Шива-сахасранама-стотра VII

Материал из Шайвавики
Перейти к: навигация, поиск

Шива-сахасранама-стотра

॥ शिव सहस्रनाम स्तोत्रम् लिंगपुराणान्तर्गत ॥
.. śiva sahasranāma stotram liṁgapurāṇāntargata ..
«Тысяча восемь имён Шивы из Линга-пураны» (версия 2: 1.98.27-159)
Перевод с санскрита: Elena B.

अथ लिङ्गपुराणान्तर्गतश्रीशिवसहस्रनामस्तोत्रमन्त्रैः अभिषेकः ।
ॐ ।
atha liṅgapurāṇāntargataśrīśivasahasranāmastotramantraiḥ abhiṣekaḥ .
oṁ .


Мангалам

ऋषय ऊचुः । कथं देवेन वै सूत देवदेवान्महेश्वरात् ।
सुदर्शनाख्यं वै लब्धं वक्तुमर्हसि विष्णुना ॥ १॥
ṛṣaya ūcuḥ . kathaṁ devena vai sūta devadevānmaheśvarāt .
sudarśanākhyaṁ vai labdhaṁ vaktumarhasi viṣṇunā .. 1..

सूत उवाच । देवानामसुरेन्द्राणामभवच्च सुदारुणः ।
सर्वेषामेव भूतानां विनाशकरणो महान् ॥ २॥
sūta uvāca . devānāmasurendrāṇāmabhavacca sudāruṇaḥ .
sarveṣāmeva bhūtānāṁ vināśakaraṇo mahān .. 2..

ते देवाः शक्तिमुशलैः सायकैर्नतपर्वभिः ।
प्रभिद्यमानाः कुन्तैश्च दुद्रुवुर्भयविह्वलाः ॥ ३॥
te devāḥ śaktimuśalaiḥ sāyakairnataparvabhiḥ .
prabhidyamānāḥ kuntaiśca dudruvurbhayavihvalāḥ .. 3..

पराजितास्तदा देवा देवदेवेश्वरं हरिम् ।
प्रणेमुस्तं सुरेशानं शोकसंविग्नमानसाः ॥ ४॥
parājitāstadā devā devadeveśvaraṁ harim .
praṇemustaṁ sureśānaṁ śokasaṁvignamānasāḥ .. 4..

तान् समीक्ष्याथ भगवान्देवदेवेश्वरो हरिः ।
प्रणिपत्य स्थितान्देवानिदं वचनमब्रवीत् ॥ ५॥
tān samīkṣyātha bhagavāndevadeveśvaro hariḥ .
praṇipatya sthitāndevānidaṁ vacanamabravīt .. 5..

वत्साः किमिति वै देवाश्च्युतालङ्कारविक्रमाः ।
समागताः ससंतापा वक्तुमर्हथ सुव्रताः ॥ ६॥
vatsāḥ kimiti vai devāścyutālaṅkāravikramāḥ .
samāgatāḥ sasaṁtāpā vaktumarhatha suvratāḥ .. 6..

तस्य तद्वचनं श्रुत्वा तथाभूताः सुरोत्तमाः ।
प्रणम्याहुर्यथावृत्तं देवदेवाय विष्णवे ॥ ७॥
tasya tadvacanaṁ śrutvā tathābhūtāḥ surottamāḥ .
praṇamyāhuryathāvṛttaṁ devadevāya viṣṇave .. 7..

भगवन्देवदेवेश विष्णो जिष्णो जनार्दन ।
दानवैः पीडिताः सर्वे वयं शरणमागताः ॥ ८॥
bhagavandevadeveśa viṣṇo jiṣṇo janārdana .
dānavaiḥ pīḍitāḥ sarve vayaṁ śaraṇamāgatāḥ .. 8..

त्वमेव देवदेवेश गतिर्नः पुरुषोत्तम ।
त्वमेव परमात्मा हि त्वं पिता जगतामपि ॥ ९॥
tvameva devadeveśa gatirnaḥ puruṣottama .
tvameva paramātmā hi tvaṁ pitā jagatāmapi .. 9..

त्वमेव भर्ता हर्ता च भोक्ता दाता जनार्दन ।
हन्तुमर्हसि तस्मात्त्वं दानवान्दानवार्दन ॥ १०॥
tvameva bhartā hartā ca bhoktā dātā janārdana .
hantumarhasi tasmāttvaṁ dānavāndānavārdana .. 10..

दैत्याश्च वैष्णवैर्ब्राह्मै रौद्रैर्याम्यैः सुदारुणैः ।
कौबेरैश्चैव सौम्यैश्च नैरृत्यैर्वारुणैर्दृढैः ॥ ११॥
daityāśca vaiṣṇavairbrāhmai raudrairyāmyaiḥ sudāruṇaiḥ .
kauberaiścaiva saumyaiśca nairṛtyairvāruṇairdṛḍhaiḥ .. 11..

