Haṭhayogapradīpikā

Материал из Шайвавики
Перейти к: навигация, поиск

Часть I[править | править код]

śryādināthāya namo 'stu tasmai yenopadiṣṭā haṭhayogavidyā .
vibhrājate pronnatarājayogam āroḍhum icchor adhirohiṇīva .. 1
praṇamya śrīguruṃ nāthaṃ svātmārāmeṇa yoginā .
kevalaṃ rājayogāya haṭhavidyopadiśyate .. 2
bhrāntyā bahumatadhvānte rājayogam ajānatām .
haṭhapradīpikāṃ dhatte svātmārāmaḥ kṛpākaraḥ .. 3
haṭhavidyāṃ hi matsyendragorakṣādyā vijānate .
svātmārāmo 'thavā yogī jānīte tatprasādataḥ .. 4
śryādināthamatsyendraśāvarānandabhairavāḥ .
cauraṅgīmīnagorakṣavirūpākṣabileśayāḥ .. 5
manthāno bhairavo yogī siddhir buddhaś ca kanthaḍiḥ .
koraṇṭakaḥ surānandaḥ siddhapādaś ca carpaṭiḥ .. 6
kānerī pūjyapādaś ca nityanātho nirañjanaḥ .
kapālī bindunāthaś ca kākacaṇḍīśvarāhvayaḥ .. 7
allāmaḥ prabhudevaś ca ghoḍā colī ca ṭiṇṭiṇiḥ .
bhānukī nāradevaś ca khaṇḍaḥ kāpālikas tathā .. 8
ityādayo mahāsiddhā haṭhayogaprabhāvataḥ .
khaṇḍayitvā kāladaṇḍaṃ brahmāṇḍe vicaranti te .. 9
aśeṣatāpataptānāṃ samāśrayamaṭho haṭhaḥ .
aśeṣayogayuktānām ādhārakamaṭho haṭhaḥ .. 10
haṭhavidyā paraṃ gopyā yoginā siddhim icchatā .
bhaved vīryavatī guptā nirvīryā tu prakāśitā .. 11
surājye dhārmike deśe subhikṣe nirupadrave .
dhanuḥpramāṇaparyantaṃ śilāgnijalavarjite .
ekānte maṭhikāmadhye sthātavyaṃ haṭhayoginā .. 12
alpadvāram arandhragartavivaraṃ nātyuccanīcāyataṃ samyaggomayasāndraliptam amalaṃ niḥśeṣajantūjhitam .
bāhye maṇḍapavedikūparuciraṃ prākārasaṃveṣṭitaṃ proktaṃ yogamaṭhasya lakṣaṇam idaṃ siddhair haṭhābhyāsibhiḥ .. 13
evaṃvidhe maṭhe sthitvā sarvacintāvivarjitaḥ .
gurūpadiṣṭamārgeṇa yogam eva samabhyaset .. 14
atyāhāraḥ prayāsaś ca prajalpo niyamāgrahaḥ .
janasaṅgaś ca laulyaṃ ca ṣaḍbhir yogo vinaśyati .. 15
utsāhāt sāhasād dhairyāt tattvajñānāc ca niścayāt .
janasaṅgaparityāgāt ṣaḍbhir yogaḥ prasidhyati .. 16
ahiṃsā satyam asteyaṃ brahmacaryaṃ kṣamā dhṛtiḥ .
dayārjavaṃ mitāhāraḥ śaucaṃ caiva yamā daśa .. 17
tapaḥ saṃtoṣa āstikyaṃ dānam īśvarapūjanam .
siddhāntavākyaśravaṇaṃ hrīmatī ca tapo hutam .. 18
niyamā daśa samproktā yogaśāstraviśāradaiḥ .
haṭhasya prathamāṅgatvād āsanaṃ pūrvam ucyate .. 19
kuryāt tad āsanaṃ sthairyam ārogyaṃ cāṅgalāghavam .
vasiṣṭhādyaiś ca munibhir matsyendrādyaiś ca yogibhiḥ .. 20
aṅgīkṛtāny āsanāni kathyante kānicin mayā .
jānūrvor antare samyak kṛtvā pādatale ubhe .. 21
ṛjukāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate .
savye dakṣiṇagulphaṃ tu pṛṣṭhapārśve niyojayet .. 22
dakṣiṇe 'pi tathā savyaṃ gomukhaṃ gomukhākṛtiḥ .
ekaṃ pādaṃ tathaikasmin vinyased uruṇi sthiram .. 23
itarasmiṃs tathā coruṃ vīrāsanam itīritam .
gudaṃ nirudhya gulphābhyāṃ vyutkrameṇa samāhitaḥ .. 24
kūrmāsanaṃ bhaved etad iti yogavido viduḥ .
padmāsanaṃ tu saṃsthāpya jānūrvor antare karau .. 25
niveśya bhūmau saṃsthāpya vyomasthaṃ kukkuṭāsanam .
kukkuṭāsanabandhastho dorbhyāṃ sambadhya kandharām .. 26
bhavet kūrmavad uttāna etad uttānakūrmakam .
pādāṅguṣṭhau tu pāṇibhyāṃ gṛhītvā śravaṇāvadhi .. 27
dhanurākarṣaṇaṃ kuryād dhanurāsanam ucyate .
vāmorumūlārpitadakṣapādaṃ jānor bahir veṣṭitavāmapādam .. 28
pragṛhya tiṣṭhet parivartitāṅgaḥ śrīmatsyanāthoditam āsanaṃ syāt .
matsyendrapīṭhaṃ jaṭharapradīptiṃ pracaṇḍaruṅmaṇḍalakhaṇḍanāstram .. 29
abhyāsataḥ kuṇḍalinīprabodhaṃ candrasthiratvaṃ ca dadāti puṃsām .
prasārya pādau bhuvi daṇḍarūpau dorbhyāṃ padāgradvitayaṃ gṛhītvā .. 30
jānūparinyastalalāṭadeśo vased idaṃ paścimatānam āhuḥ .
iti paścimatānam āsanāgryaṃ pavanaṃ paścimavāhinaṃ karoti .. 31
udayaṃ jaṭharānalasya kuryād udare kārśyam arogatāṃ ca puṃsām .
dharām avaṣṭabhya karadvayena tatkūrparasthāpitanābhipārśvaḥ .. 32
uccāsano daṇḍavad utthitaḥ khe māyūram etat pravadanti pīṭham .
harati sakalarogān āśu gulmodarādīn abhibhavati ca doṣān āsanaṃ śrīmayūram .. 33
bahu kadaśanabhuktaṃ bhasma kuryād aśeṣaṃ janayati jaṭharāgniṃ jārayet kālakūṭam .
uttānaṃ śavavad bhūmau śayanaṃ tac chavāsanam .. 34
śavāsanaṃ śrāntiharaṃ cittaviśrāntikārakam .
caturaśīty āsanāni śivena kathitāni ca .. 35
tebhyaś catuṣkam ādāya sārabhūtaṃ bravīmy aham .
siddhaṃ padmaṃ tathā siṃhaṃ bhadraṃ veti catuṣṭayam .
śreṣṭhaṃ tatrāpi ca sukhe tiṣṭhet siddhāsane sadā .. 36
yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyaset meṇḍhre pādam athaikam eva hṛdaye kṛtvā hanuṃ susthiram .
sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyed bhruvor antaraṃ hy etan mokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate .. 37
meṇḍhrād upari vinyasya savyaṃ gulphaṃ tathopari .
gulphāntaraṃ ca nikṣipya siddhāsanam idaṃ bhavet .. 38
etat siddhāsanaṃ prāhur anye vajrāsanaṃ viduḥ .
muktāsanaṃ vadanty eke prāhur guptāsanaṃ pare .. 39
yameṣv iva mitāhāram ahiṃsā niyameṣv iva .
mukhyaṃ sarvāsaneṣv ekaṃ siddhāḥ siddhāsanaṃ viduḥ .. 40
caturaśītipīṭheṣu siddham eva sadābhyaset .
dvāsaptatisahasrāṇāṃ nāḍīnāṃ malaśodhanam .. 41
ātmadhyāyī mitāhārī yāvad dvādaśavatsaram .
sadā siddhāsanābhyāsād yogī niṣpattim āpnuyāt .. 42
kim anyair bahubhiḥ pīṭhaiḥ siddhe siddhāsane sati .
prāṇānile sāvadhāne baddhe kevalakumbhake .. 43
utpadyate nirāyāsāt svayam evonmanī kalā .
tathaikasminn eva dṛḍhe siddhe siddhāsane sati .. 44
bandhatrayam anāyāsāt svayam evopajāyate .
nāsanaṃ siddhasadṛśaṃ na kumbhaḥ kevalopamaḥ .. 45
na khecarīsamā mudrā na nādasadṛśo layaḥ .
vāmorūpari dakṣiṇaṃ ca caraṇaṃ saṃsthāpya vāmaṃ tathā .. 46
dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham .
aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayet .. 47
etad vyādhivināśakāri yamināṃ padmāsanaṃ procyate .
uttānau caraṇau kṛtvā ūrusaṃsthau prayatnataḥ .. 48
ūrumadhye tathottānau pāṇī kṛtvā tato dṛśau .
nāsāgre vinyased rājadantamūle tu jihvayā .. 49
uttambhya cibukaṃ vakṣasy utthāpya pavanaṃ śanaiḥ .
idaṃ padmāsanaṃ proktaṃ sarvavyādhivināśanam .. 50
durlabhaṃ yena kenāpi dhīmatā labhyate bhuvi .
kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyāyaṃś ca tac cetasi .. 51
vāraṃ vāram apānam ūrdhvam anilaṃ protsārayan pūritaṃ nyañcan prāṇam upaiti bodham atulaṃ śaktiprabhāvān naraḥ .
padmāsane sthito yogī nāḍīdvāreṇa pūritam .. 52
mārutaṃ dhārayed yas tu sa mukto nātra saṃśayaḥ .
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet .. 53
dakṣiṇe savyagulphaṃ tu dakṣagulphaṃ tu savyake .
hastau tu jānvoḥ saṃsthāpya svāṅgulīḥ samprasārya ca .. 54
vyāttavaktro nirīkṣeta nāsāgraṃ susamāhitaḥ .
siṃhāsanaṃ bhaved etat pūjitaṃ yogipuṃgavaiḥ .. 55
bandhatritayasaṃdhānaṃ kurute cāsanottamam .
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipte .. 56
savyagulphaṃ tathā savye dakṣagulphaṃ tu dakṣiṇe .
pārśvapādau ca pāṇibhyāṃ dṛḍhaṃ baddhvā suniścalam .. 57
bhadrāsanaṃ bhaved etat sarvavyādhivināśanam .
gorakṣāsanam ity āhur idaṃ vai siddhayoginaḥ .. 58
evam āsanabandheṣu yogīndro vigataśramaḥ .
abhyasen nāḍikāśuddhiṃ mudrādipavanīkriyām .. 59
āsanaṃ kumbhakaṃ citraṃ mudrākhyaṃ karaṇaṃ tathā .
atha nādānusaṃdhānam abhyāsānukramo haṭhe .. 60
brahmacārī mitāhārī tyāgī yogaparāyaṇaḥ .
abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā .. 61
susnigdhamadhurāhāraś caturthāṃśavivarjitaḥ .
bhujyate śivasamprītyai mitāhāraḥ sa ucyate .. 62
kaṭvāmlatīkṣṇalavaṇoṣṇahārītaśākasauvīratailatilasarṣapamadyamatsyān .
ājādimāṃsadadhitakrakulatthakolapiṇyākahiṅgulaśunādyam apathyam āhuḥ .. 63
bhojanam ahitaṃ vidyāt punar asyoṣṇīkṛtaṃ rūkṣam .
atilavaṇam amlayuktaṃ kadaśanaśākotkaṃ varjyam .. 64
vahnistrīpathisevānām ādau varjanam ācaret .
tathā hi gorakṣavacanam .. 65
varjayed durjanaprāntaṃ vahnistrīpathisevanam .
prātaḥsnānopavāsādi kāyakleśavidhiṃ tathā .. 66
godhūmaśāliyavaṣaṣṭikaśobhanānnaṃ kṣīrājyakhaṇḍanavanītasiddhāmadhūni .
śuṇṭhīpaṭolakaphalādikapañcaśākaṃ mudgādi divyam udakaṃ ca yamīndrapathyam .. 67
puṣṭaṃ sumadhuraṃ snigdhaṃ gavyaṃ dhātuprapoṣaṇam .
mano'bhilaṣitaṃ yogyaṃ yogī bhojanam ācaret .. 68
yuvo vṛddho 'tivṛddho vā vyādhito durbalo'pi vā .
abhyāsāt siddhim āpnoti sarvayogeṣv atandritaḥ .. 69
kriyāyuktasya siddhiḥ syād akriyasya kathaṃ bhavet .
na śāstrapāṭhamātreṇa yogasiddhiḥ prajāyate .. 70
na veṣadhāraṇaṃ siddheḥ kāraṇaṃ na ca tatkathā .
kriyaiva kāraṇaṃ siddheḥ satyam etan na saṃśayaḥ .. 71
pīṭhāni kumbhakāś citrā divyāni karaṇāni ca .
sarvāṇy api haṭhābhyāse rājayogaphalāvadhi .. 72

Часть II[править | править код]

athāsane dṛḍhe yogī vaśī hitamitāśanaḥ .
gurūpadiṣṭamārgeṇa prāṇāyāmān samabhyaset .. 1
cale vāte calaṃ cittaṃ niścale niścalaṃ bhavet .
yogī sthāṇutvam āpnoti tato vāyuṃ nirodhayet .. 2
yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate .
maraṇaṃ tasya niṣkrāntis tato vāyuṃ nirodhayet .. 3
malākulāsu nāḍīṣu māruto naiva madhyagaḥ .
kathaṃ syād unmanībhāvaḥ kāryasiddhiḥ kathaṃ bhavet .. 4
śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam .
tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ .. 5
prāṇāyāmaṃ tataḥ kuryān nityaṃ sāttvikayā dhiyā .
yathā suṣumṇānāḍīsthā malāḥ śuddhiṃ prayānti ca .. 6
baddhapadmāsano yogī prāṇaṃ candreṇa pūrayet .
dhārayitvā yathāśakti bhūyaḥ sūryeṇa recayet .. 7
prāṇaṃ sūryeṇa cākṛṣya pūrayed udaraṃ śanaiḥ .
vidhivat kumbhakaṃ kṛtvā punaś candreṇa recayet .. 8
yena tyajet tena pītvā dhārayed anirodhataḥ .
recayec ca tato'nyena śanair eva na vegataḥ .. 9
prāṇaṃ ced iḍayā piben niyamitaṃ bhūyo 'nyayā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā .
sūryacandramasor anena vidhinābhyāsaṃ sadā tanvatāṃ śuddhā nāḍigaṇā bhavanti yamināṃ māsatrayād ūrdhvataḥ .. 10
prātar madhyaṃdine sāyam ardharātre ca kumbhakān .
śanair aśītiparyantaṃ caturvāraṃ samabhyaset .. 11
kanīyasi bhavet svedaḥ kampo bhavati madhyame .
uttame sthānam āpnoti tato vāyuṃ nibandhayet .. 12
jalena śramajātena gātramardanam ācaret .
dṛḍhatā laghutā caiva tena gātrasya jāyate .. 13
abhyāsakāle prathame śastaṃ kṣīrājyabhojanam .
tato 'bhyāse dṛḍhībhūte na tādṛṅniyamagrahaḥ .. 14
yathā siṃho gajo vyāghro bhaved vaśyaḥ śanaiḥ śanaiḥ .
tathaiva sevito vāyur anyathā hanti sādhakam .. 15
prāṇāyāmena yuktena sarvarogakṣayo bhavet .
ayuktābhyāsayogena sarvarogasamudgamaḥ .. 16
hikkā śvāsaś ca kāsaś ca śiraḥkarṇākṣivedanāḥ .
bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ .. 17
yuktaṃ yuktaṃ tyajed vāyuṃ yuktaṃ yuktaṃ ca pūrayet .
yuktaṃ yuktaṃ ca badhnīyād evaṃ siddhim avāpnuyāt .. 18
yadā tu nāḍīśuddhiḥ syāt tathā cihnāni bāhyataḥ .
kāyasya kṛśatā kāntis tadā jāyate niścitam .. 19
yatheṣṭaṃ dhāraṇaṃ vāyor analasya pradīpanam .
nādābhivyaktir ārogyaṃ jāyate nāḍiśodhanāt .. 20
medaḥśleṣmādhikaḥ pūrvaṃ ṣaṭkarmāṇi samācaret .
anyas tu nācaret tāni doṣāṇāṃ samabhāvataḥ .. 21
dhautir vastis tathā netis trāṭakaṃ naulikaṃ tathā .
kapālabhātiś caitāni ṣaṭkarmāṇi pracakṣate .. 22
karma ṣaṭkam idaṃ gopyaṃ ghaṭaśodhanakārakam .
vicitraguṇasaṃdhāyi pūjyate yogipuṃgavaiḥ .. 23
caturaṅgulavistāraṃ hastapañcadaśāyatam .
gurūpadiṣṭamārgeṇa siktaṃ vastraṃ śanair graset .. 24
punaḥ pratyāharec caitad uditaṃ dhautikarma tat .
kāsaśvāsaplīhakuṣṭhaṃ kapharogāś ca viṃśatiḥ .. 25
dhautikarmaprabhāveṇa prayānty eva na saṃśayaḥ .
nābhidaghnajale pāyau nyastanālotkaṭāsanaḥ .. 26
ādhārākuñcanaṃ kuryāt kṣālanaṃ vastikarma tat .
