Gaṇeśa-gītā

Материал из Шайвавики
Перейти к: навигация, поиск
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.
Обложка издания Ганеша-гиты на английском языке в переводе Киоши Ярои (Kiyoshi Yoroi)
Основная статья: Ганеша-гита

.. gaṇeśa gītā ..

kramāṁka adhyāya nāma ślokasaṁkhyā - 414
  1. sāṁkhyasārārthayoga - 69
  2. karmayoga - 43
  3. vijñānapratipādana - 50
  4. vaidhasaṁnyāsayoga - 37
  5. yogāvṛttipraśaṁsana - 27
  6. buddhiyoga - 21
  7. upāsanāyoga - 25
  8. viśvarūpadarśana - 26
  9. kṣetrajñātṛjñeyavivekayoga - 41
  10. upadeśayoga - 23
  11. trividhavastuvivekanirūpaṇa - 52


.. oṁ namaḥ śrīgaṇeśāya ..

.. atha śrīmadgaṇeśagītā prārabhyate ..

Глава 1

.. prathamo'dhyāyaḥ ..

.. sāṅkhyasārārtha yogaḥ ..

ka uvāca ..
evameva purā pṛṣṭaḥ śaunakena mahātmanā .
sa sūtaḥ kathayāmāsa gītāṁ vyāsamukhācchrutām ..1 ..
sūta uvāca ..
aṣṭādaśapurāṇoktamamṛtaṁ prāśitaṁ tvayā .
tato'tirasavatpātumicchāmyamṛtamuttamam ..2 ..
yenāmṛtamayo bhūtvā pumānbrahmāmṛtaṁ yataḥ .
yogāmṛtaṁ mahābhāga tanme karuṇayā vada ..3 ..
vyāsa uvāca ..
atha gītāṁ pravakṣyāmi yogamārgaprakāśinīm .
niyuktā pṛcchate sūta rājñe gajamukhena yā ..4 ..
vareṇya uvāca ..
vighneśvara mahābāho sarvavidyāviśārada .
sarvaśāstrārthatattvajña yogaṁ me vaktumarhasi ..5 ..
śrīgajānana uvāca ..
samyagvyavasitā rājanmatiste'nugrahānmama .
śṛṇu gītāṁ pravakṣyāmi yogāmṛtamayīṁ nṛpa ..6 ..
na yogaṁ yogamityāhuryogo yogo na ca śriyaḥ .
na yogo viṣayairyogo na ca mātrādibhistadā ..7 ..
yogo yaḥ pitṛmātrāderna sa yogo narādhipa .
yo yogo bandhuputrāderyaścāṣṭabhūtibhiḥ saha ..8 ..
na sa yogastriyā yogo jagadadbhutarūpayā .
rājyayogaśca no yogo na yogo gajavājibhiḥ ..9 ..
yogo nendrapadasyāpi yogo yogārthinaḥ priyaḥ .
yogo yaḥ satyalokasya na sa yogo mato mama ..10 ..
śaivasya yogo no yogo vaiṣṇavasya padasya yaḥ .
na yogo bhūpa sūryatvaṁ candratvaṁ na kuberatā ..11 ..
nānilatvaṁ nānalatvaṁ nāmaratvaṁ na kālatā .
na vāruṇyaṁ na nairṛtyaṁ yogo na sārvabhaumatā ..12 ..
yogaṁ nānāvidhaṁ bhūpa yuñjanti jñāninastatam .
bhavanti vitṛṣā loke jitāhārā viretasaḥ ..13 ..
pāvayantyakhilānlokānvaśīkṛtajagattrayāḥ .
karuṇāpūrṇahṛdayā bodhayantyapi kāṁścana ..14 ..
jīvanmuktā hṛde magnāḥ paramānandarūpiṇi .
nimīlyākṣīṇi paśyantaḥ paraṁ brahma hṛdi sthitam ..15 ..
dhyāyantaḥ paramaṁ brahma citte yogavaśīkṛtam .
bhūtāni svātmanā tulyaṁ sarvāṇi gaṇayanti te ..16 ..
yena kenacidācchinnā yena kenacidāhatāḥ .
yena kenacidākṛṣṭā yena kenacidāśritāḥ ..17 ..
karuṇāpūrṇahṛdayā bhramanti dharaṇītale .
anugrahāya lokānāṁ jitakrodhā jitendriyāḥ ..18 ..
dehamātrabhṛto bhūpa samaloṣṭāśmakāñcanāḥ .
etādṛśā mahābhāgyāḥ syuścakṣurgocarāḥ priya ..19 ..
tamidānīmahaṁ vakṣye śṛṇu yogamanuttamam .
śrutvā yaṁ mucyate jantuḥ pāpebhyo bhavasāgarāt ..20 ..
śive viṣṇau ca śaktau ca sūrye mayi narādhipa .
yā'bhedabuddhiryogaḥ sa samyagyogo mato mama ..21 ..
ahameva jagadyasmātsṛjāmi pālayāmi ca .
kṛtvā nānāvidhaṁ veṣaṁ saṁharāmi svalīlayā ..22 ..
ahameva mahāviṣṇurahameva sadāśivaḥ .
ahameva mahāśaktirahamevāryamā priya ..23 ..
ahameko nṛṇāṁ nātho jātaḥ pañcavidhaḥ purā .
ajñānānmā na jānanti jagatkāraṇakāraṇam ..24 ..
matto'gnirāpo dharaṇī matta ākāśamārutau .
brahmā viṣṇuśca rudraśca lokapālā diśo daśa ..25 ..
vasavo manavo gāvo manavaḥ paśavo'pi ca .
saritaḥ sāgarā yakṣā vṛkṣāḥ pakṣigaṇā api ..26 ..
tathaikaviṁśatiḥ svargā nāgāḥ sapta vanāni ca .
manuṣyāḥ parvatāḥ sādhyāḥ siddhā rakṣogaṇāstathā ..27 ..
ahaṁ sākṣī jagaccakṣuraliptaḥ sarvakarmabhiḥ .
avikāro'prameyo'hamavyakto viśvago'vyayaḥ ..28 ..
ahameva paraṁ brahmāvyayānandātmakaṁ nṛpa .
mohayatyakhilānmāyā śreṣṭhānmama narānamūn ..29 ..
sarvadā ṣaḍvikāreṣu tāniyaṁ yojayet bhṛśam .
hitvājāpaṭalaṁ janturanekairjanmabhiḥ śanaiḥ ..30 ..
virajya vindati brahma viṣayeṣu subodhataḥ .
acchedyaṁ śastrasaṅghātairadāhyamanalena ca ..31 ..
akledyaṁ bhūpa bhuvanairaśoṣyaṁ mārutena ca .
avadhyaṁ vadhyamāne'pi śarīre'sminnarādhipa ..32 ..
yāmimāṁ puṣpitāṁ vācaṁ praśaṁsanti śrutīritām .
trayīvādaratā mūḍhāstato'nyanmanvate'pi na ..33 ..
kurvanti satataṁ karma janmamṛtyuphalapradam .
svargaiśvaryaratā dhvastacetanā bhogabuddhayaḥ ..34 ..
sampādayanti te bhūpa svātmanā nijabandhanam .
saṁsāracakraṁ yuñjanti jaḍāḥ karmaparā narāḥ ..35 ..
yasya yadvihitaṁ karma tatkartavyaṁ madarpaṇam .
tato'sya karmabījānāmucchinnāḥ syurmahāṅkurāḥ ..36 ..
cittaśuddhiśca mahatī vijñānasādhikā bhavet .
vijñānena hi vijñātaṁ paraṁ brahma munīśvaraiḥ ..37 ..
tasmātkarmāṇi kurvīta buddhiyukto narādhipa .
na tvakarmā bhavetko'pi svadharmatyāgavāṁstathā ..38 ..
jahāti yadi karmāṇi tataḥ siddhiṁ na vindati .
ādau jñāne nādhikāraḥ karmaṇyeva sa yujyate ..39 ..
karmaṇā śuddhahṛdayo'bhedabuddhimupaiṣyati .
sa ca yogaḥ samākhyāto'mṛtatvāya kalpate ..40 ..
yogamanyaṁ pravakṣyāmi śṛṇu bhūpa tamuttamam .
paśau putre tathā mitre śatrau bandhau suhṛjjane ..41 ..
bahirdṛṣṭyā ca samayā hṛtsthayālokayetpumān .
sukhe duḥkhe tathā'marṣe harṣe bhītau samo bhavet ..42 ..
rogāptau caiva bhogāptau jaye vā vijaye'pi ca .
śriyo'yoge ca yoge ca lābhālābhe mṛtāvapi ..43 ..
samo māṁ vastujāteṣu paśyannantarbahiḥsthitam .
sūrye some jale vahnau śive śaktau tathānile ..44 ..
dvije hṛdi mahānadyāṁ tīrthe kṣetre'ghanāśini .
viṣṇau ca sarvadeveṣu tathā yakṣorageṣu ca ..45 ..
gandharveṣu manuṣyeṣu tathā tiryagbhaveṣu ca .
satataṁ māṁ hi yaḥ paśyetso'yaṁ yogaviducyate ..46 ..
saṁparāhṛtya svārthebhya indriyāṇi vivekataḥ .
sarvatra samatābuddhiḥ sa yogo bhūpa me mataḥ ..47 ..
ātmānātmavivekena yā buddhirdaivayogataḥ .
svadharmāsaktacittasya tadyogo yoga ucyate ..48 ..
dharmādharamau jahātīha tayā yukta ubhāvapi .
ato yogāya yuñjīta yogo vaidheṣu kauśalam ..49 ..
dharmādharmaphale tyaktvā manīṣī vijitendriyaḥ .
janmabandhavinirmuktaḥ sthānaṁ saṁyātyanāmayam ..50 ..
yadā hyajñānakāluṣyaṁ jantorbuddhiḥ kramiṣyati .
tadāsau yāti vairāgyaṁ vedavākyādiṣu kramāt ..51 ..
trayīvipratipannasya sthāṇutvaṁ yāsyate yadā .
parātmanyacalā buddhistadāsau yogamāpnuyāt ..52 ..
mānasānakhilānkāmānyadā dhīmāṁstyajetpriya .
svātmani svena santuṣṭaḥ sthirabuddhistadocyate ..53 ..
vitṛṣṇaḥ sarvasaukhyeṣu nodvigno duḥkhasaṅgame .
gatasādhvasaruḍrāgaḥ sthirabuddhistadocyate ..54 ..
yathā'yaṁ kamaṭho'ṅgāni saṁkocayati sarvataḥ .
viṣayebhyastathā khāni saṁkarpedyogatatparaḥ ..55 ..
vyāvartante'sya viṣayāstyaktāhārasya varṣmiṇaḥ .
vinā rāgaṁ ca rāgo'pi dṛṣṭvā brahma vinaśyati ..56 ..
vipaścidyatate bhūpa sthitimāsthāya yoginaḥ .
manthayitvendriyāṇyasya haranti balato manaḥ ..57 ..
yuktastāni vaśe kṛtvā sarvadā matparo bhavet .
saṁyatānīndriyāṇīha yasyāsau kṛtadhīrmataḥ ..58 ..
cintayānasya viṣayānsaṁgasteṣūpajāyate .
kāmaḥ saṁjāyate tasmāttataḥ krodho'bhivartate ..59 ..
krodhādajñānasaṁbhūtirvibhramastu tataḥ smṛteḥ .
bhraṁśātsmṛtermaterdhvaṁsastaddhvaṁsātso'pi naśyati ..60 ..
vinā dveṣaṁ ca rāgaṁ ca gocarānyastu khaiścaret .
svādhīnahṛdayo vaśyaiḥ saṁtoṣaṁ sa samṛcchati ..61 ..
trividhasyāpi duḥkhasya saṁtoṣe vilayo bhavet .
prajñayā saṁsthitaścāyaṁ prasannahṛdayo bhavet ..62 ..
vinā prasādaṁ na matirvinā matyā na bhāvanā .
vinā tāṁ na śamo bhūpa vinā tena kutaḥ sukham ..63 ..
indriyāśvānvicarato viṣayānanu vartate .
yanmanastanmatiṁ hanyādapsu nāvaṁ marudyathā ..64 ..
yā rātriḥ sarvabhūtānāṁ tasyāṁ nidrāti naiva saḥ .
na svapantīha te yatra sā rātristasya bhūmipa ..65 ..
saritāṁ patimāyānti vanāni sarvato yathā .
āyānti yaṁ tathā kāmā na sa śāntiṁ kvacillabhet ..66 ..
atastānīha saṁrudhya sarvataḥ khāni mānavaḥ .
svasvārthebhyaḥ pradhāvanti buddhirasya sthirā tadā ..67 ..
mamatāhaṁkṛtī tyaktvā sarvānkāmāṁśca yastyajet .
nityaṁ jñānarato bhūtvā jñānānmuktiṁ sa yāsyati ..68 ..
evaṁ brahmadhiyaṁ bhūpa yo vijānāti daivataḥ .
turyāmavasthāṁ prāpyāpi jīvanmuktiṁ prayāsyati ..69 ..

iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde sāṁkhyasārārthayogo nāma prathamo'dhyāyaḥ ..

Глава 2

.. dvitīyo'dhyāyaḥ ..

.. karmayogaḥ ..

vareṇya uvāca ..
jñānaniṣṭhā karmaniṣṭhā dvayaṁ proktaṁ tvayā vibho .
avadhārya vadaikaṁ me niḥśreyasakaraṁ nu kim ..1 ..
gajānana uvāca ..
asmiṁścarācare sthityau purokte dve mayā priya .
sāṁkhyānāṁ buddhiyogena vaidhayogena karmiṇām ..2 ..
anārambheṇa vaidhānāṁ niṣkriyaḥ puruṣo bhavet .
na siddhiṁ yāti saṁtyāgātkevalātkarmaṇo nṛpa ..3 ..
kadācidakriyaḥ ko'pi kṣaṇaṁ naivāvatiṣṭhate .
asvatantraḥ prakṛtijairguṇaiḥ karma ca kāryate ..4 ..
karmakārīndriyagrāmaṁ niyamyāste smaranpumān .
tadgocarānmandacitto dhigācāraḥ sa bhāṣyate ..5 ..
tadgrāmaṁ saṁniyamyādau manasā karma cārabhet .
indriyaiḥ karmayogaṁ yo vitṛṣṇaḥ sa paro nṛpa ..6 ..
akarmaṇaḥ śreṣṭhatamaṁ karmānīhākṛtaṁ tu yat .
varṣmaṇaḥ sthitirapyasyākarmaṇo naiva setsyati ..7 ..
asamarpya nibadhyante karma tena janā mayi .
kurvīta satataṁ karmānāśo'saṅgo madarpaṇam ..8 ..
madarthe yāni karmāṇi tāni badhnanti na kvacit .
savāsanamidaṁ karma badhnāti dehinaṁ balāt ..9 ..
varṇānsṛṣṭvāvadaṁ cāhaṁ sayajñāṁstānpurā priya .
yajñena ṛdhyatāmeṣa kāmadaḥ kalpavṛkṣavat ..10 ..
surāṁścānnena prīṇadhvaṁ surāste prīṇayantu vaḥ .
labhadhvaṁ paramaṁ sthānamanyonyaprīṇanātsthiram ..11 ..
iṣṭā devāḥ pradāsyanti bhogāniṣṭānsutarpitāḥ .
tairdattāṁstānnarastebhyo'datvā bhuṅkte sa taskaraḥ ..12 ..
hutāvaśiṣṭabhoktāro muktāḥ syuḥ sarvapātakaiḥ .
adantyeno mahāpāpā ātmahetoḥ pacanti ye ..13 ..
ūrjo bhavanti bhūtāni devādannasya saṁbhavaḥ .
yajñācca devasaṁbhūtistadutpattiśca vaidhataḥ ..14 ..
brahmaṇo vaidhamutpannaṁ matto brahmasamudbhavaḥ .
ato yajñe ca viśvasmin sthitaṁ māṁ viddhi bhūmipa ..15 ..
saṁsṛtīnāṁ mahācakraṁ krāmitavyaṁ vicakṣaṇaiḥ .
sa mudā prīṇate bhūpendriyakrīḍo'dhamo janaḥ ..16 ..
antarātmani yaḥ prīta ātmārāmo'khilapriyaḥ .
ātmatṛpto naro yaḥ syāttasyārtho naiva vidyate ..17..
kāryākāryakṛtīnāṁ sa naivāpnoti śubhāśubhe .
kiṁcidasya na sādhyaṁ syātsarvajantuṣu sarvadā ..18 ..
ato'saktatayā bhūpa kartavyaṁ karma jantubhiḥ .
sakto'gatimavāpnoti māmavāpnoti tādṛśaḥ ..19 ..
paramāṁ siddhimāpannāḥ purā rājarṣayo dvijāḥ .
saṁgrahāya hi lokānāṁ tādṛśaṁ karma cārabhet ..20 ..
śreyānyatkurute karma tatkarotyakhilo janaḥ .
manute yatpramāṇaṁ sa tadevānusaratyasau ..21 ..
viṣṭape me na sādhyo'sti kaścidartho narādhipa .
anālabdhaśca labdhavyaḥ kurve karma tathāpyaham ..22 ..
na kurve'haṁ yadā karma svatantro'lasabhāvitaḥ .
kariṣyanti mama dhyānaṁ sarve varṇā mahāmate ..23 ..
bhaviṣyanti tato lokā ucchinnāḥ saṁpradāyinaḥ .
haṁtā syāmasya lokasya vidhātā saṁkarasya ca ..24 ..
kāmino hi sadā kāmairajñānātkarmakāriṇaḥ .
lokānāṁ saṁgrahāyaitadvidvān kuryādasaktadhīḥ ..25 ..
vibhinnatvamatiṁ jahyādajñānāṁ karmacāriṇām bhāgādguṇakarma .
yogayuktaḥ sarvakarmāṇyarpayenmayi karmakṛt ..26 ..
avidyāguṇasācivyātkurvankarmāṇyatandritaḥ .
ahaṁkārādbhinnabuddhirahaṁkarteti yo'bravīt ..27 ..
yastu vettyātmanastattvaṁ vibhāgādguṇakarmaṇoḥ .
karaṇaṁ viṣaye vṛttamiti matvā na sajjate ..28 ..
kurvanti saphalaṁ karma guṇaistribhirvimohitāḥ .
aviśvastaḥ svātmadruho viśvavinnaiva laṁghayet ..29 ..
nityaṁ naimittikaṁ tasmānmayi karmārpayedbudhaḥ .
tyaktvāhaṁmamatābuddhiṁ parāṁ gatimavāpnuyāt ..30 ..
anīrṣyanto bhaktimanto ye mayoktamidaṁ śubham .
anutiṣṭhanti ye sarve muktāste'khilakarmabhiḥ ..31 ..
ye caiva nānutiṣṭhanti tvaśubhā hatacetasaḥ .
īrṣyamāṇānmahāmūḍhānnaṣṭāṁstānviddhi me ripūn ..32 ..
tulyaṁ prakṛtyā kurute karma yajjñānavānapi .
anuyāti ca tāmevāgrahastatra mudhā mataḥ ..33 ..
kāmaścaiva tathā krodhaḥ khānāmartheṣu jāyate .
naitayorvaśyatāṁ yāyādamyavidhvaṁsakau yataḥ ..34 ..
śasto'guṇo nijo dharmaḥ sāṁgādanyasya dharmataḥ .
nije tasminmṛtiḥ śreyo'paratra bhayadaḥ paraḥ ..35 ..
vareṇya uvāca ..
pumānyatkurute pāpaṁ sa hi kena niyujyate .
akāṅkṣannapi heramba preritaḥ prabalādiva ..36 ..
śrīgajānana uvāca ..
kāmakrodhau mahāpāpau guṇadvayasamudbhavau .
nayantau vaśyatāṁ lokān viddhyetau dveṣiṇau varau ..37 ..
āvṛṇoti yathā māyā jagadbāṣpo jalaṁ yathā .
varṣāmegho yathā bhānuṁ tadvatkāmo'khilāṁśca ruṭ ..38 ..
pratipattimato jñānaṁ chāditaṁ satataṁ dviṣā .
icchātmakena tarasā duṣpoṣyeṇa ca śuṣmiṇā ..39 ..
āśritya buddhimanasī indriyāṇi sa tiṣṭhati .
tairevācchāditaprajño jñāninaṁ mohayatyasau ..40 ..
tasmānniyamya tānyādau samanāṁsi naro jayet .
jñānavijñānayoḥ śāntikaraṁ pāpaṁ manobhavam ..41 ..
yatastāni parāṇyāhustebhyaśca paramaṁ manaḥ .
tato'pi hi parā buddhirātmā buddheḥ paro mataḥ ..42 ..
buddhvaivamātmanātmānaṁ saṁstabhyātmānamātmanā .
hatvā śatruṁ kāmarūpaṁ paraṁ padamavāpnuyāt ..43 ..

iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde karmayogo nāma dvitīyo'dhyāyaḥ ..

Глава 3

.. tṛtīyo'dhyāyaḥ ..

.. vijñānapratipādana ..

śrīgajānana uvāca ..
purā sargādisamaye traiguṇyaṁ tritanūruham .
nirmāya cainamavadaṁ viṣṇave yogamuttamam ..1 ..
aryamṇe so'bravītso'pi manave nijasūnave .
tataḥ paramparāyātaṁ vidurenaṁ maharṣayaḥ ..2 ..
kālena bahunā cāyaṁ naṣṭaḥ syāccarame yuge .
aśraddheyo hyaviśvāsyo vigītavyaśca bhūmipa ..3 ..
evaṁ purātanaṁ yogaṁ śrutavānasi manmukhāt .
guhyādguhyataraṁ vedarahasyaṁ paramaṁ śubham ..4 ..
vareṇya uvāca ..
sāṁprataṁ cāvatīrṇo'si garbhatastvaṁ gajānana .
proktavānkathametaṁ tvaṁ viṣṇave yogamuttamam ..5 ..
gaṇeśa uvāca ..
anekāni ca te janmānyatītāni mamāpi ca .
saṁsmare tāni sarvāṇi na smṛtistava vartate ..6 ..
matta eva mahābāho jātā viṣṇvādayaḥ surāḥ .
mayyeva ca layaṁ yānti pralayeṣu yuge yuge ..7 ..
ahameva paro brahma mahārudro'hameva ca .
ahameva jagatsarvaṁ sthāvaraṁ jaṅgamaṁ ca yat ..8 ..
ajo'vyayo'haṁ bhūtātmā'nādirīśvara eva ca .
āsthāya triguṇāṁ māyāṁ bhavāmi bahuyoniṣu ..9 ..
adharmopacayo dharmāpacayo hi yadā bhavet .
sādhūnsaṁrakṣituṁ duṣṭāṁstāḍituṁ saṁbhavāmyaham ..10 ..
ucchidyādharmanicayaṁ dharmaṁ saṁsthāpayāmi ca .
hanmi duṣṭāṁśca daityāṁśca nānālīlākaro mudā ..11 ..
varṇāśramānmunīnsādhūnpālaye bahurūpadhṛk .
evaṁ yo vetti saṁbhūtirmama divyā yuge yuge ..12 ..
tattatkarma ca vīryaṁ ca mama rūpaṁ samāsataḥ .
tyaktāhaṁmamatābuddhiṁ na punarbhūḥ sa jāyate ..13 ..
nirīhā nirbhiyoroṣā matparā madvyapāśrayāḥ .
vijñānatapasā śuddhā aneke māmupāgatāḥ ..14 ..
yena yena hi bhāvena saṁsevante narottamāḥ .
tathā tathā phalaṁ tebhyaḥ prayacchāmyavyayaḥ sphuṭam ..15 ..
janāḥ syuritare rājanmama mārgānuyāyinaḥ .
tathaiva vyavahāraṁ te sveṣu cānyeṣu kurvate ..16 ..
kurvanti devatāprītiṁ kāṅkṣantaḥ karmaṇāṁ phalam .
prāpnubaṁtīha te loke śīghraṁ siddhiṁ hi karmajām ..17 ..
catvāro hi mayā varṇā rajaḥsattvatamoṁ'śataḥ .
karmāṁśataśca saṁsṛṣṭā mṛtyuloke mayānagha ..18 ..
kartāramapi teṣāṁ māmakartāraṁ vidurbudhāḥ .
anādimīśvaraṁ nityamaliptaṁ karmajairguṇaiḥ ..19 ..
nirīhaṁ yo'bhijānāti karma badhnāti naiva tam .
cakruḥ karmāṇi buddhyaivaṁ pūrvaṁ pūrvaṁ mumukṣavaḥ ..20 ..
vāsanāsahitādādyātsaṁsārakāraṇāddṛḍhāt .
ajñānabandhanājjanturbuddhvāyaṁ mucyate'khilāt ..21 ..
tadakarma ca karmāpi kathayāmyadhunā tava .
yatra maunaṁ gatā mohādṛṣayo buddhiśālinaḥ ..22 ..
tattvaṁ mumukṣuṇā jñeyaṁ karmākarmavikarmaṇām .
trividhānīha karmāṇi sunimnaiṣāṁ gatiḥ priya ..23 ..
kriyāyāmakriyājñānamakriyāyāṁ kriyāmatiḥ .
yasya syātsa hi martye'smim̐lloke mukto'khilārthakṛt ..24 ..
karmāṁkuraviyogena yaḥ karmāṇyārabhennaraḥ .
tattvadarśananirdagdhakriyamāhurbudhā budham ..25 ..
phalatṛṣṇāṁ vihāya syātsadā tṛpto visādhanaḥ .
udyukto'pi kriyāṁ kartuṁ kiṁcinnaiva karoti saḥ ..26 ..
nirīho nigṛhītātmā parityaktaparigrahaḥ .
kevalaṁ vai gṛhaṁ karmācarannāyāti pātakam ..27 ..
advandvo'matsaro bhūtvā siddhyasiddhyoḥ samaśca yaḥ .
yathāprāptyeha saṁtuṣṭaḥ kurvankarma na badhyate ..28 ..
akhilairviṣayairmukto jñānavijñānavānapi .
yajñārthaṁ tasya sakalaṁ kṛtaṁ karma vilīyate ..29 ..
ahamagnirhavirhotā hutaṁ yanmayi cārpitam .
brahmāptavyaṁ ca tenātha brahmaṇyeva yato rataḥ ..30 ..
yoginaḥ kecidapare diṣṭaṁ yajñaṁ vadanti ca .
brahmāgnireva yajño vai iti kecana menire ..31 ..
saṁyamāgnau pare bhūpa indriyāṇyupajuhvati .
khāgniṣvanye tadviṣayāṁśchabdādīnupajuhvati ..32 ..
prāṇānāmindriyāṇāṁ ca pare karmāṇi kṛtsnaśaḥ .
nijātmaratirūpe'gnau jñānadīpte prajuhvati ..33 ..
dravyeṇa tapasā vāpi svādhyāyenāpi kecana .
tīvravratena yatino jñānenāpi yajanti mām ..34 ..
prāṇe'pānaṁ tathā prāṇamapāne prakṣipanti ye .
ruddhvā gatīścobhayaste prāṇāyāmaparāyaṇāḥ ..35 ..
jitvā prāṇānprāṇagatīrupajuhvati teṣu ca .
evaṁ nānāyajñaratā yajñadhvaṁsitapātakāḥ ..36 ..
nityaṁ brahma prayāntyete yajñaśiṣṭāmṛtāśinaḥ .
ayajñakāriṇo loko nāyamanyaḥ kuto bhavet ..37 ..
kāyikāditridhābhūtānyajñānvede pratiṣṭhitān .
jñātvā tānakhilānbhūpa mokṣyase'khilabandhanāt ..38 ..
sarveṣāṁ bhūpa yajñānāṁ jñānayajñaḥ paro mataḥ .
akhilaṁ līyate karma jñāne mokṣasya sādhane ..39 ..
tajjñeyaṁ puruṣavyāghra praśnena natitaḥ satām .
śuśrūṣayā vadiṣyanti saṁtastattvaviśāradāḥ ..40 ..
nānāsaṁgāñjanaḥ kurvannaikaṁ sādhusamāgamam .
karoti tena saṁsāre bandhanaṁ samupaiti saḥ ..41 ..
satsaṁgādguṇasaṁbhūtirāpadāṁ laya eva ca .
svahitaṁ prāpyate sarvairiha loke paratra ca ..42 ..
itaratsulabhaṁ rājansatsaṁgo'tīva durlabhaḥ .
yajjñātvā punarvedhameti jñeyaṁ tatastataḥ ..43 ..
tataḥ sarvāṇi bhūtāni svātmanyevābhipaśyati .
atipāparato jaṁtustatastasmātpramucyate ..44 ..
dvividhānyapi karmāṇi jñānāgnirdahati kṣaṇāt .
prasiddho'gniryathā sarvaṁ bhasmatāṁ nayati kṣaṇāt ..45 ..
na jñānasamatāmeti pavitramitarannṛpa .
ātmanyevāvagacchanti yogātkālena yoginaḥ ..46 ..
bhaktimānindriyajayī tatparo jñānamāpnuyāt .
labdhvā tatparamaṁ mokṣaṁ svalpakālena yātyasau ..47 ..
bhaktihīno'śraddadhānaḥ sarvatra saṁśayī tu yaḥ .
tasya śaṁ nāpi vijñānamiha loko'tha vā paraḥ ..48 ..
ātmajñānarataṁ jñānanāśitākhilasaṁśayam .
yogāstākhilakarmāṇaṁ badhnanti bhūpa tāni na ..49 ..
jñānakhaḍgaprahāreṇa saṁbhūtāmajñatāṁ balāt .
chitvāntaḥsaṁśayaṁ tasmādyogayukto bhavennaraḥ ..50 ..

iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde vijñānapratipādano nāma tṛtīyo'dhyāyaḥ ..

Глава 4

.. caturtho'dhyāyaḥ ..

.. vaidhasaṁnyāsayogaḥ ..

vareṇya uvāca ..
saṁnyastiścaiva yogaśca karmaṇāṁ varṇyate tvayā .
ubhayorniścitaṁ tvekaṁ śreyo yadvada me prabho ..1 ..
śrīgajānana uvāca ..
kriyāyogo viyogaścāpyubhau mokṣasya sādhane .
tayormadhye kriyāyogastyāgāttasya viśiṣyate ..2 ..
dvandvaduḥkhasaho'dveṣṭā yo na kāṅkṣati kiṁcana .
mucyate bandhanātsadyo nityaṁ saṁnyāsavānsukham ..3 ..
vadanti bhinnaphalakau karmaṇastyāgasaṁgrahau .
mūḍhālpajñāstayorekaṁ saṁyuñjīta vicakṣaṇaḥ ..4 ..
yadeva prāpyate tyāgāttadeva yogataḥ phalam .
saṁgrahaṁ karmaṇo yogaṁ yo vindati sa vindati ..5 ..
kevalaṁ karmaṇāṁ nyāsaṁ saṁnyāsaṁ na vidurbudhāḥ .
kurvannanicchayā karma yogī brahmaiva jāyate ..6 ..
nirmalo yatacittātmā jitakho yogatatparaḥ .
ātmānaṁ sarvabhūtasthaṁ paśyankurvanna lipyate ..7 ..
tattvavidyogayuktātmā karomīti na manyate .
ekādaśānīndriyāṇi kurvanti karmasaṁkhyayā ..8 ..
tatsarvamarpayedbrahmaṇyapi karma karoti yaḥ .
na lipyate puṇyapāpairbhānurjalagato yathā ..9 ..
kāyikaṁ vācikaṁ bauddhamaindriyaṁ mānasaṁ tathā .
tyaktvāśāṁ karma kurvanti yogajñāścittaśuddhaye ..10 ..
yogahīno naraḥ karma phalehayā karotyalam .
badhyate karmabījaiḥ sa tato duḥkhaṁ samaśnute ..11 ..
manasā sakalaṁ karma tyaktvā yogī sukhaṁ vaset .
na kurvankārayanvāpi nandanśvabhre supattane ..12 ..
na kriyā na ca kartṛtvaṁ kasya citsṛjyate mayā .
na kriyābījasaṁparkaḥ śaktyā tatkriyate'khilam ..13 ..
kasyacitpuṇyapāpāni na spṛśāmi vibhurnṛpa .
jñānamūḍhā vimuhyante mohenāvṛtabuddhayaḥ ..14 ..
vivekenātmano'jñānaṁ yeṣāṁ nāśitamātmanā .
teṣāṁ vikāśamāyāti jñānamādityavatparam ..15 ..
manniṣṭhā maddhiyo'tyantaṁ maccittā mayi tatparāḥ .
apunarbhavamāyānti vijñānānnāśitainasaḥ ..16 ..
jñānavijñānasaṁyukte dvije gavi gajādiṣu .
samekṣaṇā mahātmānaḥ paṇḍitāḥ śvapace śuni ..17 ..
vaśyaḥ svargo jagatteṣāṁ jīvanmuktāḥ samekṣaṇāḥ .
yato'doṣaṁ brahma samaṁ tasmāttairviṣayīkṛtam ..18 ..
priyāpriye prāpya harṣadveṣau ye prāpnuvanti na .
brahmāśritā asaṁmūḍhā brahmajñāḥ samabuddhayaḥ ..19 ..
vareṇya uvāca ..
kiṁ sukhaṁ triṣu lokeṣu devagandharvayoniṣu .
bhagavankṛpayā tanme vada vidyāviśārada ..20 ..
śrīgajānana uvāca ..
ānandamaśnute'saktaḥ svātmārāmo nijātmani .
avināśi sukhaṁ taddhi na sukhaṁ viṣayādiṣu ..21 ..
viṣayotthāni saukhyāni duḥkhānāṁ tāni hetavaḥ .
utpattināśayuktāni tatrāsakto na tattvavit ..22 ..
kāraṇe sati kāmasya krodhasya sahate ca yaḥ .
tau jetuṁ varṣmavirahātsa sukhaṁ ciramaśnute ..23 ..
antarniṣṭho'ntaḥprakāśo'ntaḥsukho'ntāratirlabhet .
asaṁdigdho'kṣayaṁ brahma sarvabhūtahitārthakṛt ..24 ..
jetāraḥ ṣaḍripūṇāṁ ye śamino daminastathā .
teṣāṁ samantato brahma svātmajñānāṁ vibhātyaho ..25 ..
āsaneṣu samāsīnastyaktvemānviṣayānbahiḥ .
saṁstabhya bhṛkuṭīmāste prāṇāyāmaparāyaṇaḥ ..26 ..
prāṇāyāmaṁ tu saṁrodhaṁ prāṇāpānasamudbhavam .
vadanti munayastaṁ ca tridhābhūtaṁ vipaścitaḥ ..27 ..
pramāṇaṁ bhedato viddhi laghumadhyamamuttamam .
daśabhirdvyadhikairvarṇaiḥ prāṇāyāmo laghuḥ smṛtaḥ ..28 ..
caturviṁśatyakṣaro yo madhyamaḥ sa udāhṛtaḥ .
ṣaṭtriṁśallaghuvarṇo ya uttamaḥ so'bhidhīyate ..29 ..
siṁhaṁ śārdūlakaṁ vāpi mattebhaṁ mṛdutāṁ yathā .
nayanti prāṇinastadvatprāṇāpānau susādhayet ..30 ..
pīḍayanti mṛgāste na lokānvaśyaṁ gatā nṛpa .
dahatyenastathā vāyuḥ saṁstabdho na ca tattanum ..31 ..
yathā yathā naraḥ kaścitsopānāvalimākramet .
tathā tathā vaśīkuryātprāṇāpānau hi yogavit ..32 ..
pūrakaṁ kumbhakaṁ caiva recakaṁ ca tato'bhyaset .
atītānāgatajñānī tataḥ syājjagatītale ..33 ..
prāṇāyāmairdvādaśabhiruttamairdhāraṇā matā .
yogastu dhāraṇe dve syādyogīśaste sadābhyaset ..34 ..
evaṁ yaḥ kurute rājaṁstrikālajñaḥ sa jāyate .
anāyāsena tasya syādvaśyaṁ lokatrayaṁ nṛpa ..35 ..
brahmarūpaṁ jagatsarvaṁ paśyati svāntarātmani .
evaṁ yogaśca saṁnyāsaḥ samānaphaladāyinau ..36 ..
jantūnāṁ hitakartāraṁ karmaṇāṁ phaladāyinam .
māṁ jñātvā muktimāpnoti trailokyasyeśvaraṁ vibhum ..37 ..

iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde vaidhasaṁnyāsayogo nāma caturtho'dhyāyaḥ ..

Глава 5

.. pañcamo'dhyāyaḥ ..

.. yogāvṛttipraśaṁsanaḥ ..

śrīgajānana uvāca ..
śrautasmārtāni karmāṇi phalaṁ necchansamācaret .
śastaḥ sa yogī rājendra akriyādyogamāśritāt ..1 ..
yogaprāptyai mahābāho hetuḥ karmaiva me matam .
siddhiyogasya saṁsiddhyai hetū śamadamau matau ..2 ..
indriyārthāṁśca saṁkalpya kurvansvasya ripurbhavet .
etānanicchanyaḥ kurvansiddhiṁ yogī sa siddhyati ..3 ..
suhṛtve ca riputve ca uddhāre caiva bandhane .
ātmanaivātmani hyātmā nātmā bhavati kaścana ..4 ..
māne'pamāne duḥkhe ca sukhe'suhṛdi sādhuṣu .
mitre'mitre'pyudāsīne dveṣye loṣṭhe ca kāñcane ..5 ..
samo jitātmā vijñānī jñānīndriyajayāvahaḥ .
abhyasetsatataṁ yogaṁ yadā yuktatamo hi saḥ ..6 ..
taptaḥ śrānto vyākulo vā kṣudhito vyagracittakaḥ .
kāle'tiśīte'tyuṣṇe vānilāgnyambusamākule ..7 ..
sadhvanāvatijīrṇe goḥsthāne sāgnau jalāntike .
kūpakūle śmaśāne ca nadyāṁ bhittau ca marmare ..8 ..
caitye savalmike deśe piśācādisamāvṛte .
nābhyasedyogavidyogaṁ yogadhyānaparāyaṇaḥ ..9 ..
smṛtilopaśca mūkatvaṁ bādhiryaṁ mandatā jvaraḥ .
jaḍatā jāyate sadyo doṣājñānāddhi yoginaḥ ..10 ..
ete doṣāḥ parityājyā yogābhyasanaśālinā .
anādare hi caiteṣāṁ smṛtilopādayo dhruvam ..11 ..
nātibhuñjansadā yogī nābhuñjannātinidritaḥ .
nātijāgratsiddhimeti bhūpa yogaṁ sadābhyasan ..12 ..
saṁkalpajāṁstyajetkāmānniyatāhārajāgaraḥ .
niyamya khagaṇaṁ buddhyā virameta śanaiḥ śanaiḥ ..13 ..
tatastataḥ kṛṣedetadyatra yatrānugacchati .
dhṛtyātmavaśagaṁ kuryāccittaṁ cañcalamādṛtaḥ ..14 ..
evaṁ kurvansadā yogī parāṁ nirvṛtimṛcchati .
viśvasminnijamātmānaṁ viśvaṁ ca svātmanīkṣate ..15 ..
yogena yo māmupaiti tamupaimyahamādarāt .
mocayāmi na muñcāmi tamahaṁ māṁ sa na tyajet ..16 ..
sukhe sukhetare dveṣe kṣudhi toṣe samastṛṣi .
ātmasāmyena bhūtāni sarvagaṁ māṁ ca vetti yaḥ ..17 ..
jīvanmuktaḥ sa yogīndraḥ kevalaṁ mayi saṁgataḥ .
brahmādīnāṁ ca devānāṁ sa vandyaḥ syājjagatraye ..18 ..
vareṇya uvāca ..
dvividho'pi hi yogo'yamasaṁbhāvyo hi me mataḥ .
yato'ntaḥkaraṇaṁ duṣṭaṁ cañcalaṁ durgrahaṁ vibho ..19 ..
śrīgajānana uvāca ..
yo nigrahaṁ durgrahasya manasaḥ saṁprakalpayet .
ghaṭīyantrasamādasmānmuktaḥ saṁsṛticakrakāt ..20 ..
viṣayaiḥ krakacairetatsaṁsṛṣṭaṁ cakrakaṁ dṛḍham .
janaśchettuṁ na śaknoti karmakīlaḥ susaṁvṛtam ..21 ..
atiduḥkhaṁ ca vairāgyaṁ bhogādvaitṛṣṇyameva ca .
guruprasādaḥ satsaṅga upāyāstajjaye amī ..22 ..
abhyāsādvā vaśīkuryānmano yogasya siddhaye .
vareṇya durlabho yogo vināsya manaso jayāt ..23 ..
vareṇya uvāca ..
yogabhraṣṭasya ko lokaḥ kā gatiḥ kiṁ phalaṁ bhavet .
vibho sarvajña me chindhi saṁśayaṁ buddhicakrabhṛt ..24 ..
śrīgajānana uvāca ..
divyadehadharo yogādbhraṣṭaḥ svarbhogamuttamam .
bhuktvā yogikule janma labhecchuddhimatāṁ kule ..25 ..
punaryogī bhavatyeṣa saṁskārātpūrvakarmajāt .
na hi puṇyakṛtāṁ kaścinnarakaṁ pratipadyate ..26 ..
jñānaniṣṭhāttaponiṣṭhātkarmaniṣṭhānnarādhipa .
śreṣṭho yogī śreṣṭhatamo bhaktimānmayi teṣu yaḥ ..27 ..

iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde yogāvṛttipraśaṁsano nāma pañcamo'dhyāyaḥ ..

Глава 6

.. ṣaṣṭho'dhyāyaḥ ..

.. buddhiyogaḥ ..

śrīgajānana uvāca ..
īdṛśaṁ viddhi me tattvaṁ madgatenāntarātmanā .
yajjñātvā māmasandigdhaṁ vetsi mokṣyasi sarvagam ..1 ..
tatte'haṁ śṛṇu vakṣyāmi lokānāṁ hitakāmyayā .
asti jñeyaṁ yato nānyanmukteśca sādhanaṁ nṛpa ..2 ..
jñeyā matprakṛtiḥ pūrvaṁ tataḥ syāṁ jñānagocaraḥ .
tato vijñānasampattirmayi jñāte nṛṇāṁ bhavet ..3 ..
kvanalau khamahaṅkāraḥ kaṁ cittaṁ dhīsamīraṇau .
ravīndū yāgakṛccaikādaśadhā prakṛtirmama ..4 ..
anyāṁ matprakṛtiṁ vṛddhā munayaḥ saṁgiranti ca .
tathā triviṣṭapaṁ vyāptaṁ jīvatvaṁ gatayānayā ..5 ..
ābhyāmutpādyate sarvaṁ carācaramayaṁ jagat .
saṁgādviśvasya saṁbhūtiḥ paritrāṇaṁ layo'pyaham ..6 ..
tattvametanniboddhuṁ me yatate kaścideva hi .
varṇāśramavatāṁ puṁsāṁ purā cīrṇena karmaṇā ..7 ..
sākṣātkaroti māṁ kaścidyatnavatsvapi teṣu ca .
matto'nyannekṣate kiṁcinmayi sarvaṁ ca vīkṣate ..8 ..
kṣitau sugandharūpeṇa tejorūpeṇa cāgniṣu .
prabhārūpeṇa pūṣṇyabje rasarūpeṇa cāpsu ca ..9 ..
dhītapobalināṁ cāhaṁ dhīstapobalameva ca .
trividheṣu vikāreṣu madutpanneṣvahaṁ sthitaḥ ..10 ..
na māṁ vindati pāpīyānmāyāmohitacetanaḥ .
trivikārā mohayati prakṛtirme jagattrayam ..11 ..
yo me tattvaṁ vijānāti mohaṁ tyajati so'khilam .
anekairjanmabhiścaivaṁ jñātvā māṁ mucyate tataḥ ..12 ..
anye nānāvidhāndevānbhajante tānvrajanti te .
yathā yathā matiṁ kṛtvā bhajate māṁ jano'khilaḥ ..13 ..
tathā tathāsya taṁ bhāvaṁ pūrayāmyahameva tam .
ahaṁ sarvaṁ vijānāmi māṁ na kaścidvibudhyate ..14 ..
avyaktaṁ vyaktimāpannaṁ na viduḥ kāmamohitāḥ .
nāhaṁ prakāśatāṁ yāmi ajñānāṁ pāpakarmaṇām ..15 ..
yaḥ smṛtvā tyajati prāṇamante māṁ śraddhayānvitaḥ .
sa yātyapunarāvṛttiṁ prasādānmama bhūbhuja ..16 ..
yaṁ yaṁ devaṁ smaranbhaktyā tyajati svaṁ kalevaram .
tattatsālokyamāyāti tattadbhaktyā narādhipa ..17 ..
ataścāharniśaṁ bhūpa smartavyo'nekarūpavān .
sarveṣāmapyahaṁ gamyaḥ srotasāmarṇavo yathā ..18 ..
brahmaviṣṇuśivendrādyām̐llokānprāpya punaḥ patet .
yo māmupaityasaṁdigdhaḥ patanaṁ tasya na kvacit ..19 ..
ananyaśaraṇo yo māṁ bhaktyā bhajati bhūmipa .
yogakṣemau ca tasyāhaṁ sarvadā pratipādaye ..20 ..
dvividhā gatiruddiṣṭā śuklā kṛṣṇā nṛṇāṁ nṛpa .
ekayā paramaṁ brahma parayā yāti saṁsṛtim ..21 ..

iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde buddhiyogo nāma ṣaṣṭho'dhyāyaḥ ..

Глава 7

.. saptamo'dhyāyaḥ ..

.. upāsanā yogaḥ ..

vareṇya uvāca ..
kā śuklā gatiruddiṣṭā kā ca kṛṣṇā gajānana .
kiṁ brahma saṁsṛtiḥ kā me vaktumarhasyanugrahāt ..1 ..
śrīgajānana uvāca ..
agnirjyotirahaḥ śuklā karmārhamayanaṁ gatiḥ .
cāndraṁ jyotistathā dhūmo rātriśca dakṣiṇāyanam ..2 ..
kṛṣṇaite brahmasaṁsṛtyoravāpteḥ kāraṇaṁ gatī .
dṛśyādṛśyamidaṁ sarvaṁ brahmaivetyavadhāraya ..3 ..
kṣaraṁ pañcātmakaṁ viddhi tadantarakṣaraṁ smṛtam .
ubhābhyāṁ yadatikrāntaṁ śuddhaṁ viddhi sanātanam ..4 ..
anekajanmasaṁbhūtiḥ saṁsṛtiḥ parikīrtitā .
saṁsṛtiṁ prāpnuvantyete ye tu māṁ gaṇayanti na ..5 ..
ye māṁ samyagupāsante paraṁ brahma prayānti te .
dhyānādyairupacārairmāṁ tathā pañcāmṛtādibhiḥ ..6 ..
snānavastrādyalaṁkārasugandhadhūpadīpakaiḥ .
naivedyaiḥ phalatāṁbūlairdakṣiṇābhiśca yo'rcayet ..7 ..
bhaktyaikacetasā caiva tasyeṣṭaṁ pūrayāmyaham .
evaṁ pratidinaṁ bhaktyā madbhakto māṁ samarcayet ..8 ..
athavā mānasīṁ pūjāṁ kurvīta sthiracetasā .
athavā phalapatrādyaiḥ puṣpamūlajalādibhiḥ ..9 ..
pūjayenmāṁ prayatnena tattadiṣṭaṁ phalaṁ labhet .
trividhāsvapi pūjāsu śreyasī mānasī matā ..10 ..
sāpyuttamā matā pūjānicchayā yā kṛtā mama .
brahmacārī gṛhastho vā vānaprastho yatiśca yaḥ ..11 ..
ekāṁ pūjāṁ prakurvāṇo'pyanyo vā siddhimṛcchati .
madanyadevaṁ yo bhaktyā dviṣanmāmanyadevatām ..12 ..
so'pi māmeva yajate paraṁ tvavidhito nṛpa .
yo hyanyadevatāṁ māṁ ca dviṣannanyāṁ samarcayet ..13 ..
yāti kalpasahasraṁ sa nirayānduḥkhabhāk sadā .
bhūtaśuddhiṁ vidhāyādau prāṇānāṁ sthāpanaṁ tataḥ ..14 ..
ākṛṣya cetaso vṛttiṁ tato nyāsaṁ upakramet .
kṛtvāntarmātṛkānyāsaṁ bahiścātha ṣaḍaṅgakam ..15 ..
nyāsaṁ ca mūlamantrasya tato dhyātvā japenmanum .
sthiracitto japenmantraṁ yathā gurumukhāgatam ..16 ..
japaṁ nivedya devāya stutvā stotrairanekadhā .
evaṁ māṁ ya upāsīta sa labhenmokṣamavyayam ..17 ..
ya upāsanayā hīno dhiṅnaro vyarthajanmabhāk .
yajño'hamauṣadhaṁ manro'gnirājyaṁ ca havirhutam ..18 ..
dhyānaṁ dhyeyaṁ stutiṁ stotraṁ natirbhaktirupāsanā .
trayījñeyaṁ pavitraṁ ca pitāmahapitāmahaḥ ..19 ..
oṁkāraḥ pāvanaḥ sākṣī prabhurmitraṁ gatirlayaḥ .
utpattiḥ poṣako bījaṁ śaraṇaṁ vāsa eva ca ..20 ..
asanmṛtyuḥ sadamṛtamātmā brahmāhameva ca .
dānaṁ homastapo bhaktirjapaḥ svādhyāya eva ca ..21 ..
yadyatkaroti tatsarvaṁ sa me mayi nivedayet .
yoṣito'tha durācārāḥ pāpāstraivarṇikāstathā ..22 ..
madāśrayā vimucyante kiṁ madbhaktyā dvijādayaḥ .
na vinaśyati madbhakto jñātvemā madvibhūtayaḥ ..23 ..
prabhavaṁ me vibhūtiśca na devā ṛṣayo viduḥ .
nānāvibhūtibhirahaṁ vyāpya viśvaṁ pratiṣṭhitaḥ ..24 ..
yadyacchreṣṭhatamaṁ loke sa vibhūtirnibodha me ..25 ..

iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde upāsanāyogo nāma saptamo'dhyāyaḥ ..

Глава 8

.. aṣṭamo'dhyāyaḥ ..

.. viśvarūpadarśana ..

vareṇya uvāca ..
bhagavannārado mahyaṁ tava nānā vibhūtayaḥ .
uktavāṁstā ahaṁ veda na sarvāḥ so'pi vetti tāḥ ..1 ..
tvameva tattvataḥ sarvā vetsi tā dviradānana .
nijaṁ rūpamidānīṁ me vyāpakaṁ cāru darśaya ..2 ..
śrīgajānana uvāca ..
ekasminmayi paśya tvaṁ viśvametaccarācaram .
nānāścaryāṇi divyāni purā'dṛṣṭāni kenacit ..3 ..
jñānacakṣurahaṁ te'dya sṛjāmi svaprabhāvataḥ .
carmacakṣuḥ kathaṁ paśyenmāṁ vibhuṁ hyajamavyayam ..4 ..
ka uvāca ..
tato rājā vareṇyaḥ sa divyacakṣuravaikṣata .
īśituḥ paramaṁ rūpaṁ gajāsyasya mahādbhutam ..5 ..
asaṁkhyavaktraṁ lalitamasaṁkhyāṁghrikaraṁ mahat .
anuliptaṁ sugandhena divyabhūṣāmbarasrajam ..6 ..
asaṁkhyanayanaṁ koṭisūryaraśmidhṛtāyudham .
tadvarṣmaṇi trayo lokā dṛṣṭāstena pṛthagvidhāḥ ..7 ..
dṛṣṭvaiśvaraṁ paraṁ rūpaṁ praṇamya sa nṛpo'bravīt .
vareṇya uvāca ..
vīkṣe'haṁ tava dehe'smindevānṛṣigaṇānpitṝn ..8 ..
pātālānāṁ samudrāṇāṁ dvīpānāṁ caiva bhūbhṛtām .
maharṣīṇāṁ saptakaṁ ca nānārthaiḥ saṁkulaṁ vibho ..9 ..
bhuvo'ntarikṣasvargāṁśca manuṣyoragarākṣasān .
brahmāviṣṇumaheśendrāndevānjantūnanekadhā ..10 ..
anādyanantaṁ lokādimanantabhujaśīrṣakam .
pradīptānalasaṁkāśamaprameyaṁ purātanam ..11 ..
kirīṭakuṇḍaladharaṁ durnirīkṣyaṁ mudāvaham .
etādṛśaṁ ca vīkṣe tvāṁ viśālavakṣasaṁ prabhum ..12 ..
suravidyādharairyakṣaiḥ kinnarairmunimānuṣaiḥ .
nṛtyadbhirapsarobhiśca gandharvairgānatatparaiḥ ..13 ..
vasurudrādityagaṇaiḥ siddhaiḥ sādhyairmudā yutaiḥ .
sevyamānaṁ mahābhaktyā vīkṣyamāṇaṁ suvismitaiḥ ..14 ..
vettāramakṣaraṁ vedyaṁ dharmagoptāramīśvaram .
pātālāni diśaḥ svargānbhuvaṁ vyāpyā'khilaṁ sthitam ..15 ..
bhītā lokāstathā cāhamevaṁ tvāṁ vīkṣya rūpiṇam .
nānādaṁṣṭrākarālaṁ ca nānāvidyāviśāradam ..16 ..
pralayānaladīptāsyaṁ jaṭilaṁ ca nabhaḥspṛśam .
dṛṣṭvā gaṇeśa te rūpamahaṁ bhrānta ivābhavam ..17 ..
devā manuṣyanāgādyāḥ khalāstvadudareśayāḥ .
nānāyonibhujaścānte tvayyeva praviśanti ca ..18 ..
abdherutpadyamānāste yathājīmūtabindavaḥ .
tvamindro'gniryamaścaiva nirṛtirvaruṇo marut ..19 ..
guhyakeśastatheśānaḥ somaḥ sūryo'khilaṁ jagat .
namāmi tvāmataḥ svāminprasādaṁ kuru me'dhunā ..20 ..
darśayasva nijaṁ rūpaṁ saumyaṁ yatpūrvamīkṣitam .
ko veda līlāste bhūman kriyamāṇā nijecchayā ..21 ..
anugrahānmayā dṛṣṭamaiśvaraṁ rūpamīdṛśam .
jñānacakṣuryato dattaṁ prasannena tvayā mama ..22 ..
śrīgajānana uvāca ..
nedaṁ rūpaṁ mahābāho mama paśyantyayoginaḥ .
sanakādyā nāradādyāḥ paśyanti madanugrahāt .. 23 ..
caturvedārthatattvajñāḥ sarvaśāstraviśāradāḥ .
yajñadānataponiṣṭhā na me rūpaṁ vidanti te ..24 ..
śakyo'haṁ vīkṣituṁ jñātuṁ praveṣṭuṁ bhaktibhāvataḥ .
tyaja bhītiṁ ca mohaṁ ca paśya māṁ saumyarūpiṇam ..25 ..
madbhakto matparaḥ sarvasaṁgahīno madarthakṛt .
niṣkrodhaḥ sarvabhūteṣu samo māmeti bhūbhuja ..26 ..

iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde viśvarūpadarśano nāmāṣṭamo'dhyāyaḥ ..

Глава 9

.. navamo'dhyāyaḥ ..

.. kṣetrajñātṛjñeyavivekayogaḥ ..

vareṇya uvāca ..
ananyabhāvastvāṁ samyaṅmūrtimantamupāsate .
yo'kṣaraṁ paramavyaktaṁ tayoḥ kaste mato'dhikaḥ ..1 ..
asi tvaṁ sarvavitsākṣī bhūtabhāvana īśvaraḥ .
atastvāṁ paripṛcchāmi vada me kṛpayā vibho ..2 ..
śrīgajānana uvāca ..
yo māṁ mūrtidharaṁ bhaktyā madbhaktaḥ parisevate .
sa me mānyo'nanyabhaktirniyujya hṛdayaṁ mayi ..3 ..
khagaṇaṁ svavaśaṁ kṛtvākhilabhūtahitārthakṛt .
dhyeyamakṣaramavyaktaṁ sarvagaṁ kūṭagaṁ sthiram ..4 ..
so'pi māmetyanirdeśyaṁ matparo ya upāsate .
saṁsārasāgarādasmāduddharāmi tamapyaham ..5 ..
avyaktopāsanādduḥkhamadhikaṁ tena labhyate .
vyaktasyopāsanātsādhyaṁ tadevāvyaktabhaktitaḥ ..6 ..
bhaktiścaivādaraścātra kāraṇaṁ paramaṁ matam .
sarveṣāṁ viduṣāṁ śreṣṭho hyakiṁcijjño'pi bhaktimān ..7 ..
bhajanbhaktyā vihīno yaḥ sa cāṇḍālo'bhidhīyate .
cāṇḍālo'pi bhajanbhaktyā brāhmaṇebhyo'dhiko mataḥ ..8 ..
śukādyāḥ sanakādyāśca purā muktā hi bhaktitaḥ .
bhaktyaiva māmanuprāptā nāradādyāścirāyuṣaḥ ..9 ..
ato bhaktyā mayi mano vidhehi buddhimeva ca .
bhaktyā yajasva māṁ rājaṁstato māmeva yāsyasi ..10 ..
asamartho'rpituṁ svāntaṁ evaṁ mayi narādhipa .
abhyāsena ce yogena tato gantuṁ yatasva mām ..11 ..
tatrāpi tvamaśaktaścetkuru karma madarpaṇam .
māmanugrahataścaivaṁ parāṁ nirvṛtimeṣyasi ..12 ..
athaitadapyanuṣṭhātuṁ na śakto'si tadā kuru .
prayatnataḥ phalatyāgaṁ trividhānāṁ hi karmaṇām ..13 ..
śreyasī buddhirāvṛttestato dhyānaṁ paraṁ matam .
tato'khilaparityāgastataḥ śāntirgarīyasī ..14 ..
nirahaṁmamatābuddhiradveṣaḥ śaraṇaḥ samaḥ .
lābhālābhe sukhe duḥkhe mānāmāne sa me priyaḥ ..15 ..
yaṁ vīkṣya na bhayaṁ yāti janastasmānna ca svayam .
udvegabhīḥ kopamudbhīrahito yaḥ sa me priyaḥ ..16 ..
ripau mitre'tha garhāyāṁ stutau śoke samaḥ samut .
maunī niścaladhībhaktirasaṁgaḥ sa ca me priyaḥ ..17 ..
saṁśīlayati yaścainamupadeśaṁ mayā kṛtam .
sa vandyaḥ sarvalokeṣu muktātmā me priyaḥ sadā ..18 ..
aniṣṭāptau ca na dveṣṭīṣṭaprāptau ca na tuṣyati .
kṣetratajjñau ca yo vetti same priyatamo bhavet ..19 ..
vareṇya uvāca ..
kiṁ kṣetraṁ kaśca tadvetti kiṁ tajjñānaṁ gajānana .
etadācakṣva mahyaṁ tvaṁ pṛcchate karuṇāmbudhe ..20 ..
śrīgajānana uvāca ..
pañca bhūtāni tanmātrāḥ pañca karmendriyāṇi ca .
ahaṁkāro mano buddhiḥ pañca jñānendriyāṇi ca ..21 ..
icchāvyaktaṁ dhṛtidveṣau sukhaduḥkhe tathaiva ca .
cetanāsahitaścāyaṁ samūhaḥ kṣetramucyate ..22 ..
tajjñaṁ tvaṁ viddhi māṁ bhūpa sarvāntaryāmiṇaṁ vibhum .
ayaṁ samūho'haṁ cāpi yajjñānaviṣayau nṛpa ..23 ..
ārjavaṁ guruśuśrūṣā viraktiścendriyārthataḥ .
śaucaṁ kṣāntiradambhaśca janmādidoṣavīkṣaṇam ..24 ..
samadṛṣṭirdṛḍhā bhaktirekāntitvaṁ śamo damaḥ .
etairyacca yutaṁ jñānaṁ tajjñānaṁ viddhi bāhuja ..25 ..
tajjñānaviṣayaṁ rājanbravīmi tvaṁ śṛṇuṣva me .
yajjñātvaiti ca nirvāṇaṁ muktvā saṁsṛtisāgaram ..26 ..
yadanādīndriyairhīnaṁ guṇabhugguṇavarjitam .
avyaktaṁ sadasadbhinnamindriyārthāvabhāsakam .. 27 ..
viśvabhṛccākhilavyāpi tvekaṁ nāneva bhāsate .
bāhyābhyantarataḥ pūrṇamasaṁgaṁ tamasaḥ param ..28 ..
durjñeyaṁ cātisūkṣmatvāddīptānāmapi bhāsakam .
jñeyametādṛśaṁ viddhi jñānagamyaṁ purātanam ..29 ..
etadeva paraṁ brahma jñeyamātmā paro'vyayaḥ .
guṇānprakṛtijānbhuṅkte puruṣaḥ prakṛteḥ paraḥ ..30 ..
guṇaistribhiriyaṁ dehe badhnāti puruṣaṁ dṛḍham .
yadā prakāśaḥ śāntiśca vṛddhe sattvaṁ tadādhikam ..31 ..
lobho'śamaḥ spṛhārambhaḥ karmaṇāṁ rajaso guṇaḥ .
moho'pravṛttiścājñānaṁ pramādastamaso guṇaḥ ..32 ..
sattvādhikaḥ sukhaṁ jñānaṁ karmasaṁgaṁ rajo'dhikaḥ .
tamo'dhikaśca labhate nidrālasyaṁ sukhetarat ..33 ..
eṣu triṣu pravṛddheṣu muktisaṁsṛtidurgatīḥ .
prayānti mānavā rājaṁstasmātsattvayuto bhava ..34 ..
tataśca sarvabhāvena bhaja tvaṁ māṁ nareśvara .
bhaktyā cāvyabhicāriṇyā sarvatraiva ca saṁsthitam ..35 ..
agnau sūrye tathā some yacca tārāsu saṁsthitam .
viduṣi brāhmaṇe tejo viddhi tanmāmakaṁ nṛpa ..36 ..
ahamevākhilaṁ viśvaṁ sṛjāmi visṛjāmi ca .
auṣadhīstejasā sarvā viśvaṁ cāpyāyayāmyaham ..37 ..
sarvendriyāṇyadhiṣṭhāya jāṭharaṁ ca dhanaṁjayam .
bhunajmi cākhilānbhogānpuṇyapāpavivarjitaḥ ..38 ..
ahaṁ viṣṇuśca rudraśca brahmā gaurī gaṇeśvaraḥ .
indrādyā lokapālāśca mamaivāṁśasamudbhavāḥ ..39 ..
yena yena hi rūpeṇa jano māṁ paryupāsate .
tathā tathā darśayāmi tasmai rūpaṁ subhaktitaḥ ..40 ..
iti kṣetraṁ tathā jñātā jñānaṁ jñeyaṁ mayeritam .
akhilaṁ bhūpate samyagupapannāya pṛcchate ..41 ..

iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde kṣetrajñātṛjñeyavivekayogo nāma navamo'dhyāyaḥ ..

Глава 10

.. daśamo'dhyāyaḥ ..

.. upadeśayogaḥ ..

śrīgajānana uvāca ..
daivyāsurī rākṣasī ca prakṛtistrividhā nṛṇām .
tāsāṁ phalāni cinhāni saṁkṣepātte'dhunā bruve ..1 ..
ādyā saṁsādhayenmuktiṁ dve pare bandhanaṁ nṛpa .
cinhaṁ bravīmi cādyāyāstanme nigadataḥ śṛṇu ..2 ..
apaiśūnyaṁ dayā'krodhaścāpalyaṁ dhṛtirārjavam .
tejo'bhayamahiṁsā ca kṣamā śaucamamānitā ..3 ..
ityādi cinhamādyāyā āsuryāḥ śṛṇu sāṁpratam .
ativādo'bhimānaśca darpo jñānaṁ sakopatā ..4 ..
āsuryā evamādyāni cinhāni prakṛternṛpa .
niṣṭhuratvaṁ mado moho'haṁkāro garva eva ca ..5 ..
dveṣo hiṁsā'dayā krodha auddhatyaṁ durvinītatā .
ābhicārikakartṛtvaṁ krūrakarmaratistathā ..6 ..
aviśvāsaḥ satāṁ vākye'śucitvaṁ karmahīnatā .
nindakatvaṁ ca vedānāṁ bhaktānāmasuradviṣām ..7 ..
muniśrotriyaviprāṇāṁ tathā smṛtipurāṇayoḥ .
pākhaṇḍavākye viśvāsaḥ saṁgatirmalinānmanām ..8 ..
sadambhakarmakartṛtvaṁ spṛhā ca paravastuṣu .
anekakāmanāvattvaṁ sarvadā'nṛtabhāṣaṇam ..9 ..
parotkarṣāsahiṣṇutvaṁ parakṛtyaparāhatiḥ .
ityādyā bahavaścānye rākṣasyāḥ prakṛterguṇāḥ ..10 ..
pṛthivyāṁ svargaloke ca parivṛtya vasanti te .
madbhaktirahitā lokā rākṣasīṁ prakṛtiṁ śritāḥ ..11 ..
tāmasīṁ ye śritā rājanyānti te rauravaṁ dhruvam .
anirvācyaṁ ca te duḥkhaṁ bhuñjate tatra saṁsthitāḥ ..12 .
daivānniḥsṛtya narakājjāyante bhuvi kubjakāḥ .
jātyandhāḥ paṅgavo dīnā hīnajātiṣu te nṛpa ..13 ..
punaḥ pāpasamācārā mayyabhaktāḥ patanti te .
utpatanti hi madbhaktā yāṁ kāṁcidyonimāśritāḥ ..14 ..
labhante svargatiṁ yajñairanyairdharmaśca bhūmipa .
sulabhāstāḥ sakāmānāṁ mayi bhaktiḥ sudurlabhā ..15 ..
vimūḍhā mohajālena baddhāḥ svena ca karmaṇā .
ahaṁ hantā ahaṁ kartā ahaṁ bhokteti vādinaḥ ..16 ..
ahameveśvaraḥ śāstā ahaṁ vettā ahaṁ sukhī .
etādṛśī matirnṝṇāmadhaḥ pātayatīha tān ..17 ..
tasmādetatsamutsṛjya daivīṁ prakṛtimāśraya .
bhaktiṁ kuru madīyāṁ tvamaniśaṁ dṛḍhacetasā ..18 ..
sāpi bhaktistridhā rājansāttvikī rājasītarā .
yaddevānbhajate bhaktyā sāttvikī sā matā śubhā ..19 ..
rājasī sā tu vijñeyā bhaktirjanmamṛtipradā .
yadyakṣāṁścaiva rakṣāṁsi yajante sarvabhāvataḥ ..20 ..
vedenāvihitaṁ krūraṁ sāhaṁkāraṁ sadambhakam .
bhajante pretabhūtādīnkarma kurvanti kāmukam ..21 ..
śoṣayanto nijaṁ dehamantaḥsthaṁ māṁ dṛḍhāgrahāḥ .
tāmasyetādṛśī bhaktirnṛṇāṁ sā nirayapradā ..22 ..
kāmo lobhastathā krodho dambhaścatvāra ityamī .
mahādvārāṇi vīcīnāṁ tasmādetāṁstu varjayet ..23 ..

iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde upadeśayogo nāma daśamo'dhyāyaḥ ..

Глава 11

.. ekādaśo'dhyāyaḥ ..

.. trividhavastuvivekanirūpaṇam ..

śrīgajānana uvāca ..
tapo'pi trividhaṁ rājankāyikādiprabhedataḥ .
ṛjutārjavaśaucāni brahmacaryamahiṁsanam ..1 ..
guruvijñadvijātīnāṁ pūjanaṁ cāsuradviṣām .
svadharmapālanaṁ nityaṁ kāyikaṁ tapa īdṛśam ..2 ..
marmāspṛk̮ca priyaṁ vākyamanudvegaṁ hitaṁ ṛtam .
adhītirvedaśāstrāṇāṁ vācikaṁ tapa īdṛśam ..3 ..
antaḥprasādaḥ śāntatvaṁ maunamindriyanigrahaḥ .
nirmalāśayatā nityaṁ mānasaṁ tapa īdṛśam ..4 ..
akāmataḥ śraddhayā ca yattapaḥ sāttvikaṁ ca tat .
ṛdhyai satkārapūjārthaṁ sadambhaṁ rājasaṁ tapaḥ ..5 ..
tadasthiraṁ janmamṛtī prayacchati na saṁśayaḥ .
parātmapīḍakaṁ yacca tapastāmasamucyate ..6 ..
vidhivākyapramāṇārthaṁ satpātre deśakālataḥ .
śraddhayā dīyamānaṁ yaddānaṁ tatsāttvikaṁ matam ..7 ..
upakāraṁ phalaṁ vāpi kāṅkṣadbhirdīyate naraiḥ .
kleśato dīyamānaṁ vā bhaktyā rājasamucyate ..8 ..
akāladeśato'pātre'vajñayā dīyate tu yat .
asatkārācca yaddattaṁ taddānaṁ tāmasaṁ smṛtam ..9 ..
jñānaṁ ca trividhaṁ rājan śṛṇuṣva sthiracetasā .
tridhā karma ca kartāraṁ bravīmi te prasaṁgataḥ ..10 ..
nānāvidheṣu bhūteṣu māmekaṁ vīkṣate tu yaḥ .
nāśavatsu ca nityaṁ māṁ tajjñānaṁ sātvikaṁ nṛpa ..11 ..
teṣu vetti pṛthagbhūtaṁ vividhaṁ bhāvamāśritaḥ .
māmavyayaṁ ca tajjñānaṁ rājasaṁ parikīrtitam ..12 ..
hetuhīnamasatyaṁ ca dehātmaviṣayaṁ ca yat .
asadalpārthaviṣayaṁ tāmasaṁ jñānamucyate ..13 ..
bhedatastrividhaṁ karma viddhi rājanmayeritam .
kāmanādveṣadambhairyadrahitaṁ nityakarma yat ..14 ..
kṛtaṁ vinā phalecchāṁ yatkarma sāttvikamucyate .
yadbahukleśataḥ karma kṛtaṁ yacca phalecchayā ..15 ..
kriyamāṇaṁ nṛbhirdambhātkarma rājasamucyate .
anapekṣya svaśaktiṁ yadarthakṣayakaraṁ ca yat ..16 ..
ajñānātkriyamāṇaṁ yatkarma tāmasamīritam .
kartāraṁ trividhaṁ viddhi kathyamānaṁ mayā nṛpa ..17 ..
dhairyotsāhī samo'siddhau siddhau cāvikriyastu yaḥ .
ahaṁkāravimukto yaḥ sa kartā sāttviko nṛpa ..18 ..
kurvanharṣaṁ ca śokaṁ ca hiṁsāṁ phalaspṛhāṁ ca yaḥ .
aśucirlubdhako yaśca rājaso'sau nigadyate ..19 ..
pramādājñānasahitaḥ parocchedaparaḥ śaṭhaḥ .
alasastarkavānyastu kartāsau tāmaso mataḥ ..20 ..
sukhaṁ ca trividhaṁ rājanduḥkhaṁ ca kramataḥ śṛṇu .
sāttvikaṁ rājasaṁ caiva tāmasaṁ ca mayocyate ..21 ..
viṣavadbhāsate pūrvaṁ duḥkhasyāntakaraṁ ca yat .
iṣyamānaṁ tathāvṛttyā yadante'mṛtavadbhavet ..22 ..
prasādātsvasya buddheryatsāttvikaṁ sukhamīritam .
viṣayāṇāṁ tu yo bhogo bhāsate'mṛtavatpurā ..23 ..
hālāhalamivānte yadrājasaṁ sukhamīritam .
tandripramādasaṁbhūtamālasyaprabhavaṁ ca yat ..24 ..
sarvadā mohakaṁ svasya sukhaṁ tāmasamīdṛśam .
na tadasti yadetairyanmuktaṁ syāttrividhairguṇaiḥ ..25 ..
rājanbrahmāpi trividhamoṁtatsaditi bhedataḥ .
trilokeṣu tridhā bhūtamakhilaṁ bhūpa vartate ..26 ..
brahmakṣatriyaviṭ̮śūdrāḥ svabhāvādbhinnakarmiṇaḥ .
tāni teṣāṁ tu karmāṇi saṁkṣepātte'dhunā vade ..27 ..
antarbāhyendriyāṇāṁ ca vaśyatvamārjavaṁ kṣamā .
nānātapāṁsi śaucaṁ ca dvividhaṁ jñānamātmanaḥ ..28 ..
vedaśāstrapurāṇānāṁ smṛtīnāṁ jñānameva ca .
anuṣṭhānaṁ tadarthānāṁ karma brāhmamudāhṛtam ..29 ..
dārḍhyaṁ śauryaṁ ca dākṣyaṁ ca yuddhe pṛṣṭhāpradarśanam .
śaraṇyapālanaṁ dānaṁ dhṛtistejaḥ svabhāvajam ..30 ..
prabhutā mana aunatyaṁ sunītirlokapālanam .
pañcakarmādhikāritvaṁ kṣātraṁ karma samīritam ..31 ..
nānāvastukrayo bhūmeḥ karṣaṇaṁ rakṣaṇaṁ gavām .
tridhā karmādhikāritvaṁ vaiśyakarma samīritam ..32 ..
dānaṁ dvijānāṁ śuśrūṣā sarvadā śivasevanam .
etādṛśaṁ naravyāghra karma śaudramudīritam ..33 ..
svasvakarmaratā ete mayyarpyākhilakāriṇaḥ .
matprasādātsthiraṁ sthānaṁ yānti te paramaṁ nṛpa .. 34..
iti te kathito rājanprasādādyogauttamaḥ .
sāṁgopāṁgaḥ savistāro'nādisiddho mayā priya .. 35 ..
yuṅkṣva yogaṁ mayākhyātaṁ nākhyātaṁ kasyacinnṛpa .
gopayainaṁ tataḥ siddhiṁ parāṁ yāsyasyanuttamām ..36 ..
vyāsa uvāca ..
iti tasya vacaḥ śrutvā prasannasya mahātmanaḥ .
gaṇeśasya vareṇyaḥ sa cakāra ca yathoditam ..37 ..
tyaktvā rājyaṁ kuṭumbaṁ ca kāntāraṁ prayayau rayāt .
upadiṣṭaṁ yathā yogamāsthāya muktimāpnavān ..38 ..
imaṁ gopyatamaṁ yogaṁ śṛṇoti śraddhayā tu yaḥ .
so'pi kaivalyamāpnoti yathā yogī tathaiva saḥ ..39 ..
ya imaṁ śrāvayedyogaṁ kṛtvā svārthaṁ subuddhimān .
yathā yogī tathā so'pi paraṁ nirvāṇamṛcchati ..40 ..
yo gītāṁ samyagabhyasya jñātvā cārthaṁ gurormukhāt .
kṛtvā pūjāṁ gaṇeśasya pratyahaṁ paṭhate tu yaḥ ..41 ..
ekakālaṁ dvikālaṁ vā trikālaṁ vāpi yaḥ paṭhet .
brahmībhūtasya tasyāpi darśanānmucyate naraḥ ..42 ..
na yajñairna vratairdānairnāgnihotrairmahādhanaiḥ .
na vedaiḥ samyagabhyastaiḥ sahāṅgakaiḥ ..43 ..
purāṇaśravaṇairnaiva na śāstraiḥ sādhucintitaiḥ .
prāpyate brahma paramamanayā prāpyate naraiḥ ..44 ..
brahmaghno madyapaḥ steyī gurutalpagamo'pi yaḥ .
caturṇāṁ yastu saṁsargī mahāpātakakāriṇām ..45 ..
strīhiṁsāgovadhādīnāṁ kartāro ye ca pāpinaḥ .
te sarve pratimucyante gītāmetāṁ paṭhanti cet ..46 ..
yaḥ paṭhetprayato nityaṁ sa gaṇeśo na saṁśayaḥ .
caturthyāṁ yaḥ paṭhedbhaktyā so'pi mokṣāya kalpate ..47 ..
tattatkṣetraṁ samāsādya snātvābhyarcya gajānanam .
sakṛdgītāṁ paṭhanbhaktyā brahmabhūyāya kalpate ..48 ..
bhādre māse site pakṣe caturthyāṁ bhaktimānnaraḥ .
kṛtvā mahīmayīṁ mūrtiṁ gaṇeśasya caturbhujām ..49 ..
savāhanāṁ sāyudhāṁ ca samabhyarcya yathāvidhi .
yaḥ paṭhetsaptakṛtvastu gītāmetāṁ prayatnataḥ ..50 ..
dadāti tasya santuṣṭo gaṇeśo bhogamuttamam .
putrānpautrāndhanaṁ dhānyaṁ paśuratnādisaṁpadaḥ ..51 ..
vidyārthino bhavedvidyā sukhārthī sukhamāpnuyāt .
kāmānanyām̐llabhetkāmī muktimante prayānti te ..52 ..

iti śrīmadgaṇeśagītāsūpaniṣadarthagarbhāsu yogāmṛtārthaśāstre śrīgaṇeśapurāṇe uttarakhaṇḍe gajānanavareṇyasaṁvāde trividhavastuvivekanirūpaṇaṁ nāma ekādaśo'dhyāyaḥ ..

.. iti gaṇeśa gītā samāptā ..

См. также

Примечания