Haṭhayogapradīpikā: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
(Новая страница: «* Оригинальный санскритский текст Хатха-йоги-прадипики в IAST. * [[Хатха-йога-прадипика|Перев...»)
 
Строка 6: Строка 6:


== Часть II ==
== Часть II ==
athāsane dṛḍhe yogī vaśī hitamitāśanaḥ .<br />gurūpadiṣṭamārgeṇa prāṇāyāmān samabhyaset .. 1<br />cale vāte calaṃ cittaṃ niścale niścalaṃ bhavet .<br />yogī sthāṇutvam āpnoti tato vāyuṃ nirodhayet .. 2<br />yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate .<br />maraṇaṃ tasya niṣkrāntis tato vāyuṃ nirodhayet .. 3<br />malākulāsu nāḍīṣu māruto naiva madhyagaḥ .<br />kathaṃ syād unmanībhāvaḥ kāryasiddhiḥ kathaṃ bhavet .. 4<br />śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam .<br />tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ .. 5<br />prāṇāyāmaṃ tataḥ kuryān nityaṃ sāttvikayā dhiyā .<br />yathā suṣumṇānāḍīsthā malāḥ śuddhiṃ prayānti ca .. 6<br />baddhapadmāsano yogī prāṇaṃ candreṇa pūrayet .<br />dhārayitvā yathāśakti bhūyaḥ sūryeṇa recayet .. 7<br />prāṇaṃ sūryeṇa cākṛṣya pūrayed udaraṃ śanaiḥ .<br />vidhivat kumbhakaṃ kṛtvā punaś candreṇa recayet .. 8<br />yena tyajet tena pītvā dhārayed anirodhataḥ .<br />recayec ca tato'nyena śanair eva na vegataḥ .. 9<br />prāṇaṃ ced iḍayā piben niyamitaṃ bhūyo 'nyayā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā .<br />sūryacandramasor anena vidhinābhyāsaṃ sadā tanvatāṃ śuddhā nāḍigaṇā bhavanti yamināṃ māsatrayād ūrdhvataḥ .. 10<br />prātar madhyaṃdine sāyam ardharātre ca kumbhakān .<br />śanair aśītiparyantaṃ caturvāraṃ samabhyaset .. 11<br />kanīyasi bhavet svedaḥ kampo bhavati madhyame .<br />uttame sthānam āpnoti tato vāyuṃ nibandhayet .. 12<br />jalena śramajātena gātramardanam ācaret .<br />dṛḍhatā laghutā caiva tena gātrasya jāyate .. 13<br />abhyāsakāle prathame śastaṃ kṣīrājyabhojanam .<br />tato 'bhyāse dṛḍhībhūte na tādṛṅniyamagrahaḥ .. 14<br />yathā siṃho gajo vyāghro bhaved vaśyaḥ śanaiḥ śanaiḥ .<br />tathaiva sevito vāyur anyathā hanti sādhakam .. 15<br />prāṇāyāmena yuktena sarvarogakṣayo bhavet .<br />ayuktābhyāsayogena sarvarogasamudgamaḥ .. 16<br />hikkā śvāsaś ca kāsaś ca śiraḥkarṇākṣivedanāḥ .<br />bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ .. 17<br />yuktaṃ yuktaṃ tyajed vāyuṃ yuktaṃ yuktaṃ ca pūrayet .<br />yuktaṃ yuktaṃ ca badhnīyād evaṃ siddhim avāpnuyāt .. 18<br />yadā tu nāḍīśuddhiḥ syāt tathā cihnāni bāhyataḥ .<br />kāyasya kṛśatā kāntis tadā jāyate niścitam .. 19<br />yatheṣṭaṃ dhāraṇaṃ vāyor analasya pradīpanam .<br />nādābhivyaktir ārogyaṃ jāyate nāḍiśodhanāt .. 20<br />medaḥśleṣmādhikaḥ pūrvaṃ ṣaṭkarmāṇi samācaret .<br />anyas tu nācaret tāni doṣāṇāṃ samabhāvataḥ .. 21<br />dhautir vastis tathā netis trāṭakaṃ naulikaṃ tathā .<br />kapālabhātiś caitāni ṣaṭkarmāṇi pracakṣate .. 22<br />karma ṣaṭkam idaṃ gopyaṃ ghaṭaśodhanakārakam .<br />vicitraguṇasaṃdhāyi pūjyate yogipuṃgavaiḥ .. 23<br />caturaṅgulavistāraṃ hastapañcadaśāyatam .<br />gurūpadiṣṭamārgeṇa siktaṃ vastraṃ śanair graset .. 24<br />punaḥ pratyāharec caitad uditaṃ dhautikarma tat .<br />kāsaśvāsaplīhakuṣṭhaṃ kapharogāś ca viṃśatiḥ .. 25<br />dhautikarmaprabhāveṇa prayānty eva na saṃśayaḥ .<br />nābhidaghnajale pāyau nyastanālotkaṭāsanaḥ .. 26<br />ādhārākuñcanaṃ kuryāt kṣālanaṃ vastikarma tat .<br />gulmaplīhodaraṃ cāpi vātapittakaphodbhavāḥ .. 27<br />vastikarmaprabhāveṇa kṣīyante sakalāmayāḥ .<br />dhātvindriyāntaḥkaraṇaprasādaṃ dadyāc ca kāntiṃ dahanapradīptam .. 28<br />aśeṣadoṣopacayaṃ nihanyād abhyasyamānaṃ jalavastikarma .<br />sūtraṃ vitastisusnigdhaṃ nāsānāle praveśayet .. 29<br />mukhān nirgamayec caiṣā netiḥ siddhair nigadyate .<br />kapālaśodhinī caiva divyadṛṣṭipradāyinī .. 30<br />jatrūrdhvajātarogaughaṃ netir āśu nihanti ca .<br />nirīkṣen niścaladṛśā sūkṣmalakṣyaṃ samāhitaḥ .. 31<br />aśrusampātaparyantam ācāryais trāṭakaṃ smṛtam .<br />mocanaṃ netrarogāṇāṃ tandrādīnāṃ kapāṭakam .. 32<br />yatnatas trāṭakaṃ gopyaṃ yathā hāṭakapeṭakam .<br />amandāvartavegena tundaṃ savyāpasavyataḥ .. 33<br />natāṃso bhrāmayed eṣā nauliḥ siddhaiḥ praśasyate .<br />mandāgnisaṃdīpanapācanādisaṃdhāyikānandakarī sadaiva .. 34<br />aśeṣadoṣāmayaśoṣaṇī ca haṭhakriyā maulir iyaṃ ca nauliḥ .<br />bhastrāval lohakārasya recapūrau sasambhramau .. 35<br />kapālabhātir vikhyātā kaphadoṣaviśoṣaṇī .<br />ṣaṭkarmanirgatasthaulyakaphadoṣamalādikaḥ .. 36<br />prāṇāyāmaṃ tataḥ kuryād anāyāsena sidhyati .<br />prāṇāyāmair eva sarve praśuṣyanti malā iti .. 37<br />ācāryāṇāṃ tu keṣāṃcid anyat karma na saṃmatam .<br />udaragatapadārtham udvamanti pavanam apānam udīrya kaṇṭhanāle .. 38<br />kramaparicayavaśyanāḍicakrā gajakaraṇīti nigadyate haṭhajñaiḥ .<br />brahmādayo 'pi tridaśāḥ pavanābhyāsatatparāḥ .. 39<br />abhūvann antakabhayāt tasmāt pavanam abhyaset .<br />yāvad baddho marud dehe yāvac cittaṃ nirākulam .. 40<br />yāvad dṛṣṭir bhruvor madhye tāvat kālabhayaṃ kutaḥ .<br />vidhivat prāṇasaṃyāmair nāḍīcakre viśodhite .. 41<br />suṣumṇāvadanaṃ bhittvā sukhād viśati mārutaḥ .<br />mārute madhyasaṃcāre manaḥsthairyaṃ prajāyate .. 42<br />yo manaḥsusthirībhāvaḥ saivāvasthā manonmanī .<br />tatsiddhaye vidhānajñāś citrān kurvanti kumbhakān .. 43<br />vicitrakumbhakābhyāsād vicitrāṃ siddhim āpnuyāt .<br />sūryabhedanam ujjāyī śītkārī śītalī tathā .. 44<br />bhastrikā bhrāmarī mūrchā plāvinīty aṣṭakumbhakāḥ .<br />pūrakānte tu kartavyo bandho jālaṃdharābhidhaḥ .. 45<br />kumbhakānte recakādau kartavyas tūḍḍiyānakaḥ .<br />adhastāt kuñcanenāśu kaṇṭhasaṃkocane kṛte .. 46<br />madhye paścimatānena syāt prāṇo brahmanāḍigaḥ .<br />āpānam ūrdhvam utthāpya prāṇaṃ kaṇṭhād adho nayet .. 47<br />yogī jarāvimuktaḥ san ṣoḍaśābdavayā bhavet .<br />āsane sukhade yogī baddhvā caivāsanaṃ tataḥ .. 48<br />dakṣanāḍyā samākṛṣya bahiḥsthaṃ pavanaṃ śanaiḥ .<br />ā keśād ā nakhāgrāc ca nirodhāvadhi kumbhayet .. 49<br />tataḥ śanaiḥ savyanāḍyā recayet pavanaṃ śanaiḥ .<br />kapālaśodhanaṃ vātadoṣaghnaṃ kṛmidoṣahṛt .. 50<br />punaḥ punar idaṃ kāryaṃ sūryabhedanam uttamam .<br />mukhaṃ saṃyamya nāḍībhyām ākṛṣya pavanaṃ śanaiḥ .<br />yathā lagati kaṇṭhāt tu hṛdayāvadhi sasvanam .. 51<br />pūrvavat kumbhayet prāṇaṃ recayed iḍayā tathā .<br />śleṣmadoṣaharaṃ kaṇṭhe dehānalavivardhanam .. 52<br />nāḍījalodaradhātugatadoṣavināśanam .<br />gacchatā tiṣṭhatā kāryam ujjāyyākhyaṃ tu kumbhakam .. 53<br />śītkārīṃ kuryāt tathā vaktre ghrāṇenaiva vijṛmbhikām .<br />evam abhyāsayogena kāmadevo dvitīyakaḥ .. 54<br />yoginī cakrasaṃmānyaḥ sṛṣṭisaṃhārakārakaḥ .<br />na kṣudhā na tṛṣā nidrā naivālasyaṃ prajāyate .. 55<br />bhavet sattvaṃ ca dehasya sarvopadravavarjitaḥ .<br />anena vidhinā satyaṃ yogīndro bhūmimaṇḍale .. 56<br />jihvayā vāyum ākṛṣya pūrvavat kumbhasādhanam .<br />śanakair ghrāṇarandhrābhyāṃ recayet pavanaṃ sudhīḥ .. 57<br />gulmaplīhādikān rogān jvaraṃ pittaṃ kṣudhāṃ tṛṣām .<br />viṣāṇi śītalī nāma kumbhikeyaṃ nihanti hi .. 58<br />ūrvor upari saṃsthāpya śubhe pādatale ubhe .<br />padmāsanaṃ bhaved etat sarvapāpapraṇāśanam .. 59<br />samyak padmāsanaṃ baddhvā samagrīvodaraḥ sudhīḥ .<br />mukhaṃ saṃyamya yatnena prāṇaṃ ghrāṇena recayet .. 60<br />yathā lagati hṛtkaṇṭhe kapālāvadhi sasvanam .<br />vegena pūrayec cāpi hṛtpadmāvadhi mārutam .. 61<br />punar virecayet tadvat pūrayec ca punaḥ punaḥ .<br />yathaiva lohakāreṇa bhastrā vegena cālyate .. 62<br />tathaiva svaśarīrasthaṃ cālayet pavanaṃ dhiyā .<br />yadā śramo bhaved dehe tadā sūryeṇa pūrayet .. 63<br />yathodaraṃ bhavet pūrṇam anilena tathā laghu .<br />dhārayen nāsikāṃ madhyātarjanībhyāṃ vinā dṛḍham .. 64<br />vidhivat kumbhakaṃ kṛtvā recayed iḍayānilam .<br />vātapittaśleṣmaharaṃ śarīrāgnivivardhanam .. 65<br />kuṇḍalībodhakaṃ kṣipraṃ pavanaṃ sukhadaṃ hitam .<br />brahmanāḍīmukhe saṃsthakaphādyargalanāśanam .. 66<br />samyag gātrasamudbhūtagranthitrayavibhedakam .<br />viśeṣeṇaiva kartavyaṃ bhastrākhyaṃ kumbhakaṃ tv idam .. 67<br />vegād ghoṣaṃ pūrakaṃ bhṛṅganādaṃ bhṛṅgīnādaṃ recakaṃ mandamandam .<br />yogīndrāṃśam evam abhyāsayogāc citte jātā kācid ānandalīlā .. 68<br />pūrakānte gāḍhataraṃ baddhvā jālaṃdharaṃ śanaiḥ .<br />recayen mūrchākhyeyaṃ manomūrchā sukhapradā .. 69<br />antaḥ pravartitodāramārutāpūritodaraḥ .<br />payasy agādhe'pi sukhāt plavate padmapattravat .. 70<br />prāṇāyāmas tridhā prokto recapūrakakumbhakaiḥ .<br />sahitaḥ kevalaś ceti kumbhako dvividho mataḥ .. 71<br />yāvat kevalasiddhiḥ syāt sahitaṃ tāvad abhyaset .<br />recakaṃ pūrakaṃ muktvā sukhaṃ yad vāyudhāraṇam .. 72<br />prāṇāyāmo'yam ity uktaḥ sa vai kevalakumbhakaḥ .<br />kumbhake kevale siddhe recapūrakavarjite .. 73<br />na tasya durlabhaṃ kiṃcit triṣu lokeṣu vidyate .<br />śaktaḥ kevalakumbhena yatheṣṭaṃ vāyudhāraṇāt .. 74<br />rājayogapadaṃ cāpi labhate nātra saṃśayaḥ .<br />kumbhakāt kuṇḍalībodhaḥ kuṇḍalībodhato bhavet .<br />anargalā suṣumṇā ca haṭhasiddhiś ca jāyate .. 75<br />haṭhaṃ vinā rājayogo rājayogaṃ vinā haṭhaḥ .<br />na sidhyati tato yugmam ā niṣpatteḥ samabhyaset .. 76<br />kumbhakaprāṇarodhānte kuryāc cittaṃ nirāśrayam .<br />evam abhyāsayogena rājayogapadaṃ vrajet .. 77<br />vapuḥkṛśatvaṃ vadane prasannatā nādasphuṭatvaṃ nayane sunirmale .<br />arogatā bindujayo'gnidīpanaṃ nāḍīviśuddhir haṭhasiddhilakṣaṇam .. 78


== Часть III ==
== Часть III ==

Версия 16:36, 17 августа 2013

Часть I

śryādināthāya namo 'stu tasmai yenopadiṣṭā haṭhayogavidyā .
vibhrājate pronnatarājayogam āroḍhum icchor adhirohiṇīva .. 1
praṇamya śrīguruṃ nāthaṃ svātmārāmeṇa yoginā .
kevalaṃ rājayogāya haṭhavidyopadiśyate .. 2
bhrāntyā bahumatadhvānte rājayogam ajānatām .
haṭhapradīpikāṃ dhatte svātmārāmaḥ kṛpākaraḥ .. 3
haṭhavidyāṃ hi matsyendragorakṣādyā vijānate .
svātmārāmo 'thavā yogī jānīte tatprasādataḥ .. 4
śryādināthamatsyendraśāvarānandabhairavāḥ .
cauraṅgīmīnagorakṣavirūpākṣabileśayāḥ .. 5
manthāno bhairavo yogī siddhir buddhaś ca kanthaḍiḥ .
koraṇṭakaḥ surānandaḥ siddhapādaś ca carpaṭiḥ .. 6
kānerī pūjyapādaś ca nityanātho nirañjanaḥ .
kapālī bindunāthaś ca kākacaṇḍīśvarāhvayaḥ .. 7
allāmaḥ prabhudevaś ca ghoḍā colī ca ṭiṇṭiṇiḥ .
bhānukī nāradevaś ca khaṇḍaḥ kāpālikas tathā .. 8
ityādayo mahāsiddhā haṭhayogaprabhāvataḥ .
khaṇḍayitvā kāladaṇḍaṃ brahmāṇḍe vicaranti te .. 9
aśeṣatāpataptānāṃ samāśrayamaṭho haṭhaḥ .
aśeṣayogayuktānām ādhārakamaṭho haṭhaḥ .. 10
haṭhavidyā paraṃ gopyā yoginā siddhim icchatā .
bhaved vīryavatī guptā nirvīryā tu prakāśitā .. 11
surājye dhārmike deśe subhikṣe nirupadrave .
dhanuḥpramāṇaparyantaṃ śilāgnijalavarjite .
ekānte maṭhikāmadhye sthātavyaṃ haṭhayoginā .. 12
alpadvāram arandhragartavivaraṃ nātyuccanīcāyataṃ samyaggomayasāndraliptam amalaṃ niḥśeṣajantūjhitam .
bāhye maṇḍapavedikūparuciraṃ prākārasaṃveṣṭitaṃ proktaṃ yogamaṭhasya lakṣaṇam idaṃ siddhair haṭhābhyāsibhiḥ .. 13
evaṃvidhe maṭhe sthitvā sarvacintāvivarjitaḥ .
gurūpadiṣṭamārgeṇa yogam eva samabhyaset .. 14
atyāhāraḥ prayāsaś ca prajalpo niyamāgrahaḥ .
janasaṅgaś ca laulyaṃ ca ṣaḍbhir yogo vinaśyati .. 15
utsāhāt sāhasād dhairyāt tattvajñānāc ca niścayāt .
janasaṅgaparityāgāt ṣaḍbhir yogaḥ prasidhyati .. 16
ahiṃsā satyam asteyaṃ brahmacaryaṃ kṣamā dhṛtiḥ .
dayārjavaṃ mitāhāraḥ śaucaṃ caiva yamā daśa .. 17
tapaḥ saṃtoṣa āstikyaṃ dānam īśvarapūjanam .
siddhāntavākyaśravaṇaṃ hrīmatī ca tapo hutam .. 18
niyamā daśa samproktā yogaśāstraviśāradaiḥ .
haṭhasya prathamāṅgatvād āsanaṃ pūrvam ucyate .. 19
kuryāt tad āsanaṃ sthairyam ārogyaṃ cāṅgalāghavam .
vasiṣṭhādyaiś ca munibhir matsyendrādyaiś ca yogibhiḥ .. 20
aṅgīkṛtāny āsanāni kathyante kānicin mayā .
jānūrvor antare samyak kṛtvā pādatale ubhe .. 21
ṛjukāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate .
savye dakṣiṇagulphaṃ tu pṛṣṭhapārśve niyojayet .. 22
dakṣiṇe 'pi tathā savyaṃ gomukhaṃ gomukhākṛtiḥ .
ekaṃ pādaṃ tathaikasmin vinyased uruṇi sthiram .. 23
itarasmiṃs tathā coruṃ vīrāsanam itīritam .
gudaṃ nirudhya gulphābhyāṃ vyutkrameṇa samāhitaḥ .. 24
kūrmāsanaṃ bhaved etad iti yogavido viduḥ .
padmāsanaṃ tu saṃsthāpya jānūrvor antare karau .. 25
niveśya bhūmau saṃsthāpya vyomasthaṃ kukkuṭāsanam .
kukkuṭāsanabandhastho dorbhyāṃ sambadhya kandharām .. 26
bhavet kūrmavad uttāna etad uttānakūrmakam .
pādāṅguṣṭhau tu pāṇibhyāṃ gṛhītvā śravaṇāvadhi .. 27
dhanurākarṣaṇaṃ kuryād dhanurāsanam ucyate .
vāmorumūlārpitadakṣapādaṃ jānor bahir veṣṭitavāmapādam .. 28
pragṛhya tiṣṭhet parivartitāṅgaḥ śrīmatsyanāthoditam āsanaṃ syāt .
matsyendrapīṭhaṃ jaṭharapradīptiṃ pracaṇḍaruṅmaṇḍalakhaṇḍanāstram .. 29
abhyāsataḥ kuṇḍalinīprabodhaṃ candrasthiratvaṃ ca dadāti puṃsām .
prasārya pādau bhuvi daṇḍarūpau dorbhyāṃ padāgradvitayaṃ gṛhītvā .. 30
jānūparinyastalalāṭadeśo vased idaṃ paścimatānam āhuḥ .
iti paścimatānam āsanāgryaṃ pavanaṃ paścimavāhinaṃ karoti .. 31
udayaṃ jaṭharānalasya kuryād udare kārśyam arogatāṃ ca puṃsām .