gulmaplīhodaraṃ cāpi vātapittakaphodbhavāḥ .. 27
vastikarmaprabhāveṇa kṣīyante sakalāmayāḥ .
dhātvindriyāntaḥkaraṇaprasādaṃ dadyāc ca kāntiṃ dahanapradīptam .. 28
aśeṣadoṣopacayaṃ nihanyād abhyasyamānaṃ jalavastikarma .
sūtraṃ vitastisusnigdhaṃ nāsānāle praveśayet .. 29
mukhān nirgamayec caiṣā netiḥ siddhair nigadyate .
kapālaśodhinī caiva divyadṛṣṭipradāyinī .. 30
jatrūrdhvajātarogaughaṃ netir āśu nihanti ca .
nirīkṣen niścaladṛśā sūkṣmalakṣyaṃ samāhitaḥ .. 31
aśrusampātaparyantam ācāryais trāṭakaṃ smṛtam .
mocanaṃ netrarogāṇāṃ tandrādīnāṃ kapāṭakam .. 32
yatnatas trāṭakaṃ gopyaṃ yathā hāṭakapeṭakam .
amandāvartavegena tundaṃ savyāpasavyataḥ .. 33
natāṃso bhrāmayed eṣā nauliḥ siddhaiḥ praśasyate .
mandāgnisaṃdīpanapācanādisaṃdhāyikānandakarī sadaiva .. 34
aśeṣadoṣāmayaśoṣaṇī ca haṭhakriyā maulir iyaṃ ca nauliḥ .
bhastrāval lohakārasya recapūrau sasambhramau .. 35
kapālabhātir vikhyātā kaphadoṣaviśoṣaṇī .
ṣaṭkarmanirgatasthaulyakaphadoṣamalādikaḥ .. 36
prāṇāyāmaṃ tataḥ kuryād anāyāsena sidhyati .
prāṇāyāmair eva sarve praśuṣyanti malā iti .. 37
ācāryāṇāṃ tu keṣāṃcid anyat karma na saṃmatam .
udaragatapadārtham udvamanti pavanam apānam udīrya kaṇṭhanāle .. 38
kramaparicayavaśyanāḍicakrā gajakaraṇīti nigadyate haṭhajñaiḥ .
brahmādayo 'pi tridaśāḥ pavanābhyāsatatparāḥ .. 39
abhūvann antakabhayāt tasmāt pavanam abhyaset .
yāvad baddho marud dehe yāvac cittaṃ nirākulam .. 40
yāvad dṛṣṭir bhruvor madhye tāvat kālabhayaṃ kutaḥ .
vidhivat prāṇasaṃyāmair nāḍīcakre viśodhite .. 41
suṣumṇāvadanaṃ bhittvā sukhād viśati mārutaḥ .
mārute madhyasaṃcāre manaḥsthairyaṃ prajāyate .. 42
yo manaḥsusthirībhāvaḥ saivāvasthā manonmanī .
tatsiddhaye vidhānajñāś citrān kurvanti kumbhakān .. 43
vicitrakumbhakābhyāsād vicitrāṃ siddhim āpnuyāt .
sūryabhedanam ujjāyī śītkārī śītalī tathā .. 44
bhastrikā bhrāmarī mūrchā plāvinīty aṣṭakumbhakāḥ .
pūrakānte tu kartavyo bandho jālaṃdharābhidhaḥ .. 45
kumbhakānte recakādau kartavyas tūḍḍiyānakaḥ .
adhastāt kuñcanenāśu kaṇṭhasaṃkocane kṛte .. 46
madhye paścimatānena syāt prāṇo brahmanāḍigaḥ .
āpānam ūrdhvam utthāpya prāṇaṃ kaṇṭhād adho nayet .. 47
yogī jarāvimuktaḥ san ṣoḍaśābdavayā bhavet .
āsane sukhade yogī baddhvā caivāsanaṃ tataḥ .. 48
dakṣanāḍyā samākṛṣya bahiḥsthaṃ pavanaṃ śanaiḥ .
ā keśād ā nakhāgrāc ca nirodhāvadhi kumbhayet .. 49
tataḥ śanaiḥ savyanāḍyā recayet pavanaṃ śanaiḥ .
kapālaśodhanaṃ vātadoṣaghnaṃ kṛmidoṣahṛt .. 50
punaḥ punar idaṃ kāryaṃ sūryabhedanam uttamam .
mukhaṃ saṃyamya nāḍībhyām ākṛṣya pavanaṃ śanaiḥ .
yathā lagati kaṇṭhāt tu hṛdayāvadhi sasvanam .. 51
pūrvavat kumbhayet prāṇaṃ recayed iḍayā tathā .
śleṣmadoṣaharaṃ kaṇṭhe dehānalavivardhanam .. 52
nāḍījalodaradhātugatadoṣavināśanam .
gacchatā tiṣṭhatā kāryam ujjāyyākhyaṃ tu kumbhakam .. 53
śītkārīṃ kuryāt tathā vaktre ghrāṇenaiva vijṛmbhikām .
evam abhyāsayogena kāmadevo dvitīyakaḥ .. 54
yoginī cakrasaṃmānyaḥ sṛṣṭisaṃhārakārakaḥ .
na kṣudhā na tṛṣā nidrā naivālasyaṃ prajāyate .. 55
bhavet sattvaṃ ca dehasya sarvopadravavarjitaḥ .
anena vidhinā satyaṃ yogīndro bhūmimaṇḍale .. 56
jihvayā vāyum ākṛṣya pūrvavat kumbhasādhanam .
śanakair ghrāṇarandhrābhyāṃ recayet pavanaṃ sudhīḥ .. 57
gulmaplīhādikān rogān jvaraṃ pittaṃ kṣudhāṃ tṛṣām .
viṣāṇi śītalī nāma kumbhikeyaṃ nihanti hi .. 58
ūrvor upari saṃsthāpya śubhe pādatale ubhe .
padmāsanaṃ bhaved etat sarvapāpapraṇāśanam .. 59
samyak padmāsanaṃ baddhvā samagrīvodaraḥ sudhīḥ .
mukhaṃ saṃyamya yatnena prāṇaṃ ghrāṇena recayet .. 60
yathā lagati hṛtkaṇṭhe kapālāvadhi sasvanam .
vegena pūrayec cāpi hṛtpadmāvadhi mārutam .. 61
punar virecayet tadvat pūrayec ca punaḥ punaḥ .
yathaiva lohakāreṇa bhastrā vegena cālyate .. 62
tathaiva svaśarīrasthaṃ cālayet pavanaṃ dhiyā .
yadā śramo bhaved dehe tadā sūryeṇa pūrayet .. 63
yathodaraṃ bhavet pūrṇam anilena tathā laghu .
dhārayen nāsikāṃ madhyātarjanībhyāṃ vinā dṛḍham .. 64
vidhivat kumbhakaṃ kṛtvā recayed iḍayānilam .
vātapittaśleṣmaharaṃ śarīrāgnivivardhanam .. 65
kuṇḍalībodhakaṃ kṣipraṃ pavanaṃ sukhadaṃ hitam .
brahmanāḍīmukhe saṃsthakaphādyargalanāśanam .. 66
samyag gātrasamudbhūtagranthitrayavibhedakam .
viśeṣeṇaiva kartavyaṃ bhastrākhyaṃ kumbhakaṃ tv idam .. 67
vegād ghoṣaṃ pūrakaṃ bhṛṅganādaṃ bhṛṅgīnādaṃ recakaṃ mandamandam .
yogīndrāṃśam evam abhyāsayogāc citte jātā kācid ānandalīlā .. 68
pūrakānte gāḍhataraṃ baddhvā jālaṃdharaṃ śanaiḥ .
recayen mūrchākhyeyaṃ manomūrchā sukhapradā .. 69
antaḥ pravartitodāramārutāpūritodaraḥ .
payasy agādhe'pi sukhāt plavate padmapattravat .. 70
prāṇāyāmas tridhā prokto recapūrakakumbhakaiḥ .
sahitaḥ kevalaś ceti kumbhako dvividho mataḥ .. 71
yāvat kevalasiddhiḥ syāt sahitaṃ tāvad abhyaset .
recakaṃ pūrakaṃ muktvā sukhaṃ yad vāyudhāraṇam .. 72
prāṇāyāmo'yam ity uktaḥ sa vai kevalakumbhakaḥ .
kumbhake kevale siddhe recapūrakavarjite .. 73
na tasya durlabhaṃ kiṃcit triṣu lokeṣu vidyate .
śaktaḥ kevalakumbhena yatheṣṭaṃ vāyudhāraṇāt .. 74
rājayogapadaṃ cāpi labhate nātra saṃśayaḥ .
kumbhakāt kuṇḍalībodhaḥ kuṇḍalībodhato bhavet .
anargalā suṣumṇā ca haṭhasiddhiś ca jāyate .. 75
haṭhaṃ vinā rājayogo rājayogaṃ vinā haṭhaḥ .
na sidhyati tato yugmam ā niṣpatteḥ samabhyaset .. 76
kumbhakaprāṇarodhānte kuryāc cittaṃ nirāśrayam .
evam abhyāsayogena rājayogapadaṃ vrajet .. 77
vapuḥkṛśatvaṃ vadane prasannatā nādasphuṭatvaṃ nayane sunirmale .
arogatā bindujayo'gnidīpanaṃ nāḍīviśuddhir haṭhasiddhilakṣaṇam .. 78

Часть III[править | править код]

saśailavanadhātrīṇāṃ yathādhāro'hināyakaḥ .
sarveṣāṃ yogatantrāṇāṃ tathādhāro hi kuṇḍalī .. 1
suptā guruprasādena yadā jāgarti kuṇḍalī .
tadā sarvāṇi padmāni bhidyante granthayo'pi ca .. 2
prāṇasya śūnyapadavī tadā rājapathāyate .
tadā cittaṃ nirālambaṃ tadā kālasya vañcanam .. 3
suṣumṇā śūnyapadavī brahmarandhraḥ mahāpathaḥ .
śmaśānaṃ śāmbhavī madhyamārgaś cety ekavācakāḥ .. 4
tasmāt sarvaprayatnena prabodhayitum īśvarīm .
brahmadvāramukhe suptāṃ mudrābhyāsaṃ samācaret .. 5
mahāmudrā mahābandho mahāvedhaś ca khecarī .
uḍḍīyānaṃ mūlabandhaś ca bandho jālaṃdharābhidhaḥ .. 6
karaṇī viparītākhyā vajrolī śakticālanam .
idaṃ hi mudrādaśakaṃ jarāmaraṇanāśanam .. 7
ādināthoditaṃ divyam aṣṭaiśvaryapradāyakam .
vallabhaṃ sarvasiddhānāṃ durlabhaṃ marutām api .. 8
gopanīyaṃ prayatnena yathā ratnakaraṇḍakam .
kasyacin naiva vaktavyaṃ kulastrīsurataṃ yathā .. 9
pādamūlena vāmena yoniṃ saṃpīḍya dakṣiṇām .
prasāritaṃ padaṃ kṛtvā karābhyāṃ dhārayed dṛḍham .. 10
kaṇṭhe bandhaṃ samāropya dhārayed vāyum ūrdhvataḥ .
yathā daṇḍahataḥ sarpo daṇḍākāraḥ prajāyate .. 11
ṛjvī bhūtā tathā śaktiḥ kuṇḍalī sahasā bhavet .
tadā sā maraṇāvasthā jāyate dvipuṭāśrayā .. 12
tataḥ śanaiḥ śanair eva recayen naiva vegataḥ .
mahāmudrāṃ ca tenaiva vadanti vibudhottamāḥ .. 13
iyaṃ khalu mahāmudrā mahāsiddhaiḥ pradarśitā .
mahākleśādayo doṣāḥ kṣīyante maraṇādayaḥ .
mahāmudrāṃ ca tenaiva vadanti vibudhottamāḥ .. 14
candrāṅge tu samabhyasya sūryāṅge punar abhyaset .
yāvattulyā bhavet saṃkhyā tato mudrāṃ visarjayet .. 15
na hi pathyam apathyaṃ vā rasāḥ sarve'pi nīrasāḥ .
api bhuktaṃ viṣaṃ ghoraṃ pīyūṣam api jīryati .. 16
kṣayakuṣṭhagudāvartagulmājīrṇapurogamāḥ .
tasya doṣāḥ kṣayaṃ yānti mahāmudrāṃ tu yo 'bhyaset .. 17
kathiteyaṃ mahāmudrā mahāsiddhikarā nṝṇām .
gopanīyā prayatnena na deyā yasya kasyacit .. 18
pārṣṇiṃ vāmasya pādasya yonisthāne niyojayet .
vāmorūpari saṃsthāpya dakṣiṇaṃ caraṇaṃ tathā .. 19
pūrayitvā tato vāyuṃ hṛdaye cubukaṃ dṛḍham .
niṣpīḍyaṃ vāyum ākuñcya manomadhye niyojayet .. 20
dhārayitvā yathāśakti recayed anilaṃ śanaiḥ .
savyāṅge tu samabhyasya dakṣāṅge punar abhyaset .. 21
matam atra tu keṣāṃcit kaṇṭhabandhaṃ vivarjayet .
rājadantasthajihvāyā bandhaḥ śasto bhaved iti .. 22
ayaṃ tu sarvanāḍīnām ūrdhvaṃ gatinirodhakaḥ .
ayaṃ khalu mahābandho mahāsiddhipradāyakaḥ .. 23
kālapāśamahābandhavimocanavicakṣaṇaḥ .
triveṇīsaṃgamaṃ dhatte kedāraṃ prāpayen manaḥ .. 24
rūpalāvaṇyasampannā yathā strī puruṣaṃ vinā .
mahāmudrāmahābandhau niṣphalau vedhavarjitau .. 25
mahābandhasthito yogī kṛtvā pūrakam ekadhīḥ .
vāyūnāṃ gatim āvṛtya nibhṛtaṃ kaṇṭhamudrayā .. 26
samahastayugo bhūmau sphicau saṃtāḍayec chanaiḥ .
puṭadvayam atikramya vāyuḥ sphurati madhyagaḥ .. 27
somasūryāgnisambandho jāyate cāmṛtāya vai .
mṛtāvasthā samutpannā tato vāyuṃ virecayet .. 28
mahāvedho'yam abhyāsān mahāsiddhipradāyakaḥ .
valīpalitavepaghnaḥ sevyate sādhakottamaiḥ .. 29
etat trayaṃ mahāguhyaṃ jarāmṛtyuvināśanam .
vahnivṛddhikaraṃ caiva hy aṇimādiguṇapradam .. 30
aṣṭadhā kriyate caiva yāme yāme dine dine .
puṇyasambhārasaṃdhāyi pāpaughabhiduraṃ sadā .
samyakśikṣāvatām evaṃ svalpaṃ prathamasādhanam .. 31
kapālakuhare jihvā praviṣṭā viparītagā .
bhruvor antargatā dṛṣṭir mudrā bhavati khecarī .. 32
chedanacālanadohaiḥ kalāṃ krameṇātha vardhayet tāvat .
sā yāvad bhrūmadhyaṃ spṛśati tadā khecarīsiddhiḥ .. 33
snuhīpattranibhaṃ śastraṃ sutīkṣṇaṃ snigdhanirmalam .
samādāya tatas tena romamātraṃ samucchinet .. 34
tataḥ saindhavapathyābhyāṃ cūrṇitābhyāṃ pragharṣayet .
punaḥ saptadine prāpte romamātraṃ samucchinet .. 35
evaṃ krameṇa ṣaṇmāsaṃ nityaṃ yuktaḥ samācaret .
ṣaṇmāsād rasanāmūlasirābandhaḥ praṇaśyati .. 36
kalāṃ parāṅmukhīṃ kṛtvā tripathe pariyojayet .
sā bhavet khecarī mudrā vyomacakraṃ tad ucyate .. 37
rasanām ūrdhvagāṃ kṛtvā kṣaṇārdham api tiṣṭhati .
viṣair vimucyate yogī vyādhimṛtyujarādibhiḥ .. 38
na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā .
na ca mūrchā bhavet tasya yo mudrāṃ vetti khecarīm .. 39
pīḍyate na sa rogeṇa lipyate na ca karmaṇā .
bādhyate na sa kālena yo mudrāṃ vetti khecarīm .. 40
cittaṃ carati khe yasmāj jihvā carati khe gatā .
tenaiṣā khecarī nāma mudrā siddhair nirūpitā .. 41
khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ .
na tasya kṣarate binduḥ kāminyāḥ śleṣitasya ca .. 42
calito'pi yadā binduḥ samprāpto yonimaṇḍalam .
vrajaty ūrdhvaṃ hṛtaḥ śaktyā nibaddho yonimudrayā .. 43
ūrdhvajihvaḥ sthiro bhūtvā somapānaṃ karoti yaḥ .
māsārdhena na saṃdeho mṛtyuṃ jayati yogavit .. 44
nityaṃ somakalāpūrṇaṃ śarīraṃ yasya yoginaḥ .
takṣakeṇāpi daṣṭasya viṣaṃ tasya na sarpati .. 45
indhanāni yathā vahnis tailavartiṃ ca dīpakaḥ .
tathā somakalāpūrṇaṃ dehī dehaṃ na muñcati .. 46
gomāṃsaṃ bhakṣayen nityaṃ pibed amaravāruṇīm .
kulīnaṃ tam ahaṃ manye cetare kulaghātakāḥ .. 47
gośabdenoditā jihvā tat praveśo hi tāluni .
gomāṃsabhakṣaṇaṃ tat tu mahāpātakanāśanam .. 48
jihvāpraveśasambhūtavahninotpāditaḥ khalu .
