Haṭhayogapradīpikā: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
Строка 9: Строка 9:


== Часть III ==
== Часть III ==
saśailavanadhātrīṇāṃ yathādhāro'hināyakaḥ .<br />sarveṣāṃ yogatantrāṇāṃ tathādhāro hi kuṇḍalī .. 1<br />suptā guruprasādena yadā jāgarti kuṇḍalī .<br />tadā sarvāṇi padmāni bhidyante granthayo'pi ca .. 2<br />prāṇasya śūnyapadavī tadā rājapathāyate .<br />tadā cittaṃ nirālambaṃ tadā kālasya vañcanam .. 3<br />suṣumṇā śūnyapadavī brahmarandhraḥ mahāpathaḥ .<br />śmaśānaṃ śāmbhavī madhyamārgaś cety ekavācakāḥ .. 4<br />tasmāt sarvaprayatnena prabodhayitum īśvarīm .<br />brahmadvāramukhe suptāṃ mudrābhyāsaṃ samācaret .. 5<br />mahāmudrā mahābandho mahāvedhaś ca khecarī .<br />uḍḍīyānaṃ mūlabandhaś ca bandho jālaṃdharābhidhaḥ .. 6<br />karaṇī viparītākhyā vajrolī śakticālanam .<br />idaṃ hi mudrādaśakaṃ jarāmaraṇanāśanam .. 7<br />ādināthoditaṃ divyam aṣṭaiśvaryapradāyakam .<br />vallabhaṃ sarvasiddhānāṃ durlabhaṃ marutām api .. 8<br />gopanīyaṃ prayatnena yathā ratnakaraṇḍakam .<br />kasyacin naiva vaktavyaṃ kulastrīsurataṃ yathā .. 9<br />pādamūlena vāmena yoniṃ saṃpīḍya dakṣiṇām .<br />prasāritaṃ padaṃ kṛtvā karābhyāṃ dhārayed dṛḍham .. 10<br />kaṇṭhe bandhaṃ samāropya dhārayed vāyum ūrdhvataḥ .<br />yathā daṇḍahataḥ sarpo daṇḍākāraḥ prajāyate .. 11<br />ṛjvī bhūtā tathā śaktiḥ kuṇḍalī sahasā bhavet .<br />tadā sā maraṇāvasthā jāyate dvipuṭāśrayā .. 12<br />tataḥ śanaiḥ śanair eva recayen naiva vegataḥ .<br />mahāmudrāṃ ca tenaiva vadanti vibudhottamāḥ .. 13<br />iyaṃ khalu mahāmudrā mahāsiddhaiḥ pradarśitā .<br />mahākleśādayo doṣāḥ kṣīyante maraṇādayaḥ .<br />mahāmudrāṃ ca tenaiva vadanti vibudhottamāḥ .. 14<br />candrāṅge tu samabhyasya sūryāṅge punar abhyaset .<br />yāvattulyā bhavet saṃkhyā tato mudrāṃ visarjayet .. 15<br />na hi pathyam apathyaṃ vā rasāḥ sarve'pi nīrasāḥ .<br />api bhuktaṃ viṣaṃ ghoraṃ pīyūṣam api jīryati .. 16<br />kṣayakuṣṭhagudāvartagulmājīrṇapurogamāḥ .<br />tasya doṣāḥ kṣayaṃ yānti mahāmudrāṃ tu yo 'bhyaset .. 17<br />kathiteyaṃ mahāmudrā mahāsiddhikarā nṝṇām .<br />gopanīyā prayatnena na deyā yasya kasyacit .. 18<br />pārṣṇiṃ vāmasya pādasya yonisthāne niyojayet .<br />vāmorūpari saṃsthāpya dakṣiṇaṃ caraṇaṃ tathā .. 19<br />pūrayitvā tato vāyuṃ hṛdaye cubukaṃ dṛḍham .<br />niṣpīḍyaṃ vāyum ākuñcya manomadhye niyojayet .. 20<br />dhārayitvā yathāśakti recayed anilaṃ śanaiḥ .<br />savyāṅge tu samabhyasya dakṣāṅge punar abhyaset .. 21<br />matam atra tu keṣāṃcit kaṇṭhabandhaṃ vivarjayet .<br />rājadantasthajihvāyā bandhaḥ śasto bhaved iti .. 22<br />ayaṃ tu sarvanāḍīnām ūrdhvaṃ gatinirodhakaḥ .<br />ayaṃ khalu mahābandho mahāsiddhipradāyakaḥ .. 23<br />kālapāśamahābandhavimocanavicakṣaṇaḥ .<br />triveṇīsaṃgamaṃ dhatte kedāraṃ prāpayen manaḥ .. 24<br />rūpalāvaṇyasampannā yathā strī puruṣaṃ vinā .<br />mahāmudrāmahābandhau niṣphalau vedhavarjitau .. 25<br />mahābandhasthito yogī kṛtvā pūrakam ekadhīḥ .<br />vāyūnāṃ gatim āvṛtya nibhṛtaṃ kaṇṭhamudrayā .. 26<br />samahastayugo bhūmau sphicau saṃtāḍayec chanaiḥ .<br />puṭadvayam atikramya vāyuḥ sphurati madhyagaḥ .. 27<br />somasūryāgnisambandho jāyate cāmṛtāya vai .<br />mṛtāvasthā samutpannā tato vāyuṃ virecayet .. 28<br />mahāvedho'yam abhyāsān mahāsiddhipradāyakaḥ .<br />valīpalitavepaghnaḥ sevyate sādhakottamaiḥ .. 29<br />etat trayaṃ mahāguhyaṃ jarāmṛtyuvināśanam .<br />vahnivṛddhikaraṃ caiva hy aṇimādiguṇapradam .. 30<br />aṣṭadhā kriyate caiva yāme yāme dine dine .<br />puṇyasambhārasaṃdhāyi pāpaughabhiduraṃ sadā .<br />samyakśikṣāvatām evaṃ svalpaṃ prathamasādhanam .. 31<br />kapālakuhare jihvā praviṣṭā viparītagā .<br />bhruvor antargatā dṛṣṭir mudrā bhavati khecarī .. 32<br />chedanacālanadohaiḥ kalāṃ krameṇātha vardhayet tāvat .<br />sā yāvad bhrūmadhyaṃ spṛśati tadā khecarīsiddhiḥ .. 33<br />snuhīpattranibhaṃ śastraṃ sutīkṣṇaṃ snigdhanirmalam .<br />samādāya tatas tena romamātraṃ samucchinet .. 34<br />tataḥ saindhavapathyābhyāṃ cūrṇitābhyāṃ pragharṣayet .<br />punaḥ saptadine prāpte romamātraṃ samucchinet .. 35<br />evaṃ krameṇa ṣaṇmāsaṃ nityaṃ yuktaḥ samācaret .<br />ṣaṇmāsād rasanāmūlasirābandhaḥ praṇaśyati .. 36<br />kalāṃ parāṅmukhīṃ kṛtvā tripathe pariyojayet .<br />sā bhavet khecarī mudrā vyomacakraṃ tad ucyate .. 37<br />rasanām ūrdhvagāṃ kṛtvā kṣaṇārdham api tiṣṭhati .<br />viṣair vimucyate yogī vyādhimṛtyujarādibhiḥ .. 38<br />na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā .<br />na ca mūrchā bhavet tasya yo mudrāṃ vetti khecarīm .. 39<br />pīḍyate na sa rogeṇa lipyate na ca karmaṇā .<br />bādhyate na sa kālena yo mudrāṃ vetti khecarīm .. 40<br />cittaṃ carati khe yasmāj jihvā carati khe gatā .<br />tenaiṣā khecarī nāma mudrā siddhair nirūpitā .. 41<br />khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ .<br />na tasya kṣarate binduḥ kāminyāḥ śleṣitasya ca .. 42<br />calito'pi yadā binduḥ samprāpto yonimaṇḍalam .<br />vrajaty ūrdhvaṃ hṛtaḥ śaktyā nibaddho yonimudrayā .. 43<br />ūrdhvajihvaḥ sthiro bhūtvā somapānaṃ karoti yaḥ .<br />māsārdhena na saṃdeho mṛtyuṃ jayati yogavit .. 44<br />nityaṃ somakalāpūrṇaṃ śarīraṃ yasya yoginaḥ .<br />takṣakeṇāpi daṣṭasya viṣaṃ tasya na sarpati .. 45<br />indhanāni yathā vahnis tailavartiṃ ca dīpakaḥ .<br />tathā somakalāpūrṇaṃ dehī dehaṃ na muñcati .. 46<br />gomāṃsaṃ bhakṣayen nityaṃ pibed amaravāruṇīm .<br />kulīnaṃ tam ahaṃ manye cetare kulaghātakāḥ .. 47<br />gośabdenoditā jihvā tat praveśo hi tāluni .<br />gomāṃsabhakṣaṇaṃ tat tu mahāpātakanāśanam .. 48<br />jihvāpraveśasambhūtavahninotpāditaḥ khalu .<br />candrāt sravati yaḥ sāraḥ sā syād amaravāruṇī .. 49<br />cumbantī yadi lambikāgram aniśaṃ jihvārasasyandinī sakṣārā kaṭukāmladugdhasadṛśī madhvājyatulyā tathā .<br />vyādhīnāṃ haraṇaṃ jarāntakaraṇaṃ śastrāgamodīraṇaṃ tasya syād amaratvam aṣṭaguṇitaṃ siddhāṅganākarṣaṇam .. 50<br />mūrdhnaḥ ṣoḍaśapattrapadmagalitaṃ prāṇād avāptaṃ haṭhād ūrdhvāsyo rasanāṃ niyamya vivare śaktiṃ parāṃ cintayan .<br />utkallolakalājalaṃ ca vimalaṃ dhārāmayaṃ yaḥ piben nirvyādhiḥ sa mṛṇālakomalavapur yogī ciraṃ jīvati .. 51<br />yat prāleyaṃ prahitasuṣiraṃ merumūrdhāntarasthaṃ tasmiṃs tattvaṃ pravadati sudhīs tanmukhaṃ nimnagānām .<br />candrāt sāraḥ sravati vapuṣas tena mṛtyur narāṇāṃ tad badhnīyāt sukaraṇam atho nānyathā kāyasiddhiḥ .. 52<br />suṣiraṃ jñānajanakaṃ pañcasrotaḥsamanvitam .<br />tiṣṭhate khecarī mudrā tasmin śūnye nirañjane .. 53<br />ekaṃ sṛṣṭimayaṃ bījam ekā mudrā ca khecarī .<br />eko devo nirālamba ekāvasthā manonmanī .. 54<br />baddho yena suṣumṇāyāṃ prāṇas tūḍḍīyate yataḥ .<br />tasmād uḍḍīyanākhyo'yaṃ yogibhiḥ samudāhṛtaḥ .. 55<br />uḍḍīnaṃ kurute yasmād aviśrāntaṃ mahākhagaḥ .<br />uḍḍīyānaṃ tad eva syāt tatra bandho'bhidhīyate .. 56<br />udare paścimaṃ tānaṃ nābher ūrdhvaṃ ca kārayet .<br />uḍḍīyāno hy asau bandho mṛtyumātaṃgakesarī .. 57<br />uḍḍīyānaṃ tu sahajaṃ guruṇā kathitaṃ sadā .<br />abhyaset satataṃ yas tu vṛddho'pi taruṇāyate .. 58<br />nābher ūrdhvam adhaś cāpi tānaṃ kuryāt prayatnataḥ .<br />ṣaṇmāsam abhyasen mṛtyuṃ jayaty eva na saṃśayaḥ .. 59<br />sarveṣām eva bandhānām uttamo hy uḍḍīyānakaḥ .<br />uḍḍiyāne dṛḍhe bandhe muktiḥ svābhāvikī bhavet .. 60<br />pārṣṇibhāgena saṃpīḍya yonim ākuñcayed gudam .<br />apānam ūrdhvam ākṛṣya mūlabandho'bhidhīyate .. 61<br />adhogatim apānaṃ vā ūrdhvagaṃ kurute balāt .<br />ākuñcanena taṃ prāhur mūlabandhaṃ hi yoginaḥ .. 62<br />gudaṃ pārṣṇyā tu saṃpīḍya vāyum ākuñcayed balāt .<br />vāraṃ vāraṃ yathā cordhvaṃ samāyāti samīraṇaḥ .. 63<br />prāṇāpānau nādabindū mūlabandhena caikatām .<br />gatvā yogasya saṃsiddhiṃ yacchato nātra saṃśayaḥ .. 64<br />apānaprāṇayor aikyaṃ kṣayo mūtrapurīṣayoḥ .<br />yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt .. 65<br />apāna ūrdhvage jāte prayāte vahnimaṇḍalam .<br />tadānalaśikhā dīrghā jāyate vāyunāhatā .. 66<br />tato yāto vahnyapānau prāṇam uṣṇasvarūpakam .<br />tenātyantapradīptas tu jvalano dehajas tathā .. 67<br />tena kuṇḍalinī suptā saṃtaptā samprabudhyate .<br />daṇḍāhatā bhujaṃgīva niśvasya ṛjutāṃ vrajet .. 68<br />bilaṃ praviṣṭeva tato brahmanāḍyantaraṃ vrajet .<br />tasmān nityaṃ mūlabandhaḥ kartavyo yogibhiḥ sadā .. 69<br />kaṇṭham ākuñcya hṛdaye sthāpayec cibukaṃ dṛḍham .<br />bandho jālaṃdharākhyo'yaṃ jarāmṛtyuvināśakaḥ .. 70<br />badhnāti hi sirājālam adhogāmi nabhojalam .<br />tato jālaṃdharo bandhaḥ kaṇṭhaduḥkhaughanāśanaḥ .. 71<br />jālaṃdhare kṛte bandhe kaṇṭhasaṃkocalakṣaṇe .<br />na pīyūṣaṃ pataty agnau na ca vāyuḥ prakupyati .. 72<br />kaṇṭhasaṃkocanenaiva dve nāḍyau stambhayed dṛḍham .<br />madhyacakram idaṃ jñeyaṃ ṣoḍaśādhārabandhanam .. 73<br />mūlasthānaṃ samākuñcya uḍḍiyānaṃ tu kārayet .<br />iḍāṃ ca piṅgalāṃ baddhvā vāhayet paścime pathi .. 74<br />anenaiva vidhānena prayāti pavano layam .<br />tato na jāyate mṛtyur jarārogādikaṃ tathā .. 75<br />bandhatrayam idaṃ śreṣṭhaṃ mahāsiddhaiś ca sevitam .<br />sarveṣāṃ haṭhatantrāṇāṃ sādhanaṃ yogino viduḥ .. 76<br />yat kiṃcit sravate candrād amṛtaṃ divyarūpiṇaḥ .<br />tat sarvaṃ grasate sūryas tena piṇḍo jarāyutaḥ .. 77<br />tatrāsti karaṇaṃ divyaṃ sūryasya mukhavañcanam .<br />gurūpadeśato jñeyaṃ na tu śāstrārthakoṭibhiḥ .. 78<br />ūrdhvanābher adhas tālor ūrdhvaṃ bhānur adhaḥ śaśī .<br />karaṇī viparītākhyā guruvākyena labhyate .. 79<br />nityam abhyāsayuktasya jaṭharāgnivivardhanī .<br />āhāro bahulas tasya saṃpādyaḥ sādhakasya ca .. 80<br />alpāhāro yadi bhaved agnir dahati tatkṣaṇāt .<br />adhaḥśirāś cordhvapādaḥ kṣaṇaṃ syāt prathame dine .. 81<br />kṣaṇāc ca kiṃcid adhikam abhyasec ca dine dine .<br />valitaṃ palitaṃ caiva ṣaṇmāsordhvaṃ na dṛśyate .<br />yāmamātraṃ tu yo nityam abhyaset sa tu kālajit .. 82<br />svecchayā vartamāno'pi yogoktair niyamair vinā .<br />vajrolīṃ yo vijānāti sa yogī siddhibhājanam .. 83<br />tatra vastudvayaṃ vakṣye durlabhaṃ yasya kasyacit .<br />kṣīraṃ caikaṃ dvitīyaṃ tu nārī ca vaśavartinī .. 84<br />mehanena śanaiḥ samyag ūrdhvākuñcanam abhyaset .<br />puruṣo'py athavā nārī vajrolīsiddhim āpnuyāt .. 85<br />yatnataḥ śastanālena phūtkāraṃ vajrakandare .<br />śanaiḥ śanaiḥ prakurvīta vāyusaṃcārakāraṇāt .. 86<br />nārībhage patadbindum abhyāsenordhvam āharet .<br />calitaṃ ca nijaṃ bindum ūrdhvam ākṛṣya rakṣayet .. 87<br />evaṃ saṃrakṣayed binduṃ jayati yogavit .<br />maraṇaṃ bindupātena jīvanaṃ bindudhāraṇāt .. 88<br />sugandho yogino dehe jāyate bindudhāraṇāt .<br />yāvad binduḥ sthiro dehe tāvat kālabhayaṃ kutaḥ .. 89<br />cittāyattaṃ nṝṇāṃ śukraṃ śukrāyattaṃ ca jīvitam .<br />tasmāc chukraṃ manaś caiva rakṣaṇīyaṃ prayatnataḥ .. 90<br />ṛtumatyā rajo'py evaṃ nijaṃ binduṃ ca rakṣayet .<br />meḍhreṇākarṣayed ūrdhvaṃ samyag abhyāsayogavit .. 91<br />sahajoliś cāmarolir vajrolyā bheda ekataḥ .<br />jale subhasma nikṣipya dagdhagomayasambhavam .. 92<br />vajrolīmaithunād ūrdhvaṃ strīpuṃsoḥ svāṅgalepanam .<br />āsīnayoḥ sukhenaiva muktavyāpārayoḥ kṣaṇāt .. 93<br />sahajolir iyaṃ proktā śraddheyā yogibhiḥ sadā .<br />ayaṃ śubhakaro yogo bhogayukto'pi muktidaḥ .. 94<br />ayaṃ yogaḥ puṇyavatāṃ dhīrāṇāṃ tattvadarśinām .<br />nirmatsarāṇāṃ vai sidhyen na tu matsaraśālinām .. 95<br />pittolbaṇatvāt prathamāmbudhārāṃ vihāya adhārām .<br />niṣevyate śītalamadhyadhārā kāpālike khaṇḍamate 'marolī .. 96<br />amarīṃ yaḥ piben nityaṃ nasyaṃ kurvan dine dine .<br />vajrolīm abhyaset samyak sāmarolīti kathyate .. 97<br />abhyāsān niḥsṛtāṃ cāndrīṃ vibhūtyā saha miśrayet .<br />dhārayed uttamāṅgeṣu divyadṛṣṭiḥ prajāyate .. 98<br />puṃso binduṃ samākuñcya samyag abhyāsapāṭavāt .<br />yadi nārī rajo rakṣed vajrolyā sāpi yoginī .. 99<br />tasyāḥ kiṃcid rajo nāśaṃ na gacchati na saṃśayaḥ .<br />tasyāḥ śarīre nādaś ca bindutām eva gacchati .. 100<br />sa bindus tad rajaś caiva ekībhūya svadehagau .<br />vajrolyabhyāsayogena sarvasiddhiṃ prayacchataḥ .. 101<br />rakṣed ākuñcanād ūrdhvaṃ yā rajaḥ sā hi yoginī .<br />atītānāgataṃ vetti khecarī ca bhaved dhruvam .. 102<br />dehasiddhiṃ ca labhate vajrolyabhyāsayogataḥ .<br />ayaṃ puṇyakaro yogo bhoge bhukte'pi muktidaḥ .. 103<br />kuṭilāṅgī kuṇḍalinī bhujaṃgī śaktir īśvarī .<br />kuṇḍaly arundhatī caite śabdāḥ paryāyavācakāḥ .. 104<br />udghāṭayet kapāṭaṃ tu yathā kuñcikayā haṭhāt .<br />kuṇḍalinyā tathā yogī mokṣadvāraṃ vibhedayet .. 105<br />yena mārgeṇa gantavyaṃ brahmasthānaṃ nirāmayam .<br />mukhenācchādya tad vāraṃ prasuptā parameśvarī .. 106<br />kandordhve kuṇḍalī śaktiḥ suptā mokṣāya yoginām .<br />bandhanāya ca mūḍhānāṃ yas tāṃ vetti sa yogavit .. 107<br />kuṇḍalī kuṭilākārā sarpavat parikīrtitā .<br />sā śaktiś cālitā yena sa mukto nātra saṃśayaḥ .. 108<br />gaṅgāyamunayor madhye bālaraṇḍāṃ tapasvinīm .<br />balātkāreṇa gṛhṇīyāt tad viṣṇoḥ paramaṃ padam .. 109<br />iḍā bhagavatī gaṅgā piṅgalā yamunā nadī .<br />iḍāpiṅgalayor madhye bālaraṇḍā ca kuṇḍalī .. 110<br />pucche pragṛhya bhujaṃgīṃ suptām udbodhayec ca tām .<br />nidrāṃ vihāya sā śaktir ūrdhvam uttiṣṭhate haṭhāt .. 111<br />avasthitā caiva phaṇāvatī sā prātaś ca sāyaṃ praharārdhamātram .<br />prapūrya sūryāt paridhānayuktyā pragṛhya nityaṃ paricālanīyā .. 112<br />ūrdhvaṃ vitastimātraṃ tu vistāraṃ caturaṅgulam .<br />mṛdulaṃ dhavalaṃ proktaṃ veṣṭitāmbaralakṣaṇam .. 113<br />sati vajrāsane pādau karābhyāṃ dhārayed dṛḍham .<br />gulphadeśasamīpe ca kandaṃ tatra prapīḍayet .. 114<br />vajrāsane sthito yogī cālayitvā ca kuṇḍalīm .<br />kuryād anantaraṃ bhastrāṃ kuṇḍalīm āśu bodhayet .. 115<br />bhānor ākuñcanaṃ kuryāt kuṇḍalīṃ cālayet tataḥ .<br />mṛtyuvaktragatasyāpi tasya mṛtyubhayaṃ kutaḥ .. 116<br />muhūrtadvayaparyantaṃ nirbhayaṃ cālanād asau .<br />ūrdhvam ākṛṣyate kiṃcit suṣumṇāyāṃ samudgatā .. 117<br />tena kuṇḍalinī tasyāḥ suṣumṇāyā mukhaṃ dhruvam .<br />jahāti tasmāt prāṇo'yaṃ suṣumṇāṃ vrajati svataḥ .. 118<br />tasmāt saṃcālayen nityaṃ sukhasuptām arundhatīm .<br />tasyāḥ saṃcālanenaiva yogī rogaiḥ pramucyate .. 119<br />yena saṃcālitā śaktiḥ sa yogī siddhibhājanam .<br />kim atra bahunoktena kālaṃ jayati līlayā .. 120<br />brahmacaryaratasyaiva nityaṃ hitamitāśinaḥ .<br />maṇḍalād dṛśyate siddhiḥ kuṇḍalyabhyāsayoginaḥ .. 121<br />kuṇḍalīṃ cālayitvā tu bhastrāṃ kuryād viśeṣataḥ .<br />evam abhyasyato nityaṃ yamino yamabhīḥ kutaḥ .. 122<br />dvāsaptatisahasrāṇāṃ nāḍīnāṃ malaśodhane .<br />kutaḥ prakṣālanopāyaḥ kuṇḍalyabhyasanād ṛte .. 123<br />iyaṃ tu madhyamā nāḍī dṛḍhābhyāsena yoginām .<br />āsanaprāṇasaṃyāmamudrābhiḥ saralā bhavet .. 124<br />abhyāse tu vinidrāṇāṃ mano dhṛtvā samādhinā .<br />rudrāṇī vā parā mudrā bhadrāṃ siddhiṃ prayacchati .. 125<br />rājayogaṃ vinā pṛthvī rājayogaṃ vinā niśā .<br />rājayogaṃ vinā mudrā vicitrāpi na śobhate .. 126<br />mārutasya vidhiṃ sarvaṃ manoyuktaṃ samabhyaset .<br />itaratra na kartavyā manovṛttir manīṣiṇā .. 127<br />iti mudrā daśa proktā ādināthena śambhunā .<br />ekaikā tāsu yamināṃ mahāsiddhipradāyinī .. 128<br />upadeśaṃ hi mudrāṇāṃ yo datte sāmpradāyikam .<br />sa eva śrīguruḥ svāmī sākṣād īśvara eva saḥ .. 129<br />tasya vākyaparo bhūtvā mudrābhyāse samāhitaḥ .<br />aṇimādiguṇaiḥ sārdhaṃ labhate kālavañcanam .. 130


== Часть IV ==
== Часть IV ==

Версия 16:41, 17 августа 2013

Часть I

śryādināthāya namo 'stu tasmai yenopadiṣṭā haṭhayogavidyā .
vibhrājate pronnatarājayogam āroḍhum icchor adhirohiṇīva .. 1
praṇamya śrīguruṃ nāthaṃ svātmārāmeṇa yoginā .
kevalaṃ rājayogāya haṭhavidyopadiśyate .. 2
bhrāntyā bahumatadhvānte rājayogam ajānatām .
haṭhapradīpikāṃ dhatte svātmārāmaḥ kṛpākaraḥ .. 3
haṭhavidyāṃ hi matsyendragorakṣādyā vijānate .
svātmārāmo 'thavā yogī jānīte tatprasādataḥ .. 4
śryādināthamatsyendraśāvarānandabhairavāḥ .
cauraṅgīmīnagorakṣavirūpākṣabileśayāḥ .. 5
manthāno bhairavo yogī siddhir buddhaś ca kanthaḍiḥ .
koraṇṭakaḥ surānandaḥ siddhapādaś ca carpaṭiḥ .. 6
kānerī pūjyapādaś ca nityanātho nirañjanaḥ .
kapālī bindunāthaś ca kākacaṇḍīśvarāhvayaḥ .. 7
allāmaḥ prabhudevaś ca ghoḍā colī ca ṭiṇṭiṇiḥ .
bhānukī nāradevaś ca khaṇḍaḥ kāpālikas tathā .. 8
ityādayo mahāsiddhā haṭhayogaprabhāvataḥ .
khaṇḍayitvā kāladaṇḍaṃ brahmāṇḍe vicaranti te .. 9
aśeṣatāpataptānāṃ samāśrayamaṭho haṭhaḥ .
aśeṣayogayuktānām ādhārakamaṭho haṭhaḥ .. 10
haṭhavidyā paraṃ gopyā yoginā siddhim icchatā .
bhaved vīryavatī guptā nirvīryā tu prakāśitā .. 11
surājye dhārmike deśe subhikṣe nirupadrave .
dhanuḥpramāṇaparyantaṃ śilāgnijalavarjite .
ekānte maṭhikāmadhye sthātavyaṃ haṭhayoginā .. 12
alpadvāram arandhragartavivaraṃ nātyuccanīcāyataṃ samyaggomayasāndraliptam amalaṃ niḥśeṣajantūjhitam .
bāhye maṇḍapavedikūparuciraṃ prākārasaṃveṣṭitaṃ proktaṃ yogamaṭhasya lakṣaṇam idaṃ siddhair haṭhābhyāsibhiḥ .. 13
evaṃvidhe maṭhe sthitvā sarvacintāvivarjitaḥ .
gurūpadiṣṭamārgeṇa yogam eva samabhyaset .. 14
atyāhāraḥ prayāsaś ca prajalpo niyamāgrahaḥ .
janasaṅgaś ca laulyaṃ ca ṣaḍbhir yogo vinaśyati .. 15
utsāhāt sāhasād dhairyāt tattvajñānāc ca niścayāt .
janasaṅgaparityāgāt ṣaḍbhir yogaḥ prasidhyati .. 16
ahiṃsā satyam asteyaṃ brahmacaryaṃ kṣamā dhṛtiḥ .
dayārjavaṃ mitāhāraḥ śaucaṃ caiva yamā daśa .. 17
tapaḥ saṃtoṣa āstikyaṃ dānam īśvarapūjanam .
siddhāntavākyaśravaṇaṃ hrīmatī ca tapo hutam .. 18
niyamā daśa samproktā yogaśāstraviśāradaiḥ .
haṭhasya prathamāṅgatvād āsanaṃ pūrvam ucyate .. 19
kuryāt tad āsanaṃ sthairyam ārogyaṃ cāṅgalāghavam .
vasiṣṭhādyaiś ca munibhir matsyendrādyaiś ca yogibhiḥ .. 20
aṅgīkṛtāny āsanāni kathyante kānicin mayā .
jānūrvor antare samyak kṛtvā pādatale ubhe .. 21
ṛjukāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate .
savye dakṣiṇagulphaṃ tu pṛṣṭhapārśve niyojayet .. 22
dakṣiṇe 'pi tathā savyaṃ gomukhaṃ gomukhākṛtiḥ .
ekaṃ pādaṃ tathaikasmin vinyased uruṇi sthiram .. 23
itarasmiṃs tathā coruṃ vīrāsanam itīritam .
gudaṃ nirudhya gulphābhyāṃ vyutkrameṇa samāhitaḥ .. 24
kūrmāsanaṃ bhaved etad iti yogavido viduḥ .
padmāsanaṃ tu saṃsthāpya jānūrvor antare karau .. 25
niveśya bhūmau saṃsthāpya vyomasthaṃ kukkuṭāsanam .
kukkuṭāsanabandhastho dorbhyāṃ sambadhya kandharām .. 26
bhavet kūrmavad uttāna etad uttānakūrmakam .
pādāṅguṣṭhau tu pāṇibhyāṃ gṛhītvā śravaṇāvadhi .. 27
dhanurākarṣaṇaṃ kuryād dhanurāsanam ucyate .
vāmorumūlārpitadakṣapādaṃ jānor bahir veṣṭitavāmapādam .. 28
pragṛhya tiṣṭhet parivartitāṅgaḥ śrīmatsyanāthoditam āsanaṃ syāt .
matsyendrapīṭhaṃ jaṭharapradīptiṃ pracaṇḍaruṅmaṇḍalakhaṇḍanāstram .. 29
abhyāsataḥ kuṇḍalinīprabodhaṃ candrasthiratvaṃ ca dadāti puṃsām .
prasārya pādau bhuvi daṇḍarūpau dorbhyāṃ padāgradvitayaṃ gṛhītvā .. 30
jānūparinyastalalāṭadeśo vased idaṃ paścimatānam āhuḥ .
iti paścimatānam āsanāgryaṃ pavanaṃ paścimavāhinaṃ karoti .. 31
udayaṃ jaṭharānalasya kuryād udare kārśyam arogatāṃ ca puṃsām .
dharām avaṣṭabhya karadvayena tatkūrparasthāpitanābhipārśvaḥ .. 32
uccāsano daṇḍavad utthitaḥ khe māyūram etat pravadanti pīṭham .
harati sakalarogān āśu gulmodarādīn abhibhavati ca doṣān āsanaṃ śrīmayūram .. 33
bahu kadaśanabhuktaṃ bhasma kuryād aśeṣaṃ janayati jaṭharāgniṃ jārayet kālakūṭam .
uttānaṃ śavavad bhūmau śayanaṃ tac chavāsanam .. 34
śavāsanaṃ śrāntiharaṃ cittaviśrāntikārakam .
caturaśīty āsanāni śivena kathitāni ca .. 35
tebhyaś catuṣkam ādāya sārabhūtaṃ bravīmy aham .
siddhaṃ padmaṃ tathā siṃhaṃ bhadraṃ veti catuṣṭayam .
śreṣṭhaṃ tatrāpi ca sukhe tiṣṭhet siddhāsane sadā .. 36
yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyaset meṇḍhre pādam athaikam eva hṛdaye kṛtvā hanuṃ susthiram .
sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyed bhruvor antaraṃ hy etan mokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate .. 37
meṇḍhrād upari vinyasya savyaṃ gulphaṃ tathopari .
gulphāntaraṃ ca nikṣipya siddhāsanam idaṃ bhavet .. 38
etat siddhāsanaṃ prāhur anye vajrāsanaṃ viduḥ .
muktāsanaṃ vadanty eke prāhur guptāsanaṃ pare .. 39
yameṣv iva mitāhāram ahiṃsā niyameṣv iva .
mukhyaṃ sarvāsaneṣv ekaṃ siddhāḥ siddhāsanaṃ viduḥ .. 40
caturaśītipīṭheṣu siddham eva sadābhyaset .
dvāsaptatisahasrāṇāṃ nāḍīnāṃ malaśodhanam .. 41
ātmadhyāyī mitāhārī yāvad dvādaśavatsaram .
sadā siddhāsanābhyāsād yogī niṣpattim āpnuyāt .. 42
kim anyair bahubhiḥ pīṭhaiḥ siddhe siddhāsane sati .
prāṇānile sāvadhāne baddhe kevalakumbhake .. 43
utpadyate nirāyāsāt svayam evonmanī kalā .
tathaikasminn eva dṛḍhe siddhe siddhāsane sati .. 44
bandhatrayam anāyāsāt svayam evopajāyate .
nāsanaṃ siddhasadṛśaṃ na kumbhaḥ kevalopamaḥ .. 45
na khecarīsamā mudrā na nādasadṛśo layaḥ .
vāmorūpari dakṣiṇaṃ ca caraṇaṃ saṃsthāpya vāmaṃ tathā .. 46
dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham .
aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayet .. 47
etad vyādhivināśakāri yamināṃ padmāsanaṃ procyate .
uttānau caraṇau kṛtvā ūrusaṃsthau prayatnataḥ .. 48
ūrumadhye tathottānau pāṇī kṛtvā tato dṛśau .
nāsāgre vinyased rājadantamūle tu jihvayā .. 49
uttambhya cibukaṃ vakṣasy utthāpya pavanaṃ śanaiḥ .
idaṃ padmāsanaṃ proktaṃ sarvavyādhivināśanam .. 50
durlabhaṃ yena kenāpi dhīmatā labhyate bhuvi .
kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyāyaṃś ca tac cetasi .. 51
vāraṃ vāram apānam ūrdhvam anilaṃ protsārayan pūritaṃ nyañcan prāṇam upaiti bodham atulaṃ śaktiprabhāvān naraḥ .
padmāsane sthito yogī nāḍīdvāreṇa pūritam .. 52
mārutaṃ dhārayed yas tu sa mukto nātra saṃśayaḥ .
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet .. 53
dakṣiṇe savyagulphaṃ tu dakṣagulphaṃ tu savyake .
hastau tu jānvoḥ saṃsthāpya svāṅgulīḥ samprasārya ca .. 54
vyāttavaktro nirīkṣeta nāsāgraṃ susamāhitaḥ .
siṃhāsanaṃ bhaved etat pūjitaṃ yogipuṃgavaiḥ .. 55
bandhatritayasaṃdhānaṃ kurute cāsanottamam .
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipte .. 56
savyagulphaṃ tathā savye dakṣagulphaṃ tu dakṣiṇe .
pārśvapādau ca pāṇibhyāṃ dṛḍhaṃ baddhvā suniścalam .. 57
bhadrāsanaṃ bhaved etat sarvavyādhivināśanam .
gorakṣāsanam ity āhur idaṃ vai siddhayoginaḥ .. 58
evam āsanabandheṣu yogīndro vigataśramaḥ .
abhyasen nāḍikāśuddhiṃ mudrādipavanīkriyām .. 59
āsanaṃ kumbhakaṃ citraṃ mudrākhyaṃ karaṇaṃ tathā .
atha nādānusaṃdhānam abhyāsānukramo haṭhe .. 60
brahmacārī mitāhārī tyāgī yogaparāyaṇaḥ .
abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā .. 61
susnigdhamadhurāhāraś caturthāṃśavivarjitaḥ .
bhujyate śivasamprītyai mitāhāraḥ sa ucyate .. 62
kaṭvāmlatīkṣṇalavaṇoṣṇahārītaśākasauvīratailatilasarṣapamadyamatsyān .
ājādimāṃsadadhitakrakulatthakolapiṇyākahiṅgulaśunādyam apathyam āhuḥ .. 63
bhojanam ahitaṃ vidyāt punar asyoṣṇīkṛtaṃ rūkṣam .
atilavaṇam amlayuktaṃ kadaśanaśākotkaṃ varjyam .. 64
vahnistrīpathisevānām ādau varjanam ācaret .
tathā hi gorakṣavacanam .. 65
varjayed durjanaprāntaṃ vahnistrīpathisevanam .
prātaḥsnānopavāsādi kāyakleśavidhiṃ tathā .. 66
godhūmaśāliyavaṣaṣṭikaśobhanānnaṃ kṣīrājyakhaṇḍanavanītasiddhāmadhūni .
śuṇṭhīpaṭolakaphalādikapañcaśākaṃ mudgādi divyam udakaṃ ca yamīndrapathyam .. 67
puṣṭaṃ sumadhuraṃ snigdhaṃ gavyaṃ dhātuprapoṣaṇam .
mano'bhilaṣitaṃ yogyaṃ yogī bhojanam ācaret .. 68
yuvo vṛddho 'tivṛddho vā vyādhito durbalo'pi vā .
abhyāsāt siddhim āpnoti sarvayogeṣv atandritaḥ .. 69
kriyāyuktasya siddhiḥ syād akriyasya kathaṃ bhavet .
na śāstrapāṭhamātreṇa yogasiddhiḥ prajāyate .. 70
na veṣadhāraṇaṃ siddheḥ kāraṇaṃ na ca tatkathā .
kriyaiva kāraṇaṃ siddheḥ satyam etan na saṃśayaḥ .. 71
pīṭhāni kumbhakāś citrā divyāni karaṇāni ca .
sarvāṇy api haṭhābhyāse rājayogaphalāvadhi .. 72

Часть II

athāsane dṛḍhe yogī vaśī hitamitāśanaḥ .
gurūpadiṣṭamārgeṇa prāṇāyāmān samabhyaset .. 1
cale vāte calaṃ cittaṃ niścale niścalaṃ bhavet .
yogī sthāṇutvam āpnoti tato vāyuṃ nirodhayet .. 2
yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate .
maraṇaṃ tasya niṣkrāntis tato vāyuṃ nirodhayet .. 3
malākulāsu nāḍīṣu māruto naiva madhyagaḥ .
kathaṃ syād unmanībhāvaḥ kāryasiddhiḥ kathaṃ bhavet .. 4
śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam .
tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ .. 5
prāṇāyāmaṃ tataḥ kuryān nityaṃ sāttvikayā dhiyā .
yathā suṣumṇānāḍīsthā malāḥ śuddhiṃ prayānti ca .. 6
baddhapadmāsano yogī prāṇaṃ candreṇa pūrayet .
dhārayitvā yathāśakti bhūyaḥ sūryeṇa recayet .. 7
prāṇaṃ sūryeṇa cākṛṣya pūrayed udaraṃ śanaiḥ .
vidhivat kumbhakaṃ kṛtvā punaś candreṇa recayet .. 8
yena tyajet tena pītvā dhārayed anirodhataḥ .
recayec ca tato'nyena śanair eva na vegataḥ .. 9
prāṇaṃ ced iḍayā piben niyamitaṃ bhūyo 'nyayā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā .
sūryacandramasor anena vidhinābhyāsaṃ sadā tanvatāṃ śuddhā nāḍigaṇā bhavanti yamināṃ māsatrayād ūrdhvataḥ .. 10
prātar madhyaṃdine sāyam ardharātre ca kumbhakān .
śanair aśītiparyantaṃ caturvāraṃ samabhyaset .. 11
kanīyasi bhavet svedaḥ kampo bhavati madhyame .
uttame sthānam āpnoti tato vāyuṃ nibandhayet .. 12
jalena śramajātena gātramardanam ācaret .
dṛḍhatā laghutā caiva tena gātrasya jāyate .. 13
abhyāsakāle prathame śastaṃ kṣīrājyabhojanam .
tato 'bhyāse dṛḍhībhūte na tādṛṅniyamagrahaḥ .. 14
yathā siṃho gajo vyāghro bhaved vaśyaḥ śanaiḥ śanaiḥ .
tathaiva sevito vāyur anyathā hanti sādhakam .. 15
prāṇāyāmena yuktena sarvarogakṣayo bhavet .
ayuktābhyāsayogena sarvarogasamudgamaḥ .. 16
hikkā śvāsaś ca kāsaś ca śiraḥkarṇākṣivedanāḥ .
bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ .. 17
yuktaṃ yuktaṃ tyajed vāyuṃ yuktaṃ yuktaṃ ca pūrayet .
yuktaṃ yuktaṃ ca badhnīyād evaṃ siddhim avāpnuyāt .. 18
yadā tu nāḍīśuddhiḥ syāt tathā cihnāni bāhyataḥ .
kāyasya kṛśatā kāntis tadā jāyate niścitam .. 19
yatheṣṭaṃ dhāraṇaṃ vāyor analasya pradīpanam .
nādābhivyaktir ārogyaṃ jāyate nāḍiśodhanāt .. 20
medaḥśleṣmādhikaḥ pūrvaṃ ṣaṭkarmāṇi samācaret .
anyas tu nācaret tāni doṣāṇāṃ samabhāvataḥ .. 21
dhautir vastis tathā netis trāṭakaṃ naulikaṃ tathā .
kapālabhātiś caitāni ṣaṭkarmāṇi pracakṣate .. 22
karma ṣaṭkam idaṃ gopyaṃ ghaṭaśodhanakārakam .
vicitraguṇasaṃdhāyi pūjyate yogipuṃgavaiḥ .. 23
caturaṅgulavistāraṃ hastapañcadaśāyatam .
gurūpadiṣṭamārgeṇa siktaṃ vastraṃ śanair graset .. 24
punaḥ pratyāharec caitad uditaṃ dhautikarma tat .
kāsaśvāsaplīhakuṣṭhaṃ kapharogāś ca viṃśatiḥ .. 25
dhautikarmaprabhāveṇa prayānty eva na saṃśayaḥ .
nābhidaghnajale pāyau nyastanālotkaṭāsanaḥ .. 26
ādhārākuñcanaṃ kuryāt kṣālanaṃ vastikarma tat .
gulmaplīhodaraṃ cāpi vātapittakaphodbhavāḥ .. 27
vastikarmaprabhāveṇa kṣīyante sakalāmayāḥ .
dhātvindriyāntaḥkaraṇaprasādaṃ dadyāc ca kāntiṃ dahanapradīptam .. 28
aśeṣadoṣopacayaṃ nihanyād abhyasyamānaṃ jalavastikarma .
sūtraṃ vitastisusnigdhaṃ nāsānāle praveśayet .. 29
mukhān nirgamayec caiṣā netiḥ siddhair nigadyate .
kapālaśodhinī caiva divyadṛṣṭipradāyinī .. 30
jatrūrdhvajātarogaughaṃ netir āśu nihanti ca .
nirīkṣen niścaladṛśā sūkṣmalakṣyaṃ samāhitaḥ .. 31
aśrusampātaparyantam ācāryais trāṭakaṃ smṛtam .
mocanaṃ netrarogāṇāṃ tandrādīnāṃ kapāṭakam .. 32
yatnatas trāṭakaṃ gopyaṃ yathā hāṭakapeṭakam .
amandāvartavegena tundaṃ savyāpasavyataḥ .. 33
natāṃso bhrāmayed eṣā nauliḥ siddhaiḥ praśasyate .
mandāgnisaṃdīpanapācanādisaṃdhāyikānandakarī sadaiva .. 34
aśeṣadoṣāmayaśoṣaṇī ca haṭhakriyā maulir iyaṃ ca nauliḥ .
bhastrāval lohakārasya recapūrau sasambhramau .. 35
kapālabhātir vikhyātā kaphadoṣaviśoṣaṇī .
ṣaṭkarmanirgatasthaulyakaphadoṣamalādikaḥ .. 36
prāṇāyāmaṃ tataḥ kuryād anāyāsena sidhyati .
prāṇāyāmair eva sarve praśuṣyanti malā iti .. 37
ācāryāṇāṃ tu keṣāṃcid anyat karma na saṃmatam .
udaragatapadārtham udvamanti pavanam apānam udīrya kaṇṭhanāle .. 38
kramaparicayavaśyanāḍicakrā gajakaraṇīti nigadyate haṭhajñaiḥ .
brahmādayo 'pi tridaśāḥ pavanābhyāsatatparāḥ .. 39
abhūvann antakabhayāt tasmāt pavanam abhyaset .
yāvad baddho marud dehe yāvac cittaṃ nirākulam .. 40
yāvad dṛṣṭir bhruvor madhye tāvat kālabhayaṃ kutaḥ .
vidhivat prāṇasaṃyāmair nāḍīcakre viśodhite .. 41
suṣumṇāvadanaṃ bhittvā sukhād viśati mārutaḥ .
mārute madhyasaṃcāre manaḥsthairyaṃ prajāyate .. 42
yo manaḥsusthirībhāvaḥ saivāvasthā manonmanī .
tatsiddhaye vidhānajñāś citrān kurvanti kumbhakān .. 43
vicitrakumbhakābhyāsād vicitrāṃ siddhim āpnuyāt .
sūryabhedanam ujjāyī śītkārī śītalī tathā .. 44
bhastrikā bhrāmarī mūrchā plāvinīty aṣṭakumbhakāḥ .
pūrakānte tu kartavyo bandho jālaṃdharābhidhaḥ .. 45
kumbhakānte recakādau kartavyas tūḍḍiyānakaḥ .
adhastāt kuñcanenāśu kaṇṭhasaṃkocane kṛte .. 46
madhye paścimatānena syāt prāṇo brahmanāḍigaḥ .
āpānam ūrdhvam utthāpya prāṇaṃ kaṇṭhād adho nayet .. 47
yogī jarāvimuktaḥ san ṣoḍaśābdavayā bhavet .
āsane sukhade yogī baddhvā caivāsanaṃ tataḥ .. 48
dakṣanāḍyā samākṛṣya bahiḥsthaṃ pavanaṃ śanaiḥ .
ā keśād ā nakhāgrāc ca nirodhāvadhi kumbhayet .. 49
tataḥ śanaiḥ savyanāḍyā recayet pavanaṃ śanaiḥ .
kapālaśodhanaṃ vātadoṣaghnaṃ kṛmidoṣahṛt .. 50
punaḥ punar idaṃ kāryaṃ sūryabhedanam uttamam .
mukhaṃ saṃyamya nāḍībhyām ākṛṣya pavanaṃ śanaiḥ .
yathā lagati kaṇṭhāt tu hṛdayāvadhi sasvanam .. 51
pūrvavat kumbhayet prāṇaṃ recayed iḍayā tathā .
śleṣmadoṣaharaṃ kaṇṭhe dehānalavivardhanam .. 52
nāḍījalodaradhātugatadoṣavināśanam .
gacchatā tiṣṭhatā kāryam ujjāyyākhyaṃ tu kumbhakam .. 53
śītkārīṃ kuryāt tathā vaktre ghrāṇenaiva vijṛmbhikām .
evam abhyāsayogena kāmadevo dvitīyakaḥ .. 54
yoginī cakrasaṃmānyaḥ sṛṣṭisaṃhārakārakaḥ .
na kṣudhā na tṛṣā nidrā naivālasyaṃ prajāyate .. 55
bhavet sattvaṃ ca dehasya sarvopadravavarjitaḥ .
anena vidhinā satyaṃ yogīndro bhūmimaṇḍale .. 56
jihvayā vāyum ākṛṣya pūrvavat kumbhasādhanam .
śanakair ghrāṇarandhrābhyāṃ recayet pavanaṃ sudhīḥ .. 57
gulmaplīhādikān rogān jvaraṃ pittaṃ kṣudhāṃ tṛṣām .
viṣāṇi śītalī nāma kumbhikeyaṃ nihanti hi .. 58
ūrvor upari saṃsthāpya śubhe pādatale ubhe .
padmāsanaṃ bhaved etat sarvapāpapraṇāśanam .. 59
samyak padmāsanaṃ baddhvā samagrīvodaraḥ sudhīḥ .
mukhaṃ saṃyamya yatnena prāṇaṃ ghrāṇena recayet .. 60
yathā lagati hṛtkaṇṭhe kapālāvadhi sasvanam .
vegena pūrayec cāpi hṛtpadmāvadhi mārutam .. 61
punar virecayet tadvat pūrayec ca punaḥ punaḥ .
yathaiva lohakāreṇa bhastrā vegena cālyate .. 62
tathaiva svaśarīrasthaṃ cālayet pavanaṃ dhiyā .
yadā śramo bhaved dehe tadā sūryeṇa pūrayet .. 63
yathodaraṃ bhavet pūrṇam anilena tathā laghu .
dhārayen nāsikāṃ madhyātarjanībhyāṃ vinā dṛḍham .. 64
vidhivat kumbhakaṃ kṛtvā recayed iḍayānilam .
vātapittaśleṣmaharaṃ śarīrāgnivivardhanam .. 65
kuṇḍalībodhakaṃ kṣipraṃ pavanaṃ sukhadaṃ hitam .
brahmanāḍīmukhe saṃsthakaphādyargalanāśanam .. 66
samyag gātrasamudbhūtagranthitrayavibhedakam .
viśeṣeṇaiva kartavyaṃ bhastrākhyaṃ kumbhakaṃ tv idam .. 67
vegād ghoṣaṃ pūrakaṃ bhṛṅganādaṃ bhṛṅgīnādaṃ recakaṃ mandamandam .
yogīndrāṃśam evam abhyāsayogāc citte jātā kācid ānandalīlā .. 68
pūrakānte gāḍhataraṃ baddhvā jālaṃdharaṃ śanaiḥ .
recayen mūrchākhyeyaṃ manomūrchā sukhapradā .. 69
antaḥ pravartitodāramārutāpūritodaraḥ .
payasy agādhe'pi sukhāt plavate padmapattravat .. 70
prāṇāyāmas tridhā prokto recapūrakakumbhakaiḥ .
sahitaḥ kevalaś ceti kumbhako dvividho mataḥ .. 71
yāvat kevalasiddhiḥ syāt sahitaṃ tāvad abhyaset .
recakaṃ pūrakaṃ muktvā sukhaṃ yad vāyudhāraṇam .. 72
prāṇāyāmo'yam ity uktaḥ sa vai kevalakumbhakaḥ .
kumbhake kevale siddhe recapūrakavarjite .. 73
na tasya durlabhaṃ kiṃcit triṣu lokeṣu vidyate .
śaktaḥ kevalakumbhena yatheṣṭaṃ vāyudhāraṇāt .. 74
rājayogapadaṃ cāpi labhate nātra saṃśayaḥ .
kumbhakāt kuṇḍalībodhaḥ kuṇḍalībodhato bhavet .
anargalā suṣumṇā ca haṭhasiddhiś ca jāyate .. 75
haṭhaṃ vinā rājayogo rājayogaṃ vinā haṭhaḥ .
na sidhyati tato yugmam ā niṣpatteḥ samabhyaset .. 76
kumbhakaprāṇarodhānte kuryāc cittaṃ nirāśrayam .
evam abhyāsayogena rājayogapadaṃ vrajet .. 77
vapuḥkṛśatvaṃ vadane prasannatā nādasphuṭatvaṃ nayane sunirmale .
arogatā bindujayo'gnidīpanaṃ nāḍīviśuddhir haṭhasiddhilakṣaṇam .. 78

Часть III

saśailavanadhātrīṇāṃ yathādhāro'hināyakaḥ .
sarveṣāṃ yogatantrāṇāṃ tathādhāro hi kuṇḍalī .. 1
suptā guruprasādena yadā jāgarti kuṇḍalī .
tadā sarvāṇi padmāni bhidyante granthayo'pi ca .. 2
prāṇasya śūnyapadavī tadā rājapathāyate .
tadā cittaṃ nirālambaṃ tadā kālasya vañcanam .. 3
suṣumṇā śūnyapadavī brahmarandhraḥ mahāpathaḥ .
śmaśānaṃ śāmbhavī madhyamārgaś cety ekavācakāḥ .. 4
tasmāt sarvaprayatnena prabodhayitum īśvarīm .
brahmadvāramukhe suptāṃ mudrābhyāsaṃ samācaret .. 5
mahāmudrā mahābandho mahāvedhaś ca khecarī .
uḍḍīyānaṃ mūlabandhaś ca bandho jālaṃdharābhidhaḥ .. 6
karaṇī viparītākhyā vajrolī śakticālanam .
idaṃ hi mudrādaśakaṃ jarāmaraṇanāśanam .. 7
ādināthoditaṃ divyam aṣṭaiśvaryapradāyakam .
vallabhaṃ sarvasiddhānāṃ durlabhaṃ marutām api .. 8
gopanīyaṃ prayatnena yathā ratnakaraṇḍakam .
kasyacin naiva vaktavyaṃ kulastrīsurataṃ yathā .. 9
pādamūlena vāmena yoniṃ saṃpīḍya dakṣiṇām .
prasāritaṃ padaṃ kṛtvā karābhyāṃ dhārayed dṛḍham .. 10
kaṇṭhe bandhaṃ samāropya dhārayed vāyum ūrdhvataḥ .
yathā daṇḍahataḥ sarpo daṇḍākāraḥ prajāyate .. 11
ṛjvī bhūtā tathā śaktiḥ kuṇḍalī sahasā bhavet .
tadā sā maraṇāvasthā jāyate dvipuṭāśrayā .. 12
tataḥ śanaiḥ śanair eva recayen naiva vegataḥ .
mahāmudrāṃ ca tenaiva vadanti vibudhottamāḥ .. 13
iyaṃ khalu mahāmudrā mahāsiddhaiḥ pradarśitā .
mahākleśādayo doṣāḥ kṣīyante maraṇādayaḥ .
mahāmudrāṃ ca tenaiva vadanti vibudhottamāḥ .. 14
candrāṅge tu samabhyasya sūryāṅge punar abhyaset .
yāvattulyā bhavet saṃkhyā tato mudrāṃ visarjayet .. 15
na hi pathyam apathyaṃ vā rasāḥ sarve'pi nīrasāḥ .
api bhuktaṃ viṣaṃ ghoraṃ pīyūṣam api jīryati .. 16
kṣayakuṣṭhagudāvartagulmājīrṇapurogamāḥ .
tasya doṣāḥ kṣayaṃ yānti mahāmudrāṃ tu yo 'bhyaset .. 17
kathiteyaṃ mahāmudrā mahāsiddhikarā nṝṇām .
gopanīyā prayatnena na deyā yasya kasyacit .. 18
pārṣṇiṃ vāmasya pādasya yonisthāne niyojayet .
vāmorūpari saṃsthāpya dakṣiṇaṃ caraṇaṃ tathā .. 19
pūrayitvā tato vāyuṃ hṛdaye cubukaṃ dṛḍham .
niṣpīḍyaṃ vāyum ākuñcya manomadhye niyojayet .. 20
dhārayitvā yathāśakti recayed anilaṃ śanaiḥ .
savyāṅge tu samabhyasya dakṣāṅge punar abhyaset .. 21
matam atra tu keṣāṃcit kaṇṭhabandhaṃ vivarjayet .
rājadantasthajihvāyā bandhaḥ śasto bhaved iti .. 22
ayaṃ tu sarvanāḍīnām ūrdhvaṃ gatinirodhakaḥ .
ayaṃ khalu mahābandho mahāsiddhipradāyakaḥ .. 23
kālapāśamahābandhavimocanavicakṣaṇaḥ .
triveṇīsaṃgamaṃ dhatte kedāraṃ prāpayen manaḥ .. 24
rūpalāvaṇyasampannā yathā strī puruṣaṃ vinā .
mahāmudrāmahābandhau niṣphalau vedhavarjitau .. 25
mahābandhasthito yogī kṛtvā pūrakam ekadhīḥ .
vāyūnāṃ gatim āvṛtya nibhṛtaṃ kaṇṭhamudrayā .. 26
samahastayugo bhūmau sphicau saṃtāḍayec chanaiḥ .
puṭadvayam atikramya vāyuḥ sphurati madhyagaḥ .. 27
somasūryāgnisambandho jāyate cāmṛtāya vai .
mṛtāvasthā samutpannā tato vāyuṃ virecayet .. 28
mahāvedho'yam abhyāsān mahāsiddhipradāyakaḥ .
valīpalitavepaghnaḥ sevyate sādhakottamaiḥ .. 29
etat trayaṃ mahāguhyaṃ jarāmṛtyuvināśanam .
vahnivṛddhikaraṃ caiva hy aṇimādiguṇapradam .. 30
aṣṭadhā kriyate caiva yāme yāme dine dine .
puṇyasambhārasaṃdhāyi pāpaughabhiduraṃ sadā .
samyakśikṣāvatām evaṃ svalpaṃ prathamasādhanam .. 31
kapālakuhare jihvā praviṣṭā viparītagā .
bhruvor antargatā dṛṣṭir mudrā bhavati khecarī .. 32
chedanacālanadohaiḥ kalāṃ krameṇātha vardhayet tāvat .
sā yāvad bhrūmadhyaṃ spṛśati tadā khecarīsiddhiḥ .. 33
snuhīpattranibhaṃ śastraṃ sutīkṣṇaṃ snigdhanirmalam .
samādāya tatas tena romamātraṃ samucchinet .. 34
tataḥ saindhavapathyābhyāṃ cūrṇitābhyāṃ pragharṣayet .
punaḥ saptadine prāpte romamātraṃ samucchinet .. 35
evaṃ krameṇa ṣaṇmāsaṃ nityaṃ yuktaḥ samācaret .
ṣaṇmāsād rasanāmūlasirābandhaḥ praṇaśyati .. 36
kalāṃ parāṅmukhīṃ kṛtvā tripathe pariyojayet .
sā bhavet khecarī mudrā vyomacakraṃ tad ucyate .. 37
rasanām ūrdhvagāṃ kṛtvā kṣaṇārdham api tiṣṭhati .
viṣair vimucyate yogī vyādhimṛtyujarādibhiḥ .. 38
na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā .
na ca mūrchā bhavet tasya yo mudrāṃ vetti khecarīm .. 39
pīḍyate na sa rogeṇa lipyate na ca karmaṇā .
bādhyate na sa kālena yo mudrāṃ vetti khecarīm .. 40
cittaṃ carati khe yasmāj jihvā carati khe gatā .
tenaiṣā khecarī nāma mudrā siddhair nirūpitā .. 41
khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ .
na tasya kṣarate binduḥ kāminyāḥ śleṣitasya ca .. 42
calito'pi yadā binduḥ samprāpto yonimaṇḍalam .
vrajaty ūrdhvaṃ hṛtaḥ śaktyā nibaddho yonimudrayā .. 43
ūrdhvajihvaḥ sthiro bhūtvā somapānaṃ karoti yaḥ .
māsārdhena na saṃdeho mṛtyuṃ jayati yogavit .. 44
nityaṃ somakalāpūrṇaṃ śarīraṃ yasya yoginaḥ .
takṣakeṇāpi daṣṭasya viṣaṃ tasya na sarpati .. 45
indhanāni yathā vahnis tailavartiṃ ca dīpakaḥ .
tathā somakalāpūrṇaṃ dehī dehaṃ na muñcati .. 46
gomāṃsaṃ bhakṣayen nityaṃ pibed amaravāruṇīm .
kulīnaṃ tam ahaṃ manye cetare kulaghātakāḥ .. 47
gośabdenoditā jihvā tat praveśo hi tāluni .
gomāṃsabhakṣaṇaṃ tat tu mahāpātakanāśanam .. 48
jihvāpraveśasambhūtavahninotpāditaḥ khalu .
candrāt sravati yaḥ sāraḥ sā syād amaravāruṇī .. 49
cumbantī yadi lambikāgram aniśaṃ jihvārasasyandinī sakṣārā kaṭukāmladugdhasadṛśī madhvājyatulyā tathā .
vyādhīnāṃ haraṇaṃ jarāntakaraṇaṃ śastrāgamodīraṇaṃ tasya syād amaratvam aṣṭaguṇitaṃ siddhāṅganākarṣaṇam .. 50
mūrdhnaḥ ṣoḍaśapattrapadmagalitaṃ prāṇād avāptaṃ haṭhād ūrdhvāsyo rasanāṃ niyamya vivare śaktiṃ parāṃ cintayan .
utkallolakalājalaṃ ca vimalaṃ dhārāmayaṃ yaḥ piben nirvyādhiḥ sa mṛṇālakomalavapur yogī ciraṃ jīvati .. 51
yat prāleyaṃ prahitasuṣiraṃ merumūrdhāntarasthaṃ tasmiṃs tattvaṃ pravadati sudhīs tanmukhaṃ nimnagānām .
candrāt sāraḥ sravati vapuṣas tena mṛtyur narāṇāṃ tad badhnīyāt sukaraṇam atho nānyathā kāyasiddhiḥ .. 52
suṣiraṃ jñānajanakaṃ pañcasrotaḥsamanvitam .
tiṣṭhate khecarī mudrā tasmin śūnye nirañjane .. 53
ekaṃ sṛṣṭimayaṃ bījam ekā mudrā ca khecarī .
eko devo nirālamba ekāvasthā manonmanī .. 54
baddho yena suṣumṇāyāṃ prāṇas tūḍḍīyate yataḥ .
tasmād uḍḍīyanākhyo'yaṃ yogibhiḥ samudāhṛtaḥ .. 55
uḍḍīnaṃ kurute yasmād aviśrāntaṃ mahākhagaḥ .
uḍḍīyānaṃ tad eva syāt tatra bandho'bhidhīyate .. 56
udare paścimaṃ tānaṃ nābher ūrdhvaṃ ca kārayet .
uḍḍīyāno hy asau bandho mṛtyumātaṃgakesarī .. 57
uḍḍīyānaṃ tu sahajaṃ guruṇā kathitaṃ sadā .
abhyaset satataṃ yas tu vṛddho'pi taruṇāyate .. 58
nābher ūrdhvam adhaś cāpi tānaṃ kuryāt prayatnataḥ .
ṣaṇmāsam abhyasen mṛtyuṃ jayaty eva na saṃśayaḥ .. 59
sarveṣām eva bandhānām uttamo hy uḍḍīyānakaḥ .
uḍḍiyāne dṛḍhe bandhe muktiḥ svābhāvikī bhavet .. 60
pārṣṇibhāgena saṃpīḍya yonim ākuñcayed gudam .
apānam ūrdhvam ākṛṣya mūlabandho'bhidhīyate .. 61
adhogatim apānaṃ vā ūrdhvagaṃ kurute balāt .
ākuñcanena taṃ prāhur mūlabandhaṃ hi yoginaḥ .. 62
gudaṃ pārṣṇyā tu saṃpīḍya vāyum ākuñcayed balāt .
vāraṃ vāraṃ yathā cordhvaṃ samāyāti samīraṇaḥ .. 63
prāṇāpānau nādabindū mūlabandhena caikatām .
gatvā yogasya saṃsiddhiṃ yacchato nātra saṃśayaḥ .. 64
apānaprāṇayor aikyaṃ kṣayo mūtrapurīṣayoḥ .
yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt .. 65
apāna ūrdhvage jāte prayāte vahnimaṇḍalam .
tadānalaśikhā dīrghā jāyate vāyunāhatā .. 66
tato yāto vahnyapānau prāṇam uṣṇasvarūpakam .
tenātyantapradīptas tu jvalano dehajas tathā .. 67
tena kuṇḍalinī suptā saṃtaptā samprabudhyate .
daṇḍāhatā bhujaṃgīva niśvasya ṛjutāṃ vrajet .. 68
bilaṃ praviṣṭeva tato brahmanāḍyantaraṃ vrajet .
tasmān nityaṃ mūlabandhaḥ kartavyo yogibhiḥ sadā .. 69
kaṇṭham ākuñcya hṛdaye sthāpayec cibukaṃ dṛḍham .
bandho jālaṃdharākhyo'yaṃ jarāmṛtyuvināśakaḥ .. 70
badhnāti hi sirājālam adhogāmi nabhojalam .
tato jālaṃdharo bandhaḥ kaṇṭhaduḥkhaughanāśanaḥ .. 71
jālaṃdhare kṛte bandhe kaṇṭhasaṃkocalakṣaṇe .
na pīyūṣaṃ pataty agnau na ca vāyuḥ prakupyati .. 72
kaṇṭhasaṃkocanenaiva dve nāḍyau stambhayed dṛḍham .
madhyacakram idaṃ jñeyaṃ ṣoḍaśādhārabandhanam .. 73
mūlasthānaṃ samākuñcya uḍḍiyānaṃ tu kārayet .
iḍāṃ ca piṅgalāṃ baddhvā vāhayet paścime pathi .. 74
anenaiva vidhānena prayāti pavano layam .
tato na jāyate mṛtyur jarārogādikaṃ tathā .. 75
bandhatrayam idaṃ śreṣṭhaṃ mahāsiddhaiś ca sevitam .
sarveṣāṃ haṭhatantrāṇāṃ sādhanaṃ yogino viduḥ .. 76
yat kiṃcit sravate candrād amṛtaṃ divyarūpiṇaḥ .
tat sarvaṃ grasate sūryas tena piṇḍo jarāyutaḥ .. 77
tatrāsti karaṇaṃ divyaṃ sūryasya mukhavañcanam .
gurūpadeśato jñeyaṃ na tu śāstrārthakoṭibhiḥ .. 78
ūrdhvanābher adhas tālor ūrdhvaṃ bhānur adhaḥ śaśī .
karaṇī viparītākhyā guruvākyena labhyate .. 79
nityam abhyāsayuktasya jaṭharāgnivivardhanī .
