Редактирование: Haṭhayogapradīpikā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 6: Строка 6:


== Часть II ==
== Часть II ==
athāsane dṛḍhe yogī vaśī hitamitāśanaḥ .<br />gurūpadiṣṭamārgeṇa prāṇāyāmān samabhyaset .. 1<br />cale vāte calaṃ cittaṃ niścale niścalaṃ bhavet .<br />yogī sthāṇutvam āpnoti tato vāyuṃ nirodhayet .. 2<br />yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate .<br />maraṇaṃ tasya niṣkrāntis tato vāyuṃ nirodhayet .. 3<br />malākulāsu nāḍīṣu māruto naiva madhyagaḥ .<br />kathaṃ syād unmanībhāvaḥ kāryasiddhiḥ kathaṃ bhavet .. 4<br />śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam .<br />tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ .. 5<br />prāṇāyāmaṃ tataḥ kuryān nityaṃ sāttvikayā dhiyā .<br />yathā suṣumṇānāḍīsthā malāḥ śuddhiṃ prayānti ca .. 6<br />baddhapadmāsano yogī prāṇaṃ candreṇa pūrayet .<br />dhārayitvā yathāśakti bhūyaḥ sūryeṇa recayet .. 7<br />prāṇaṃ sūryeṇa cākṛṣya pūrayed udaraṃ śanaiḥ .<br />vidhivat kumbhakaṃ kṛtvā punaś candreṇa recayet .. 8<br />yena tyajet tena pītvā dhārayed anirodhataḥ .<br />recayec ca tato'nyena śanair eva na vegataḥ .. 9<br />prāṇaṃ ced iḍayā piben niyamitaṃ bhūyo 'nyayā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā .<br />sūryacandramasor anena vidhinābhyāsaṃ sadā tanvatāṃ śuddhā nāḍigaṇā bhavanti yamināṃ māsatrayād ūrdhvataḥ .. 10<br />prātar madhyaṃdine sāyam ardharātre ca kumbhakān .<br />śanair aśītiparyantaṃ caturvāraṃ samabhyaset .. 11<br />kanīyasi bhavet svedaḥ kampo bhavati madhyame .<br />uttame sthānam āpnoti tato vāyuṃ nibandhayet .. 12<br />jalena śramajātena gātramardanam ācaret .<br />dṛḍhatā laghutā caiva tena gātrasya jāyate .. 13<br />abhyāsakāle prathame śastaṃ kṣīrājyabhojanam .<br />tato 'bhyāse dṛḍhībhūte na tādṛṅniyamagrahaḥ .. 14<br />yathā siṃho gajo vyāghro bhaved vaśyaḥ śanaiḥ śanaiḥ .<br />tathaiva sevito vāyur anyathā hanti sādhakam .. 15<br />prāṇāyāmena yuktena sarvarogakṣayo bhavet .<br />ayuktābhyāsayogena sarvarogasamudgamaḥ .. 16<br />hikkā śvāsaś ca kāsaś ca śiraḥkarṇākṣivedanāḥ .<br />bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ .. 17<br />yuktaṃ yuktaṃ tyajed vāyuṃ yuktaṃ yuktaṃ ca pūrayet .<br />yuktaṃ yuktaṃ ca badhnīyād evaṃ siddhim avāpnuyāt .. 18<br />yadā tu nāḍīśuddhiḥ syāt tathā cihnāni bāhyataḥ .<br />kāyasya kṛśatā kāntis tadā jāyate niścitam .. 19<br />yatheṣṭaṃ dhāraṇaṃ vāyor analasya pradīpanam .<br />nādābhivyaktir ārogyaṃ jāyate nāḍiśodhanāt .. 20<br />medaḥśleṣmādhikaḥ pūrvaṃ ṣaṭkarmāṇi samācaret .<br />anyas tu nācaret tāni doṣāṇāṃ samabhāvataḥ .. 21<br />dhautir vastis tathā netis trāṭakaṃ naulikaṃ tathā .<br />kapālabhātiś caitāni ṣaṭkarmāṇi pracakṣate .. 22<br />karma ṣaṭkam idaṃ gopyaṃ ghaṭaśodhanakārakam .<br />vicitraguṇasaṃdhāyi pūjyate yogipuṃgavaiḥ .. 23<br />caturaṅgulavistāraṃ hastapañcadaśāyatam .<br />gurūpadiṣṭamārgeṇa siktaṃ vastraṃ śanair graset .. 24<br />punaḥ pratyāharec caitad uditaṃ dhautikarma tat .<br />kāsaśvāsaplīhakuṣṭhaṃ kapharogāś ca viṃśatiḥ .. 25<br />dhautikarmaprabhāveṇa prayānty eva na saṃśayaḥ .