Gaṇeśa-gītā: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
м (переименовал Ганеша-гита IAST в Gaṇeśa gītā)
(нет различий)

Версия 15:04, 2 июня 2013

Обложка издания Ганеша-гиты на английском языке в переводе Киоши Ярои (Kiyoshi Yoroi)
Основная статья: Ганеша-гита

.. gaṇeśa gītā ..

kramāṁka adhyāya nāma ślokasaṁkhyā - 414
  1. sāṁkhyasārārthayoga - 69
  2. karmayoga - 43
  3. vijñānapratipādana - 50
  4. vaidhasaṁnyāsayoga - 37
  5. yogāvṛttipraśaṁsana - 27
  6. buddhiyoga - 21
  7. upāsanāyoga - 25
  8. viśvarūpadarśana - 26
  9. kṣetrajñātṛjñeyavivekayoga - 41
  10. upadeśayoga - 23
  11. trividhavastuvivekanirūpaṇa - 52


.. oṁ namaḥ śrīgaṇeśāya ..

.. atha śrīmadgaṇeśagītā prārabhyate ..

Глава 1

.. prathamo'dhyāyaḥ ..

.. sāṅkhyasārārtha yogaḥ ..

ka uvāca ..
evameva purā pṛṣṭaḥ śaunakena mahātmanā .
sa sūtaḥ kathayāmāsa gītāṁ vyāsamukhācchrutām ..1 ..
sūta uvāca ..
aṣṭādaśapurāṇoktamamṛtaṁ prāśitaṁ tvayā .
tato'tirasavatpātumicchāmyamṛtamuttamam ..2 ..
yenāmṛtamayo bhūtvā pumānbrahmāmṛtaṁ yataḥ .
yogāmṛtaṁ mahābhāga tanme karuṇayā vada ..3 ..
vyāsa uvāca ..
atha gītāṁ pravakṣyāmi yogamārgaprakāśinīm .
niyuktā pṛcchate sūta rājñe gajamukhena yā ..4 ..
vareṇya uvāca ..
vighneśvara mahābāho sarvavidyāviśārada .
sarvaśāstrārthatattvajña yogaṁ me vaktumarhasi ..5 ..
śrīgajānana uvāca ..
samyagvyavasitā rājanmatiste'nugrahānmama .
śṛṇu gītāṁ pravakṣyāmi yogāmṛtamayīṁ nṛpa ..6 ..
na yogaṁ yogamityāhuryogo yogo na ca śriyaḥ .
na yogo viṣayairyogo na ca mātrādibhistadā ..7 ..
yogo yaḥ pitṛmātrāderna sa yogo narādhipa .
yo yogo bandhuputrāderyaścāṣṭabhūtibhiḥ saha ..8 ..
na sa yogastriyā yogo jagadadbhutarūpayā .
rājyayogaśca no yogo na yogo gajavājibhiḥ ..9 ..
yogo nendrapadasyāpi yogo yogārthinaḥ priyaḥ .
yogo yaḥ satyalokasya na sa yogo mato mama ..10 ..
śaivasya yogo no yogo vaiṣṇavasya padasya yaḥ .
na yogo bhūpa sūryatvaṁ candratvaṁ na kuberatā ..11 ..
nānilatvaṁ nānalatvaṁ nāmaratvaṁ na kālatā .
na vāruṇyaṁ na nairṛtyaṁ yogo na sārvabhaumatā ..12 ..
yogaṁ nānāvidhaṁ bhūpa yuñjanti jñāninastatam .
bhavanti vitṛṣā loke jitāhārā viretasaḥ ..13 ..
pāvayantyakhilānlokānvaśīkṛtajagattrayāḥ .
karuṇāpūrṇahṛdayā bodhayantyapi kāṁścana ..14 ..
jīvanmuktā hṛde magnāḥ paramānandarūpiṇi .
nimīlyākṣīṇi paśyantaḥ paraṁ brahma hṛdi sthitam ..15 ..
dhyāyantaḥ paramaṁ brahma citte yogavaśīkṛtam .
bhūtāni svātmanā tulyaṁ sarvāṇi gaṇayanti te ..16 ..
yena kenacidācchinnā yena kenacidāhatāḥ .
yena kenacidākṛṣṭā yena kenacidāśritāḥ ..17 ..
karuṇāpūrṇahṛdayā bhramanti dharaṇītale .
anugrahāya lokānāṁ jitakrodhā jitendriyāḥ ..18 ..
dehamātrabhṛto bhūpa samaloṣṭāśmakāñcanāḥ .
etādṛśā mahābhāgyāḥ syuścakṣurgocarāḥ priya ..19 ..
tamidānīmahaṁ vakṣye śṛṇu yogamanuttamam .
śrutvā yaṁ mucyate jantuḥ pāpebhyo bhavasāgarāt ..20 ..
śive viṣṇau ca śaktau ca sūrye mayi narādhipa .
yā'bhedabuddhiryogaḥ sa samyagyogo mato mama ..21 ..
ahameva jagadyasmātsṛjāmi pālayāmi ca .
kṛtvā nānāvidhaṁ veṣaṁ saṁharāmi svalīlayā ..22 ..
ahameva mahāviṣṇurahameva sadāśivaḥ .
ahameva mahāśaktirahamevāryamā priya ..23 ..
ahameko nṛṇāṁ nātho jātaḥ pañcavidhaḥ purā .
ajñānānmā na jānanti jagatkāraṇakāraṇam ..24 ..
matto'gnirāpo dharaṇī matta ākāśamārutau .
brahmā viṣṇuśca rudraśca lokapālā diśo daśa ..25 ..
vasavo manavo gāvo manavaḥ paśavo'pi ca .
saritaḥ sāgarā yakṣā vṛkṣāḥ pakṣigaṇā api ..26 ..
tathaikaviṁśatiḥ svargā nāgāḥ sapta vanāni ca .
manuṣyāḥ parvatāḥ sādhyāḥ siddhā rakṣogaṇāstathā ..27 ..
ahaṁ sākṣī jagaccakṣuraliptaḥ sarvakarmabhiḥ .
avikāro'prameyo'hamavyakto viśvago'vyayaḥ ..28 ..
ahameva paraṁ brahmāvyayānandātmakaṁ nṛpa .
mohayatyakhilānmāyā śreṣṭhānmama narānamūn ..29 ..
sarvadā ṣaḍvikāreṣu tāniyaṁ yojayet bhṛśam .
hitvājāpaṭalaṁ janturanekairjanmabhiḥ śanaiḥ ..30 ..
virajya vindati brahma viṣayeṣu subodhataḥ .
acchedyaṁ śastrasaṅghātairadāhyamanalena ca ..31 ..
akledyaṁ bhūpa bhuvanairaśoṣyaṁ mārutena ca .
avadhyaṁ vadhyamāne'pi śarīre'sminnarādhipa ..32 ..
yāmimāṁ puṣpitāṁ vācaṁ praśaṁsanti śrutīritām .
trayīvādaratā mūḍhāstato'nyanmanvate'pi na ..33 ..
kurvanti satataṁ karma janmamṛtyuphalapradam .
svargaiśvaryaratā dhvastacetanā bhogabuddhayaḥ ..34 ..
sampādayanti te bhūpa svātmanā nijabandhanam .
saṁsāracakraṁ yuñjanti jaḍāḥ karmaparā narāḥ ..35 ..
yasya yadvihitaṁ karma tatkartavyaṁ madarpaṇam .
tato'sya karmabījānāmucchinnāḥ syurmahāṅkurāḥ ..36 ..
cittaśuddhiśca mahatī vijñānasādhikā bhavet .
vijñānena hi vijñātaṁ paraṁ brahma munīśvaraiḥ ..37 ..
tasmātkarmāṇi kurvīta buddhiyukto narādhipa .
na tvakarmā bhavetko'pi svadharmatyāgavāṁstathā ..38 ..
jahāti yadi karmāṇi tataḥ siddhiṁ na vindati .
ādau jñāne nādhikāraḥ karmaṇyeva sa yujyate ..39 ..
karmaṇā śuddhahṛdayo'bhedabuddhimupaiṣyati .
sa ca yogaḥ samākhyāto'mṛtatvāya kalpate ..40 ..
yogamanyaṁ pravakṣyāmi śṛṇu bhūpa tamuttamam .
paśau putre tathā mitre śatrau bandhau suhṛjjane ..41 ..
bahirdṛṣṭyā ca samayā hṛtsthayālokayetpumān .
sukhe duḥkhe tathā'marṣe harṣe bhītau samo bhavet ..42 ..
rogāptau caiva bhogāptau jaye vā vijaye'pi ca .
śriyo'yoge ca yoge ca lābhālābhe mṛtāvapi ..43 ..
samo māṁ vastujāteṣu paśyannantarbahiḥsthitam .
sūrye some jale vahnau śive śaktau tathānile ..44 ..
dvije hṛdi mahānadyāṁ tīrthe kṣetre'ghanāśini .
viṣṇau ca sarvadeveṣu tathā yakṣorageṣu ca ..45 ..
gandharveṣu manuṣyeṣu tathā tiryagbhaveṣu ca .
satataṁ māṁ hi yaḥ paśyetso'yaṁ yogaviducyate ..46 ..
saṁparāhṛtya svārthebhya indriyāṇi vivekataḥ .
sarvatra samatābuddhiḥ sa yogo bhūpa me mataḥ ..47 ..
ātmānātmavivekena yā buddhirdaivayogataḥ .
svadharmāsaktacittasya tadyogo yoga ucyate ..48 ..
dharmādharamau jahātīha tayā yukta ubhāvapi .
ato yogāya yuñjīta yogo vaidheṣu kauśalam ..49 ..
dharmādharmaphale tyaktvā manīṣī vijitendriyaḥ .
janmabandhavinirmuktaḥ sthānaṁ saṁyātyanāmayam ..50 ..
yadā hyajñānakāluṣyaṁ jantorbuddhiḥ kramiṣyati .
tadāsau yāti vairāgyaṁ vedavākyādiṣu kramāt ..51 ..
trayīvipratipannasya sthāṇutvaṁ yāsyate yadā .
parātmanyacalā buddhistadāsau yogamāpnuyāt ..52 ..
mānasānakhilānkāmānyadā dhīmāṁstyajetpriya .
svātmani svena santuṣṭaḥ sthirabuddhistadocyate ..53 ..
vitṛṣṇaḥ sarvasaukhyeṣu nodvigno duḥkhasaṅgame .
gatasādhvasaruḍrāgaḥ sthirabuddhistadocyate ..54 ..
yathā'yaṁ kamaṭho'ṅgāni saṁkocayati sarvataḥ .
viṣayebhyastathā khāni saṁkarpedyogatatparaḥ ..55 ..
vyāvartante'sya viṣayāstyaktāhārasya varṣmiṇaḥ .
vinā rāgaṁ ca rāgo'pi dṛṣṭvā brahma vinaśyati ..56 ..
vipaścidyatate bhūpa sthitimāsthāya yoginaḥ .
manthayitvendriyāṇyasya haranti balato manaḥ ..57 ..
yuktastāni vaśe kṛtvā sarvadā matparo bhavet .
saṁyatānīndriyāṇīha yasyāsau kṛtadhīrmataḥ ..58 ..
cintayānasya viṣayānsaṁgasteṣūpajāyate .
kāmaḥ saṁjāyate tasmāttataḥ krodho'bhivartate ..59 ..
krodhādajñānasaṁbhūtirvibhramastu tataḥ smṛteḥ .
bhraṁśātsmṛtermaterdhvaṁsastaddhvaṁsātso'pi naśyati ..60 ..
vinā dveṣaṁ ca rāgaṁ ca gocarānyastu khaiścaret .
svādhīnahṛdayo vaśyaiḥ saṁtoṣaṁ sa samṛcchati ..61 ..
trividhasyāpi duḥkhasya saṁtoṣe vilayo bhavet .
prajñayā saṁsthitaścāyaṁ prasannahṛdayo bhavet ..62 ..
vinā prasādaṁ na matirvinā matyā na bhāvanā .
vinā tāṁ na śamo bhūpa vinā tena kutaḥ sukham ..63 ..
indriyāśvānvicarato viṣayānanu vartate .
yanmanastanmatiṁ hanyādapsu nāvaṁ marudyathā ..64 ..
yā rātriḥ sarvabhūtānāṁ tasyāṁ nidrāti naiva saḥ .
na svapantīha te yatra sā rātristasya bhūmipa ..65 ..
saritāṁ patimāyānti vanāni sarvato yathā .
āyānti yaṁ tathā kāmā na sa śāntiṁ kvacillabhet ..66 ..
atastānīha saṁrudhya sarvataḥ khāni mānavaḥ .
svasvārthebhyaḥ pradhāvanti buddhirasya sthirā tadā ..67 ..
mamatāhaṁkṛtī tyaktvā sarvānkāmāṁśca yastyajet .
nityaṁ jñānarato bhūtvā jñānānmuktiṁ sa yāsyati ..68 ..
evaṁ brahmadhiyaṁ bhūpa yo vijānāti daivataḥ .
turyāmavasthāṁ prāpyāpi jīvanmuktiṁ prayāsyati ..69 ..

iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde sāṁkhyasārārthayogo nāma prathamo'dhyāyaḥ ..

Глава 2

Глава 3

Глава 4

Глава 5

Глава 6

Глава 7

Глава 8

Глава 9

Глава 10

Глава 11

См. также

Примечания