Gaṇeśa-gītā: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
Строка 519: Строка 519:


== Глава 6 ==
== Глава 6 ==
.. ṣaṣṭho'dhyāyaḥ .. <br /> <br />
.. buddhiyogaḥ .. <br /> <br />
śrīgajānana uvāca ..<br />
īdṛśaṁ viddhi me tattvaṁ madgatenāntarātmanā .<br />
yajjñātvā māmasandigdhaṁ vetsi mokṣyasi sarvagam ..1 ..<br />
tatte'haṁ śṛṇu vakṣyāmi lokānāṁ hitakāmyayā .<br />
asti jñeyaṁ yato nānyanmukteśca sādhanaṁ nṛpa ..2 ..<br />
jñeyā matprakṛtiḥ pūrvaṁ tataḥ syāṁ jñānagocaraḥ .<br />
tato vijñānasampattirmayi jñāte nṛṇāṁ bhavet ..3 ..<br />
kvanalau khamahaṅkāraḥ kaṁ cittaṁ dhīsamīraṇau .<br />
ravīndū yāgakṛccaikādaśadhā prakṛtirmama ..4 ..<br />
anyāṁ matprakṛtiṁ vṛddhā munayaḥ saṁgiranti ca .<br />
tathā triviṣṭapaṁ vyāptaṁ jīvatvaṁ gatayānayā ..5 ..<br />
ābhyāmutpādyate sarvaṁ carācaramayaṁ jagat .<br />
saṁgādviśvasya saṁbhūtiḥ paritrāṇaṁ layo'pyaham ..6 ..<br />
tattvametanniboddhuṁ me yatate kaścideva hi .<br />
varṇāśramavatāṁ puṁsāṁ purā cīrṇena karmaṇā ..7 ..<br />
sākṣātkaroti māṁ kaścidyatnavatsvapi teṣu ca .<br />
matto'nyannekṣate kiṁcinmayi sarvaṁ ca vīkṣate ..8 ..<br />
kṣitau sugandharūpeṇa tejorūpeṇa cāgniṣu .<br />
prabhārūpeṇa pūṣṇyabje rasarūpeṇa cāpsu ca ..9 ..<br />
dhītapobalināṁ cāhaṁ dhīstapobalameva ca .<br />
trividheṣu vikāreṣu madutpanneṣvahaṁ sthitaḥ ..10 ..<br />
na māṁ vindati pāpīyānmāyāmohitacetanaḥ .<br />
trivikārā mohayati prakṛtirme jagattrayam ..11 ..<br />
yo me tattvaṁ vijānāti mohaṁ tyajati so'khilam .<br />
anekairjanmabhiścaivaṁ jñātvā māṁ mucyate tataḥ ..12 ..<br />
anye nānāvidhāndevānbhajante tānvrajanti te .<br />
yathā yathā matiṁ kṛtvā bhajate māṁ jano'khilaḥ ..13 ..<br />
tathā tathāsya taṁ bhāvaṁ pūrayāmyahameva tam .<br />
ahaṁ sarvaṁ vijānāmi māṁ na kaścidvibudhyate ..14 ..<br />
avyaktaṁ vyaktimāpannaṁ na viduḥ kāmamohitāḥ .<br />
nāhaṁ prakāśatāṁ yāmi ajñānāṁ pāpakarmaṇām ..15 ..<br />
yaḥ smṛtvā tyajati prāṇamante māṁ śraddhayānvitaḥ .<br />
sa yātyapunarāvṛttiṁ prasādānmama bhūbhuja ..16 ..<br />
yaṁ yaṁ devaṁ smaranbhaktyā tyajati svaṁ kalevaram .<br />
tattatsālokyamāyāti tattadbhaktyā narādhipa ..17 ..<br />
ataścāharniśaṁ bhūpa smartavyo'nekarūpavān .<br />
sarveṣāmapyahaṁ gamyaḥ srotasāmarṇavo yathā ..18 ..<br />
brahmaviṣṇuśivendrādyām̐llokānprāpya punaḥ patet .<br />
yo māmupaityasaṁdigdhaḥ patanaṁ tasya na kvacit ..19 ..<br />
ananyaśaraṇo yo māṁ bhaktyā bhajati bhūmipa .<br />
yogakṣemau ca tasyāhaṁ sarvadā pratipādaye ..20 ..<br />
dvividhā gatiruddiṣṭā śuklā kṛṣṇā nṛṇāṁ nṛpa .<br />
ekayā paramaṁ brahma parayā yāti saṁsṛtim ..21 ..<br /> <br />
iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde buddhiyogo nāma ṣaṣṭho'dhyāyaḥ ..
== Глава 7 ==
== Глава 7 ==
== Глава 8 ==
== Глава 8 ==

Версия 15:14, 2 июня 2013

Обложка издания Ганеша-гиты на английском языке в переводе Киоши Ярои (Kiyoshi Yoroi)
Основная статья: Ганеша-гита

.. gaṇeśa gītā ..

kramāṁka adhyāya nāma ślokasaṁkhyā - 414
  1. sāṁkhyasārārthayoga - 69
  2. karmayoga - 43
  3. vijñānapratipādana - 50
  4. vaidhasaṁnyāsayoga - 37
  5. yogāvṛttipraśaṁsana - 27
  6. buddhiyoga - 21
  7. upāsanāyoga - 25
  8. viśvarūpadarśana - 26
  9. kṣetrajñātṛjñeyavivekayoga - 41
  10. upadeśayoga - 23
  11. trividhavastuvivekanirūpaṇa - 52


.. oṁ namaḥ śrīgaṇeśāya ..

.. atha śrīmadgaṇeśagītā prārabhyate ..

Глава 1

.. prathamo'dhyāyaḥ ..