candrāt sravati yaḥ sāraḥ sā syād amaravāruṇī .. 49
cumbantī yadi lambikāgram aniśaṃ jihvārasasyandinī sakṣārā kaṭukāmladugdhasadṛśī madhvājyatulyā tathā .
vyādhīnāṃ haraṇaṃ jarāntakaraṇaṃ śastrāgamodīraṇaṃ tasya syād amaratvam aṣṭaguṇitaṃ siddhāṅganākarṣaṇam .. 50
mūrdhnaḥ ṣoḍaśapattrapadmagalitaṃ prāṇād avāptaṃ haṭhād ūrdhvāsyo rasanāṃ niyamya vivare śaktiṃ parāṃ cintayan .
utkallolakalājalaṃ ca vimalaṃ dhārāmayaṃ yaḥ piben nirvyādhiḥ sa mṛṇālakomalavapur yogī ciraṃ jīvati .. 51
yat prāleyaṃ prahitasuṣiraṃ merumūrdhāntarasthaṃ tasmiṃs tattvaṃ pravadati sudhīs tanmukhaṃ nimnagānām .
candrāt sāraḥ sravati vapuṣas tena mṛtyur narāṇāṃ tad badhnīyāt sukaraṇam atho nānyathā kāyasiddhiḥ .. 52
suṣiraṃ jñānajanakaṃ pañcasrotaḥsamanvitam .
tiṣṭhate khecarī mudrā tasmin śūnye nirañjane .. 53
ekaṃ sṛṣṭimayaṃ bījam ekā mudrā ca khecarī .
eko devo nirālamba ekāvasthā manonmanī .. 54
baddho yena suṣumṇāyāṃ prāṇas tūḍḍīyate yataḥ .
tasmād uḍḍīyanākhyo'yaṃ yogibhiḥ samudāhṛtaḥ .. 55
uḍḍīnaṃ kurute yasmād aviśrāntaṃ mahākhagaḥ .
uḍḍīyānaṃ tad eva syāt tatra bandho'bhidhīyate .. 56
udare paścimaṃ tānaṃ nābher ūrdhvaṃ ca kārayet .
uḍḍīyāno hy asau bandho mṛtyumātaṃgakesarī .. 57
uḍḍīyānaṃ tu sahajaṃ guruṇā kathitaṃ sadā .
abhyaset satataṃ yas tu vṛddho'pi taruṇāyate .. 58
nābher ūrdhvam adhaś cāpi tānaṃ kuryāt prayatnataḥ .
ṣaṇmāsam abhyasen mṛtyuṃ jayaty eva na saṃśayaḥ .. 59
sarveṣām eva bandhānām uttamo hy uḍḍīyānakaḥ .
uḍḍiyāne dṛḍhe bandhe muktiḥ svābhāvikī bhavet .. 60
pārṣṇibhāgena saṃpīḍya yonim ākuñcayed gudam .
apānam ūrdhvam ākṛṣya mūlabandho'bhidhīyate .. 61
adhogatim apānaṃ vā ūrdhvagaṃ kurute balāt .
ākuñcanena taṃ prāhur mūlabandhaṃ hi yoginaḥ .. 62
gudaṃ pārṣṇyā tu saṃpīḍya vāyum ākuñcayed balāt .
vāraṃ vāraṃ yathā cordhvaṃ samāyāti samīraṇaḥ .. 63
prāṇāpānau nādabindū mūlabandhena caikatām .
gatvā yogasya saṃsiddhiṃ yacchato nātra saṃśayaḥ .. 64
apānaprāṇayor aikyaṃ kṣayo mūtrapurīṣayoḥ .
yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt .. 65
apāna ūrdhvage jāte prayāte vahnimaṇḍalam .
tadānalaśikhā dīrghā jāyate vāyunāhatā .. 66
tato yāto vahnyapānau prāṇam uṣṇasvarūpakam .
tenātyantapradīptas tu jvalano dehajas tathā .. 67
tena kuṇḍalinī suptā saṃtaptā samprabudhyate .
daṇḍāhatā bhujaṃgīva niśvasya ṛjutāṃ vrajet .. 68
bilaṃ praviṣṭeva tato brahmanāḍyantaraṃ vrajet .
tasmān nityaṃ mūlabandhaḥ kartavyo yogibhiḥ sadā .. 69
kaṇṭham ākuñcya hṛdaye sthāpayec cibukaṃ dṛḍham .
bandho jālaṃdharākhyo'yaṃ jarāmṛtyuvināśakaḥ .. 70
badhnāti hi sirājālam adhogāmi nabhojalam .
tato jālaṃdharo bandhaḥ kaṇṭhaduḥkhaughanāśanaḥ .. 71
jālaṃdhare kṛte bandhe kaṇṭhasaṃkocalakṣaṇe .
na pīyūṣaṃ pataty agnau na ca vāyuḥ prakupyati .. 72
kaṇṭhasaṃkocanenaiva dve nāḍyau stambhayed dṛḍham .
madhyacakram idaṃ jñeyaṃ ṣoḍaśādhārabandhanam .. 73
mūlasthānaṃ samākuñcya uḍḍiyānaṃ tu kārayet .
iḍāṃ ca piṅgalāṃ baddhvā vāhayet paścime pathi .. 74
anenaiva vidhānena prayāti pavano layam .
tato na jāyate mṛtyur jarārogādikaṃ tathā .. 75
bandhatrayam idaṃ śreṣṭhaṃ mahāsiddhaiś ca sevitam .
sarveṣāṃ haṭhatantrāṇāṃ sādhanaṃ yogino viduḥ .. 76
yat kiṃcit sravate candrād amṛtaṃ divyarūpiṇaḥ .
tat sarvaṃ grasate sūryas tena piṇḍo jarāyutaḥ .. 77
tatrāsti karaṇaṃ divyaṃ sūryasya mukhavañcanam .
gurūpadeśato jñeyaṃ na tu śāstrārthakoṭibhiḥ .. 78
ūrdhvanābher adhas tālor ūrdhvaṃ bhānur adhaḥ śaśī .
karaṇī viparītākhyā guruvākyena labhyate .. 79
nityam abhyāsayuktasya jaṭharāgnivivardhanī .
āhāro bahulas tasya saṃpādyaḥ sādhakasya ca .. 80
alpāhāro yadi bhaved agnir dahati tatkṣaṇāt .
adhaḥśirāś cordhvapādaḥ kṣaṇaṃ syāt prathame dine .. 81
kṣaṇāc ca kiṃcid adhikam abhyasec ca dine dine .
valitaṃ palitaṃ caiva ṣaṇmāsordhvaṃ na dṛśyate .
yāmamātraṃ tu yo nityam abhyaset sa tu kālajit .. 82
svecchayā vartamāno'pi yogoktair niyamair vinā .
vajrolīṃ yo vijānāti sa yogī siddhibhājanam .. 83
tatra vastudvayaṃ vakṣye durlabhaṃ yasya kasyacit .
kṣīraṃ caikaṃ dvitīyaṃ tu nārī ca vaśavartinī .. 84
mehanena śanaiḥ samyag ūrdhvākuñcanam abhyaset .
puruṣo'py athavā nārī vajrolīsiddhim āpnuyāt .. 85
yatnataḥ śastanālena phūtkāraṃ vajrakandare .
śanaiḥ śanaiḥ prakurvīta vāyusaṃcārakāraṇāt .. 86
nārībhage patadbindum abhyāsenordhvam āharet .
calitaṃ ca nijaṃ bindum ūrdhvam ākṛṣya rakṣayet .. 87
evaṃ saṃrakṣayed binduṃ jayati yogavit .
maraṇaṃ bindupātena jīvanaṃ bindudhāraṇāt .. 88
sugandho yogino dehe jāyate bindudhāraṇāt .
yāvad binduḥ sthiro dehe tāvat kālabhayaṃ kutaḥ .. 89
cittāyattaṃ nṝṇāṃ śukraṃ śukrāyattaṃ ca jīvitam .
tasmāc chukraṃ manaś caiva rakṣaṇīyaṃ prayatnataḥ .. 90
ṛtumatyā rajo'py evaṃ nijaṃ binduṃ ca rakṣayet .
meḍhreṇākarṣayed ūrdhvaṃ samyag abhyāsayogavit .. 91
sahajoliś cāmarolir vajrolyā bheda ekataḥ .
jale subhasma nikṣipya dagdhagomayasambhavam .. 92
vajrolīmaithunād ūrdhvaṃ strīpuṃsoḥ svāṅgalepanam .