<br />nābhidaghnajale pāyau nyastanālotkaṭāsanaḥ .. 26<br />ādhārākuñcanaṃ kuryāt kṣālanaṃ vastikarma tat .<br />gulmaplīhodaraṃ cāpi vātapittakaphodbhavāḥ .. 27<br />vastikarmaprabhāveṇa kṣīyante sakalāmayāḥ .<br />dhātvindriyāntaḥkaraṇaprasādaṃ dadyāc ca kāntiṃ dahanapradīptam .. 28<br />aśeṣadoṣopacayaṃ nihanyād abhyasyamānaṃ jalavastikarma .<br />sūtraṃ vitastisusnigdhaṃ nāsānāle praveśayet .. 29<br />mukhān nirgamayec caiṣā netiḥ siddhair nigadyate .<br />kapālaśodhinī caiva divyadṛṣṭipradāyinī .. 30<br />jatrūrdhvajātarogaughaṃ netir āśu nihanti ca .<br />nirīkṣen niścaladṛśā sūkṣmalakṣyaṃ samāhitaḥ .. 31<br />aśrusampātaparyantam ācāryais trāṭakaṃ smṛtam .<br />mocanaṃ netrarogāṇāṃ tandrādīnāṃ kapāṭakam .. 32<br />yatnatas trāṭakaṃ gopyaṃ yathā hāṭakapeṭakam .<br />amandāvartavegena tundaṃ savyāpasavyataḥ .. 33<br />natāṃso bhrāmayed eṣā nauliḥ siddhaiḥ praśasyate .<br />mandāgnisaṃdīpanapācanādisaṃdhāyikānandakarī sadaiva .. 34<br />aśeṣadoṣāmayaśoṣaṇī ca haṭhakriyā maulir iyaṃ ca nauliḥ .<br />bhastrāval lohakārasya recapūrau sasambhramau .. 35<br />kapālabhātir vikhyātā kaphadoṣaviśoṣaṇī .<br />ṣaṭkarmanirgatasthaulyakaphadoṣamalādikaḥ .. 36<br />prāṇāyāmaṃ tataḥ kuryād anāyāsena sidhyati .<br />prāṇāyāmair eva sarve praśuṣyanti malā iti .. 37<br />ācāryāṇāṃ tu keṣāṃcid anyat karma na saṃmatam .<br />udaragatapadārtham udvamanti pavanam apānam udīrya kaṇṭhanāle .. 38<br />kramaparicayavaśyanāḍicakrā gajakaraṇīti nigadyate haṭhajñaiḥ .<br />brahmādayo 'pi tridaśāḥ pavanābhyāsatatparāḥ .. 39<br />abhūvann antakabhayāt tasmāt pavanam abhyaset .<br />yāvad baddho marud dehe yāvac cittaṃ nirākulam .. 40<br />yāvad dṛṣṭir bhruvor madhye tāvat kālabhayaṃ kutaḥ .<br />vidhivat prāṇasaṃyāmair nāḍīcakre viśodhite .. 41<br />suṣumṇāvadanaṃ bhittvā sukhād viśati mārutaḥ .<br />mārute madhyasaṃcāre manaḥsthairyaṃ prajāyate .. 42<br />yo manaḥsusthirībhāvaḥ saivāvasthā manonmanī .<br />tatsiddhaye vidhānajñāś citrān kurvanti kumbhakān .. 43<br />vicitrakumbhakābhyāsād vicitrāṃ siddhim āpnuyāt .<br />sūryabhedanam ujjāyī śītkārī śītalī tathā .. 44<br />bhastrikā bhrāmarī mūrchā plāvinīty aṣṭakumbhakāḥ .<br />pūrakānte tu kartavyo bandho jālaṃdharābhidhaḥ .. 45<br />kumbhakānte recakādau kartavyas tūḍḍiyānakaḥ .<br />adhastāt kuñcanenāśu kaṇṭhasaṃkocane kṛte .. 46<br />madhye paścimatānena syāt prāṇo brahmanāḍigaḥ .<br />āpānam ūrdhvam utthāpya prāṇaṃ kaṇṭhād adho nayet .. 47<br />yogī jarāvimuktaḥ san ṣoḍaśābdavayā bhavet .<br />āsane sukhade yogī baddhvā caivāsanaṃ tataḥ .. 48<br />dakṣanāḍyā samākṛṣya bahiḥsthaṃ pavanaṃ śanaiḥ .<br />ā keśād ā nakhāgrāc ca nirodhāvadhi kumbhayet .. 49<br />tataḥ śanaiḥ savyanāḍyā recayet pavanaṃ śanaiḥ .<br />kapālaśodhanaṃ vātadoṣaghnaṃ kṛmidoṣahṛt .. 50<br />punaḥ punar idaṃ kāryaṃ sūryabhedanam uttamam .<br />mukhaṃ saṃyamya nāḍībhyām ākṛṣya pavanaṃ śanaiḥ .<br />yathā lagati kaṇṭhāt tu hṛdayāvadhi sasvanam .. 51<br />pūrvavat kumbhayet prāṇaṃ recayed iḍayā tathā .<br />śleṣmadoṣaharaṃ kaṇṭhe dehānalavivardhanam .. 52<br />nāḍījalodaradhātugatadoṣavināśanam .<br />gacchatā tiṣṭhatā kāryam ujjāyyākhyaṃ tu kumbhakam .. 53<br />śītkārīṃ kuryāt tathā vaktre ghrāṇenaiva vijṛmbhikām .<br />evam abhyāsayogena kāmadevo dvitīyakaḥ .. 54<br />yoginī cakrasaṃmānyaḥ sṛṣṭisaṃhārakārakaḥ .<br />na kṣudhā na tṛṣā nidrā naivālasyaṃ prajāyate .. 55<br />bhavet sattvaṃ ca dehasya sarvopadravavarjitaḥ .<br />anena vidhinā satyaṃ yogīndro bhūmimaṇḍale .. 56<br />jihvayā vāyum ākṛṣya pūrvavat kumbhasādhanam .<br />śanakair ghrāṇarandhrābhyāṃ recayet pavanaṃ sudhīḥ .. 57<br />gulmaplīhādikān rogān jvaraṃ pittaṃ kṣudhāṃ tṛṣām .<br />viṣāṇi śītalī nāma kumbhikeyaṃ nihanti hi .. 58<br />ūrvor upari saṃsthāpya śubhe pādatale ubhe .<br />padmāsanaṃ bhaved etat sarvapāpapraṇāśanam .. 59<br />samyak padmāsanaṃ baddhvā samagrīvodaraḥ sudhīḥ .<br />mukhaṃ saṃyamya yatnena prāṇaṃ ghrāṇena recayet .. 60<br />yathā lagati hṛtkaṇṭhe kapālāvadhi sasvanam .<br />vegena pūrayec cāpi hṛtpadmāvadhi mārutam .. 61<br />punar virecayet tadvat pūrayec ca punaḥ punaḥ .<br />yathaiva lohakāreṇa bhastrā vegena cālyate .. 62<br />tathaiva svaśarīrasthaṃ cālayet pavanaṃ dhiyā .<br />yadā śramo bhaved dehe tadā sūryeṇa pūrayet .. 63<br />yathodaraṃ bhavet pūrṇam anilena tathā laghu .<br />dhārayen nāsikāṃ madhyātarjanībhyāṃ vinā dṛḍham .. 64<br />vidhivat kumbhakaṃ kṛtvā recayed iḍayānilam .<br />vātapittaśleṣmaharaṃ śarīrāgnivivardhanam .. 65<br />kuṇḍalībodhakaṃ kṣipraṃ pavanaṃ sukhadaṃ hitam .<br />brahmanāḍīmukhe saṃsthakaphādyargalanāśanam .. 66<br />samyag gātrasamudbhūtagranthitrayavibhedakam .<br />viśeṣeṇaiva kartavyaṃ bhastrākhyaṃ kumbhakaṃ tv idam .. 67<br />vegād ghoṣaṃ pūrakaṃ bhṛṅganādaṃ bhṛṅgīnādaṃ recakaṃ mandamandam .<br />yogīndrāṃśam evam abhyāsayogāc citte jātā kācid ānandalīlā .. 68<br />pūrakānte gāḍhataraṃ baddhvā jālaṃdharaṃ śanaiḥ .<br />recayen mūrchākhyeyaṃ manomūrchā sukhapradā .. 69<br />antaḥ pravartitodāramārutāpūritodaraḥ .<br />payasy agādhe'pi sukhāt plavate padmapattravat .. 70<br />prāṇāyāmas tridhā prokto recapūrakakumbhakaiḥ .<br />sahitaḥ kevalaś ceti kumbhako dvividho mataḥ .. 71<br />yāvat kevalasiddhiḥ syāt sahitaṃ tāvad abhyaset .<br />recakaṃ pūrakaṃ muktvā sukhaṃ yad vāyudhāraṇam .. 72<br />prāṇāyāmo'yam ity uktaḥ sa vai kevalakumbhakaḥ .<br />kumbhake kevale siddhe recapūrakavarjite .. 73<br />na tasya durlabhaṃ kiṃcit triṣu lokeṣu vidyate .<br />śaktaḥ kevalakumbhena yatheṣṭaṃ vāyudhāraṇāt .. 74<br />rājayogapadaṃ cāpi labhate nātra saṃśayaḥ .<br />kumbhakāt kuṇḍalībodhaḥ kuṇḍalībodhato bhavet .<br />anargalā suṣumṇā ca haṭhasiddhiś ca jāyate .. 75<br />haṭhaṃ vinā rājayogo rājayogaṃ vinā haṭhaḥ .<br />na sidhyati tato yugmam ā niṣpatteḥ samabhyaset .. 76<br />kumbhakaprāṇarodhānte kuryāc cittaṃ nirāśrayam .<br />evam abhyāsayogena rājayogapadaṃ vrajet .. 77<br />vapuḥkṛśatvaṃ vadane prasannatā nādasphuṭatvaṃ nayane sunirmale .<br />arogatā bindujayo'gnidīpanaṃ nāḍīviśuddhir haṭhasiddhilakṣaṇam .. 78


== Часть III ==
== Часть III ==

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!

Шаблон, используемый на этой странице: