Редактирование: Haṭhayogapradīpikā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 9: Строка 9:


== Часть III ==
== Часть III ==
saśailavanadhātrīṇāṃ yathādhāro'hināyakaḥ .<br />sarveṣāṃ yogatantrāṇāṃ tathādhāro hi kuṇḍalī .. 1<br />suptā guruprasādena yadā jāgarti kuṇḍalī .<br />tadā sarvāṇi padmāni bhidyante granthayo'pi ca .. 2<br />prāṇasya śūnyapadavī tadā rājapathāyate .<br />tadā cittaṃ nirālambaṃ tadā kālasya vañcanam .. 3<br />suṣumṇā śūnyapadavī brahmarandhraḥ mahāpathaḥ .<br />śmaśānaṃ śāmbhavī madhyamārgaś cety ekavācakāḥ .. 4<br />tasmāt sarvaprayatnena prabodhayitum īśvarīm .<br />brahmadvāramukhe suptāṃ mudrābhyāsaṃ samācaret .. 5<br />mahāmudrā mahābandho mahāvedhaś ca khecarī .<br />uḍḍīyānaṃ mūlabandhaś ca bandho jālaṃdharābhidhaḥ .. 6<br />karaṇī viparītākhyā vajrolī śakticālanam .<br />idaṃ hi mudrādaśakaṃ jarāmaraṇanāśanam .. 7<br />ādināthoditaṃ divyam aṣṭaiśvaryapradāyakam .<br />vallabhaṃ sarvasiddhānāṃ durlabhaṃ marutām api .. 8<br />gopanīyaṃ prayatnena yathā ratnakaraṇḍakam .<br />kasyacin naiva vaktavyaṃ kulastrīsurataṃ yathā .. 9<br />pādamūlena vāmena yoniṃ saṃpīḍya dakṣiṇām .<br />prasāritaṃ padaṃ kṛtvā karābhyāṃ dhārayed dṛḍham .. 10<br />kaṇṭhe bandhaṃ samāropya dhārayed vāyum ūrdhvataḥ .<br />yathā daṇḍahataḥ sarpo daṇḍākāraḥ prajāyate .. 11<br />ṛjvī bhūtā tathā śaktiḥ kuṇḍalī sahasā bhavet .<br />tadā sā maraṇāvasthā jāyate dvipuṭāśrayā .. 12<br />tataḥ śanaiḥ śanair eva recayen naiva vegataḥ .<br />mahāmudrāṃ ca tenaiva vadanti vibudhottamāḥ .. 13<br />iyaṃ khalu mahāmudrā mahāsiddhaiḥ pradarśitā .<br />mahākleśādayo doṣāḥ kṣīyante maraṇādayaḥ .<br />mahāmudrāṃ ca tenaiva vadanti vibudhottamāḥ .. 14<br />candrāṅge tu samabhyasya sūryāṅge punar abhyaset .<br />yāvattulyā bhavet saṃkhyā tato mudrāṃ visarjayet .. 15<br />na hi pathyam apathyaṃ vā rasāḥ sarve'pi nīrasāḥ .<br />api bhuktaṃ viṣaṃ ghoraṃ pīyūṣam api jīryati .. 16<br />kṣayakuṣṭhagudāvartagulmājīrṇapurogamāḥ .<br />tasya doṣāḥ kṣayaṃ yānti mahāmudrāṃ tu yo 'bhyaset .. 17<br />kathiteyaṃ mahāmudrā mahāsiddhikarā nṝṇām .<br />gopanīyā prayatnena na deyā yasya kasyacit .. 18<br />pārṣṇiṃ vāmasya pādasya yonisthāne niyojayet .<br />vāmorūpari saṃsthāpya dakṣiṇaṃ caraṇaṃ tathā .. 19<br />pūrayitvā tato vāyuṃ hṛdaye cubukaṃ dṛḍham .<br />niṣpīḍyaṃ vāyum ākuñcya manomadhye niyojayet .. 20<br />dhārayitvā yathāśakti recayed anilaṃ śanaiḥ .<br />savyāṅge tu samabhyasya dakṣāṅge punar abhyaset .. 21<br />matam atra tu keṣāṃcit kaṇṭhabandhaṃ vivarjayet .