āhāro bahulas tasya saṃpādyaḥ sādhakasya ca .. 80
alpāhāro yadi bhaved agnir dahati tatkṣaṇāt .
adhaḥśirāś cordhvapādaḥ kṣaṇaṃ syāt prathame dine .. 81
kṣaṇāc ca kiṃcid adhikam abhyasec ca dine dine .
valitaṃ palitaṃ caiva ṣaṇmāsordhvaṃ na dṛśyate .
yāmamātraṃ tu yo nityam abhyaset sa tu kālajit .. 82
svecchayā vartamāno'pi yogoktair niyamair vinā .
vajrolīṃ yo vijānāti sa yogī siddhibhājanam .. 83
tatra vastudvayaṃ vakṣye durlabhaṃ yasya kasyacit .
kṣīraṃ caikaṃ dvitīyaṃ tu nārī ca vaśavartinī .. 84
mehanena śanaiḥ samyag ūrdhvākuñcanam abhyaset .
puruṣo'py athavā nārī vajrolīsiddhim āpnuyāt .. 85
yatnataḥ śastanālena phūtkāraṃ vajrakandare .
śanaiḥ śanaiḥ prakurvīta vāyusaṃcārakāraṇāt .. 86
nārībhage patadbindum abhyāsenordhvam āharet .
calitaṃ ca nijaṃ bindum ūrdhvam ākṛṣya rakṣayet .. 87
evaṃ saṃrakṣayed binduṃ jayati yogavit .
maraṇaṃ bindupātena jīvanaṃ bindudhāraṇāt .. 88
sugandho yogino dehe jāyate bindudhāraṇāt .
yāvad binduḥ sthiro dehe tāvat kālabhayaṃ kutaḥ .. 89
cittāyattaṃ nṝṇāṃ śukraṃ śukrāyattaṃ ca jīvitam .
tasmāc chukraṃ manaś caiva rakṣaṇīyaṃ prayatnataḥ .. 90
ṛtumatyā rajo'py evaṃ nijaṃ binduṃ ca rakṣayet .
meḍhreṇākarṣayed ūrdhvaṃ samyag abhyāsayogavit .. 91
sahajoliś cāmarolir vajrolyā bheda ekataḥ .
jale subhasma nikṣipya dagdhagomayasambhavam .. 92
vajrolīmaithunād ūrdhvaṃ strīpuṃsoḥ svāṅgalepanam .
āsīnayoḥ sukhenaiva muktavyāpārayoḥ kṣaṇāt .. 93
sahajolir iyaṃ proktā śraddheyā yogibhiḥ sadā .
ayaṃ śubhakaro yogo bhogayukto'pi muktidaḥ .. 94
ayaṃ yogaḥ puṇyavatāṃ dhīrāṇāṃ tattvadarśinām .
nirmatsarāṇāṃ vai sidhyen na tu matsaraśālinām .. 95
pittolbaṇatvāt prathamāmbudhārāṃ vihāya adhārām .
niṣevyate śītalamadhyadhārā kāpālike khaṇḍamate 'marolī .. 96
amarīṃ yaḥ piben nityaṃ nasyaṃ kurvan dine dine .
vajrolīm abhyaset samyak sāmarolīti kathyate .. 97
abhyāsān niḥsṛtāṃ cāndrīṃ vibhūtyā saha miśrayet .
dhārayed uttamāṅgeṣu divyadṛṣṭiḥ prajāyate .. 98
puṃso binduṃ samākuñcya samyag abhyāsapāṭavāt .
yadi nārī rajo rakṣed vajrolyā sāpi yoginī .. 99
tasyāḥ kiṃcid rajo nāśaṃ na gacchati na saṃśayaḥ .
tasyāḥ śarīre nādaś ca bindutām eva gacchati .. 100
sa bindus tad rajaś caiva ekībhūya svadehagau .
vajrolyabhyāsayogena sarvasiddhiṃ prayacchataḥ .. 101
rakṣed ākuñcanād ūrdhvaṃ yā rajaḥ sā hi yoginī .
atītānāgataṃ vetti khecarī ca bhaved dhruvam .. 102
dehasiddhiṃ ca labhate vajrolyabhyāsayogataḥ .
ayaṃ puṇyakaro yogo bhoge bhukte'pi muktidaḥ .. 103
kuṭilāṅgī kuṇḍalinī bhujaṃgī śaktir īśvarī .
kuṇḍaly arundhatī caite śabdāḥ paryāyavācakāḥ .. 104
udghāṭayet kapāṭaṃ tu yathā kuñcikayā haṭhāt .
kuṇḍalinyā tathā yogī mokṣadvāraṃ vibhedayet .. 105
yena mārgeṇa gantavyaṃ brahmasthānaṃ nirāmayam .
mukhenācchādya tad vāraṃ prasuptā parameśvarī .. 106
kandordhve kuṇḍalī śaktiḥ suptā mokṣāya yoginām .
bandhanāya ca mūḍhānāṃ yas tāṃ vetti sa yogavit .. 107
kuṇḍalī kuṭilākārā sarpavat parikīrtitā .
sā śaktiś cālitā yena sa mukto nātra saṃśayaḥ .. 108
gaṅgāyamunayor madhye bālaraṇḍāṃ tapasvinīm .
balātkāreṇa gṛhṇīyāt tad viṣṇoḥ paramaṃ padam .. 109
iḍā bhagavatī gaṅgā piṅgalā yamunā nadī .
iḍāpiṅgalayor madhye bālaraṇḍā ca kuṇḍalī .. 110
pucche pragṛhya bhujaṃgīṃ suptām udbodhayec ca tām .
nidrāṃ vihāya sā śaktir ūrdhvam uttiṣṭhate haṭhāt .. 111
avasthitā caiva phaṇāvatī sā prātaś ca sāyaṃ praharārdhamātram .
prapūrya sūryāt paridhānayuktyā pragṛhya nityaṃ paricālanīyā .. 112
ūrdhvaṃ vitastimātraṃ tu vistāraṃ caturaṅgulam .
mṛdulaṃ dhavalaṃ proktaṃ veṣṭitāmbaralakṣaṇam .. 113
sati vajrāsane pādau karābhyāṃ dhārayed dṛḍham .
gulphadeśasamīpe ca kandaṃ tatra prapīḍayet .. 114
vajrāsane sthito yogī cālayitvā ca kuṇḍalīm .
kuryād anantaraṃ bhastrāṃ kuṇḍalīm āśu bodhayet .. 115
bhānor ākuñcanaṃ kuryāt kuṇḍalīṃ cālayet tataḥ .
mṛtyuvaktragatasyāpi tasya mṛtyubhayaṃ kutaḥ .. 116
muhūrtadvayaparyantaṃ nirbhayaṃ cālanād asau .
ūrdhvam ākṛṣyate kiṃcit suṣumṇāyāṃ samudgatā .. 117
tena kuṇḍalinī tasyāḥ suṣumṇāyā mukhaṃ dhruvam .
jahāti tasmāt prāṇo'yaṃ suṣumṇāṃ vrajati svataḥ .. 118
tasmāt saṃcālayen nityaṃ sukhasuptām arundhatīm .
tasyāḥ saṃcālanenaiva yogī rogaiḥ pramucyate .. 119
yena saṃcālitā śaktiḥ sa yogī siddhibhājanam .
kim atra bahunoktena kālaṃ jayati līlayā .. 120
brahmacaryaratasyaiva nityaṃ hitamitāśinaḥ .
maṇḍalād dṛśyate siddhiḥ kuṇḍalyabhyāsayoginaḥ .. 121
kuṇḍalīṃ cālayitvā tu bhastrāṃ kuryād viśeṣataḥ .
evam abhyasyato nityaṃ yamino yamabhīḥ kutaḥ .. 122
dvāsaptatisahasrāṇāṃ nāḍīnāṃ malaśodhane .
kutaḥ prakṣālanopāyaḥ kuṇḍalyabhyasanād ṛte .. 123
iyaṃ tu madhyamā nāḍī dṛḍhābhyāsena yoginām .
āsanaprāṇasaṃyāmamudrābhiḥ saralā bhavet .. 124
abhyāse tu vinidrāṇāṃ mano dhṛtvā samādhinā .
rudrāṇī vā parā mudrā bhadrāṃ siddhiṃ prayacchati .. 125
rājayogaṃ vinā pṛthvī rājayogaṃ vinā niśā .
rājayogaṃ vinā mudrā vicitrāpi na śobhate .. 126
mārutasya vidhiṃ sarvaṃ manoyuktaṃ samabhyaset .
itaratra na kartavyā manovṛttir manīṣiṇā .. 127
iti mudrā daśa proktā ādināthena śambhunā .
ekaikā tāsu yamināṃ mahāsiddhipradāyinī .. 128
upadeśaṃ hi mudrāṇāṃ yo datte sāmpradāyikam .
sa eva śrīguruḥ svāmī sākṣād īśvara eva saḥ .. 129
tasya vākyaparo bhūtvā mudrābhyāse samāhitaḥ .
aṇimādiguṇaiḥ sārdhaṃ labhate kālavañcanam .. 130

Часть IV

Примечания