.. sāṅkhyasārārtha yogaḥ ..

ka uvāca ..
evameva purā pṛṣṭaḥ śaunakena mahātmanā .
sa sūtaḥ kathayāmāsa gītāṁ vyāsamukhācchrutām ..1 ..
sūta uvāca ..
aṣṭādaśapurāṇoktamamṛtaṁ prāśitaṁ tvayā .
tato'tirasavatpātumicchāmyamṛtamuttamam ..2 ..
yenāmṛtamayo bhūtvā pumānbrahmāmṛtaṁ yataḥ .
yogāmṛtaṁ mahābhāga tanme karuṇayā vada ..3 ..
vyāsa uvāca ..
atha gītāṁ pravakṣyāmi yogamārgaprakāśinīm .
niyuktā pṛcchate sūta rājñe gajamukhena yā ..4 ..
vareṇya uvāca ..
vighneśvara mahābāho sarvavidyāviśārada .
sarvaśāstrārthatattvajña yogaṁ me vaktumarhasi ..5 ..
śrīgajānana uvāca ..
samyagvyavasitā rājanmatiste'nugrahānmama .
śṛṇu gītāṁ pravakṣyāmi yogāmṛtamayīṁ nṛpa ..6 ..
na yogaṁ yogamityāhuryogo yogo na ca śriyaḥ .
na yogo viṣayairyogo na ca mātrādibhistadā ..7 ..
yogo yaḥ pitṛmātrāderna sa yogo narādhipa .
yo yogo bandhuputrāderyaścāṣṭabhūtibhiḥ saha ..8 ..
na sa yogastriyā yogo jagadadbhutarūpayā .
rājyayogaśca no yogo na yogo gajavājibhiḥ ..9 ..
yogo nendrapadasyāpi yogo yogārthinaḥ priyaḥ .
yogo yaḥ satyalokasya na sa yogo mato mama ..10 ..
śaivasya yogo no yogo vaiṣṇavasya padasya yaḥ .
na yogo bhūpa sūryatvaṁ candratvaṁ na kuberatā ..11 ..
nānilatvaṁ nānalatvaṁ nāmaratvaṁ na kālatā .
na vāruṇyaṁ na nairṛtyaṁ yogo na sārvabhaumatā ..12 ..
yogaṁ nānāvidhaṁ bhūpa yuñjanti jñāninastatam .
bhavanti vitṛṣā loke jitāhārā viretasaḥ ..13 ..
pāvayantyakhilānlokānvaśīkṛtajagattrayāḥ .
karuṇāpūrṇahṛdayā bodhayantyapi kāṁścana ..14 ..
jīvanmuktā hṛde magnāḥ paramānandarūpiṇi .
nimīlyākṣīṇi paśyantaḥ paraṁ brahma hṛdi sthitam ..15 ..
dhyāyantaḥ paramaṁ brahma citte yogavaśīkṛtam .
bhūtāni svātmanā tulyaṁ sarvāṇi gaṇayanti te ..16 ..
yena kenacidācchinnā yena kenacidāhatāḥ .
yena kenacidākṛṣṭā yena kenacidāśritāḥ ..17 ..
karuṇāpūrṇahṛdayā bhramanti dharaṇītale .
anugrahāya lokānāṁ jitakrodhā jitendriyāḥ ..18 ..
dehamātrabhṛto bhūpa samaloṣṭāśmakāñcanāḥ .
etādṛśā mahābhāgyāḥ syuścakṣurgocarāḥ priya ..19 ..
tamidānīmahaṁ vakṣye śṛṇu yogamanuttamam .
śrutvā yaṁ mucyate jantuḥ pāpebhyo bhavasāgarāt ..20 ..
śive viṣṇau ca śaktau ca sūrye mayi narādhipa .
yā'bhedabuddhiryogaḥ sa samyagyogo mato mama ..21 ..
ahameva jagadyasmātsṛjāmi pālayāmi ca .
kṛtvā nānāvidhaṁ veṣaṁ saṁharāmi svalīlayā ..22 ..
ahameva mahāviṣṇurahameva sadāśivaḥ .
ahameva mahāśaktirahamevāryamā priya ..23 ..
ahameko nṛṇāṁ nātho jātaḥ pañcavidhaḥ purā .
ajñānānmā na jānanti jagatkāraṇakāraṇam ..24 ..
matto'gnirāpo dharaṇī matta ākāśamārutau .
brahmā viṣṇuśca rudraśca lokapālā diśo daśa ..25 ..
vasavo manavo gāvo manavaḥ paśavo'pi ca .
saritaḥ sāgarā yakṣā vṛkṣāḥ pakṣigaṇā api ..26 ..
tathaikaviṁśatiḥ svargā nāgāḥ sapta vanāni ca .
manuṣyāḥ parvatāḥ sādhyāḥ siddhā rakṣogaṇāstathā ..27 ..
ahaṁ sākṣī jagaccakṣuraliptaḥ sarvakarmabhiḥ .
avikāro'prameyo'hamavyakto viśvago'vyayaḥ ..28 ..
ahameva paraṁ brahmāvyayānandātmakaṁ nṛpa .
mohayatyakhilānmāyā śreṣṭhānmama narānamūn ..29 ..
sarvadā ṣaḍvikāreṣu tāniyaṁ yojayet bhṛśam .
hitvājāpaṭalaṁ janturanekairjanmabhiḥ śanaiḥ ..30 ..
virajya vindati brahma viṣayeṣu subodhataḥ .
acchedyaṁ śastrasaṅghātairadāhyamanalena ca ..31 ..
akledyaṁ bhūpa bhuvanairaśoṣyaṁ mārutena ca .
avadhyaṁ vadhyamāne'pi śarīre'sminnarādhipa ..32 ..
yāmimāṁ puṣpitāṁ vācaṁ praśaṁsanti śrutīritām .
trayīvādaratā mūḍhāstato'nyanmanvate'pi na ..33 ..
kurvanti satataṁ karma janmamṛtyuphalapradam .
svargaiśvaryaratā dhvastacetanā bhogabuddhayaḥ ..34 ..
sampādayanti te bhūpa svātmanā nijabandhanam .
saṁsāracakraṁ yuñjanti jaḍāḥ karmaparā narāḥ ..35 ..
yasya yadvihitaṁ karma tatkartavyaṁ madarpaṇam .
tato'sya karmabījānāmucchinnāḥ syurmahāṅkurāḥ ..36 ..
cittaśuddhiśca mahatī vijñānasādhikā bhavet .
vijñānena hi vijñātaṁ paraṁ brahma munīśvaraiḥ ..37 ..
tasmātkarmāṇi kurvīta buddhiyukto narādhipa .
na tvakarmā bhavetko'pi svadharmatyāgavāṁstathā ..38 ..
jahāti yadi karmāṇi tataḥ siddhiṁ na vindati .
ādau jñāne nādhikāraḥ karmaṇyeva sa yujyate ..39 ..
karmaṇā śuddhahṛdayo'bhedabuddhimupaiṣyati .
sa ca yogaḥ samākhyāto'mṛtatvāya kalpate ..40 ..
yogamanyaṁ pravakṣyāmi śṛṇu bhūpa tamuttamam .
paśau putre tathā mitre śatrau bandhau suhṛjjane ..41 ..
bahirdṛṣṭyā ca samayā hṛtsthayālokayetpumān .
sukhe duḥkhe tathā'marṣe harṣe bhītau samo bhavet ..42 ..
rogāptau caiva bhogāptau jaye vā vijaye'pi ca .
śriyo'yoge ca yoge ca lābhālābhe mṛtāvapi ..43 ..
samo māṁ vastujāteṣu paśyannantarbahiḥsthitam .
sūrye some jale vahnau śive śaktau tathānile ..44 ..
dvije hṛdi mahānadyāṁ tīrthe kṣetre'ghanāśini .
viṣṇau ca sarvadeveṣu tathā yakṣorageṣu ca ..45 ..
gandharveṣu manuṣyeṣu tathā tiryagbhaveṣu ca .
satataṁ māṁ hi yaḥ paśyetso'yaṁ yogaviducyate ..46 ..
saṁparāhṛtya svārthebhya indriyāṇi vivekataḥ .
sarvatra samatābuddhiḥ sa yogo bhūpa me mataḥ ..47 ..
ātmānātmavivekena yā buddhirdaivayogataḥ .
svadharmāsaktacittasya tadyogo yoga ucyate ..48 ..
dharmādharamau jahātīha tayā yukta ubhāvapi .
ato yogāya yuñjīta yogo vaidheṣu kauśalam ..49 ..
dharmādharmaphale tyaktvā manīṣī vijitendriyaḥ .
janmabandhavinirmuktaḥ sthānaṁ saṁyātyanāmayam ..50 ..
yadā hyajñānakāluṣyaṁ jantorbuddhiḥ kramiṣyati .
tadāsau yāti vairāgyaṁ vedavākyādiṣu kramāt ..51 ..
trayīvipratipannasya sthāṇutvaṁ yāsyate yadā .
parātmanyacalā buddhistadāsau yogamāpnuyāt ..52 ..
mānasānakhilānkāmānyadā dhīmāṁstyajetpriya .
svātmani svena santuṣṭaḥ sthirabuddhistadocyate ..53 ..
vitṛṣṇaḥ sarvasaukhyeṣu nodvigno duḥkhasaṅgame .
gatasādhvasaruḍrāgaḥ sthirabuddhistadocyate ..54 ..
yathā'yaṁ kamaṭho'ṅgāni saṁkocayati sarvataḥ .
viṣayebhyastathā khāni saṁkarpedyogatatparaḥ ..55 ..
vyāvartante'sya viṣayāstyaktāhārasya varṣmiṇaḥ .
vinā rāgaṁ ca rāgo'pi dṛṣṭvā brahma vinaśyati ..56 ..
vipaścidyatate bhūpa sthitimāsthāya yoginaḥ .
manthayitvendriyāṇyasya haranti balato manaḥ ..57 ..
yuktastāni vaśe kṛtvā sarvadā matparo bhavet .
saṁyatānīndriyāṇīha yasyāsau kṛtadhīrmataḥ ..58 ..
cintayānasya viṣayānsaṁgasteṣūpajāyate .
kāmaḥ saṁjāyate tasmāttataḥ krodho'bhivartate ..59 ..
krodhādajñānasaṁbhūtirvibhramastu tataḥ smṛteḥ .
bhraṁśātsmṛtermaterdhvaṁsastaddhvaṁsātso'pi naśyati ..60 ..
vinā dveṣaṁ ca rāgaṁ ca gocarānyastu khaiścaret .
svādhīnahṛdayo vaśyaiḥ saṁtoṣaṁ sa samṛcchati ..61 ..
trividhasyāpi duḥkhasya saṁtoṣe vilayo bhavet .
prajñayā saṁsthitaścāyaṁ prasannahṛdayo bhavet ..62 ..
vinā prasādaṁ na matirvinā matyā na bhāvanā .
vinā tāṁ na śamo bhūpa vinā tena kutaḥ sukham ..63 ..
indriyāśvānvicarato viṣayānanu vartate .
yanmanastanmatiṁ hanyādapsu nāvaṁ marudyathā ..64 ..
yā rātriḥ sarvabhūtānāṁ tasyāṁ nidrāti naiva saḥ .
na svapantīha te yatra sā rātristasya bhūmipa ..65 ..
saritāṁ patimāyānti vanāni sarvato yathā .
āyānti yaṁ tathā kāmā na sa śāntiṁ kvacillabhet ..66 ..
atastānīha saṁrudhya sarvataḥ khāni mānavaḥ .
svasvārthebhyaḥ pradhāvanti buddhirasya sthirā tadā ..67 ..
mamatāhaṁkṛtī tyaktvā sarvānkāmāṁśca yastyajet .
nityaṁ jñānarato bhūtvā jñānānmuktiṁ sa yāsyati ..68 ..
evaṁ brahmadhiyaṁ bhūpa yo vijānāti daivataḥ .
turyāmavasthāṁ prāpyāpi jīvanmuktiṁ prayāsyati ..69 ..

iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde sāṁkhyasārārthayogo nāma prathamo'dhyāyaḥ ..

Глава 2

.. dvitīyo'dhyāyaḥ ..

.. karmayogaḥ ..

vareṇya uvāca ..
jñānaniṣṭhā karmaniṣṭhā dvayaṁ proktaṁ tvayā vibho .
avadhārya vadaikaṁ me niḥśreyasakaraṁ nu kim ..1 ..
gajānana uvāca ..
asmiṁścarācare sthityau purokte dve mayā priya .
sāṁkhyānāṁ buddhiyogena vaidhayogena karmiṇām ..2 ..
anārambheṇa vaidhānāṁ niṣkriyaḥ puruṣo bhavet .
na siddhiṁ yāti saṁtyāgātkevalātkarmaṇo nṛpa ..3 ..
kadācidakriyaḥ ko'pi kṣaṇaṁ naivāvatiṣṭhate .
asvatantraḥ prakṛtijairguṇaiḥ karma ca kāryate ..4 ..
karmakārīndriyagrāmaṁ niyamyāste smaranpumān .
tadgocarānmandacitto dhigācāraḥ sa bhāṣyate ..5 ..
tadgrāmaṁ saṁniyamyādau manasā karma cārabhet .
indriyaiḥ karmayogaṁ yo vitṛṣṇaḥ sa paro nṛpa ..6 ..
akarmaṇaḥ śreṣṭhatamaṁ karmānīhākṛtaṁ tu yat .
varṣmaṇaḥ sthitirapyasyākarmaṇo naiva setsyati ..7 ..
asamarpya nibadhyante karma tena janā mayi .
kurvīta satataṁ karmānāśo'saṅgo madarpaṇam ..8 ..
madarthe yāni karmāṇi tāni badhnanti na kvacit .
savāsanamidaṁ karma badhnāti dehinaṁ balāt ..9 ..
varṇānsṛṣṭvāvadaṁ cāhaṁ sayajñāṁstānpurā priya .
yajñena ṛdhyatāmeṣa kāmadaḥ kalpavṛkṣavat ..10 ..
surāṁścānnena prīṇadhvaṁ surāste prīṇayantu vaḥ .
labhadhvaṁ paramaṁ sthānamanyonyaprīṇanātsthiram ..11 ..
iṣṭā devāḥ pradāsyanti bhogāniṣṭānsutarpitāḥ .
tairdattāṁstānnarastebhyo'datvā bhuṅkte sa taskaraḥ ..12 ..
hutāvaśiṣṭabhoktāro muktāḥ syuḥ sarvapātakaiḥ .
adantyeno mahāpāpā ātmahetoḥ pacanti ye ..13 ..
ūrjo bhavanti bhūtāni devādannasya saṁbhavaḥ .
yajñācca devasaṁbhūtistadutpattiśca vaidhataḥ ..14 ..
brahmaṇo vaidhamutpannaṁ matto brahmasamudbhavaḥ .
ato yajñe ca viśvasmin sthitaṁ māṁ viddhi bhūmipa ..15 ..
saṁsṛtīnāṁ mahācakraṁ krāmitavyaṁ vicakṣaṇaiḥ .
sa mudā prīṇate bhūpendriyakrīḍo'dhamo janaḥ ..16 ..
antarātmani yaḥ prīta ātmārāmo'khilapriyaḥ .
ātmatṛpto naro yaḥ syāttasyārtho naiva vidyate ..17..
kāryākāryakṛtīnāṁ sa naivāpnoti śubhāśubhe .
kiṁcidasya na sādhyaṁ syātsarvajantuṣu sarvadā ..18 ..
ato'saktatayā bhūpa kartavyaṁ karma jantubhiḥ .
sakto'gatimavāpnoti māmavāpnoti tādṛśaḥ ..19 ..
paramāṁ siddhimāpannāḥ purā rājarṣayo dvijāḥ .
saṁgrahāya hi lokānāṁ tādṛśaṁ karma cārabhet ..20 ..
śreyānyatkurute karma tatkarotyakhilo janaḥ .
manute yatpramāṇaṁ sa tadevānusaratyasau ..21 ..
viṣṭape me na sādhyo'sti kaścidartho narādhipa .
anālabdhaśca labdhavyaḥ kurve karma tathāpyaham ..22 ..
na kurve'haṁ yadā karma svatantro'lasabhāvitaḥ .
kariṣyanti mama dhyānaṁ sarve varṇā mahāmate ..23 ..
bhaviṣyanti tato lokā ucchinnāḥ saṁpradāyinaḥ .
haṁtā syāmasya lokasya vidhātā saṁkarasya ca ..24 ..
kāmino hi sadā kāmairajñānātkarmakāriṇaḥ .
lokānāṁ saṁgrahāyaitadvidvān kuryādasaktadhīḥ ..25 ..
vibhinnatvamatiṁ jahyādajñānāṁ karmacāriṇām bhāgādguṇakarma .
yogayuktaḥ sarvakarmāṇyarpayenmayi karmakṛt ..26 ..
avidyāguṇasācivyātkurvankarmāṇyatandritaḥ .
ahaṁkārādbhinnabuddhirahaṁkarteti yo'bravīt ..27 ..
yastu vettyātmanastattvaṁ vibhāgādguṇakarmaṇoḥ .
karaṇaṁ viṣaye vṛttamiti matvā na sajjate ..28 ..
kurvanti saphalaṁ karma guṇaistribhirvimohitāḥ .
aviśvastaḥ svātmadruho viśvavinnaiva laṁghayet ..29 ..
nityaṁ naimittikaṁ tasmānmayi karmārpayedbudhaḥ .
tyaktvāhaṁmamatābuddhiṁ parāṁ gatimavāpnuyāt ..30 ..
anīrṣyanto bhaktimanto ye mayoktamidaṁ śubham .
anutiṣṭhanti ye sarve muktāste'khilakarmabhiḥ ..31 ..
ye caiva nānutiṣṭhanti tvaśubhā hatacetasaḥ .
īrṣyamāṇānmahāmūḍhānnaṣṭāṁstānviddhi me ripūn ..32 ..
tulyaṁ prakṛtyā kurute karma yajjñānavānapi .
anuyāti ca tāmevāgrahastatra mudhā mataḥ ..33 ..
kāmaścaiva tathā krodhaḥ khānāmartheṣu jāyate .
naitayorvaśyatāṁ yāyādamyavidhvaṁsakau yataḥ ..34 ..
śasto'guṇo nijo dharmaḥ sāṁgādanyasya dharmataḥ .
nije tasminmṛtiḥ śreyo'paratra bhayadaḥ paraḥ ..35 ..
vareṇya uvāca ..
pumānyatkurute pāpaṁ sa hi kena niyujyate .
akāṅkṣannapi heramba preritaḥ prabalādiva ..36 ..
śrīgajānana uvāca ..
kāmakrodhau mahāpāpau guṇadvayasamudbhavau .
nayantau vaśyatāṁ lokān viddhyetau dveṣiṇau varau ..37 ..
āvṛṇoti yathā māyā jagadbāṣpo jalaṁ yathā .
varṣāmegho yathā bhānuṁ tadvatkāmo'khilāṁśca ruṭ ..38 ..
pratipattimato jñānaṁ chāditaṁ satataṁ dviṣā .
icchātmakena tarasā duṣpoṣyeṇa ca śuṣmiṇā ..39 ..
āśritya buddhimanasī indriyāṇi sa tiṣṭhati .
tairevācchāditaprajño jñāninaṁ mohayatyasau ..40 ..
tasmānniyamya tānyādau samanāṁsi naro jayet .
jñānavijñānayoḥ śāntikaraṁ pāpaṁ manobhavam ..41 ..
yatastāni parāṇyāhustebhyaśca paramaṁ manaḥ .
tato'pi hi parā buddhirātmā buddheḥ paro mataḥ ..42 ..
buddhvaivamātmanātmānaṁ saṁstabhyātmānamātmanā .
hatvā śatruṁ kāmarūpaṁ paraṁ padamavāpnuyāt ..43 ..

iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde karmayogo nāma dvitīyo'dhyāyaḥ ..

Глава 3

.. tṛtīyo'dhyāyaḥ ..

.. vijñānapratipādana ..

śrīgajānana uvāca ..
purā sargādisamaye traiguṇyaṁ tritanūruham .
nirmāya cainamavadaṁ viṣṇave yogamuttamam ..1 ..
aryamṇe so'bravītso'pi manave nijasūnave .
tataḥ paramparāyātaṁ vidurenaṁ maharṣayaḥ ..2 ..
kālena bahunā cāyaṁ naṣṭaḥ syāccarame yuge .
aśraddheyo hyaviśvāsyo vigītavyaśca bhūmipa ..3 ..
evaṁ purātanaṁ yogaṁ śrutavānasi manmukhāt .
guhyādguhyataraṁ vedarahasyaṁ paramaṁ śubham ..4 ..
vareṇya uvāca ..
sāṁprataṁ cāvatīrṇo'si garbhatastvaṁ gajānana .
proktavānkathametaṁ tvaṁ viṣṇave yogamuttamam ..5 ..
gaṇeśa uvāca ..
anekāni ca te janmānyatītāni mamāpi ca .
saṁsmare tāni sarvāṇi na smṛtistava vartate ..6 ..
matta eva mahābāho jātā viṣṇvādayaḥ surāḥ .
mayyeva ca layaṁ yānti pralayeṣu yuge yuge ..7 ..
ahameva paro brahma mahārudro'hameva ca .
ahameva jagatsarvaṁ sthāvaraṁ jaṅgamaṁ ca yat ..8 ..
ajo'vyayo'haṁ bhūtātmā'nādirīśvara eva ca .
āsthāya triguṇāṁ māyāṁ bhavāmi bahuyoniṣu ..9 ..
adharmopacayo dharmāpacayo hi yadā bhavet .
sādhūnsaṁrakṣituṁ duṣṭāṁstāḍituṁ saṁbhavāmyaham ..10 ..
ucchidyādharmanicayaṁ dharmaṁ saṁsthāpayāmi ca .
hanmi duṣṭāṁśca daityāṁśca nānālīlākaro mudā ..11 ..
varṇāśramānmunīnsādhūnpālaye bahurūpadhṛk .
evaṁ yo vetti saṁbhūtirmama divyā yuge yuge ..12 ..
tattatkarma ca vīryaṁ ca mama rūpaṁ samāsataḥ .
tyaktāhaṁmamatābuddhiṁ na punarbhūḥ sa jāyate ..13 ..
nirīhā nirbhiyoroṣā matparā madvyapāśrayāḥ .
vijñānatapasā śuddhā aneke māmupāgatāḥ ..14 ..
yena yena hi bhāvena saṁsevante narottamāḥ .
tathā tathā phalaṁ tebhyaḥ prayacchāmyavyayaḥ sphuṭam ..15 ..
janāḥ syuritare rājanmama mārgānuyāyinaḥ .
tathaiva vyavahāraṁ te sveṣu cānyeṣu kurvate ..16 ..
kurvanti devatāprītiṁ kāṅkṣantaḥ karmaṇāṁ phalam .
prāpnubaṁtīha te loke śīghraṁ siddhiṁ hi karmajām ..17 ..
catvāro hi mayā varṇā rajaḥsattvatamoṁ'śataḥ .
karmāṁśataśca saṁsṛṣṭā mṛtyuloke mayānagha ..18 ..
kartāramapi teṣāṁ māmakartāraṁ vidurbudhāḥ .
anādimīśvaraṁ nityamaliptaṁ karmajairguṇaiḥ ..19 ..
nirīhaṁ yo'bhijānāti karma badhnāti naiva tam .
cakruḥ karmāṇi buddhyaivaṁ pūrvaṁ pūrvaṁ mumukṣavaḥ ..20 ..
vāsanāsahitādādyātsaṁsārakāraṇāddṛḍhāt .
ajñānabandhanājjanturbuddhvāyaṁ mucyate'khilāt ..21 ..
tadakarma ca karmāpi kathayāmyadhunā tava .
yatra maunaṁ gatā mohādṛṣayo buddhiśālinaḥ ..22 ..
tattvaṁ mumukṣuṇā jñeyaṁ karmākarmavikarmaṇām .
trividhānīha karmāṇi sunimnaiṣāṁ gatiḥ priya ..23 ..
kriyāyāmakriyājñānamakriyāyāṁ kriyāmatiḥ .
yasya syātsa hi martye'smim̐lloke mukto'khilārthakṛt ..24 ..
karmāṁkuraviyogena yaḥ karmāṇyārabhennaraḥ .
tattvadarśananirdagdhakriyamāhurbudhā budham ..25 ..
phalatṛṣṇāṁ vihāya syātsadā tṛpto visādhanaḥ .
udyukto'pi kriyāṁ kartuṁ kiṁcinnaiva karoti saḥ ..26 ..
nirīho nigṛhītātmā parityaktaparigrahaḥ .
kevalaṁ vai gṛhaṁ karmācarannāyāti pātakam ..27 ..
advandvo'matsaro bhūtvā siddhyasiddhyoḥ samaśca yaḥ .
yathāprāptyeha saṁtuṣṭaḥ kurvankarma na badhyate ..28 ..
akhilairviṣayairmukto jñānavijñānavānapi .
yajñārthaṁ tasya sakalaṁ kṛtaṁ karma vilīyate ..29 ..
ahamagnirhavirhotā hutaṁ yanmayi cārpitam .
brahmāptavyaṁ ca tenātha brahmaṇyeva yato rataḥ ..30 ..
yoginaḥ kecidapare diṣṭaṁ yajñaṁ vadanti ca .
brahmāgnireva yajño vai iti kecana menire ..31 ..
saṁyamāgnau pare bhūpa indriyāṇyupajuhvati .
khāgniṣvanye tadviṣayāṁśchabdādīnupajuhvati ..32 ..
prāṇānāmindriyāṇāṁ ca pare karmāṇi kṛtsnaśaḥ .
nijātmaratirūpe'gnau jñānadīpte prajuhvati ..33 ..
dravyeṇa tapasā vāpi svādhyāyenāpi kecana .
tīvravratena yatino jñānenāpi yajanti mām ..34 ..
prāṇe'pānaṁ tathā prāṇamapāne prakṣipanti ye .
ruddhvā gatīścobhayaste prāṇāyāmaparāyaṇāḥ ..35 ..
jitvā prāṇānprāṇagatīrupajuhvati teṣu ca .
evaṁ nānāyajñaratā yajñadhvaṁsitapātakāḥ ..36 ..
nityaṁ brahma prayāntyete yajñaśiṣṭāmṛtāśinaḥ .
ayajñakāriṇo loko nāyamanyaḥ kuto bhavet ..37 ..
kāyikāditridhābhūtānyajñānvede pratiṣṭhitān .
jñātvā tānakhilānbhūpa mokṣyase'khilabandhanāt ..38 ..
sarveṣāṁ bhūpa yajñānāṁ jñānayajñaḥ paro mataḥ .
akhilaṁ līyate karma jñāne mokṣasya sādhane ..39 ..
tajjñeyaṁ puruṣavyāghra praśnena natitaḥ satām .
śuśrūṣayā vadiṣyanti saṁtastattvaviśāradāḥ ..40 ..
nānāsaṁgāñjanaḥ kurvannaikaṁ sādhusamāgamam .
karoti tena saṁsāre bandhanaṁ samupaiti saḥ ..41 ..
satsaṁgādguṇasaṁbhūtirāpadāṁ laya eva ca .
svahitaṁ prāpyate sarvairiha loke paratra ca ..42 ..
itaratsulabhaṁ rājansatsaṁgo'tīva durlabhaḥ .
yajjñātvā punarvedhameti jñeyaṁ tatastataḥ ..43 ..
tataḥ sarvāṇi bhūtāni svātmanyevābhipaśyati .
atipāparato jaṁtustatastasmātpramucyate ..44 ..
dvividhānyapi karmāṇi jñānāgnirdahati kṣaṇāt .
prasiddho'gniryathā sarvaṁ bhasmatāṁ nayati kṣaṇāt ..45 ..
na jñānasamatāmeti pavitramitarannṛpa .
ātmanyevāvagacchanti yogātkālena yoginaḥ ..46 ..
bhaktimānindriyajayī tatparo jñānamāpnuyāt .
labdhvā tatparamaṁ mokṣaṁ svalpakālena yātyasau ..47 ..
bhaktihīno'śraddadhānaḥ sarvatra saṁśayī tu yaḥ .
tasya śaṁ nāpi vijñānamiha loko'tha vā paraḥ ..48 ..
ātmajñānarataṁ jñānanāśitākhilasaṁśayam .
yogāstākhilakarmāṇaṁ badhnanti bhūpa tāni na ..49 ..
jñānakhaḍgaprahāreṇa saṁbhūtāmajñatāṁ balāt .
chitvāntaḥsaṁśayaṁ tasmādyogayukto bhavennaraḥ ..50 ..

iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde vijñānapratipādano nāma tṛtīyo'dhyāyaḥ ..

Глава 4

.. caturtho'dhyāyaḥ ..

.. vaidhasaṁnyāsayogaḥ ..

vareṇya uvāca ..
saṁnyastiścaiva yogaśca karmaṇāṁ varṇyate tvayā .
ubhayorniścitaṁ tvekaṁ śreyo yadvada me prabho ..1 ..
śrīgajānana uvāca ..
kriyāyogo viyogaścāpyubhau mokṣasya sādhane .
tayormadhye kriyāyogastyāgāttasya viśiṣyate ..2 ..
dvandvaduḥkhasaho'dveṣṭā yo na kāṅkṣati kiṁcana .
mucyate bandhanātsadyo nityaṁ saṁnyāsavānsukham ..3 ..
vadanti bhinnaphalakau karmaṇastyāgasaṁgrahau .
mūḍhālpajñāstayorekaṁ saṁyuñjīta vicakṣaṇaḥ ..4 ..
yadeva prāpyate tyāgāttadeva yogataḥ phalam .
saṁgrahaṁ karmaṇo yogaṁ yo vindati sa vindati ..5 ..
kevalaṁ karmaṇāṁ nyāsaṁ saṁnyāsaṁ na vidurbudhāḥ .
kurvannanicchayā karma yogī brahmaiva jāyate ..6 ..
nirmalo yatacittātmā jitakho yogatatparaḥ .
ātmānaṁ sarvabhūtasthaṁ paśyankurvanna lipyate ..7 ..
tattvavidyogayuktātmā karomīti na manyate .
ekādaśānīndriyāṇi kurvanti karmasaṁkhyayā ..8 ..
tatsarvamarpayedbrahmaṇyapi karma karoti yaḥ .
na lipyate puṇyapāpairbhānurjalagato yathā ..9 ..
kāyikaṁ vācikaṁ bauddhamaindriyaṁ mānasaṁ tathā .
tyaktvāśāṁ karma kurvanti yogajñāścittaśuddhaye ..10 ..
yogahīno naraḥ karma phalehayā karotyalam .
badhyate karmabījaiḥ sa tato duḥkhaṁ samaśnute ..11 ..
manasā sakalaṁ karma tyaktvā yogī sukhaṁ vaset .
na kurvankārayanvāpi nandanśvabhre supattane ..12 ..
na kriyā na ca kartṛtvaṁ kasya citsṛjyate mayā .
na kriyābījasaṁparkaḥ śaktyā tatkriyate'khilam ..13 ..
kasyacitpuṇyapāpāni na spṛśāmi vibhurnṛpa .
jñānamūḍhā vimuhyante mohenāvṛtabuddhayaḥ ..14 ..
vivekenātmano'jñānaṁ yeṣāṁ nāśitamātmanā .
teṣāṁ vikāśamāyāti jñānamādityavatparam ..15 ..
manniṣṭhā maddhiyo'tyantaṁ maccittā mayi tatparāḥ .
apunarbhavamāyānti vijñānānnāśitainasaḥ ..16 ..
jñānavijñānasaṁyukte dvije gavi gajādiṣu .
samekṣaṇā mahātmānaḥ paṇḍitāḥ śvapace śuni ..17 ..
vaśyaḥ svargo jagatteṣāṁ jīvanmuktāḥ samekṣaṇāḥ .
yato'doṣaṁ brahma samaṁ tasmāttairviṣayīkṛtam ..18 ..
priyāpriye prāpya harṣadveṣau ye prāpnuvanti na .
brahmāśritā asaṁmūḍhā brahmajñāḥ samabuddhayaḥ ..19 ..
vareṇya uvāca ..
kiṁ sukhaṁ triṣu lokeṣu devagandharvayoniṣu .
bhagavankṛpayā tanme vada vidyāviśārada ..20 ..
śrīgajānana uvāca ..
ānandamaśnute'saktaḥ svātmārāmo nijātmani .
avināśi sukhaṁ taddhi na sukhaṁ viṣayādiṣu ..21 ..
viṣayotthāni saukhyāni duḥkhānāṁ tāni hetavaḥ .
utpattināśayuktāni tatrāsakto na tattvavit ..22 ..
kāraṇe sati kāmasya krodhasya sahate ca yaḥ .
tau jetuṁ varṣmavirahātsa sukhaṁ ciramaśnute ..23 ..
antarniṣṭho'ntaḥprakāśo'ntaḥsukho'ntāratirlabhet .
asaṁdigdho'kṣayaṁ brahma sarvabhūtahitārthakṛt ..24 ..
jetāraḥ ṣaḍripūṇāṁ ye śamino daminastathā .
teṣāṁ samantato brahma svātmajñānāṁ vibhātyaho ..25 ..
āsaneṣu samāsīnastyaktvemānviṣayānbahiḥ .
saṁstabhya bhṛkuṭīmāste prāṇāyāmaparāyaṇaḥ ..26 ..
prāṇāyāmaṁ tu saṁrodhaṁ prāṇāpānasamudbhavam .
vadanti munayastaṁ ca tridhābhūtaṁ vipaścitaḥ ..27 ..
pramāṇaṁ bhedato viddhi laghumadhyamamuttamam .
daśabhirdvyadhikairvarṇaiḥ prāṇāyāmo laghuḥ smṛtaḥ ..28 ..
caturviṁśatyakṣaro yo madhyamaḥ sa udāhṛtaḥ .
ṣaṭtriṁśallaghuvarṇo ya uttamaḥ so'bhidhīyate ..29 ..
siṁhaṁ śārdūlakaṁ vāpi mattebhaṁ mṛdutāṁ yathā .
nayanti prāṇinastadvatprāṇāpānau susādhayet ..30 ..
pīḍayanti mṛgāste na lokānvaśyaṁ gatā nṛpa .
dahatyenastathā vāyuḥ saṁstabdho na ca tattanum ..31 ..
yathā yathā naraḥ kaścitsopānāvalimākramet .
tathā tathā vaśīkuryātprāṇāpānau hi yogavit ..32 ..
pūrakaṁ kumbhakaṁ caiva recakaṁ ca tato'bhyaset .
atītānāgatajñānī tataḥ syājjagatītale ..33 ..
prāṇāyāmairdvādaśabhiruttamairdhāraṇā matā .
yogastu dhāraṇe dve syādyogīśaste sadābhyaset ..34 ..
evaṁ yaḥ kurute rājaṁstrikālajñaḥ sa jāyate .
anāyāsena tasya syādvaśyaṁ lokatrayaṁ nṛpa ..35 ..
brahmarūpaṁ jagatsarvaṁ paśyati svāntarātmani .
evaṁ yogaśca saṁnyāsaḥ samānaphaladāyinau ..36 ..
jantūnāṁ hitakartāraṁ karmaṇāṁ phaladāyinam .
māṁ jñātvā muktimāpnoti trailokyasyeśvaraṁ vibhum ..37 ..

iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde vaidhasaṁnyāsayogo nāma caturtho'dhyāyaḥ ..

Глава 5

.. pañcamo'dhyāyaḥ ..

.. yogāvṛttipraśaṁsanaḥ ..

śrīgajānana uvāca ..
śrautasmārtāni karmāṇi phalaṁ necchansamācaret .
śastaḥ sa yogī rājendra akriyādyogamāśritāt ..1 ..
yogaprāptyai mahābāho hetuḥ karmaiva me matam .
siddhiyogasya saṁsiddhyai hetū śamadamau matau ..2 ..
indriyārthāṁśca saṁkalpya kurvansvasya ripurbhavet .
etānanicchanyaḥ kurvansiddhiṁ yogī sa siddhyati ..3 ..
suhṛtve ca riputve ca uddhāre caiva bandhane .
ātmanaivātmani hyātmā nātmā bhavati kaścana ..4 ..
māne'pamāne duḥkhe ca sukhe'suhṛdi sādhuṣu .
mitre'mitre'pyudāsīne dveṣye loṣṭhe ca kāñcane ..5 ..
samo jitātmā vijñānī jñānīndriyajayāvahaḥ .
abhyasetsatataṁ yogaṁ yadā yuktatamo hi saḥ ..6 ..
taptaḥ śrānto vyākulo vā kṣudhito vyagracittakaḥ .
kāle'tiśīte'tyuṣṇe vānilāgnyambusamākule ..7 ..
sadhvanāvatijīrṇe goḥsthāne sāgnau jalāntike .
kūpakūle śmaśāne ca nadyāṁ bhittau ca marmare ..8 ..
caitye savalmike deśe piśācādisamāvṛte .
nābhyasedyogavidyogaṁ yogadhyānaparāyaṇaḥ ..9 ..
smṛtilopaśca mūkatvaṁ bādhiryaṁ mandatā jvaraḥ .
jaḍatā jāyate sadyo doṣājñānāddhi yoginaḥ ..10 ..
ete doṣāḥ parityājyā yogābhyasanaśālinā .
anādare hi caiteṣāṁ smṛtilopādayo dhruvam ..11 ..
nātibhuñjansadā yogī nābhuñjannātinidritaḥ .
nātijāgratsiddhimeti bhūpa yogaṁ sadābhyasan ..12 ..
saṁkalpajāṁstyajetkāmānniyatāhārajāgaraḥ .
niyamya khagaṇaṁ buddhyā virameta śanaiḥ śanaiḥ ..13 ..
tatastataḥ kṛṣedetadyatra yatrānugacchati .
dhṛtyātmavaśagaṁ kuryāccittaṁ cañcalamādṛtaḥ ..14 ..
evaṁ kurvansadā yogī parāṁ nirvṛtimṛcchati .
viśvasminnijamātmānaṁ viśvaṁ ca svātmanīkṣate ..15 ..
yogena yo māmupaiti tamupaimyahamādarāt .
mocayāmi na muñcāmi tamahaṁ māṁ sa na tyajet ..16 ..
sukhe sukhetare dveṣe kṣudhi toṣe samastṛṣi .
ātmasāmyena bhūtāni sarvagaṁ māṁ ca vetti yaḥ ..17 ..
jīvanmuktaḥ sa yogīndraḥ kevalaṁ mayi saṁgataḥ .
brahmādīnāṁ ca devānāṁ sa vandyaḥ syājjagatraye ..18 ..
vareṇya uvāca ..
dvividho'pi hi yogo'yamasaṁbhāvyo hi me mataḥ .
yato'ntaḥkaraṇaṁ duṣṭaṁ cañcalaṁ durgrahaṁ vibho ..19 ..
śrīgajānana uvāca ..
yo nigrahaṁ durgrahasya manasaḥ saṁprakalpayet .
ghaṭīyantrasamādasmānmuktaḥ saṁsṛticakrakāt ..20 ..
viṣayaiḥ krakacairetatsaṁsṛṣṭaṁ cakrakaṁ dṛḍham .
janaśchettuṁ na śaknoti karmakīlaḥ susaṁvṛtam ..21 ..
atiduḥkhaṁ ca vairāgyaṁ bhogādvaitṛṣṇyameva ca .
guruprasādaḥ satsaṅga upāyāstajjaye amī ..22 ..
abhyāsādvā vaśīkuryānmano yogasya siddhaye .
vareṇya durlabho yogo vināsya manaso jayāt ..23 ..
vareṇya uvāca ..
yogabhraṣṭasya ko lokaḥ kā gatiḥ kiṁ phalaṁ bhavet .
vibho sarvajña me chindhi saṁśayaṁ buddhicakrabhṛt ..24 ..
śrīgajānana uvāca ..
divyadehadharo yogādbhraṣṭaḥ svarbhogamuttamam .
bhuktvā yogikule janma labhecchuddhimatāṁ kule ..25 ..
punaryogī bhavatyeṣa saṁskārātpūrvakarmajāt .
na hi puṇyakṛtāṁ kaścinnarakaṁ pratipadyate ..26 ..
jñānaniṣṭhāttaponiṣṭhātkarmaniṣṭhānnarādhipa .
śreṣṭho yogī śreṣṭhatamo bhaktimānmayi teṣu yaḥ ..27 ..

iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde yogāvṛttipraśaṁsano nāma pañcamo'dhyāyaḥ ..

Глава 6

.. ṣaṣṭho'dhyāyaḥ ..

.. buddhiyogaḥ ..

śrīgajānana uvāca ..
īdṛśaṁ viddhi me tattvaṁ madgatenāntarātmanā .
yajjñātvā māmasandigdhaṁ vetsi mokṣyasi sarvagam ..1 ..
tatte'haṁ śṛṇu vakṣyāmi lokānāṁ hitakāmyayā .
asti jñeyaṁ yato nānyanmukteśca sādhanaṁ nṛpa ..2 ..
jñeyā matprakṛtiḥ pūrvaṁ tataḥ syāṁ jñānagocaraḥ .
tato vijñānasampattirmayi jñāte nṛṇāṁ bhavet ..3 ..
kvanalau khamahaṅkāraḥ kaṁ cittaṁ dhīsamīraṇau .
ravīndū yāgakṛccaikādaśadhā prakṛtirmama ..4 ..
anyāṁ matprakṛtiṁ vṛddhā munayaḥ saṁgiranti ca .
tathā triviṣṭapaṁ vyāptaṁ jīvatvaṁ gatayānayā ..5 ..
ābhyāmutpādyate sarvaṁ carācaramayaṁ jagat .
saṁgādviśvasya saṁbhūtiḥ paritrāṇaṁ layo'pyaham ..6 ..
tattvametanniboddhuṁ me yatate kaścideva hi .
varṇāśramavatāṁ puṁsāṁ purā cīrṇena karmaṇā ..7 ..
sākṣātkaroti māṁ kaścidyatnavatsvapi teṣu ca .
matto'nyannekṣate kiṁcinmayi sarvaṁ ca vīkṣate ..8 ..
kṣitau sugandharūpeṇa tejorūpeṇa cāgniṣu .
prabhārūpeṇa pūṣṇyabje rasarūpeṇa cāpsu ca ..9 ..
dhītapobalināṁ cāhaṁ dhīstapobalameva ca .
trividheṣu vikāreṣu madutpanneṣvahaṁ sthitaḥ ..10 ..
na māṁ vindati pāpīyānmāyāmohitacetanaḥ .
trivikārā mohayati prakṛtirme jagattrayam ..11 ..
yo me tattvaṁ vijānāti mohaṁ tyajati so'khilam .
anekairjanmabhiścaivaṁ jñātvā māṁ mucyate tataḥ ..12 ..
anye nānāvidhāndevānbhajante tānvrajanti te .
yathā yathā matiṁ kṛtvā bhajate māṁ jano'khilaḥ ..13 ..
tathā tathāsya taṁ bhāvaṁ pūrayāmyahameva tam .
ahaṁ sarvaṁ vijānāmi māṁ na kaścidvibudhyate ..14 ..
avyaktaṁ vyaktimāpannaṁ na viduḥ kāmamohitāḥ .
nāhaṁ prakāśatāṁ yāmi ajñānāṁ pāpakarmaṇām ..15 ..
yaḥ smṛtvā tyajati prāṇamante māṁ śraddhayānvitaḥ .
sa yātyapunarāvṛttiṁ prasādānmama bhūbhuja ..16 ..
yaṁ yaṁ devaṁ smaranbhaktyā tyajati svaṁ kalevaram .
tattatsālokyamāyāti tattadbhaktyā narādhipa ..17 ..
ataścāharniśaṁ bhūpa smartavyo'nekarūpavān .
sarveṣāmapyahaṁ gamyaḥ srotasāmarṇavo yathā ..18 ..
brahmaviṣṇuśivendrādyām̐llokānprāpya punaḥ patet .
yo māmupaityasaṁdigdhaḥ patanaṁ tasya na kvacit ..19 ..
ananyaśaraṇo yo māṁ bhaktyā bhajati bhūmipa .
yogakṣemau ca tasyāhaṁ sarvadā pratipādaye ..20 ..
dvividhā gatiruddiṣṭā śuklā kṛṣṇā nṛṇāṁ nṛpa .
ekayā paramaṁ brahma parayā yāti saṁsṛtim ..21 ..

iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde buddhiyogo nāma ṣaṣṭho'dhyāyaḥ ..

Глава 7

Глава 8

Глава 9

Глава 10

Глава 11

См. также

Примечания