Редактирование: Haṭhayogapradīpikā

Перейти к: навигация, поиск

Внимание! Вы не авторизовались на сайте. Ваш IP-адрес будет публично видимым, если вы будете вносить любые правки. Если вы войдёте или создадите учётную запись, правки вместо этого будут связаны с вашим именем пользователя, а также у вас появятся другие преимущества.

Правка может быть отменена. Пожалуйста, просмотрите сравнение версий, чтобы убедиться, что это именно те изменения, которые вас интересуют, и нажмите «Записать страницу», чтобы ваша отмена правки была сохранена.

Текущая версия Ваш текст
Строка 12: Строка 12:


== Часть IV ==
== Часть IV ==
namaḥ śivāya gurave nādabindukalātmane .<br />nirañjanapadaṃ yāti nityaṃ tatra parāyaṇaḥ .. 1<br />athedānīṃ pravakṣyāmi samādhikramam uttamam .<br />mṛtyughnaṃ ca sukhopāyaṃ brahmānandakaraṃ param .. 2<br />rājayogaḥ samādhiś ca unmanī ca manonmanī .<br />amaratvaṃ layas tattvaṃ śūnyāśūnyaṃ paraṃ padam .. 3<br />amanaskaṃ tathādvaitaṃ nirālambaṃ nirañjanam .<br />jīvanmuktiś ca sahajā turyā cety ekavācakāḥ .. 4<br />salile saindhavaṃ yadvat sāmyaṃ bhajati yogataḥ .<br />tathātmamanasor aikyaṃ samādhir abhidhīyate .. 5<br />yadā saṃkṣīyate prāṇo mānasaṃ ca pralīyate .<br />tadā samarasatvaṃ ca samādhir abhidhīyate .. 6<br />tatsamaṃ ca dvayor aikyaṃ jīvātmaparamātmanoḥ .<br />praṇaṣṭasarvasaṃkalpaḥ samādhiḥ so 'bhidhīyate .. 7<br />rājayogasya māhātmyaṃ ko vā jānāti tattvataḥ .<br />jñānaṃ muktiḥ sthitiḥ siddhir guruvākyena labhyate .. 8<br />durlabho viṣayatyāgo durlabhaṃ tattvadarśanam .<br />durlabhā sahajāvasthā sadguroḥ karuṇāṃ vinā .. 9<br />vividhair āsanaiḥ kumbhair vicitraiḥ karaṇair api .<br />prabuddhāyāṃ mahāśaktau prāṇaḥ śūnye pralīyate .. 10<br />utpannaśaktibodhasya tyaktaniḥśeṣakarmaṇaḥ .<br />yoginaḥ sahajāvasthā svayam eva prajāyate .. 11<br />suṣumṇāvāhini prāṇe śūnye viśati mānase .<br />tadā sarvāṇi karmāṇi nirmūlayati yogavit .. 12<br />amarāya namas tubhyaṃ so 'pi kālas tvayā jitaḥ .<br />patitaṃ vadane yasya jagad etac carācaram .. 13<br />citte samatvam āpanne vāyau vrajati madhyame .<br />tadāmarolī vajrolī sahajolī prajāyate .. 14<br />jñānaṃ kuto manasi sambhavatīha tāvat prāṇo'pi jīvati mano mriyate na yāvat .<br />prāṇo mano dvayam idaṃ vilayaṃ nayed yo mokṣaṃ sa gacchati naro na kathaṃcid anyaḥ .. 15<br />jñātvā suṣumṇāsadbhedaṃ kṛtvā vāyuṃ ca madhyagam .<br />sthitvā sadaiva susthāne brahmarandhre nirodhayet .. 16<br />sūryacandramasau dhattaḥ kālaṃ rātriṃdivātmakam .<br />bhoktrī suṣumnā kālasya guhyam etad udāhṛtam .. 17<br />dvāsaptatisahasrāṇi nāḍīdvārāṇi pañjare .<br />suṣumṇā śāmbhavī śaktiḥ śeṣās tv eva nirarthakāḥ .. 18<br />vāyuḥ paricito yasmād agninā saha kuṇḍalīm .<br />bodhayitvā suṣumṇāyāṃ praviśed anirodhataḥ .. 19<br />suṣumṇāvāhini prāṇe sidhyaty eva manonmanī .<br />anyathā tv itarābhyāsāḥ prayāsāyaiva yoginām .. 20<br />pavano badhyate yena manas tenaiva badhyate .<br />manaś ca badhyate yena pavanas tena badhyate .. 21<br />hetudvayaṃ tu cittasya vāsanā ca samīraṇaḥ .<br />tayor vinaṣṭa ekasmin tau dvāv api vinaśyataḥ .. 22<br />mano yatra vilīyeta pavanas tatra līyate .<br />pavano līyate yatra manas tatra vilīyate .. 23<br />dugdhāmbuvat saṃmilitāv ubhau tau tulyakriyau mānasamārutau hi .<br />yato marut tatra manaḥpravṛttir yato manas tatra marutpravṛttiḥ .. 24<br />tatraikanāśād aparasya nāśa ekapravṛtter aparapravṛttiḥ .<br />adhvastayoś cendriyavargavṛttiḥ pradhvastayor mokṣapadasya siddhiḥ .. 25<br />rasasya manasaś caiva cañcalatvaṃ svabhāvataḥ .<br />raso baddho mano baddhaṃ kiṃ na sidhyati bhūtale .. 26<br />mūrchito harate vyādhīn mṛto jīvayati svayam .<br />baddhaḥ khecaratāṃ dhatte raso vāyuś ca pārvati .. 27<br />manaḥ sthairyaṃ sthiro vāyus tato binduḥ sthiro bhavet .<br />bindusthairyāt sadā sattvaṃ piṇḍasthairyaṃ prajāyate .. 28<br />indriyāṇāṃ mano nātho manonāthas tu mārutaḥ .<br />mārutasya layo nāthaḥ sa layo nādam āśritaḥ .. 29<br />so 'yam evāstu mokṣākhyo māstu vāpi matāntare .<br />manaḥprāṇalaye kaścid ānandaḥ sampravartate .. 30<br />praṇaṣṭaśvāsaniśvāsaḥ pradhvastaviṣayagrahaḥ .<br />niśceṣṭo nirvikāraś ca layo jayati yoginām .. 31<br />ucchinnasarvasaṃkalpo niḥśeṣāśeṣaceṣṭitaḥ .<br />svāvagamyo layaḥ ko 'pi jāyate vāgagocaraḥ .. 32<br />yatra dṛṣṭir layas tatra bhūtendriyasanātanī .<br />sā śaktir jīvabhūtānāṃ dve alakṣye layaṃ gate .. 33<br />layo laya iti prāhuḥ kīdṛśaṃ layalakṣaṇam .<br />apunarvāsanotthānāl layo viṣayavismṛtiḥ .. 34<br />vedaśāstrapurāṇāni sāmānyagaṇikā iva .<br />ekaiva śāmbhavī mudrā guptā kulavadhūr iva .. 35<br />antar lakṣyaṃ bahir dṛṣṭir nimeṣonmeṣavarjitā .<br />eṣā sā śāmbhavī mudrā vedaśāstreṣu gopitā .. 36<br />antar lakṣyavilīnacittapavano yogī yadā vartate dṛṣṭyā niścalatārayā bahir adhaḥ paśyann apaśyann api .<br />mudreyaṃ khalu śāmbhavī bhavati sā labdhā prasādād guroḥ śūnyāśūnyavilakṣaṇaṃ sphurati tat tattvaṃ padaṃ śāmbhavam .. 37<br />śrīśāmbhavyāś ca khecaryā avasthādhāmabhedataḥ .<br />bhavec cittalayānandaḥ śūnye citsukharūpiṇi .. 38<br />tāre jyotiṣi saṃyojya kiṃcid unnamayed bhruvau .<br />pūrvayogaṃ mano yuñjann unmanīkārakaḥ kṣaṇāt .. 39<br />kecid āgamajālena kecin nigamasaṃkulaiḥ .<br />kecit tarkeṇa muhyanti naiva jānanti tārakam .. 40<br />ardhonmīlitalocanaḥ sthiramanā nāsāgradattekṣaṇaś candrārkāv api līnatām upanayan niṣpandabhāvena yaḥ .<br />jyotīrūpam aśeṣabījam akhilaṃ dedīpyamānaṃ paraṃ tattvaṃ tatpadam eti vastu paramaṃ vācyaṃ kim atrādhikam .. 41<br />divā na pūjayel liṅgaṃ rātrau caiva na pūjayet .<br />sarvadā pūjayel liṅgaṃ divārātrinirodhataḥ .. 42<br />savyadakṣiṇanāḍīstho madhye carati mārutaḥ .<br />tiṣṭhate khecarī mudrā tasmin sthāne na saṃśayaḥ .. 43<br />iḍāpiṅgalayor madhye śūnyaṃ caivānilaṃ graset .<br />tiṣṭhate khecarī mudrā tatra satyaṃ punaḥ punaḥ .. 44<br />sūryācandramasor madhye nirālambāntare punaḥ .<br />saṃsthitā vyomacakre yā sā mudrā nāma khecarī .. 45<br />somād yatroditā dhārā sākṣāt sā śivavallabhā .<br />pūrayed atulāṃ divyāṃ suṣumṇāṃ paścime mukhe .. 46<br />purastāc caiva pūryeta niścitā khecarī bhavet .<br />abhyastā khecarī mudrāpy unmanī samprajāyate .. 47<br />bhruvor madhye śivasthānaṃ manas tatra vilīyate .<br />jñātavyaṃ tatpadaṃ turyaṃ tatra kālo na vidyate .. 48<br />abhyaset khecarīṃ tāvad yāvat syād yoganidritaḥ .<br />samprāptayoganidrasya kālo nāsti kadācana .. 49<br />nirālambaṃ manaḥ kṛtvā na kiṃcid api cintayet .<br />sabāhyābhyantaraṃ vyomni ghaṭavat tiṣṭhati dhruvam .. 50<br />bāhyavāyur yathā līnas tathā madhyo na saṃśayaḥ .<br />svasthāne sthiratām eti pavano manasā saha .. 51<br />evam abhyasyatas tasya vāyumārge divāniśam .<br />abhyāsāj jīryate vāyur manas tatraiva līyate .. 52<br />amṛtaiḥ plāvayed deham āpādatalamastakam .<br />sidhyaty eva mahākāyo mahābalaparākramaḥ .. 53<br />śaktimadhye manaḥ kṛtvā śaktiṃ mānasamadhyagām .<br />manasā mana ālokya dhārayet paramaṃ padam .. 54<br />khamadhye kuru cātmānam ātmamadhye ca khaṃ kuru .<br />sarvaṃ ca khamayaṃ kṛtvā na kiṃcid api cintayet .. 55<br />antaḥ śūnyo bahiḥ śūnyaḥ śūnyaḥ kumbha ivāmbare .<br />antaḥ pūrṇo bahiḥ pūrṇaḥ pūrṇaḥ kumbha ivārṇave .. 56<br />bāhyacintā na kartavyā tathaivāntaracintanam .<br />sarvacintāṃ parityajya na kiṃcid api cintayet .. 57<br />saṃkalpamātrakalanaiva jagat samagraṃ saṃkalpamātrakalanaiva manovilāsaḥ .<br />saṃkalpamātramatim utsṛja nirvikalpam āśritya niścayam avāpnuhi rāma śāntim .. 58<br />karpūram anale yadvat saindhavaṃ salile yathā .<br />tathā saṃdhīyamānaṃ ca manas tattve vilīyate .. 59<br />jñeyaṃ sarvaṃ pratītaṃ ca jñānaṃ ca mana ucyate .<br />jñānaṃ jñeyaṃ samaṃ naṣṭaṃ nānyaḥ panthā dvitīyakaḥ .. 60<br />manodṛśyam idaṃ sarvaṃ yat kiṃcit sacarācaram .<br />manaso hy unmanībhāvād dvaitaṃ naivolabhyate .. 61<br />jñeyavastuparityāgād vilayaṃ yāti mānasam .<br />manaso vilaye jāte kaivalyam avaśiṣyate .. 62<br />evaṃ nānāvidhopāyāḥ samyak svānubhavānvitāḥ .<br />samādhimārgāḥ kathitāḥ pūrvācāryair mahātmabhiḥ .. 63<br />suṣumṇāyai kuṇḍalinyai sudhāyai candrajanmane .<br />manonmanyai namas tubhyaṃ mahāśaktyai cidātmane .. 64<br />aśakyatattvabodhānāṃ mūḍhānām api saṃmatam .<br />proktaṃ gorakṣanāthena nādopāsanam ucyate .. 65<br />śryādināthena sapādakoṭilayaprakārāḥ kathitā jayanti .<br />nādānusaṃdhānakam ekam eva manyāmahe mukhyatamaṃ layānām .. 66<br />muktāsane sthito yogī mudrāṃ saṃdhāya śāmbhavīm .<br />śṛṇuyād dakṣiṇe karṇe nādam antastham ekadhīḥ .. 67<br />śravaṇapuṭanayanayugalaghrāṇamukhānāṃ nirodhanaṃ kāryam .<br />śuddhasuṣumṇāsaraṇau sphuṭam amalaḥ śrūyate nādaḥ .. 68<br />ārambhaś ca ghaṭaś caiva tathā paricayo'pi ca .<br />niṣpattiḥ sarvayogeṣu syād avasthācatuṣṭayam .. 69<br />brahmagranther bhaved bhedo hy ānandaḥ śūnyasambhavaḥ .<br />vicitraḥ kvaṇako dehe'nāhataḥ śrūyate dhvaniḥ .. 70<br />divyadehaś ca tejasvī divyagandhas tvarogavān .<br />sampūrṇahṛdayaḥ śūnya ārambhe yogavān bhavet .. 71<br />dvitīyāyāṃ ghaṭīkṛtya vāyur bhavati madhyagaḥ .<br />dṛḍhāsano bhaved yogī jñānī devasamas tadā .. 72<br />viṣṇugranthes tato bhedāt paramānandasūcakaḥ .<br />atiśūnye vimardaś ca bherīśabdas tadā bhavet .. 73<br />tṛtīyāyāṃ tu vijñeyo vihāyo mardaladhvaniḥ .<br />mahāśūnyaṃ tadā yāti sarvasiddhisamāśrayam .. 74<br />cittānandaṃ tadā jitvā sahajānandasambhavaḥ .<br />doṣaduḥkhajarāvyādhikṣudhānidrāvivarjitaḥ .. 75<br />rudragranthiṃ yadā bhittvā śarvapīṭhagato'nilaḥ .<br />niṣpattau vaiṇavaḥ śabdaḥ kvaṇadvīṇākvaṇo bhavet .. 76<br />ekībhūtaṃ tadā cittaṃ rājayogābhidhānakam .<br />sṛṣṭisaṃhārakartāsau yogīśvarasamo bhavet .. 77<br />astu vā māstu vā muktir atraivākhaṇḍitaṃ sukham .<br />layodbhavam idaṃ saukhyaṃ rājayogād avāpyate .. 