āsīnayoḥ sukhenaiva muktavyāpārayoḥ kṣaṇāt .. 93
sahajolir iyaṃ proktā śraddheyā yogibhiḥ sadā .
ayaṃ śubhakaro yogo bhogayukto'pi muktidaḥ .. 94
ayaṃ yogaḥ puṇyavatāṃ dhīrāṇāṃ tattvadarśinām .
nirmatsarāṇāṃ vai sidhyen na tu matsaraśālinām .. 95
pittolbaṇatvāt prathamāmbudhārāṃ vihāya adhārām .
niṣevyate śītalamadhyadhārā kāpālike khaṇḍamate 'marolī .. 96
amarīṃ yaḥ piben nityaṃ nasyaṃ kurvan dine dine .
vajrolīm abhyaset samyak sāmarolīti kathyate .. 97
abhyāsān niḥsṛtāṃ cāndrīṃ vibhūtyā saha miśrayet .
dhārayed uttamāṅgeṣu divyadṛṣṭiḥ prajāyate .. 98
puṃso binduṃ samākuñcya samyag abhyāsapāṭavāt .
yadi nārī rajo rakṣed vajrolyā sāpi yoginī .. 99
tasyāḥ kiṃcid rajo nāśaṃ na gacchati na saṃśayaḥ .
tasyāḥ śarīre nādaś ca bindutām eva gacchati .. 100
sa bindus tad rajaś caiva ekībhūya svadehagau .
vajrolyabhyāsayogena sarvasiddhiṃ prayacchataḥ .. 101
rakṣed ākuñcanād ūrdhvaṃ yā rajaḥ sā hi yoginī .
atītānāgataṃ vetti khecarī ca bhaved dhruvam .. 102
dehasiddhiṃ ca labhate vajrolyabhyāsayogataḥ .
ayaṃ puṇyakaro yogo bhoge bhukte'pi muktidaḥ .. 103
kuṭilāṅgī kuṇḍalinī bhujaṃgī śaktir īśvarī .
kuṇḍaly arundhatī caite śabdāḥ paryāyavācakāḥ .. 104
udghāṭayet kapāṭaṃ tu yathā kuñcikayā haṭhāt .
kuṇḍalinyā tathā yogī mokṣadvāraṃ vibhedayet .. 105
yena mārgeṇa gantavyaṃ brahmasthānaṃ nirāmayam .
mukhenācchādya tad vāraṃ prasuptā parameśvarī .. 106
kandordhve kuṇḍalī śaktiḥ suptā mokṣāya yoginām .
bandhanāya ca mūḍhānāṃ yas tāṃ vetti sa yogavit .. 107
kuṇḍalī kuṭilākārā sarpavat parikīrtitā .
sā śaktiś cālitā yena sa mukto nātra saṃśayaḥ .. 108
gaṅgāyamunayor madhye bālaraṇḍāṃ tapasvinīm .
balātkāreṇa gṛhṇīyāt tad viṣṇoḥ paramaṃ padam .. 109
iḍā bhagavatī gaṅgā piṅgalā yamunā nadī .
iḍāpiṅgalayor madhye bālaraṇḍā ca kuṇḍalī .. 110
pucche pragṛhya bhujaṃgīṃ suptām udbodhayec ca tām .
nidrāṃ vihāya sā śaktir ūrdhvam uttiṣṭhate haṭhāt .. 111
avasthitā caiva phaṇāvatī sā prātaś ca sāyaṃ praharārdhamātram .
prapūrya sūryāt paridhānayuktyā pragṛhya nityaṃ paricālanīyā .. 112
ūrdhvaṃ vitastimātraṃ tu vistāraṃ caturaṅgulam .
mṛdulaṃ dhavalaṃ proktaṃ veṣṭitāmbaralakṣaṇam .. 113
sati vajrāsane pādau karābhyāṃ dhārayed dṛḍham .
gulphadeśasamīpe ca kandaṃ tatra prapīḍayet .. 114
vajrāsane sthito yogī cālayitvā ca kuṇḍalīm .
kuryād anantaraṃ bhastrāṃ kuṇḍalīm āśu bodhayet .. 115
bhānor ākuñcanaṃ kuryāt kuṇḍalīṃ cālayet tataḥ .
mṛtyuvaktragatasyāpi tasya mṛtyubhayaṃ kutaḥ .. 116
muhūrtadvayaparyantaṃ nirbhayaṃ cālanād asau .
ūrdhvam ākṛṣyate kiṃcit suṣumṇāyāṃ samudgatā .. 117
tena kuṇḍalinī tasyāḥ suṣumṇāyā mukhaṃ dhruvam .
jahāti tasmāt prāṇo'yaṃ suṣumṇāṃ vrajati svataḥ .. 118
tasmāt saṃcālayen nityaṃ sukhasuptām arundhatīm .
tasyāḥ saṃcālanenaiva yogī rogaiḥ pramucyate .. 119
yena saṃcālitā śaktiḥ sa yogī siddhibhājanam .
kim atra bahunoktena kālaṃ jayati līlayā .. 120
brahmacaryaratasyaiva nityaṃ hitamitāśinaḥ .
maṇḍalād dṛśyate siddhiḥ kuṇḍalyabhyāsayoginaḥ .. 121
kuṇḍalīṃ cālayitvā tu bhastrāṃ kuryād viśeṣataḥ .
evam abhyasyato nityaṃ yamino yamabhīḥ kutaḥ .. 122
dvāsaptatisahasrāṇāṃ nāḍīnāṃ malaśodhane .
kutaḥ prakṣālanopāyaḥ kuṇḍalyabhyasanād ṛte .. 123
iyaṃ tu madhyamā nāḍī dṛḍhābhyāsena yoginām .
āsanaprāṇasaṃyāmamudrābhiḥ saralā bhavet .. 124
abhyāse tu vinidrāṇāṃ mano dhṛtvā samādhinā .
rudrāṇī vā parā mudrā bhadrāṃ siddhiṃ prayacchati .. 125
rājayogaṃ vinā pṛthvī rājayogaṃ vinā niśā .
rājayogaṃ vinā mudrā vicitrāpi na śobhate .. 126
mārutasya vidhiṃ sarvaṃ manoyuktaṃ samabhyaset .
itaratra na kartavyā manovṛttir manīṣiṇā .. 127
iti mudrā daśa proktā ādināthena śambhunā .
ekaikā tāsu yamināṃ mahāsiddhipradāyinī .. 128
upadeśaṃ hi mudrāṇāṃ yo datte sāmpradāyikam .
sa eva śrīguruḥ svāmī sākṣād īśvara eva saḥ .. 129
tasya vākyaparo bhūtvā mudrābhyāse samāhitaḥ .
aṇimādiguṇaiḥ sārdhaṃ labhate kālavañcanam .. 130

Часть IV[править | править код]

namaḥ śivāya gurave nādabindukalātmane .
nirañjanapadaṃ yāti nityaṃ tatra parāyaṇaḥ .. 1
athedānīṃ pravakṣyāmi samādhikramam uttamam .
mṛtyughnaṃ ca sukhopāyaṃ brahmānandakaraṃ param .. 2
rājayogaḥ samādhiś ca unmanī ca manonmanī .
amaratvaṃ layas tattvaṃ śūnyāśūnyaṃ paraṃ padam .. 3
amanaskaṃ tathādvaitaṃ nirālambaṃ nirañjanam .
jīvanmuktiś ca sahajā turyā cety ekavācakāḥ .. 4
salile saindhavaṃ yadvat sāmyaṃ bhajati yogataḥ .
tathātmamanasor aikyaṃ samādhir abhidhīyate .. 5
yadā saṃkṣīyate prāṇo mānasaṃ ca pralīyate .
tadā samarasatvaṃ ca samādhir abhidhīyate .. 6
tatsamaṃ ca dvayor aikyaṃ jīvātmaparamātmanoḥ .
praṇaṣṭasarvasaṃkalpaḥ samādhiḥ so 'bhidhīyate .. 7
rājayogasya māhātmyaṃ ko vā jānāti tattvataḥ .
jñānaṃ muktiḥ sthitiḥ siddhir guruvākyena labhyate .. 8
durlabho viṣayatyāgo durlabhaṃ tattvadarśanam .
durlabhā sahajāvasthā sadguroḥ karuṇāṃ vinā .. 9
vividhair āsanaiḥ kumbhair vicitraiḥ karaṇair api .
prabuddhāyāṃ mahāśaktau prāṇaḥ śūnye pralīyate .. 10
utpannaśaktibodhasya tyaktaniḥśeṣakarmaṇaḥ .
yoginaḥ sahajāvasthā svayam eva prajāyate .. 11
suṣumṇāvāhini prāṇe śūnye viśati mānase .
tadā sarvāṇi karmāṇi nirmūlayati yogavit .. 12
amarāya namas tubhyaṃ so 'pi kālas tvayā jitaḥ .
patitaṃ vadane yasya jagad etac carācaram .. 13
citte samatvam āpanne vāyau vrajati madhyame .
tadāmarolī vajrolī sahajolī prajāyate .. 14
jñānaṃ kuto manasi sambhavatīha tāvat prāṇo'pi jīvati mano mriyate na yāvat .
prāṇo mano dvayam idaṃ vilayaṃ nayed yo mokṣaṃ sa gacchati naro na kathaṃcid anyaḥ .. 15
jñātvā suṣumṇāsadbhedaṃ kṛtvā vāyuṃ ca madhyagam .
sthitvā sadaiva susthāne brahmarandhre nirodhayet .. 16
sūryacandramasau dhattaḥ kālaṃ rātriṃdivātmakam .
bhoktrī suṣumnā kālasya guhyam etad udāhṛtam .. 17
dvāsaptatisahasrāṇi nāḍīdvārāṇi pañjare .
suṣumṇā śāmbhavī śaktiḥ śeṣās tv eva nirarthakāḥ .. 18
vāyuḥ paricito yasmād agninā saha kuṇḍalīm .
bodhayitvā suṣumṇāyāṃ praviśed anirodhataḥ .. 19
suṣumṇāvāhini prāṇe sidhyaty eva manonmanī .
anyathā tv itarābhyāsāḥ prayāsāyaiva yoginām .. 20
pavano badhyate yena manas tenaiva badhyate .
manaś ca badhyate yena pavanas tena badhyate .. 21
hetudvayaṃ tu cittasya vāsanā ca samīraṇaḥ .
tayor vinaṣṭa ekasmin tau dvāv api vinaśyataḥ .. 22
mano yatra vilīyeta pavanas tatra līyate .
pavano līyate yatra manas tatra vilīyate .. 23
dugdhāmbuvat saṃmilitāv ubhau tau tulyakriyau mānasamārutau hi .
yato marut tatra manaḥpravṛttir yato manas tatra marutpravṛttiḥ .. 24
tatraikanāśād aparasya nāśa ekapravṛtter aparapravṛttiḥ .
adhvastayoś cendriyavargavṛttiḥ pradhvastayor mokṣapadasya siddhiḥ .. 25
rasasya manasaś caiva cañcalatvaṃ svabhāvataḥ .
raso baddho mano baddhaṃ kiṃ na sidhyati bhūtale .. 26
mūrchito harate vyādhīn mṛto jīvayati svayam .
baddhaḥ khecaratāṃ dhatte raso vāyuś ca pārvati .. 27
manaḥ sthairyaṃ sthiro vāyus tato binduḥ sthiro bhavet .
bindusthairyāt sadā sattvaṃ piṇḍasthairyaṃ prajāyate .. 28
indriyāṇāṃ mano nātho manonāthas tu mārutaḥ .
mārutasya layo nāthaḥ sa layo nādam āśritaḥ .. 29
so 'yam evāstu mokṣākhyo māstu vāpi matāntare .
manaḥprāṇalaye kaścid ānandaḥ sampravartate .. 30
praṇaṣṭaśvāsaniśvāsaḥ pradhvastaviṣayagrahaḥ .
niśceṣṭo nirvikāraś ca layo jayati yoginām .. 31
ucchinnasarvasaṃkalpo niḥśeṣāśeṣaceṣṭitaḥ .
svāvagamyo layaḥ ko 'pi jāyate vāgagocaraḥ .. 32
yatra dṛṣṭir layas tatra bhūtendriyasanātanī .
sā śaktir jīvabhūtānāṃ dve alakṣye layaṃ gate .. 33
layo laya iti prāhuḥ kīdṛśaṃ layalakṣaṇam .
apunarvāsanotthānāl layo viṣayavismṛtiḥ .. 34
vedaśāstrapurāṇāni sāmānyagaṇikā iva .
ekaiva śāmbhavī mudrā guptā kulavadhūr iva .. 35
antar lakṣyaṃ bahir dṛṣṭir nimeṣonmeṣavarjitā .
eṣā sā śāmbhavī mudrā vedaśāstreṣu gopitā .. 36
antar lakṣyavilīnacittapavano yogī yadā vartate dṛṣṭyā niścalatārayā bahir adhaḥ paśyann apaśyann api .
mudreyaṃ khalu śāmbhavī bhavati sā labdhā prasādād guroḥ śūnyāśūnyavilakṣaṇaṃ sphurati tat tattvaṃ padaṃ śāmbhavam .. 37
śrīśāmbhavyāś ca khecaryā avasthādhāmabhedataḥ .
bhavec cittalayānandaḥ śūnye citsukharūpiṇi .. 38
tāre jyotiṣi saṃyojya kiṃcid unnamayed bhruvau .
pūrvayogaṃ mano yuñjann unmanīkārakaḥ kṣaṇāt .. 39
kecid āgamajālena kecin nigamasaṃkulaiḥ .
kecit tarkeṇa muhyanti naiva jānanti tārakam .. 40
ardhonmīlitalocanaḥ sthiramanā nāsāgradattekṣaṇaś candrārkāv api līnatām upanayan niṣpandabhāvena yaḥ .
jyotīrūpam aśeṣabījam akhilaṃ dedīpyamānaṃ paraṃ tattvaṃ tatpadam eti vastu paramaṃ vācyaṃ kim atrādhikam .. 41
divā na pūjayel liṅgaṃ rātrau caiva na pūjayet .
sarvadā pūjayel liṅgaṃ divārātrinirodhataḥ .. 42
savyadakṣiṇanāḍīstho madhye carati mārutaḥ .
tiṣṭhate khecarī mudrā tasmin sthāne na saṃśayaḥ .. 43
iḍāpiṅgalayor madhye śūnyaṃ caivānilaṃ graset .
tiṣṭhate khecarī mudrā tatra satyaṃ punaḥ punaḥ .. 44
sūryācandramasor madhye nirālambāntare punaḥ .
saṃsthitā vyomacakre yā sā mudrā nāma khecarī .. 45
somād yatroditā dhārā sākṣāt sā śivavallabhā .
pūrayed atulāṃ divyāṃ suṣumṇāṃ paścime mukhe .. 46
purastāc caiva pūryeta niścitā khecarī bhavet .
abhyastā khecarī mudrāpy unmanī samprajāyate .. 47
bhruvor madhye śivasthānaṃ manas tatra vilīyate .
jñātavyaṃ tatpadaṃ turyaṃ tatra kālo na vidyate .. 48
abhyaset khecarīṃ tāvad yāvat syād yoganidritaḥ .
samprāptayoganidrasya kālo nāsti kadācana .. 49
nirālambaṃ manaḥ kṛtvā na kiṃcid api cintayet .
sabāhyābhyantaraṃ vyomni ghaṭavat tiṣṭhati dhruvam .. 50
bāhyavāyur yathā līnas tathā madhyo na saṃśayaḥ .
svasthāne sthiratām eti pavano manasā saha .. 51
evam abhyasyatas tasya vāyumārge divāniśam .
abhyāsāj jīryate vāyur manas tatraiva līyate .. 52
amṛtaiḥ plāvayed deham āpādatalamastakam .
sidhyaty eva mahākāyo mahābalaparākramaḥ .. 53
śaktimadhye manaḥ kṛtvā śaktiṃ mānasamadhyagām .
manasā mana ālokya dhārayet paramaṃ padam .. 54
khamadhye kuru cātmānam ātmamadhye ca khaṃ kuru .
sarvaṃ ca khamayaṃ kṛtvā na kiṃcid api cintayet .. 55
antaḥ śūnyo bahiḥ śūnyaḥ śūnyaḥ kumbha ivāmbare .
antaḥ pūrṇo bahiḥ pūrṇaḥ pūrṇaḥ kumbha ivārṇave .. 56
bāhyacintā na kartavyā tathaivāntaracintanam .
sarvacintāṃ parityajya na kiṃcid api cintayet .. 57
saṃkalpamātrakalanaiva jagat samagraṃ saṃkalpamātrakalanaiva manovilāsaḥ .
saṃkalpamātramatim utsṛja nirvikalpam āśritya niścayam avāpnuhi rāma śāntim .. 58
karpūram anale yadvat saindhavaṃ salile yathā .
tathā saṃdhīyamānaṃ ca manas tattve vilīyate .. 59
jñeyaṃ sarvaṃ pratītaṃ ca jñānaṃ ca mana ucyate .
jñānaṃ jñeyaṃ samaṃ naṣṭaṃ nānyaḥ panthā dvitīyakaḥ .. 60
manodṛśyam idaṃ sarvaṃ yat kiṃcit sacarācaram .
manaso hy unmanībhāvād dvaitaṃ naivolabhyate .. 61
jñeyavastuparityāgād vilayaṃ yāti mānasam .
manaso vilaye jāte kaivalyam avaśiṣyate .. 62
evaṃ nānāvidhopāyāḥ samyak svānubhavānvitāḥ .
samādhimārgāḥ kathitāḥ pūrvācāryair mahātmabhiḥ .. 63
suṣumṇāyai kuṇḍalinyai sudhāyai candrajanmane .
manonmanyai namas tubhyaṃ mahāśaktyai cidātmane .. 64
aśakyatattvabodhānāṃ mūḍhānām api saṃmatam .
proktaṃ gorakṣanāthena nādopāsanam ucyate .. 65
śryādināthena sapādakoṭilayaprakārāḥ kathitā jayanti .
nādānusaṃdhānakam ekam eva manyāmahe mukhyatamaṃ layānām .. 66
muktāsane sthito yogī mudrāṃ saṃdhāya śāmbhavīm .
śṛṇuyād dakṣiṇe karṇe nādam antastham ekadhīḥ .. 67
śravaṇapuṭanayanayugalaghrāṇamukhānāṃ nirodhanaṃ kāryam .
śuddhasuṣumṇāsaraṇau sphuṭam amalaḥ śrūyate nādaḥ .. 68
ārambhaś ca ghaṭaś caiva tathā paricayo'pi ca .
niṣpattiḥ sarvayogeṣu syād avasthācatuṣṭayam .. 69
brahmagranther bhaved bhedo hy ānandaḥ śūnyasambhavaḥ .
vicitraḥ kvaṇako dehe'nāhataḥ śrūyate dhvaniḥ .. 70
divyadehaś ca tejasvī divyagandhas tvarogavān .
sampūrṇahṛdayaḥ śūnya ārambhe yogavān bhavet .. 71
dvitīyāyāṃ ghaṭīkṛtya vāyur bhavati madhyagaḥ .
dṛḍhāsano bhaved yogī jñānī devasamas tadā .. 72
viṣṇugranthes tato bhedāt paramānandasūcakaḥ .
atiśūnye vimardaś ca bherīśabdas tadā bhavet .. 73
tṛtīyāyāṃ tu vijñeyo vihāyo mardaladhvaniḥ .
mahāśūnyaṃ tadā yāti sarvasiddhisamāśrayam .. 74
cittānandaṃ tadā jitvā sahajānandasambhavaḥ .
doṣaduḥkhajarāvyādhikṣudhānidrāvivarjitaḥ .. 75
rudragranthiṃ yadā bhittvā śarvapīṭhagato'nilaḥ .
niṣpattau vaiṇavaḥ śabdaḥ kvaṇadvīṇākvaṇo bhavet .. 76
ekībhūtaṃ tadā cittaṃ rājayogābhidhānakam .
sṛṣṭisaṃhārakartāsau yogīśvarasamo bhavet .. 77
astu vā māstu vā muktir atraivākhaṇḍitaṃ sukham .
layodbhavam idaṃ saukhyaṃ rājayogād avāpyate .. 78
rājayogam ajānantaḥ kevalaṃ haṭhakarmiṇaḥ .
etān abhyāsino manye prayāsaphalavarjitān .. 79
unmanyavāptaye śīghraṃ bhrūdhyānaṃ mama saṃmatam .
rājayogapadaṃ prāptuṃ sukhopāyo'lpacetasām .
sadyaḥ pratyayasaṃdhāyī jāyate nādajo layaḥ .. 80
nādānusaṃdhānasamādhibhājāṃ yogīśvarāṇāṃ hṛdi vardhamānam .
ānandam ekaṃ vacasām agamyaṃ jānāti taṃ śrīgurunātha ekaḥ .. 81
karṇau pidhāya hastābhyāṃ yaḥ śṛṇoti dhvaniṃ muniḥ .
tatra cittaṃ sthirīkuryād yāvat sthirapadaṃ vrajet .. 82
abhyasyamāno nādo'yaṃ bāhyam āvṛṇute dhvanim .
pakṣād vikṣepam akhilaṃ jitvā yogī sukhī bhavet .. 83
śrūyate prathamābhyāse nādo nānāvidho mahān .
tato'bhyāse vardhamāne śrūyate sūkṣmasūkṣmakaḥ .. 84
ādau jaladhijīmūtabherījharjharasambhavāḥ .
madhye mardalaśaṅkhotthā ghaṇṭākāhalajās tathā .. 85
ante tu kiṅkiṇīvaṃśavīṇābhramaraniḥsvanāḥ .
iti nānāvidhā nādāḥ śrūyante dehamadhyagāḥ .. 86
mahati śrūyamāṇe'pi meghabheryādike dhvanau .
tatra sūkṣmāt sūkṣmataraṃ nādam eva parāmṛśet .. 87
ghanam utsṛjya vā sūkṣme sūkṣmam utsṛjya vā ghane .
ramamāṇam api kṣiptaṃ mano nānyatra cālayet .. 88
yatra kutrāpi vā nāde lagati prathamaṃ manaḥ .
tatraiva susthirībhūya tena sārdhaṃ vilīyate .. 89
makarandaṃ piban bhṛṅgī gandhaṃ nāpekṣate yathā .
nādāsaktaṃ tathā cittaṃ viṣayān nahi kāṅkṣate .. 90
manomattagajendrasya viṣayodyānacāriṇaḥ .
samartho'yaṃ niyamane ninādaniśitāṅkuśaḥ .. 91
baddhaṃ tu nādabandhena manaḥ saṃtyaktacāpalam .
prayāti sutarāṃ sthairyaṃ chinnapakṣaḥ khago yathā .. 92
sarvacintāṃ parityajya sāvadhānena cetasā .
nāda evānusaṃdheyo yogasāmrājyam icchatā .. 93
nādo'ntaraṅgasāraṅgabandhane vāgurāyate .
antaraṅgakuraṅgasya vadhe vyādhāyate'pi ca .. 94
antaraṅgasya yamino vājinaḥ parighāyate .
nādopāstirato nityam avadhāryā hi yoginā .. 95
baddhaṃ vimuktacāñcalyaṃ nādagandhakajāraṇāt .
manaḥpāradam āpnoti nirālambākhyakhe'ṭanam .. 96
nādaśravaṇataḥ kṣipram antaraṅgabhujaṃgamam .
vismṛtya sarvam ekāgraḥ kutracin nahi dhāvati .. 97
kāṣṭhe pravartito vahniḥ kāṣṭhena saha śāmyati .
nāde pravartitaṃ cittaṃ nādena saha līyate .. 98
ghaṇṭādinādasaktastabdhāntaḥkaraṇahariṇasya .
praharaṇam api sukaraṃ syāc charasaṃdhānapravīṇaś cet .. 99
anāhatasya śabdasya dhvanir ya upalabhyate .
dhvaner antargataṃ jñeyaṃ jñeyasyāntargataṃ manaḥ .
manas tatra layaṃ yāti tad viṣṇoḥ paramaṃ padam .. 100
tāvad ākāśasaṃkalpo yāvac chabdaḥ pravartate .
niḥśabdaṃ tatparaṃ brahma paramātmeti gīyate .. 101
yat kiṃcin nādarūpeṇa śrūyate śaktir eva sā .
yas tattvānto nirākāraḥ sa eva parameśvaraḥ .. 102
sarve haṭhalayopāyā rājayogasya siddhaye .
rājayogasamārūḍhaḥ puruṣaḥ kālavañcakaḥ .. 103
tattvaṃ bījaṃ haṭhaḥ kṣetram audāsīnyaṃ jalaṃ tribhiḥ .
unmanī kalpalatikā sadya eva pravartate .. 104
sadā nādānusaṃdhānāt kṣīyante pāpasaṃcayāḥ .
nirañjane vilīyete niścitaṃ cittamārutau .. 105
śaṅkhadundubhinādaṃ ca na śṛṇoti kadācana .
kāṣṭhavaj jāyate deha unmanyāvasthayā dhruvam .. 106
sarvāvasthāvinirmuktaḥ sarvacintāvivarjitaḥ .
mṛtavat tiṣṭhate yogī sa mukto nātra saṃśayaḥ .. 107
khādyate na ca kālena bādhyate na ca karmaṇā .
sādhyate na sa kenāpi yogī yuktaḥ samādhinā .. 108
na gandhaṃ na rasaṃ rūpaṃ na ca sparśaṃ na niḥsvanam .
nātmānaṃ na paraṃ vetti yogī yuktaḥ samādhinā .. 109
cittaṃ na suptaṃ no jāgrat smṛtivismṛtivarjitam .
na cāstam eti nodeti yasyāsau mukta eva saḥ .. 110
na vijānāti śītoṣṇaṃ na duḥkhaṃ na sukhaṃ tathā .
na mānaṃ nopamānaṃ ca yogī yuktaḥ samādhinā .. 111
svastho jāgrad avasthāyāṃ suptavad yo 'vatiṣṭhate .
niḥśvāsocchvāsahīnaś ca niścitaṃ mukta eva saḥ .. 112
avadhyaḥ sarvaśastrāṇām aśakyaḥ sarvadehinām .
agrāhyo mantrayantrāṇāṃ yogī yuktaḥ samādhinā .. 113
yāvan naiva praviśati caran māruto madhyamārge yāvad vidur na bhavati dṛḍhaḥ prāṇavātaprabandhāt .yāvad dhyāne sahajasadṛśaṃ jāyate naiva tattvaṃ tāvaj jñānaṃ vadati tad idaṃ dambhamithyāpralāpaḥ .. 114

Примечания[править | править код]