dharām avaṣṭabhya karadvayena tatkūrparasthāpitanābhipārśvaḥ .. 32
uccāsano daṇḍavad utthitaḥ khe māyūram etat pravadanti pīṭham .
harati sakalarogān āśu gulmodarādīn abhibhavati ca doṣān āsanaṃ śrīmayūram .. 33
bahu kadaśanabhuktaṃ bhasma kuryād aśeṣaṃ janayati jaṭharāgniṃ jārayet kālakūṭam .
uttānaṃ śavavad bhūmau śayanaṃ tac chavāsanam .. 34
śavāsanaṃ śrāntiharaṃ cittaviśrāntikārakam .
caturaśīty āsanāni śivena kathitāni ca .. 35
tebhyaś catuṣkam ādāya sārabhūtaṃ bravīmy aham .
siddhaṃ padmaṃ tathā siṃhaṃ bhadraṃ veti catuṣṭayam .
śreṣṭhaṃ tatrāpi ca sukhe tiṣṭhet siddhāsane sadā .. 36
yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyaset meṇḍhre pādam athaikam eva hṛdaye kṛtvā hanuṃ susthiram .
sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyed bhruvor antaraṃ hy etan mokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate .. 37
meṇḍhrād upari vinyasya savyaṃ gulphaṃ tathopari .
gulphāntaraṃ ca nikṣipya siddhāsanam idaṃ bhavet .. 38
etat siddhāsanaṃ prāhur anye vajrāsanaṃ viduḥ .
muktāsanaṃ vadanty eke prāhur guptāsanaṃ pare .. 39
yameṣv iva mitāhāram ahiṃsā niyameṣv iva .
mukhyaṃ sarvāsaneṣv ekaṃ siddhāḥ siddhāsanaṃ viduḥ .. 40
caturaśītipīṭheṣu siddham eva sadābhyaset .
dvāsaptatisahasrāṇāṃ nāḍīnāṃ malaśodhanam .. 41
ātmadhyāyī mitāhārī yāvad dvādaśavatsaram .
sadā siddhāsanābhyāsād yogī niṣpattim āpnuyāt .. 42
kim anyair bahubhiḥ pīṭhaiḥ siddhe siddhāsane sati .
prāṇānile sāvadhāne baddhe kevalakumbhake .. 43
utpadyate nirāyāsāt svayam evonmanī kalā .
tathaikasminn eva dṛḍhe siddhe siddhāsane sati .. 44
bandhatrayam anāyāsāt svayam evopajāyate .
nāsanaṃ siddhasadṛśaṃ na kumbhaḥ kevalopamaḥ .. 45
na khecarīsamā mudrā na nādasadṛśo layaḥ .
vāmorūpari dakṣiṇaṃ ca caraṇaṃ saṃsthāpya vāmaṃ tathā .. 46
dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham .
aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayet .. 47
etad vyādhivināśakāri yamināṃ padmāsanaṃ procyate .
uttānau caraṇau kṛtvā ūrusaṃsthau prayatnataḥ .. 48
ūrumadhye tathottānau pāṇī kṛtvā tato dṛśau .
nāsāgre vinyased rājadantamūle tu jihvayā .. 49
uttambhya cibukaṃ vakṣasy utthāpya pavanaṃ śanaiḥ .
idaṃ padmāsanaṃ proktaṃ sarvavyādhivināśanam .. 50
durlabhaṃ yena kenāpi dhīmatā labhyate bhuvi .
kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyāyaṃś ca tac cetasi .. 51
vāraṃ vāram apānam ūrdhvam anilaṃ protsārayan pūritaṃ nyañcan prāṇam upaiti bodham atulaṃ śaktiprabhāvān naraḥ .
padmāsane sthito yogī nāḍīdvāreṇa pūritam .. 52
mārutaṃ dhārayed yas tu sa mukto nātra saṃśayaḥ .
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet .. 53
dakṣiṇe savyagulphaṃ tu dakṣagulphaṃ tu savyake .
hastau tu jānvoḥ saṃsthāpya svāṅgulīḥ samprasārya ca .. 54
vyāttavaktro nirīkṣeta nāsāgraṃ susamāhitaḥ .
siṃhāsanaṃ bhaved etat pūjitaṃ yogipuṃgavaiḥ .. 55
bandhatritayasaṃdhānaṃ kurute cāsanottamam .
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipte .. 56
savyagulphaṃ tathā savye dakṣagulphaṃ tu dakṣiṇe .
pārśvapādau ca pāṇibhyāṃ dṛḍhaṃ baddhvā suniścalam .. 57
bhadrāsanaṃ bhaved etat sarvavyādhivināśanam .
gorakṣāsanam ity āhur idaṃ vai siddhayoginaḥ .. 58
evam āsanabandheṣu yogīndro vigataśramaḥ .
abhyasen nāḍikāśuddhiṃ mudrādipavanīkriyām .. 59
āsanaṃ kumbhakaṃ citraṃ mudrākhyaṃ karaṇaṃ tathā .
atha nādānusaṃdhānam abhyāsānukramo haṭhe .. 60
brahmacārī mitāhārī tyāgī yogaparāyaṇaḥ .
abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā .. 61
susnigdhamadhurāhāraś caturthāṃśavivarjitaḥ .
bhujyate śivasamprītyai mitāhāraḥ sa ucyate .. 62
kaṭvāmlatīkṣṇalavaṇoṣṇahārītaśākasauvīratailatilasarṣapamadyamatsyān .
ājādimāṃsadadhitakrakulatthakolapiṇyākahiṅgulaśunādyam apathyam āhuḥ .. 63
bhojanam ahitaṃ vidyāt punar asyoṣṇīkṛtaṃ rūkṣam .
atilavaṇam amlayuktaṃ kadaśanaśākotkaṃ varjyam .. 64
vahnistrīpathisevānām ādau varjanam ācaret .
tathā hi gorakṣavacanam .. 65
varjayed durjanaprāntaṃ vahnistrīpathisevanam .
prātaḥsnānopavāsādi kāyakleśavidhiṃ tathā .. 66
godhūmaśāliyavaṣaṣṭikaśobhanānnaṃ kṣīrājyakhaṇḍanavanītasiddhāmadhūni .
śuṇṭhīpaṭolakaphalādikapañcaśākaṃ mudgādi divyam udakaṃ ca yamīndrapathyam .. 67
puṣṭaṃ sumadhuraṃ snigdhaṃ gavyaṃ dhātuprapoṣaṇam .
mano'bhilaṣitaṃ yogyaṃ yogī bhojanam ācaret .. 68
yuvo vṛddho 'tivṛddho vā vyādhito durbalo'pi vā .
abhyāsāt siddhim āpnoti sarvayogeṣv atandritaḥ .. 69
kriyāyuktasya siddhiḥ syād akriyasya kathaṃ bhavet .
na śāstrapāṭhamātreṇa yogasiddhiḥ prajāyate .. 70
na veṣadhāraṇaṃ siddheḥ kāraṇaṃ na ca tatkathā .
kriyaiva kāraṇaṃ siddheḥ satyam etan na saṃśayaḥ .. 71
pīṭhāni kumbhakāś citrā divyāni karaṇāni ca .
sarvāṇy api haṭhābhyāse rājayogaphalāvadhi .. 72

Часть II

athāsane dṛḍhe yogī vaśī hitamitāśanaḥ .
gurūpadiṣṭamārgeṇa prāṇāyāmān samabhyaset .. 1
cale vāte calaṃ cittaṃ niścale niścalaṃ bhavet .
yogī sthāṇutvam āpnoti tato vāyuṃ nirodhayet .. 2
yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate .
maraṇaṃ tasya niṣkrāntis tato vāyuṃ nirodhayet .. 3
malākulāsu nāḍīṣu māruto naiva madhyagaḥ .
kathaṃ syād unmanībhāvaḥ kāryasiddhiḥ kathaṃ bhavet .. 4
śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam .
tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ .. 5
prāṇāyāmaṃ tataḥ kuryān nityaṃ sāttvikayā dhiyā .
yathā suṣumṇānāḍīsthā malāḥ śuddhiṃ prayānti ca .. 6
baddhapadmāsano yogī prāṇaṃ candreṇa pūrayet .
dhārayitvā yathāśakti bhūyaḥ sūryeṇa recayet .. 7
prāṇaṃ sūryeṇa cākṛṣya pūrayed udaraṃ śanaiḥ .
vidhivat kumbhakaṃ kṛtvā punaś candreṇa recayet .. 8
yena tyajet tena pītvā dhārayed anirodhataḥ .
recayec ca tato'nyena śanair eva na vegataḥ .. 9
prāṇaṃ ced iḍayā piben niyamitaṃ bhūyo 'nyayā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā .
sūryacandramasor anena vidhinābhyāsaṃ sadā tanvatāṃ śuddhā nāḍigaṇā bhavanti yamināṃ māsatrayād ūrdhvataḥ .. 10
prātar madhyaṃdine sāyam ardharātre ca kumbhakān .
śanair aśītiparyantaṃ caturvāraṃ samabhyaset .. 11
kanīyasi bhavet svedaḥ kampo bhavati madhyame .
uttame sthānam āpnoti tato vāyuṃ nibandhayet .. 12
jalena śramajātena gātramardanam ācaret .
dṛḍhatā laghutā caiva tena gātrasya jāyate .. 13
abhyāsakāle prathame śastaṃ kṣīrājyabhojanam .
tato 'bhyāse dṛḍhībhūte na tādṛṅniyamagrahaḥ .. 14
yathā siṃho gajo vyāghro bhaved vaśyaḥ śanaiḥ śanaiḥ .
tathaiva sevito vāyur anyathā hanti sādhakam .. 15
prāṇāyāmena yuktena sarvarogakṣayo bhavet .
ayuktābhyāsayogena sarvarogasamudgamaḥ .. 16
hikkā śvāsaś ca kāsaś ca śiraḥkarṇākṣivedanāḥ .
bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ .. 17
yuktaṃ yuktaṃ tyajed vāyuṃ yuktaṃ yuktaṃ ca pūrayet .
yuktaṃ yuktaṃ ca badhnīyād evaṃ siddhim avāpnuyāt .. 18
yadā tu nāḍīśuddhiḥ syāt tathā cihnāni bāhyataḥ .
kāyasya kṛśatā kāntis tadā jāyate niścitam .. 19
yatheṣṭaṃ dhāraṇaṃ vāyor analasya pradīpanam .
nādābhivyaktir ārogyaṃ jāyate nāḍiśodhanāt .. 20
medaḥśleṣmādhikaḥ pūrvaṃ ṣaṭkarmāṇi samācaret .
anyas tu nācaret tāni doṣāṇāṃ samabhāvataḥ .. 21
dhautir vastis tathā netis trāṭakaṃ naulikaṃ tathā .
kapālabhātiś caitāni ṣaṭkarmāṇi pracakṣate .. 22
karma ṣaṭkam idaṃ gopyaṃ ghaṭaśodhanakārakam .
vicitraguṇasaṃdhāyi pūjyate yogipuṃgavaiḥ .. 23
caturaṅgulavistāraṃ hastapañcadaśāyatam .
gurūpadiṣṭamārgeṇa siktaṃ vastraṃ śanair graset .. 24
punaḥ pratyāharec caitad uditaṃ dhautikarma tat .
kāsaśvāsaplīhakuṣṭhaṃ kapharogāś ca viṃśatiḥ .. 25
dhautikarmaprabhāveṇa prayānty eva na saṃśayaḥ .
nābhidaghnajale pāyau nyastanālotkaṭāsanaḥ .. 26
ādhārākuñcanaṃ kuryāt kṣālanaṃ vastikarma tat .
gulmaplīhodaraṃ cāpi vātapittakaphodbhavāḥ .. 27
vastikarmaprabhāveṇa kṣīyante sakalāmayāḥ .
dhātvindriyāntaḥkaraṇaprasādaṃ dadyāc ca kāntiṃ dahanapradīptam .. 28
aśeṣadoṣopacayaṃ nihanyād abhyasyamānaṃ jalavastikarma .
sūtraṃ vitastisusnigdhaṃ nāsānāle praveśayet .. 29
mukhān nirgamayec caiṣā netiḥ siddhair nigadyate .
kapālaśodhinī caiva divyadṛṣṭipradāyinī .. 30
jatrūrdhvajātarogaughaṃ netir āśu nihanti ca .
nirīkṣen niścaladṛśā sūkṣmalakṣyaṃ samāhitaḥ .. 31
aśrusampātaparyantam ācāryais trāṭakaṃ smṛtam .
mocanaṃ netrarogāṇāṃ tandrādīnāṃ kapāṭakam .. 32
yatnatas trāṭakaṃ gopyaṃ yathā hāṭakapeṭakam .
amandāvartavegena tundaṃ savyāpasavyataḥ .. 33
natāṃso bhrāmayed eṣā nauliḥ siddhaiḥ praśasyate .
mandāgnisaṃdīpanapācanādisaṃdhāyikānandakarī sadaiva .. 34
aśeṣadoṣāmayaśoṣaṇī ca haṭhakriyā maulir iyaṃ ca nauliḥ .
bhastrāval lohakārasya recapūrau sasambhramau .. 35
kapālabhātir vikhyātā kaphadoṣaviśoṣaṇī .
ṣaṭkarmanirgatasthaulyakaphadoṣamalādikaḥ .. 36
prāṇāyāmaṃ tataḥ kuryād anāyāsena sidhyati .
prāṇāyāmair eva sarve praśuṣyanti malā iti .. 37
ācāryāṇāṃ tu keṣāṃcid anyat karma na saṃmatam .
udaragatapadārtham udvamanti pavanam apānam udīrya kaṇṭhanāle .. 38
kramaparicayavaśyanāḍicakrā gajakaraṇīti nigadyate haṭhajñaiḥ .
brahmādayo 'pi tridaśāḥ pavanābhyāsatatparāḥ .. 39
abhūvann antakabhayāt tasmāt pavanam abhyaset .
yāvad baddho marud dehe yāvac cittaṃ nirākulam .. 40
yāvad dṛṣṭir bhruvor madhye tāvat kālabhayaṃ kutaḥ .
vidhivat prāṇasaṃyāmair nāḍīcakre viśodhite .. 41
suṣumṇāvadanaṃ bhittvā sukhād viśati mārutaḥ .
mārute madhyasaṃcāre manaḥsthairyaṃ prajāyate .. 42
yo manaḥsusthirībhāvaḥ saivāvasthā manonmanī .
tatsiddhaye vidhānajñāś citrān kurvanti kumbhakān .. 43
vicitrakumbhakābhyāsād vicitrāṃ siddhim āpnuyāt .
sūryabhedanam ujjāyī śītkārī śītalī tathā .. 44
bhastrikā bhrāmarī mūrchā plāvinīty aṣṭakumbhakāḥ .
pūrakānte tu kartavyo bandho jālaṃdharābhidhaḥ .. 45
kumbhakānte recakādau kartavyas tūḍḍiyānakaḥ .
adhastāt kuñcanenāśu kaṇṭhasaṃkocane kṛte .. 46
madhye paścimatānena syāt prāṇo brahmanāḍigaḥ .
āpānam ūrdhvam utthāpya prāṇaṃ kaṇṭhād adho nayet .. 47
yogī jarāvimuktaḥ san ṣoḍaśābdavayā bhavet .
āsane sukhade yogī baddhvā caivāsanaṃ tataḥ .. 48
dakṣanāḍyā samākṛṣya bahiḥsthaṃ pavanaṃ śanaiḥ .
ā keśād ā nakhāgrāc ca nirodhāvadhi kumbhayet .. 49
tataḥ śanaiḥ savyanāḍyā recayet pavanaṃ śanaiḥ .
kapālaśodhanaṃ vātadoṣaghnaṃ kṛmidoṣahṛt .. 50
punaḥ punar idaṃ kāryaṃ sūryabhedanam uttamam .
mukhaṃ saṃyamya nāḍībhyām ākṛṣya pavanaṃ śanaiḥ .
yathā lagati kaṇṭhāt tu hṛdayāvadhi sasvanam .. 51
pūrvavat kumbhayet prāṇaṃ recayed iḍayā tathā .
śleṣmadoṣaharaṃ kaṇṭhe dehānalavivardhanam .. 52
nāḍījalodaradhātugatadoṣavināśanam .
gacchatā tiṣṭhatā kāryam ujjāyyākhyaṃ tu kumbhakam .. 53
śītkārīṃ kuryāt tathā vaktre ghrāṇenaiva vijṛmbhikām .
evam abhyāsayogena kāmadevo dvitīyakaḥ .. 54
yoginī cakrasaṃmānyaḥ sṛṣṭisaṃhārakārakaḥ .
na kṣudhā na tṛṣā nidrā naivālasyaṃ prajāyate .. 55
bhavet sattvaṃ ca dehasya sarvopadravavarjitaḥ .
anena vidhinā satyaṃ yogīndro bhūmimaṇḍale .. 56
jihvayā vāyum ākṛṣya pūrvavat kumbhasādhanam .
śanakair ghrāṇarandhrābhyāṃ recayet pavanaṃ sudhīḥ .. 57
gulmaplīhādikān rogān jvaraṃ pittaṃ kṣudhāṃ tṛṣām .
viṣāṇi śītalī nāma kumbhikeyaṃ nihanti hi .. 58
ūrvor upari saṃsthāpya śubhe pādatale ubhe .
padmāsanaṃ bhaved etat sarvapāpapraṇāśanam .. 59
samyak padmāsanaṃ baddhvā samagrīvodaraḥ sudhīḥ .
mukhaṃ saṃyamya yatnena prāṇaṃ ghrāṇena recayet .. 60
yathā lagati hṛtkaṇṭhe kapālāvadhi sasvanam .
vegena pūrayec cāpi hṛtpadmāvadhi mārutam .. 61
punar virecayet tadvat pūrayec ca punaḥ punaḥ .
yathaiva lohakāreṇa bhastrā vegena cālyate .. 62
tathaiva svaśarīrasthaṃ cālayet pavanaṃ dhiyā .
yadā śramo bhaved dehe tadā sūryeṇa pūrayet .. 63
yathodaraṃ bhavet pūrṇam anilena tathā laghu .
dhārayen nāsikāṃ madhyātarjanībhyāṃ vinā dṛḍham .. 64
vidhivat kumbhakaṃ kṛtvā recayed iḍayānilam .
vātapittaśleṣmaharaṃ śarīrāgnivivardhanam .. 65
kuṇḍalībodhakaṃ kṣipraṃ pavanaṃ sukhadaṃ hitam .
brahmanāḍīmukhe saṃsthakaphādyargalanāśanam .. 66
samyag gātrasamudbhūtagranthitrayavibhedakam .
viśeṣeṇaiva kartavyaṃ bhastrākhyaṃ kumbhakaṃ tv idam .. 67
vegād ghoṣaṃ pūrakaṃ bhṛṅganādaṃ bhṛṅgīnādaṃ recakaṃ mandamandam .
yogīndrāṃśam evam abhyāsayogāc citte jātā kācid ānandalīlā .. 68
pūrakānte gāḍhataraṃ baddhvā jālaṃdharaṃ śanaiḥ .
recayen mūrchākhyeyaṃ manomūrchā sukhapradā .. 69
antaḥ pravartitodāramārutāpūritodaraḥ .
payasy agādhe'pi sukhāt plavate padmapattravat .. 70
prāṇāyāmas tridhā prokto recapūrakakumbhakaiḥ .
sahitaḥ kevalaś ceti kumbhako dvividho mataḥ .. 71
yāvat kevalasiddhiḥ syāt sahitaṃ tāvad abhyaset .
recakaṃ pūrakaṃ muktvā sukhaṃ yad vāyudhāraṇam .. 72
prāṇāyāmo'yam ity uktaḥ sa vai kevalakumbhakaḥ .
kumbhake kevale siddhe recapūrakavarjite .. 73
na tasya durlabhaṃ kiṃcit triṣu lokeṣu vidyate .
śaktaḥ kevalakumbhena yatheṣṭaṃ vāyudhāraṇāt .. 74
rājayogapadaṃ cāpi labhate nātra saṃśayaḥ .
kumbhakāt kuṇḍalībodhaḥ kuṇḍalībodhato bhavet .
anargalā suṣumṇā ca haṭhasiddhiś ca jāyate .. 75
haṭhaṃ vinā rājayogo rājayogaṃ vinā haṭhaḥ .
na sidhyati tato yugmam ā niṣpatteḥ samabhyaset .. 76
kumbhakaprāṇarodhānte kuryāc cittaṃ nirāśrayam .
evam abhyāsayogena rājayogapadaṃ vrajet .. 77
vapuḥkṛśatvaṃ vadane prasannatā nādasphuṭatvaṃ nayane sunirmale .
arogatā bindujayo'gnidīpanaṃ nāḍīviśuddhir haṭhasiddhilakṣaṇam .. 78

Часть III

Часть IV

Примечания