वायव्यैश्च तथाग्नेयैरैशानैर्वार्षिकैः शुभैः ।
सौरै रौद्रैस्तथा भीमैः कम्पनैर्जृम्भणैर्दृढैः ॥ १२॥
vāyavyaiśca tathāgneyairaiśānairvārṣikaiḥ śubhaiḥ .
saurai raudraistathā bhīmaiḥ kampanairjṛmbhaṇairdṛḍhaiḥ .. 12..

अवध्या वरलाभात्ते सर्वे वारिजलोचन ।
सूर्यमण्डलसम्भूतं त्वदीयं चक्रमुद्यतम् ॥ १३॥
avadhyā varalābhātte sarve vārijalocana .
sūryamaṇḍalasambhūtaṁ tvadīyaṁ cakramudyatam .. 13..

कुण्ठितं हि दधीचेन च्यावनेन जगद्गुरो ।
दण्डं शार्ङ्गं तवास्त्रं च लब्धं दैत्यैः प्रसादतः ॥ १४॥
kuṇṭhitaṁ hi dadhīcena cyāvanena jagadguro .
daṇḍaṁ śārṅgaṁ tavāstraṁ ca labdhaṁ daityaiḥ prasādataḥ .. 14..

पुरा जलन्धरं हन्तुं निर्मितं त्रिपुरारिणा ।
रथाङ्गं सुशितं घोरं तेन तान् हन्तुमर्हसि ॥ १५॥
purā jalandharaṁ hantuṁ nirmitaṁ tripurāriṇā .
rathāṅgaṁ suśitaṁ ghoraṁ tena tān hantumarhasi .. 15..

तस्मात्तेन निहन्तव्या नान्यैः शस्त्रशतैरपि ।
ततो निशम्य तेषां वै वचनं वारिजेक्षणः ॥ १६॥
वाचस्पतिमुखानाह स हरिश्चक्रभृत्स्वयम् ।
tasmāttena nihantavyā nānyaiḥ śastraśatairapi .
tato niśamya teṣāṁ vai vacanaṁ vārijekṣaṇaḥ .. 16..
vācaspatimukhānāha sa hariścakrabhṛtsvayam .

श्रीविष्णुरुवाच । भोभो देवा महादेवं सर्वैर्देवैः सनातनैः ॥ १७॥
सम्प्राप्य साम्प्रतं सर्वं करिष्यामि दिवौकसाम् ।
देवा जलंधरं हन्तुं निर्मितं हि पुरारिणा ॥ १८॥
śrīviṣṇuruvāca . bhobho devā mahādevaṁ sarvairdevaiḥ sanātanaiḥ .. 17..
samprāpya sāmprataṁ sarvaṁ kariṣyāmi divaukasām .
devā jalaṁdharaṁ hantuṁ nirmitaṁ hi purāriṇā .. 18..

लब्ध्वा रथाङ्गं तेनैव निहत्य च महासुरान् ।
सर्वान्धुन्धुमुखान्दैत्यानष्टषष्टिशतान्सुरान् ॥ १९॥
सबान्धवान्क्षणादेव युष्मान् संतारयाम्यहम् ।
labdhvā rathāṅgaṁ tenaiva nihatya ca mahāsurān .
sarvāndhundhumukhāndaityānaṣṭaṣaṣṭiśatānsurān .. 19..
sabāndhavānkṣaṇādeva yuṣmān saṁtārayāmyaham .

सूत उवाच । एवमुक्त्वा सुरश्रेष्ठान् सुरश्रेष्ठमनुस्मरन् ॥ २०॥
सुरश्रेष्ठस्तदा श्रेष्ठं पूजयामास शङ्करम् ।
लिङ्गं स्थाप्य यथान्यायं हिमवच्छिखरे शुभे ॥ २१॥
sūta uvāca . evamuktvā suraśreṣṭhān suraśreṣṭhamanusmaran .. 20..
suraśreṣṭhastadā śreṣṭhaṁ pūjayāmāsa śaṅkaram .
liṅgaṁ sthāpya yathānyāyaṁ himavacchikhare śubhe .. 21..

मेरुपर्वतसंकाशं निर्मितं विश्वकर्मणा ।
त्वरिताख्येन रुद्रेण रौद्रेण च जनार्दनः ॥ २२॥
meruparvatasaṁkāśaṁ nirmitaṁ viśvakarmaṇā .
tvaritākhyena rudreṇa raudreṇa ca janārdanaḥ .. 22..

स्नाप्य सम्पूज्य गन्धाद्यैर्ज्वालाकारं मनोरमम् ।
तुष्टाव च तदा रुद्रं सम्पूज्याग्नौ प्रणम्य च ॥ २३॥
snāpya sampūjya gandhādyairjvālākāraṁ manoramam .
tuṣṭāva ca tadā rudraṁ sampūjyāgnau praṇamya ca .. 23..

देवं नाम्नां सहस्रेण भवाद्येन यथाक्रमम् ।
पूजयामास च शिवं प्रणवाद्यं नमोन्तकम् ॥ २४॥
devaṁ nāmnāṁ sahasreṇa bhavādyena yathākramam .
pūjayāmāsa ca śivaṁ praṇavādyaṁ namontakam .. 24..

देवं नाम्नां सहस्रेण भवाद्येन महेश्वरम् ।
प्रतिनाम सपद्मेन पूजयामास शङ्करम् ॥ २५॥
devaṁ nāmnāṁ sahasreṇa bhavādyena maheśvaram .
pratināma sapadmena pūjayāmāsa śaṅkaram .. 25..

अग्नौ च नामभिर्देवं भवाद्यैः समिदादिभिः ।
स्वाहान्तैर्विधिवद्धुत्वा प्रत्येकमयुतं प्रभुम् ॥ २६॥
तुष्टाव च पुनः शम्भुं भवाद्यैर्भवमीश्वरम् ।
agnau ca nāmabhirdevaṁ bhavādyaiḥ samidādibhiḥ .
svāhāntairvidhivaddhutvā pratyekamayutaṁ prabhum .. 26..
tuṣṭāva ca punaḥ śambhuṁ bhavādyairbhavamīśvaram .


Стотра и Стотра-вали

श्री विष्णुरुवाच । भवः शिवो हरो रुद्रः पुरुषः पद्मलोचनः ॥ २७॥
अर्थितव्यः सदाचारः सर्वशम्भुर्महेश्वरः ।
ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात् ॥ २८॥

śrī viṣṇuruvāca . bhavaḥ śivo haro rudraḥ puruṣaḥ padmalocanaḥ .. 27..
arthitavyaḥ sadācāraḥ sarvaśambhurmaheśvaraḥ .
īśvaraḥ sthāṇurīśānaḥ sahasrākṣaḥ sahasrapāt .. 28..

devanagari iast перевод
वरीयान् वरदो वन्द्यः शङ्करः परमेश्वरः ।
गङ्गाधरः शूलधरः परार्थैकप्रयोजनः ॥ २९॥

varīyān varado vandyaḥ śaṅkaraḥ parameśvaraḥ .
gaṅgādharaḥ śūladharaḥ parārthaikaprayojanaḥ .. 29..

सर्वज्ञः सर्वदेवादिगिरिधन्वा जटाधरः ।
चन्द्रापीडश्चन्द्रमौलिर्विद्वान्विश्वामरेश्वरः ॥ ३०॥

sarvajñaḥ sarvadevādigiridhanvā jaṭādharaḥ .
candrāpīḍaścandramaulirvidvānviśvāmareśvaraḥ .. 30..

वेदान्तसारसन्दोहः कपाली नीललोहितः ।
ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः ॥ ३१॥

vedāntasārasandohaḥ kapālī nīlalohitaḥ .
dhyānādhāro'paricchedyo gaurībhartā gaṇeśvaraḥ .. 31..

अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः ।
ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ॥ ३२॥

aṣṭamūrtirviśvamūrtistrivargaḥ svargasādhanaḥ .
jñānagamyo dṛḍhaprajño devadevastrilocanaḥ .. 32..

वामदेवो महादेवः पाण्डुः परिदृढो दृढः ।
विश्वरूपो विरूपाक्षो वागीशः शुचिरन्तरः ॥ ३३॥

vāmadevo mahādevaḥ pāṇḍuḥ paridṛḍho dṛḍhaḥ .
viśvarūpo virūpākṣo vāgīśaḥ śucirantaraḥ .. 33..

सर्वप्रणयसंवादीवृषाङ्को वृषवाहनः ।
ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः ॥ ३४॥

sarvapraṇayasaṁvādīvṛṣāṅko vṛṣavāhanaḥ .
īśaḥ pinākī khaṭvāṅgī citraveṣaścirantanaḥ .. 34..

तमोहरो महायोगी गोप्ता ब्रह्माङ्गहृज्जटी ।
कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ॥ ३५॥

tamoharo mahāyogī goptā brahmāṅgahṛjjaṭī .
kālakālaḥ kṛttivāsāḥ subhagaḥ praṇavātmakaḥ .. 35..

उन्मत्तवेषश्चक्षुष्योदुर्वासाः स्मरशासनः ।
दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः ॥ ३६॥

unmattaveṣaścakṣuṣyodurvāsāḥ smaraśāsanaḥ .
dṛḍhāyudhaḥ skandaguruḥ parameṣṭhī parāyaṇaḥ .. 36..

अनादिमध्यनिधनो गिरिशो गिरिबान्धवः ।
कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमोत्तमः ॥ ३७॥

anādimadhyanidhano giriśo giribāndhavaḥ .
kuberabandhuḥ śrīkaṇṭho lokavarṇottamottamaḥ .. 37..

सामान्यदेवः कोदण्डी नीलकण्ठः परश्वधी ।
विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः ॥ ३८॥

sāmānyadevaḥ kodaṇḍī nīlakaṇṭhaḥ paraśvadhī .
viśālākṣo mṛgavyādhaḥ sureśaḥ sūryatāpanaḥ .. 38..

धर्मकर्माक्षमः क्षेत्रं भगवान् भगनेत्रभित् ।
उग्रः पशुपतिस्तार्क्ष्यप्रियभक्तः प्रियंवदः ॥ ३९॥

dharmakarmākṣamaḥ kṣetraṁ bhagavān bhaganetrabhit .
ugraḥ paśupatistārkṣyapriyabhaktaḥ priyaṁvadaḥ .. 39..

दाता दयाकरो दक्षः कपर्दी कामशासनः ।
श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः ॥ ४०॥

dātā dayākaro dakṣaḥ kapardī kāmaśāsanaḥ .
śmaśānanilayaḥ sūkṣmaḥ śmaśānastho maheśvaraḥ .. 40..

लोककर्ता भूतपतिर्महाकर्ता महौषधी ।
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ॥ ४१॥

lokakartā bhūtapatirmahākartā mahauṣadhī .
uttaro gopatirgoptā jñānagamyaḥ purātanaḥ .. 41..

नीतिः सुनीतिः शुद्धात्मा सोमसोमरतः सुखी ।
सोमपोऽमृतपः सोमो महानीतिर्महामतिः ॥ ४२॥

nītiḥ sunītiḥ śuddhātmā somasomarataḥ sukhī .
somapo'mṛtapaḥ somo mahānītirmahāmatiḥ .. 42..

अजातशत्रुरालोकः सम्भाव्यो हव्यवाहनः ।
लोककारो वेदकारः सूत्रकारः सनातनः ॥ ४३॥

ajātaśatrurālokaḥ sambhāvyo havyavāhanaḥ .
lokakāro vedakāraḥ sūtrakāraḥ sanātanaḥ .. 43..

महर्षिः कपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः ।
पिनाकपाणिभूदेवः स्वस्तिदः स्वस्तिकृत्सदा ॥ ४४॥

maharṣiḥ kapilācāryo viśvadīptistrilocanaḥ .
pinākapāṇibhūdevaḥ svastidaḥ svastikṛtsadā .. 44..

त्रिधामा सौभगः शर्वः सर्वज्ञः सर्वगोचरः ।
ब्रह्मधृग्विश्वसृक्स्वर्गः कर्णिकारः प्रियः कविः ॥ ४५॥

tridhāmā saubhagaḥ śarvaḥ sarvajñaḥ sarvagocaraḥ .
brahmadhṛgviśvasṛksvargaḥ karṇikāraḥ priyaḥ kaviḥ .. 45..

शाखो विशाखो गोशाखः शिवोनैकः क्रतुः समः ।
गङ्गाप्लवोदको भावः सकलस्थपतिस्थिरः ॥ ४६॥

śākho viśākho gośākhaḥ śivonaikaḥ kratuḥ samaḥ .
gaṅgāplavodako bhāvaḥ sakalasthapatisthiraḥ .. 46..

विजितात्मा विधेयात्मा भूतवाहनसारथिः ।
सगणो गणकार्यश्च सुकीर्तिश्छिन्नसंशयः ॥ ४७॥

vijitātmā vidheyātmā bhūtavāhanasārathiḥ .
sagaṇo gaṇakāryaśca sukīrtiśchinnasaṁśayaḥ .. 47..

कामदेवः कामपालो भस्मोद्धूलितविग्रः ।
भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः ॥ ४८॥

kāmadevaḥ kāmapālo bhasmoddhūlitavigraḥ .
bhasmapriyo bhasmaśāyī kāmī kāntaḥ kṛtāgamaḥ .. 48..

समायुक्तो निवृत्तात्मा धर्मयुक्तः सदाशिवः ।
चतुर्मुखश्चतुर्बाहुर्दुरावासो दुरासदः ॥ ४९॥

samāyukto nivṛttātmā dharmayuktaḥ sadāśivaḥ .
caturmukhaścaturbāhurdurāvāso durāsadaḥ .. 49..

दुर्गमो दुर्लभो दुर्गः सर्वायुधविशारदः ।
अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः ॥ ५०॥

durgamo durlabho durgaḥ sarvāyudhaviśāradaḥ .
adhyātmayoganilayaḥ sutantustantuvardhanaḥ .. 50..

शुभाङ्गो लोकसारङ्गो जगदीशोऽमृताशनः ।
भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः ॥ ५१॥

śubhāṅgo lokasāraṅgo jagadīśo'mṛtāśanaḥ .
bhasmaśuddhikaro merurojasvī śuddhavigrahaḥ .. 51..

हिरण्यरेतास्तरणिर्मरीचिर्महिमालयः ।
महाह्रदो महागर्भः सिद्धवृन्दारवन्दितः ॥ ५२॥

hiraṇyaretāstaraṇirmarīcirmahimālayaḥ .
mahāhrado mahāgarbhaḥ siddhavṛndāravanditaḥ .. 52..

व्याघ्रचर्मधरो व्याली महाभूतो महानिधिः ।
अमृताङ्गोऽमृतवपुः पञ्चयज्ञः प्रभञ्जनः ॥ ५३॥

vyāghracarmadharo vyālī mahābhūto mahānidhiḥ .
amṛtāṅgo'mṛtavapuḥ pañcayajñaḥ prabhañjanaḥ .. 53..

पञ्चविंशतितत्त्वज्ञः पारिजातः परावरः ।
सुलभः सुव्रतः शूरो वाङ्मयैकनिधिर्निधिः ॥ ५४॥

pañcaviṁśatitattvajñaḥ pārijātaḥ parāvaraḥ .
sulabhaḥ suvrataḥ śūro vāṅmayaikanidhirnidhiḥ .. 54..

वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ।
आश्रमः क्षपणः क्षामो ज्ञानवानचलाचलः ॥ ५५॥

varṇāśramagururvarṇī śatrujicchatrutāpanaḥ .
āśramaḥ kṣapaṇaḥ kṣāmo jñānavānacalācalaḥ .. 55..

प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः ।
धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः ॥ ५६॥

pramāṇabhūto durjñeyaḥ suparṇo vāyuvāhanaḥ .
dhanurdharo dhanurvedo guṇarāśirguṇākaraḥ .. 56..

अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः ।
अभिवाद्यो महाचार्यो विश्वकर्मा विशारदः ॥ ५७॥

anantadṛṣṭirānando daṇḍo damayitā damaḥ .
abhivādyo mahācāryo viśvakarmā viśāradaḥ .. 57..

वीतरागो विनीतात्मा तपस्वी भूतभावनः ।
उन्मत्तवेषः प्रच्छन्नो जितकामो जितप्रियः ॥ ५८॥

vītarāgo vinītātmā tapasvī bhūtabhāvanaḥ .
unmattaveṣaḥ pracchanno jitakāmo jitapriyaḥ .. 58..

कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः ।
तपस्वी तारको धीमान् प्रधानप्रभुरव्ययः ॥ ५९॥

kalyāṇaprakṛtiḥ kalpaḥ sarvalokaprajāpatiḥ .
tapasvī tārako dhīmān pradhānaprabhuravyayaḥ .. 59..

लोकपालोऽन्तर्हितात्मा कल्यादिः कमलेक्षणः ।
वेदशास्त्रार्थतत्त्वज्ञो नियमो नियमाश्रयः ॥ ६०॥

lokapālo'ntarhitātmā kalyādiḥ kamalekṣaṇaḥ .
vedaśāstrārthatattvajño niyamo niyamāśrayaḥ .. 60..

चन्द्रः सूर्यः शनिः केतुर्विरामो विद्रुमच्छविः ।
भक्तिगम्यः परं ब्रह्म मृगबाणार्पणोऽनघः ॥ ६१॥

candraḥ sūryaḥ śaniḥ keturvirāmo vidrumacchaviḥ .
bhaktigamyaḥ paraṁ brahma mṛgabāṇārpaṇo'naghaḥ .. 61..

अद्रिराजालयः कान्तः परमात्मा जगद्गुरुः ।
सर्वकर्माचलस्त्वष्टा माङ्गल्यो मङ्गलावृतः ॥ ६२॥

adrirājālayaḥ kāntaḥ paramātmā jagadguruḥ .
sarvakarmācalastvaṣṭā māṅgalyo maṅgalāvṛtaḥ .. 62..

महातपा दीर्घतपाः स्थविष्ठः स्थविरो ध्रुवः ।
अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः ॥ ६३॥

mahātapā dīrghatapāḥ sthaviṣṭhaḥ sthaviro dhruvaḥ .
ahaḥ saṁvatsaro vyāptiḥ pramāṇaṁ paramaṁ tapaḥ .. 63..

संवत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः ।
अजः सर्वेश्वरः स्निग्धो महारेता महाबलः ॥ ६४॥

saṁvatsarakaro mantraḥ pratyayaḥ sarvadarśanaḥ .
ajaḥ sarveśvaraḥ snigdho mahāretā mahābalaḥ .. 64..

योगी योग्यो महारेताः सिद्धः सर्वादिरग्निदः ।
वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ॥ ६५॥

yogī yogyo mahāretāḥ siddhaḥ sarvādiragnidaḥ .
vasurvasumanāḥ satyaḥ sarvapāpaharo haraḥ .. 65..

अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान् ।
कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः ॥ ६६॥

amṛtaḥ śāśvataḥ śānto bāṇahastaḥ pratāpavān .
kamaṇḍaludharo dhanvī vedāṅgo vedavinmuniḥ .. 66..

भ्राजिष्णुर्भोजनं भोक्ता लोकनेता दुराधरः ।
अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः ॥ ६७॥

bhrājiṣṇurbhojanaṁ bhoktā lokanetā durādharaḥ .
atīndriyo mahāmāyaḥ sarvāvāsaścatuṣpathaḥ .. 67..

कालयोगी महानादो महोत्साहो महाबलः ।
महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः ॥ ६८॥

kālayogī mahānādo mahotsāho mahābalaḥ .
mahābuddhirmahāvīryo bhūtacārī purandaraḥ .. 68..

निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमान्सर्वहार्यमितो गतिः ॥ ६९॥

niśācaraḥ pretacārī mahāśaktirmahādyutiḥ .
anirdeśyavapuḥ śrīmānsarvahāryamito gatiḥ .. 69..

बहुश्रुतो बहुमयो नियतात्मा भवोद्भवः ।
ओजस्तेजो द्युतिकरो नर्तकः सर्वकामकः ॥ ७०॥

bahuśruto bahumayo niyatātmā bhavodbhavaḥ .
ojastejo dyutikaro nartakaḥ sarvakāmakaḥ .. 70..

नृत्यप्रियो नृत्यनृत्यः प्रकाशात्मा प्रतापनः ।
बुद्धः स्पष्टाक्षरो मन्त्रः सन्मानः सारसम्प्लवः ॥ ७१॥

nṛtyapriyo nṛtyanṛtyaḥ prakāśātmā pratāpanaḥ .
buddhaḥ spaṣṭākṣaro mantraḥ sanmānaḥ sārasamplavaḥ .. 71..

युगादिकृद्युगावर्तो गम्भीरो वृषवाहनः ।
इष्टो विशिष्टः शिष्टेष्टः शरभः शरभो धनुः ॥ ७२॥

yugādikṛdyugāvarto gambhīro vṛṣavāhanaḥ .
iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śarabhaḥ śarabho dhanuḥ .. 72..

अपांनिधिरधिष्ठानं विजयो जयकालवित् ।
प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥ ७३॥

apāṁnidhiradhiṣṭhānaṁ vijayo jayakālavit .
pratiṣṭhitaḥ pramāṇajño hiraṇyakavaco hariḥ .. 73..

विरोचनः सुरगणो विद्येशो विबुधाश्रयः ।
बालरूपो बलोन्माथी विवर्तो गहनो गुरुः ॥ ७४॥

virocanaḥ suragaṇo vidyeśo vibudhāśrayaḥ .
bālarūpo balonmāthī vivarto gahano guruḥ .. 74..

करणं कारणं कर्ता सर्वबन्धविमोचनः ।
विद्वत्तमो वीतभयो विश्वभर्ता निशाकरः ॥ ७५॥

karaṇaṁ kāraṇaṁ kartā sarvabandhavimocanaḥ .
vidvattamo vītabhayo viśvabhartā niśākaraḥ .. 75..

व्यवसायो व्यवस्थानः स्थानदो जगदादिजः ।
दुन्दुभो ललितो विश्वो भवात्मात्मनिसंस्थितः ॥ ७६॥

vyavasāyo vyavasthānaḥ sthānado jagadādijaḥ .
dundubho lalito viśvo bhavātmātmanisaṁsthitaḥ .. 76..

वीरेश्वरो वीरभद्रो वीरहा वीरभृद्विराट् ।
वीरचूडामणिर्वेत्ता तीव्रनादो नदीधरः ॥ ७७॥

vīreśvaro vīrabhadro vīrahā vīrabhṛdvirāṭ .
vīracūḍāmaṇirvettā tīvranādo nadīdharaḥ .. 77..

आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः ।
वालखिल्यो महाचापस्तिग्मांशुर्निधिरव्ययः ॥ ७८॥

ājñādhārastriśūlī ca śipiviṣṭaḥ śivālayaḥ .
vālakhilyo mahācāpastigmāṁśurnidhiravyayaḥ .. 78..

अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः ।
मघवान्कौशिको गोमान् विश्रामः सर्वशासनः ॥ ७९॥

abhirāmaḥ suśaraṇaḥ subrahmaṇyaḥ sudhāpatiḥ .
maghavānkauśiko gomān viśrāmaḥ sarvaśāsanaḥ .. 79..

ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् ।
अमोघदण्डी मध्यस्थो हिरण्यो ब्रह्मवर्चसी ॥ ८०॥

lalāṭākṣo viśvadehaḥ sāraḥ saṁsāracakrabhṛt .
amoghadaṇḍī madhyastho hiraṇyo brahmavarcasī .. 80..

परमार्थः परमयः शम्बरो व्याघ्रकोऽनलः ।
रुचिर्वररुचिर्वन्द्यो वाचस्पतिरहर्पतिः ॥ ८१॥

paramārthaḥ paramayaḥ śambaro vyāghrako'nalaḥ .
rucirvararucirvandyo vācaspatiraharpatiḥ .. 81..

रविर्विरोचनः स्कन्धः शास्ता वैवस्वतो जनः ।
युक्तिरुन्नतकीर्तिश्च शान्तरागः पराजयः ॥ ८२॥

ravirvirocanaḥ skandhaḥ śāstā vaivasvato janaḥ .
yuktirunnatakīrtiśca śāntarāgaḥ parājayaḥ .. 82..

कैलासपतिकामारिः सविता रविलोचनः ।
विद्वत्तमो वीतभयो विश्वहर्ताऽनिवारितः ॥ ८३॥

kailāsapatikāmāriḥ savitā ravilocanaḥ .
vidvattamo vītabhayo viśvahartā'nivāritaḥ .. 83..

नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः ।
दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः ॥ ८४॥

nityo niyatakalyāṇaḥ puṇyaśravaṇakīrtanaḥ .
dūraśravā viśvasaho dhyeyo duḥsvapnanāśanaḥ .. 84..

उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहोऽभयः ।
अनादिर्भूर्भुवो लक्ष्मीः किरीटित्रिदशाधिपः ॥ ८५॥

uttārako duṣkṛtihā durdharṣo duḥsaho'bhayaḥ .
anādirbhūrbhuvo lakṣmīḥ kirīṭitridaśādhipaḥ .. 85..

विश्वगोप्ता विश्वभर्ता सुधीरो रुचिराङ्गदः ।
जननो जनजन्मादिः प्रीतिमान्नीतिमान्नयः ॥ ८६॥

viśvagoptā viśvabhartā sudhīro rucirāṅgadaḥ .
janano janajanmādiḥ prītimānnītimānnayaḥ .. 86..

विशिष्टः काश्यपो भानुर्भीमो भीमपराक्रमः ।
प्रणवः सप्तधाचारो महाकायो महाधनुः ॥ ८७॥

viśiṣṭaḥ kāśyapo bhānurbhīmo bhīmaparākramaḥ .
praṇavaḥ saptadhācāro mahākāyo mahādhanuḥ .. 87..

जन्माधिपो महादेवः सकलागमपारगः ।
तत्त्वातत्त्वविवेकात्मा विभूष्णुर्भूतिभूषणः ॥ ८८॥

janmādhipo mahādevaḥ sakalāgamapāragaḥ .
tattvātattvavivekātmā vibhūṣṇurbhūtibhūṣaṇaḥ .. 88..

ऋषिर्ब्राह्मणविज्जिष्णुर्जन्ममृत्युजरातिगः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञान्तोऽमोघविक्रमः ॥ ८९॥

ṛṣirbrāhmaṇavijjiṣṇurjanmamṛtyujarātigaḥ .
yajño yajñapatiryajvā yajñānto'moghavikramaḥ .. 89..

महेन्द्रो दुर्भरः सेनी यज्ञाङ्गो यज्ञवाहनः ।
पञ्चब्रह्मसमुत्पत्तिर्विश्वेशो विमलोदयः ॥ ९०॥

mahendro durbharaḥ senī yajñāṅgo yajñavāhanaḥ .
pañcabrahmasamutpattirviśveśo vimalodayaḥ .. 90..

आत्मयोनिरनाद्यन्तो षड्विंशत्सप्तलोकधृक् ।
गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः ॥ ९१॥

ātmayoniranādyanto ṣaḍviṁśatsaptalokadhṛk .
gāyatrīvallabhaḥ prāṁśurviśvāvāsaḥ prabhākaraḥ .. 91..

शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा ।
अमोघोऽरिष्टमथनो मुकुन्दो विगतज्वरः ॥ ९२॥

śiśurgirirataḥ samrāṭ suṣeṇaḥ suraśatruhā .
amogho'riṣṭamathano mukundo vigatajvaraḥ .. 92..

स्वयंज्योतिरनुज्योतिरात्मज्योतिरचञ्चलः ।
पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रस्त्रयीतनुः ॥ ९३॥

svayaṁjyotiranujyotirātmajyotiracañcalaḥ .
piṅgalaḥ kapilaśmaśruḥ śāstranetrastrayītanuḥ .. 93..

ज्ञानस्कन्धो महाज्ञानी निरुत्पत्तिरुपप्लवः ।
भगो विवस्वानादित्यो योगाचार्यो बृहस्पतिः ॥ ९४॥

jñānaskandho mahājñānī nirutpattirupaplavaḥ .
bhago vivasvānādityo yogācāryo bṛhaspatiḥ .. 94..

उदारकीर्तिरुद्योगी सद्योगीसदसन्मयः ।
नक्षत्रमाली राकेशः साधिष्ठानः षडाश्रयः ॥ ९५॥

udārakīrtirudyogī sadyogīsadasanmayaḥ .
nakṣatramālī rākeśaḥ sādhiṣṭhānaḥ ṣaḍāśrayaḥ .. 95..

पवित्रपाणिः पापारिर्मणिपूरो मनोगतिः ।
हृत्पुण्डरीकमासीनः शुक्लः शान्तो वृषाकपिः ॥ ९६॥

pavitrapāṇiḥ pāpārirmaṇipūro manogatiḥ .
hṛtpuṇḍarīkamāsīnaḥ śuklaḥ śānto vṛṣākapiḥ .. 96..

विष्णुर्ग्रहपतिः कृष्णः समर्थोऽनर्थनाशनः ।
अधर्मशत्रुरक्षय्यः पुरुहूतः पुरुष्टुतः ॥ ९७॥

viṣṇurgrahapatiḥ kṛṣṇaḥ samartho'narthanāśanaḥ .
adharmaśatrurakṣayyaḥ puruhūtaḥ puruṣṭutaḥ .. 97..

ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः ।
जगद्धितैषिसुगतः कुमारः कुशलागमः ॥ ९८॥

brahmagarbho bṛhadgarbho dharmadhenurdhanāgamaḥ .
jagaddhitaiṣisugataḥ kumāraḥ kuśalāgamaḥ .. 98..

हिरण्यवर्णो ज्योतिष्मान्नानाभूतधरो ध्वनिः ।
अरोगो नियमाध्यक्षो विश्वामित्रो द्विजोत्तमः ॥ ९९॥

hiraṇyavarṇo jyotiṣmānnānābhūtadharo dhvaniḥ .
arogo niyamādhyakṣo viśvāmitro dvijottamaḥ .. 99..

बृहज्योतिः सुधामा च महाज्योतिरनुत्तमः ।
मातामहो मातरिश्वा नभस्वान्नागहारधृक् ॥ १००॥

bṛhajyotiḥ sudhāmā ca mahājyotiranuttamaḥ .
mātāmaho mātariśvā nabhasvānnāgahāradhṛk .. 100..

पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः ।
निरावरणधर्मज्ञो विरिञ्चो विष्टरश्रवाः ॥ १०१॥

pulastyaḥ pulaho'gastyo jātūkarṇyaḥ parāśaraḥ .
nirāvaraṇadharmajño viriñco viṣṭaraśravāḥ .. 101..

आत्मभूरनिरुद्धोऽत्रि ज्ञानमूर्तिर्महायशाः ।
लोकचूडामणिर्वीरश्चण्डसत्यपराक्रमः ॥ १०२॥

ātmabhūraniruddho'tri jñānamūrtirmahāyaśāḥ .
lokacūḍāmaṇirvīraścaṇḍasatyaparākramaḥ .. 102..

व्यालकल्पो महाकल्पो महावृक्षः कलाधरः ।
अलंकरिष्णुस्त्वचलो रोचिष्णुर्विक्रमोत्तमः ॥ १०३॥

vyālakalpo mahākalpo mahāvṛkṣaḥ kalādharaḥ .
alaṁkariṣṇustvacalo rociṣṇurvikramottamaḥ .. 103..

आशुशब्दपतिर्वेगी प्लवनः शिखिसारथिः ।
असंसृष्टोऽतिथिः शक्रः प्रमाथी पापनाशनः ॥ १०४॥

āśuśabdapatirvegī plavanaḥ śikhisārathiḥ .
asaṁsṛṣṭo'tithiḥ śakraḥ pramāthī pāpanāśanaḥ .. 104..

वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः ।
जर्यो जराधिशमनो लोहितश्च तनूनपात् ॥ १०५॥

vasuśravāḥ kavyavāhaḥ pratapto viśvabhojanaḥ .
jaryo jarādhiśamano lohitaśca tanūnapāt .. 105..

पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा ।
निदाघस्तपनो मेघः पक्षः परपुरञ्जयः ॥ १०६॥

pṛṣadaśvo nabhoyoniḥ supratīkastamisrahā .
nidāghastapano meghaḥ pakṣaḥ parapurañjayaḥ .. 106..

मुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः ।
वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः ॥ १०७॥

mukhānilaḥ suniṣpannaḥ surabhiḥ śiśirātmakaḥ .
vasanto mādhavo grīṣmo nabhasyo bījavāhanaḥ .. 107..

अङ्गिरामुनिरात्रेयो विमलो विश्ववाहनः ।
पावनः पुरुजिच्छक्रस्त्रिविद्यो नरवाहनः ॥ १०८॥

aṅgirāmunirātreyo vimalo viśvavāhanaḥ .
pāvanaḥ purujicchakrastrividyo naravāhanaḥ .. 108..

मनो बुद्धिरहंकारः क्षेत्रज्ञः क्षेत्रपालकः ।
तेजोनिधिर्ज्ञाननिधिर्विपाको विघ्नकारकः ॥ १०९॥

mano buddhirahaṁkāraḥ kṣetrajñaḥ kṣetrapālakaḥ .
tejonidhirjñānanidhirvipāko vighnakārakaḥ .. 109..

Пхала-стути

Примечания