78<br />rājayogam ajānantaḥ kevalaṃ haṭhakarmiṇaḥ .<br />etān abhyāsino manye prayāsaphalavarjitān .. 79<br />unmanyavāptaye śīghraṃ bhrūdhyānaṃ mama saṃmatam .<br />rājayogapadaṃ prāptuṃ sukhopāyo'lpacetasām .<br />sadyaḥ pratyayasaṃdhāyī jāyate nādajo layaḥ .. 80<br />nādānusaṃdhānasamādhibhājāṃ yogīśvarāṇāṃ hṛdi vardhamānam .<br />ānandam ekaṃ vacasām agamyaṃ jānāti taṃ śrīgurunātha ekaḥ .. 81<br />karṇau pidhāya hastābhyāṃ yaḥ śṛṇoti dhvaniṃ muniḥ .<br />tatra cittaṃ sthirīkuryād yāvat sthirapadaṃ vrajet .. 82<br />abhyasyamāno nādo'yaṃ bāhyam āvṛṇute dhvanim .<br />pakṣād vikṣepam akhilaṃ jitvā yogī sukhī bhavet .. 83<br />śrūyate prathamābhyāse nādo nānāvidho mahān .<br />tato'bhyāse vardhamāne śrūyate sūkṣmasūkṣmakaḥ .. 84<br />ādau jaladhijīmūtabherījharjharasambhavāḥ .<br />madhye mardalaśaṅkhotthā ghaṇṭākāhalajās tathā .. 85<br />ante tu kiṅkiṇīvaṃśavīṇābhramaraniḥsvanāḥ .<br />iti nānāvidhā nādāḥ śrūyante dehamadhyagāḥ .. 86<br />mahati śrūyamāṇe'pi meghabheryādike dhvanau .<br />tatra sūkṣmāt sūkṣmataraṃ nādam eva parāmṛśet .. 87<br />ghanam utsṛjya vā sūkṣme sūkṣmam utsṛjya vā ghane .<br />ramamāṇam api kṣiptaṃ mano nānyatra cālayet .. 88<br />yatra kutrāpi vā nāde lagati prathamaṃ manaḥ .<br />tatraiva susthirībhūya tena sārdhaṃ vilīyate .. 89<br />makarandaṃ piban bhṛṅgī gandhaṃ nāpekṣate yathā .<br />nādāsaktaṃ tathā cittaṃ viṣayān nahi kāṅkṣate .. 90<br />manomattagajendrasya viṣayodyānacāriṇaḥ .<br />samartho'yaṃ niyamane ninādaniśitāṅkuśaḥ .. 91<br />baddhaṃ tu nādabandhena manaḥ saṃtyaktacāpalam .<br />prayāti sutarāṃ sthairyaṃ chinnapakṣaḥ khago yathā .. 92<br />sarvacintāṃ parityajya sāvadhānena cetasā .<br />nāda evānusaṃdheyo yogasāmrājyam icchatā .. 93<br />nādo'ntaraṅgasāraṅgabandhane vāgurāyate .<br />antaraṅgakuraṅgasya vadhe vyādhāyate'pi ca .. 94<br />antaraṅgasya yamino vājinaḥ parighāyate .<br />nādopāstirato nityam avadhāryā hi yoginā .. 95<br />baddhaṃ vimuktacāñcalyaṃ nādagandhakajāraṇāt .<br />manaḥpāradam āpnoti nirālambākhyakhe'ṭanam .. 96<br />nādaśravaṇataḥ kṣipram antaraṅgabhujaṃgamam .<br />vismṛtya sarvam ekāgraḥ kutracin nahi dhāvati .. 97<br />kāṣṭhe pravartito vahniḥ kāṣṭhena saha śāmyati .<br />nāde pravartitaṃ cittaṃ nādena saha līyate .. 98<br />ghaṇṭādinādasaktastabdhāntaḥkaraṇahariṇasya .<br />praharaṇam api sukaraṃ syāc charasaṃdhānapravīṇaś cet .. 99<br />anāhatasya śabdasya dhvanir ya upalabhyate .<br />dhvaner antargataṃ jñeyaṃ jñeyasyāntargataṃ manaḥ .<br />manas tatra layaṃ yāti tad viṣṇoḥ paramaṃ padam .. 100<br />tāvad ākāśasaṃkalpo yāvac chabdaḥ pravartate .<br />niḥśabdaṃ tatparaṃ brahma paramātmeti gīyate .. 101<br />yat kiṃcin nādarūpeṇa śrūyate śaktir eva sā .<br />yas tattvānto nirākāraḥ sa eva parameśvaraḥ .. 102<br />sarve haṭhalayopāyā rājayogasya siddhaye .<br />rājayogasamārūḍhaḥ puruṣaḥ kālavañcakaḥ .. 103<br />tattvaṃ bījaṃ haṭhaḥ kṣetram audāsīnyaṃ jalaṃ tribhiḥ .<br />unmanī kalpalatikā sadya eva pravartate .. 104<br />sadā nādānusaṃdhānāt kṣīyante pāpasaṃcayāḥ .<br />nirañjane vilīyete niścitaṃ cittamārutau .. 105<br />śaṅkhadundubhinādaṃ ca na śṛṇoti kadācana .<br />kāṣṭhavaj jāyate deha unmanyāvasthayā dhruvam .. 106<br />sarvāvasthāvinirmuktaḥ sarvacintāvivarjitaḥ .<br />mṛtavat tiṣṭhate yogī sa mukto nātra saṃśayaḥ .. 107<br />khādyate na ca kālena bādhyate na ca karmaṇā .<br />sādhyate na sa kenāpi yogī yuktaḥ samādhinā .. 108<br />na gandhaṃ na rasaṃ rūpaṃ na ca sparśaṃ na niḥsvanam .<br />nātmānaṃ na paraṃ vetti yogī yuktaḥ samādhinā .. 109<br />cittaṃ na suptaṃ no jāgrat smṛtivismṛtivarjitam .<br />na cāstam eti nodeti yasyāsau mukta eva saḥ .. 110<br />na vijānāti śītoṣṇaṃ na duḥkhaṃ na sukhaṃ tathā .<br />na mānaṃ nopamānaṃ ca yogī yuktaḥ samādhinā .. 111<br />svastho jāgrad avasthāyāṃ suptavad yo 'vatiṣṭhate .<br />niḥśvāsocchvāsahīnaś ca niścitaṃ mukta eva saḥ .. 112<br />avadhyaḥ sarvaśastrāṇām aśakyaḥ sarvadehinām .<br />agrāhyo mantrayantrāṇāṃ yogī yuktaḥ samādhinā .. 113<br />yāvan naiva praviśati caran māruto madhyamārge yāvad vidur na bhavati dṛḍhaḥ prāṇavātaprabandhāt .yāvad dhyāne sahajasadṛśaṃ jāyate naiva tattvaṃ tāvaj jñānaṃ vadati tad idaṃ dambhamithyāpralāpaḥ .. 114


== Примечания ==
== Примечания ==

Обратите внимание, что все добавления и изменения текста статьи рассматриваются как выпущенные на условиях лицензии Public Domain (см. Шайвавики:Авторские права). Если вы не хотите, чтобы ваши тексты свободно распространялись и редактировались любым желающим, не помещайте их сюда.
Вы также подтверждаете, что являетесь автором вносимых дополнений или скопировали их из источника, допускающего свободное распространение и изменение своего содержимого.
НЕ РАЗМЕЩАЙТЕ БЕЗ РАЗРЕШЕНИЯ МАТЕРИАЛЫ, ОХРАНЯЕМЫЕ АВТОРСКИМ ПРАВОМ!

Шаблон, используемый на этой странице: