १४॥
kuṇṭhitaṁ hi dadhīcena cyāvanena jagadguro .
daṇḍaṁ śārṅgaṁ tavāstraṁ ca labdhaṁ daityaiḥ prasādataḥ .. 14..

पुरा जलन्धरं हन्तुं निर्मितं त्रिपुरारिणा ।
रथाङ्गं सुशितं घोरं तेन तान् हन्तुमर्हसि ॥ १५॥
purā jalandharaṁ hantuṁ nirmitaṁ tripurāriṇā .
rathāṅgaṁ suśitaṁ ghoraṁ tena tān hantumarhasi .. 15..

तस्मात्तेन निहन्तव्या नान्यैः शस्त्रशतैरपि ।
ततो निशम्य तेषां वै वचनं वारिजेक्षणः ॥ १६॥
वाचस्पतिमुखानाह स हरिश्चक्रभृत्स्वयम् ।
tasmāttena nihantavyā nānyaiḥ śastraśatairapi .
tato niśamya teṣāṁ vai vacanaṁ vārijekṣaṇaḥ .. 16..
vācaspatimukhānāha sa hariścakrabhṛtsvayam .

श्रीविष्णुरुवाच । भोभो देवा महादेवं सर्वैर्देवैः सनातनैः ॥ १७॥
सम्प्राप्य साम्प्रतं सर्वं करिष्यामि दिवौकसाम् ।
देवा जलंधरं हन्तुं निर्मितं हि पुरारिणा ॥ १८॥
śrīviṣṇuruvāca . bhobho devā mahādevaṁ sarvairdevaiḥ sanātanaiḥ .. 17..
samprāpya sāmprataṁ sarvaṁ kariṣyāmi divaukasām .
devā jalaṁdharaṁ hantuṁ nirmitaṁ hi purāriṇā .. 18..

लब्ध्वा रथाङ्गं तेनैव निहत्य च महासुरान् ।
सर्वान्धुन्धुमुखान्दैत्यानष्टषष्टिशतान्सुरान् ॥ १९॥
सबान्धवान्क्षणादेव युष्मान् संतारयाम्यहम् ।
labdhvā rathāṅgaṁ tenaiva nihatya ca mahāsurān .
sarvāndhundhumukhāndaityānaṣṭaṣaṣṭiśatānsurān .. 19..
sabāndhavānkṣaṇādeva yuṣmān saṁtārayāmyaham .

सूत उवाच । एवमुक्त्वा सुरश्रेष्ठान् सुरश्रेष्ठमनुस्मरन् ॥ २०॥
सुरश्रेष्ठस्तदा श्रेष्ठं पूजयामास शङ्करम् ।
लिङ्गं स्थाप्य यथान्यायं हिमवच्छिखरे शुभे ॥ २१॥
sūta uvāca . evamuktvā suraśreṣṭhān suraśreṣṭhamanusmaran .. 20..
suraśreṣṭhastadā śreṣṭhaṁ pūjayāmāsa śaṅkaram .
liṅgaṁ sthāpya yathānyāyaṁ himavacchikhare śubhe .. 21..

मेरुपर्वतसंकाशं निर्मितं विश्वकर्मणा ।
त्वरिताख्येन रुद्रेण रौद्रेण च जनार्दनः ॥ २२॥
meruparvatasaṁkāśaṁ nirmitaṁ viśvakarmaṇā .
tvaritākhyena rudreṇa raudreṇa ca janārdanaḥ .. 22..

स्नाप्य सम्पूज्य गन्धाद्यैर्ज्वालाकारं मनोरमम् ।
तुष्टाव च तदा रुद्रं सम्पूज्याग्नौ प्रणम्य च ॥ २३॥
snāpya sampūjya gandhādyairjvālākāraṁ manoramam .
tuṣṭāva ca tadā rudraṁ sampūjyāgnau praṇamya ca .. 23..

देवं नाम्नां सहस्रेण भवाद्येन यथाक्रमम् ।
पूजयामास च शिवं प्रणवाद्यं नमोन्तकम् ॥ २४॥
devaṁ nāmnāṁ sahasreṇa bhavādyena yathākramam .
pūjayāmāsa ca śivaṁ praṇavādyaṁ namontakam .. 24..

देवं नाम्नां सहस्रेण भवाद्येन महेश्वरम् ।
प्रतिनाम सपद्मेन पूजयामास शङ्करम् ॥ २५॥
devaṁ nāmnāṁ sahasreṇa bhavādyena maheśvaram .
pratināma sapadmena pūjayāmāsa śaṅkaram .. 25..

अग्नौ च नामभिर्देवं भवाद्यैः समिदादिभिः ।
स्वाहान्तैर्विधिवद्धुत्वा प्रत्येकमयुतं प्रभुम् ॥ २६॥
तुष्टाव च पुनः शम्भुं भवाद्यैर्भवमीश्वरम् ।
agnau ca nāmabhirdevaṁ bhavādyaiḥ samidādibhiḥ .
svāhāntairvidhivaddhutvā pratyekamayutaṁ prabhum .. 26..
tuṣṭāva ca punaḥ śambhuṁ bhavādyairbhavamīśvaram .


Стотра

श्री विष्णुरुवाच । भवः शिवो हरो रुद्रः पुरुषः पद्मलोचनः ॥ २७॥

śrī viṣṇuruvāca . bhavaḥ śivo haro rudraḥ puruṣaḥ padmalocanaḥ .. 27..
अर्थितव्यः सदाचारः सर्वशम्भुर्महेश्वरः ।
ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात् ॥ २८॥
arthitavyaḥ sadācāraḥ sarvaśambhurmaheśvaraḥ .
īśvaraḥ sthāṇurīśānaḥ sahasrākṣaḥ sahasrapāt .. 28..

वरीयान् वरदो वन्द्यः शङ्करः परमेश्वरः ।

गङ्गाधरः शूलधरः परार्थैकप्रयोजनः ॥ २९॥
varīyān varado vandyaḥ śaṅkaraḥ parameśvaraḥ .
gaṅgādharaḥ śūladharaḥ parārthaikaprayojanaḥ .. 29..

सर्वज्ञः सर्वदेवादिगिरिधन्वा जटाधरः ।

चन्द्रापीडश्चन्द्रमौलिर्विद्वान्विश्वामरेश्वरः ॥ ३०॥
sarvajñaḥ sarvadevādigiridhanvā jaṭādharaḥ .
candrāpīḍaścandramaulirvidvānviśvāmareśvaraḥ .. 30..

वेदान्तसारसन्दोहः कपाली नीललोहितः ।

ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः ॥ ३१॥
vedāntasārasandohaḥ kapālī nīlalohitaḥ .
dhyānādhāro'paricchedyo gaurībhartā gaṇeśvaraḥ .. 31..

अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः ।

ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ॥ ३२॥
aṣṭamūrtirviśvamūrtistrivargaḥ svargasādhanaḥ .
jñānagamyo dṛḍhaprajño devadevastrilocanaḥ .. 32..

Пхала-стути

Примечания