<br />rājadantasthajihvāyā bandhaḥ śasto bhaved iti .. 22<br />ayaṃ tu sarvanāḍīnām ūrdhvaṃ gatinirodhakaḥ .<br />ayaṃ khalu mahābandho mahāsiddhipradāyakaḥ .. 23<br />kālapāśamahābandhavimocanavicakṣaṇaḥ .<br />triveṇīsaṃgamaṃ dhatte kedāraṃ prāpayen manaḥ .. 24<br />rūpalāvaṇyasampannā yathā strī puruṣaṃ vinā .<br />mahāmudrāmahābandhau niṣphalau vedhavarjitau .. 25<br />mahābandhasthito yogī kṛtvā pūrakam ekadhīḥ .<br />vāyūnāṃ gatim āvṛtya nibhṛtaṃ kaṇṭhamudrayā .. 26<br />samahastayugo bhūmau sphicau saṃtāḍayec chanaiḥ .<br />puṭadvayam atikramya vāyuḥ sphurati madhyagaḥ .. 27<br />somasūryāgnisambandho jāyate cāmṛtāya vai .<br />mṛtāvasthā samutpannā tato vāyuṃ virecayet .. 28<br />mahāvedho'yam abhyāsān mahāsiddhipradāyakaḥ .<br />valīpalitavepaghnaḥ sevyate sādhakottamaiḥ .. 29<br />etat trayaṃ mahāguhyaṃ jarāmṛtyuvināśanam .<br />vahnivṛddhikaraṃ caiva hy aṇimādiguṇapradam .. 30<br />aṣṭadhā kriyate caiva yāme yāme dine dine .<br />puṇyasambhārasaṃdhāyi pāpaughabhiduraṃ sadā .<br />samyakśikṣāvatām evaṃ svalpaṃ prathamasādhanam .. 31<br />kapālakuhare jihvā praviṣṭā viparītagā .<br />bhruvor antargatā dṛṣṭir mudrā bhavati khecarī .. 32<br />chedanacālanadohaiḥ kalāṃ krameṇātha vardhayet tāvat .<br />sā yāvad bhrūmadhyaṃ spṛśati tadā khecarīsiddhiḥ .. 33<br />snuhīpattranibhaṃ śastraṃ sutīkṣṇaṃ snigdhanirmalam .<br />samādāya tatas tena romamātraṃ samucchinet .. 34<br />tataḥ saindhavapathyābhyāṃ cūrṇitābhyāṃ pragharṣayet .<br />punaḥ saptadine prāpte romamātraṃ samucchinet .. 35<br />evaṃ krameṇa ṣaṇmāsaṃ nityaṃ yuktaḥ samācaret .<br />ṣaṇmāsād rasanāmūlasirābandhaḥ praṇaśyati .. 36<br />kalāṃ parāṅmukhīṃ kṛtvā tripathe pariyojayet .<br />sā bhavet khecarī mudrā vyomacakraṃ tad ucyate .. 37<br />rasanām ūrdhvagāṃ kṛtvā kṣaṇārdham api tiṣṭhati .<br />viṣair vimucyate yogī vyādhimṛtyujarādibhiḥ .. 38<br />na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā .<br />na ca mūrchā bhavet tasya yo mudrāṃ vetti khecarīm .. 39<br />pīḍyate na sa rogeṇa lipyate na ca karmaṇā .<br />bādhyate na sa kālena yo mudrāṃ vetti khecarīm .. 40<br />cittaṃ carati khe yasmāj jihvā carati khe gatā .<br />tenaiṣā khecarī nāma mudrā siddhair nirūpitā .. 41<br />khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ .<br />na tasya kṣarate binduḥ kāminyāḥ śleṣitasya ca .. 42<br />calito'pi yadā binduḥ samprāpto yonimaṇḍalam .<br />vrajaty ūrdhvaṃ hṛtaḥ śaktyā nibaddho yonimudrayā .. 43<br />ūrdhvajihvaḥ sthiro bhūtvā somapānaṃ karoti yaḥ .<br />māsārdhena na saṃdeho mṛtyuṃ jayati yogavit .. 44<br />nityaṃ somakalāpūrṇaṃ śarīraṃ yasya yoginaḥ .<br />takṣakeṇāpi daṣṭasya viṣaṃ tasya na sarpati .. 45<br />indhanāni yathā vahnis tailavartiṃ ca dīpakaḥ .<br />tathā somakalāpūrṇaṃ dehī dehaṃ na muñcati .. 46<br />gomāṃsaṃ bhakṣayen nityaṃ pibed amaravāruṇīm .<br />kulīnaṃ tam ahaṃ manye cetare kulaghātakāḥ .. 47<br />gośabdenoditā jihvā tat praveśo hi tāluni .<br />gomāṃsabhakṣaṇaṃ tat tu mahāpātakanāśanam .. 48<br />jihvāpraveśasambhūtavahninotpāditaḥ khalu .<br />candrāt sravati yaḥ sāraḥ sā syād amaravāruṇī .. 49<br />cumbantī yadi lambikāgram aniśaṃ jihvārasasyandinī sakṣārā kaṭukāmladugdhasadṛśī madhvājyatulyā tathā .<br />vyādhīnāṃ haraṇaṃ jarāntakaraṇaṃ śastrāgamodīraṇaṃ tasya syād amaratvam aṣṭaguṇitaṃ siddhāṅganākarṣaṇam .. 50<br />mūrdhnaḥ ṣoḍaśapattrapadmagalitaṃ prāṇād avāptaṃ haṭhād ūrdhvāsyo rasanāṃ niyamya vivare śaktiṃ parāṃ cintayan .<br />utkallolakalājalaṃ ca vimalaṃ dhārāmayaṃ yaḥ piben nirvyādhiḥ sa mṛṇālakomalavapur yogī ciraṃ jīvati .. 51<br />yat prāleyaṃ prahitasuṣiraṃ merumūrdhāntarasthaṃ tasmiṃs tattvaṃ pravadati sudhīs tanmukhaṃ nimnagānām .<br />candrāt sāraḥ sravati vapuṣas tena mṛtyur narāṇāṃ tad badhnīyāt sukaraṇam atho nānyathā kāyasiddhiḥ .. 52<br />suṣiraṃ jñānajanakaṃ pañcasrotaḥsamanvitam .<br />tiṣṭhate khecarī mudrā tasmin śūnye nirañjane .. 53<br />ekaṃ sṛṣṭimayaṃ bījam ekā mudrā ca khecarī .<br />eko devo nirālamba ekāvasthā manonmanī .. 54<br />baddho yena suṣumṇāyāṃ prāṇas tūḍḍīyate yataḥ .<br />tasmād uḍḍīyanākhyo'yaṃ yogibhiḥ samudāhṛtaḥ .. 55<br />uḍḍīnaṃ kurute yasmād aviśrāntaṃ mahākhagaḥ .<br />uḍḍīyānaṃ tad eva syāt tatra bandho'bhidhīyate .. 56<br />udare paścimaṃ tānaṃ nābher ūrdhvaṃ ca kārayet .<br />uḍḍīyāno hy asau bandho mṛtyumātaṃgakesarī .. 57<br />uḍḍīyānaṃ tu sahajaṃ guruṇā kathitaṃ sadā .<br />abhyaset satataṃ yas tu vṛddho'pi taruṇāyate .. 58<br />nābher ūrdhvam adhaś cāpi tānaṃ kuryāt prayatnataḥ .<br />ṣaṇmāsam abhyasen mṛtyuṃ jayaty eva na saṃśayaḥ .. 59<br />sarveṣām eva bandhānām uttamo hy uḍḍīyānakaḥ .<br />uḍḍiyāne dṛḍhe bandhe muktiḥ svābhāvikī bhavet .. 60<br />pārṣṇibhāgena saṃpīḍya yonim ākuñcayed gudam .<br />apānam ūrdhvam ākṛṣya mūlabandho'bhidhīyate .. 61<br />adhogatim apānaṃ vā ūrdhvagaṃ kurute balāt .<br />ākuñcanena taṃ prāhur mūlabandhaṃ hi yoginaḥ .. 62<br />gudaṃ pārṣṇyā tu saṃpīḍya vāyum ākuñcayed balāt .<br />vāraṃ vāraṃ yathā cordhvaṃ samāyāti samīraṇaḥ .. 63<br />prāṇāpānau nādabindū mūlabandhena caikatām .<br />gatvā yogasya saṃsiddhiṃ yacchato nātra saṃśayaḥ .. 64<br />apānaprāṇayor aikyaṃ kṣayo mūtrapurīṣayoḥ .<br />yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt .. 65<br />apāna ūrdhvage jāte prayāte vahnimaṇḍalam .<br />tadānalaśikhā dīrghā jāyate vāyunāhatā .. 66<br />tato yāto vahnyapānau prāṇam uṣṇasvarūpakam .<br />tenātyantapradīptas tu jvalano dehajas tathā .. 67<br />tena kuṇḍalinī suptā saṃtaptā samprabudhyate .<br />daṇḍāhatā bhujaṃgīva niśvasya ṛjutāṃ vrajet .. 68<br />bilaṃ praviṣṭeva tato brahmanāḍyantaraṃ vrajet .<br />tasmān nityaṃ mūlabandhaḥ kartavyo yogibhiḥ sadā .. 69<br />kaṇṭham ākuñcya hṛdaye sthāpayec cibukaṃ dṛḍham .<br />bandho jālaṃdharākhyo'yaṃ jarāmṛtyuvināśakaḥ .. 70<br />badhnāti hi sirājālam adhogāmi nabhojalam .<br />tato jālaṃdharo bandhaḥ kaṇṭhaduḥkhaughanāśanaḥ .. 71<br />jālaṃdhare kṛte bandhe kaṇṭhasaṃkocalakṣaṇe .<br />na pīyūṣaṃ pataty agnau na ca vāyuḥ prakupyati .. 72<br />kaṇṭhasaṃkocanenaiva dve nāḍyau stambhayed dṛḍham .<br />madhyacakram idaṃ jñeyaṃ ṣoḍaśādhārabandhanam .. 73<br />mūlasthānaṃ samākuñcya uḍḍiyānaṃ tu kārayet .<br />iḍāṃ ca piṅgalāṃ baddhvā vāhayet paścime pathi .. 74<br />anenaiva vidhānena prayāti pavano layam .<br />tato na jāyate mṛtyur jarārogādikaṃ tathā .. 75<br />bandhatrayam idaṃ śreṣṭhaṃ mahāsiddhaiś ca sevitam .<br />sarveṣāṃ haṭhatantrāṇāṃ sādhanaṃ yogino viduḥ .. 76<br />yat kiṃcit sravate candrād amṛtaṃ divyarūpiṇaḥ .<br />tat sarvaṃ grasate sūryas tena piṇḍo jarāyutaḥ .. 77<br />tatrāsti karaṇaṃ divyaṃ sūryasya mukhavañcanam .<br />gurūpadeśato jñeyaṃ na tu śāstrārthakoṭibhiḥ .. 78<br />ūrdhvanābher adhas tālor ūrdhvaṃ bhānur adhaḥ śaśī .<br />karaṇī viparītākhyā guruvākyena labhyate .. 79<br />nityam abhyāsayuktasya jaṭharāgnivivardhanī .<br />āhāro bahulas tasya saṃpādyaḥ sādhakasya ca .. 80<br />alpāhāro yadi bhaved agnir dahati tatkṣaṇāt .<br />adhaḥśirāś cordhvapādaḥ kṣaṇaṃ syāt prathame dine .. 81<br />kṣaṇāc ca kiṃcid adhikam abhyasec ca dine dine .<br />valitaṃ palitaṃ caiva ṣaṇmāsordhvaṃ na dṛśyate .<br />yāmamātraṃ tu yo nityam abhyaset sa tu kālajit .. 82<br />svecchayā vartamāno'pi yogoktair niyamair vinā .<br />vajrolīṃ yo vijānāti sa yogī siddhibhājanam .. 83<br />tatra vastudvayaṃ vakṣye durlabhaṃ yasya kasyacit .<br />kṣīraṃ caikaṃ dvitīyaṃ tu nārī ca vaśavartinī .. 84<br />mehanena śanaiḥ samyag ūrdhvākuñcanam abhyaset .<br />puruṣo'py athavā nārī vajrolīsiddhim āpnuyāt .. 85<br />yatnataḥ śastanālena phūtkāraṃ vajrakandare .<br />śanaiḥ śanaiḥ prakurvīta vāyusaṃcārakāraṇāt .. 86<br />nārībhage patadbindum abhyāsenordhvam āharet .<br />calitaṃ ca nijaṃ bindum ūrdhvam ākṛṣya rakṣayet .. 87<br />evaṃ saṃrakṣayed binduṃ jayati yogavit .<br />maraṇaṃ bindupātena jīvanaṃ bindudhāraṇāt .. 88<br />sugandho yogino dehe jāyate bindudhāraṇāt .<br />yāvad binduḥ sthiro dehe tāvat kālabhayaṃ kutaḥ .. 89<br />cittāyattaṃ nṝṇāṃ śukraṃ śukrāyattaṃ ca jīvitam .<br />tasmāc chukraṃ manaś caiva rakṣaṇīyaṃ prayatnataḥ .. 90<br />ṛtumatyā rajo'py evaṃ nijaṃ binduṃ ca rakṣayet .<br />meḍhreṇākarṣayed ūrdhvaṃ samyag abhyāsayogavit .. 91<br />sahajoliś cāmarolir vajrolyā bheda ekataḥ .<br />jale subhasma nikṣipya dagdhagomayasambhavam .. 92<br />vajrolīmaithunād ūrdhvaṃ strīpuṃsoḥ svāṅgalepanam .<br />āsīnayoḥ sukhenaiva muktavyāpārayoḥ kṣaṇāt .. 93<br />sahajolir iyaṃ proktā śraddheyā yogibhiḥ sadā .<br />ayaṃ śubhakaro yogo bhogayukto'pi muktidaḥ .. 94<br />ayaṃ yogaḥ puṇyavatāṃ dhīrāṇāṃ tattvadarśinām .<br />nirmatsarāṇāṃ vai sidhyen na tu matsaraśālinām .. 95<br />pittolbaṇatvāt prathamāmbudhārāṃ vihāya adhārām .<br />niṣevyate śītalamadhyadhārā kāpālike khaṇḍamate 'marolī .. 96<br />amarīṃ yaḥ piben nityaṃ nasyaṃ kurvan dine dine .<br />vajrolīm abhyaset samyak sāmarolīti kathyate .. 97<br />abhyāsān niḥsṛtāṃ cāndrīṃ vibhūtyā saha miśrayet .<br />dhārayed uttamāṅgeṣu divyadṛṣṭiḥ prajāyate .. 98<br />puṃso binduṃ samākuñcya samyag abhyāsapāṭavāt .<br />yadi nārī rajo rakṣed vajrolyā sāpi yoginī .. 99<br />tasyāḥ kiṃcid rajo nāśaṃ na gacchati na saṃśayaḥ .<br />tasyāḥ śarīre nādaś ca bindutām eva gacchati .. 100<br />sa bindus tad rajaś caiva ekībhūya svadehagau .<br />vajrolyabhyāsayogena sarvasiddhiṃ prayacchataḥ .. 101<br />rakṣed ākuñcanād ūrdhvaṃ yā rajaḥ sā hi yoginī .<br />atītānāgataṃ vetti khecarī ca bhaved dhruvam .. 102<br />dehasiddhiṃ ca labhate vajrolyabhyāsayogataḥ .<br />ayaṃ puṇyakaro yogo bhoge bhukte'pi muktidaḥ .. 103<br />kuṭilāṅgī kuṇḍalinī bhujaṃgī śaktir īśvarī .<br />kuṇḍaly arundhatī caite śabdāḥ paryāyavācakāḥ .. 104<br />udghāṭayet kapāṭaṃ tu yathā kuñcikayā haṭhāt .<br />kuṇḍalinyā tathā yogī mokṣadvāraṃ vibhedayet .. 105<br />yena mārgeṇa gantavyaṃ brahmasthānaṃ nirāmayam .<br />mukhenācchādya tad vāraṃ prasuptā parameśvarī .. 106<br />kandordhve kuṇḍalī śaktiḥ suptā mokṣāya yoginām .<br />bandhanāya ca mūḍhānāṃ yas tāṃ vetti sa yogavit .. 107<br />kuṇḍalī kuṭilākārā sarpavat parikīrtitā .<br />sā śaktiś cālitā yena sa mukto nātra saṃśayaḥ .. 108<br />gaṅgāyamunayor madhye bālaraṇḍāṃ tapasvinīm .<br />balātkāreṇa gṛhṇīyāt tad viṣṇoḥ paramaṃ padam .. 109<br />iḍā bhagavatī gaṅgā piṅgalā yamunā nadī .<br />iḍāpiṅgalayor madhye bālaraṇḍā ca kuṇḍalī .. 110<br />pucche pragṛhya bhujaṃgīṃ suptām udbodhayec ca tām .<br />nidrāṃ vihāya sā śaktir ūrdhvam uttiṣṭhate haṭhāt .. 111<br />avasthitā caiva phaṇāvatī sā prātaś ca sāyaṃ praharārdhamātram .<br />prapūrya sūryāt paridhānayuktyā pragṛhya nityaṃ paricālanīyā .. 112<br />ūrdhvaṃ vitastimātraṃ tu vistāraṃ caturaṅgulam .<br />mṛdulaṃ dhavalaṃ proktaṃ veṣṭitāmbaralakṣaṇam .. 113<br />sati vajrāsane pādau karābhyāṃ dhārayed dṛḍham .<br />gulphadeśasamīpe ca kandaṃ tatra prapīḍayet .. 114<br />vajrāsane sthito yogī cālayitvā ca kuṇḍalīm .<br />kuryād anantaraṃ bhastrāṃ kuṇḍalīm āśu bodhayet .. 115<br />bhānor ākuñcanaṃ kuryāt kuṇḍalīṃ cālayet tataḥ .<br />mṛtyuvaktragatasyāpi tasya mṛtyubhayaṃ kutaḥ .. 116<br />muhūrtadvayaparyantaṃ nirbhayaṃ cālanād asau .<br />ūrdhvam ākṛṣyate kiṃcit suṣumṇāyāṃ samudgatā .. 117<br />tena kuṇḍalinī tasyāḥ suṣumṇāyā mukhaṃ dhruvam .<br />jahāti tasmāt prāṇo'yaṃ suṣumṇāṃ vrajati svataḥ .. 118<br />tasmāt saṃcālayen nityaṃ sukhasuptām arundhatīm .<br />tasyāḥ saṃcālanenaiva yogī rogaiḥ pramucyate .. 119<br />yena saṃcālitā śaktiḥ sa yogī siddhibhājanam .<br />kim atra bahunoktena kālaṃ jayati līlayā .. 120<br />brahmacaryaratasyaiva nityaṃ hitamitāśinaḥ .<br />maṇḍalād dṛśyate siddhiḥ kuṇḍalyabhyāsayoginaḥ .. 121<br />kuṇḍalīṃ cālayitvā tu bhastrāṃ kuryād viśeṣataḥ .<br />evam abhyasyato nityaṃ yamino yamabhīḥ kutaḥ .. 122<br />dvāsaptatisahasrāṇāṃ nāḍīnāṃ malaśodhane .<br />kutaḥ prakṣālanopāyaḥ kuṇḍalyabhyasanād ṛte .. 123<br />iyaṃ tu madhyamā nāḍī dṛḍhābhyāsena yoginām .<br />āsanaprāṇasaṃyāmamudrābhiḥ saralā bhavet .. 124<br />abhyāse tu vinidrāṇāṃ mano dhṛtvā samādhinā .<br />rudrāṇī vā parā mudrā bhadrāṃ siddhiṃ prayacchati .. 125<br />rājayogaṃ vinā pṛthvī rājayogaṃ vinā niśā .<br />rājayogaṃ vinā mudrā vicitrāpi na śobhate .. 126<br />mārutasya vidhiṃ sarvaṃ manoyuktaṃ samabhyaset .<br />itaratra na kartavyā manovṛttir manīṣiṇā .. 127<br />iti mudrā daśa proktā ādināthena śambhunā .<br />ekaikā tāsu yamināṃ mahāsiddhipradāyinī .. 128<br />upadeśaṃ hi mudrāṇāṃ yo datte sāmpradāyikam .<br />sa eva śrīguruḥ svāmī sākṣād īśvara eva saḥ .. 129<br />tasya vākyaparo bhūtvā mudrābhyāse samāhitaḥ .<br />aṇimādiguṇaiḥ sārdhaṃ labhate kālavañcanam .. 130


== Часть IV ==
== Часть IV ==

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!

Шаблон, используемый на этой странице: