Haṭhayogapradīpikā

Материал из Шайвавики
Версия от 16:26, 17 августа 2013; Shantira Shani (обсуждение | вклад) (Новая страница: «* Оригинальный санскритский текст Хатха-йоги-прадипики в IAST. * [[Хатха-йога-прадипика|Перев...»)
(разн.) ← Предыдущая | Текущая версия (разн.) | Следующая → (разн.)
Перейти к: навигация, поиск

Часть I

śryādināthāya namo 'stu tasmai yenopadiṣṭā haṭhayogavidyā .
vibhrājate pronnatarājayogam āroḍhum icchor adhirohiṇīva .. 1
praṇamya śrīguruṃ nāthaṃ svātmārāmeṇa yoginā .
kevalaṃ rājayogāya haṭhavidyopadiśyate .. 2
bhrāntyā bahumatadhvānte rājayogam ajānatām .
haṭhapradīpikāṃ dhatte svātmārāmaḥ kṛpākaraḥ .. 3
haṭhavidyāṃ hi matsyendragorakṣādyā vijānate .
svātmārāmo 'thavā yogī jānīte tatprasādataḥ .. 4
śryādināthamatsyendraśāvarānandabhairavāḥ .
cauraṅgīmīnagorakṣavirūpākṣabileśayāḥ .. 5
manthāno bhairavo yogī siddhir buddhaś ca kanthaḍiḥ .
koraṇṭakaḥ surānandaḥ siddhapādaś ca carpaṭiḥ .. 6
kānerī pūjyapādaś ca nityanātho nirañjanaḥ .
kapālī bindunāthaś ca kākacaṇḍīśvarāhvayaḥ .. 7
allāmaḥ prabhudevaś ca ghoḍā colī ca ṭiṇṭiṇiḥ .
bhānukī nāradevaś ca khaṇḍaḥ kāpālikas tathā .. 8
ityādayo mahāsiddhā haṭhayogaprabhāvataḥ .
khaṇḍayitvā kāladaṇḍaṃ brahmāṇḍe vicaranti te .. 9
aśeṣatāpataptānāṃ samāśrayamaṭho haṭhaḥ .
aśeṣayogayuktānām ādhārakamaṭho haṭhaḥ .. 10
haṭhavidyā paraṃ gopyā yoginā siddhim icchatā .
bhaved vīryavatī guptā nirvīryā tu prakāśitā .. 11
surājye dhārmike deśe subhikṣe nirupadrave .
dhanuḥpramāṇaparyantaṃ śilāgnijalavarjite .
ekānte maṭhikāmadhye sthātavyaṃ haṭhayoginā .. 12
alpadvāram arandhragartavivaraṃ nātyuccanīcāyataṃ samyaggomayasāndraliptam amalaṃ niḥśeṣajantūjhitam .
bāhye maṇḍapavedikūparuciraṃ prākārasaṃveṣṭitaṃ proktaṃ yogamaṭhasya lakṣaṇam idaṃ siddhair haṭhābhyāsibhiḥ .. 13
evaṃvidhe maṭhe sthitvā sarvacintāvivarjitaḥ .
gurūpadiṣṭamārgeṇa yogam eva samabhyaset .. 14
atyāhāraḥ prayāsaś ca prajalpo niyamāgrahaḥ .
janasaṅgaś ca laulyaṃ ca ṣaḍbhir yogo vinaśyati .. 15
utsāhāt sāhasād dhairyāt tattvajñānāc ca niścayāt .
janasaṅgaparityāgāt ṣaḍbhir yogaḥ prasidhyati .. 16
ahiṃsā satyam asteyaṃ brahmacaryaṃ kṣamā dhṛtiḥ .
dayārjavaṃ mitāhāraḥ śaucaṃ caiva yamā daśa .. 17
tapaḥ saṃtoṣa āstikyaṃ dānam īśvarapūjanam .
siddhāntavākyaśravaṇaṃ hrīmatī ca tapo hutam .. 18
niyamā daśa samproktā yogaśāstraviśāradaiḥ .
haṭhasya prathamāṅgatvād āsanaṃ pūrvam ucyate .. 19
kuryāt tad āsanaṃ sthairyam ārogyaṃ cāṅgalāghavam .
vasiṣṭhādyaiś ca munibhir matsyendrādyaiś ca yogibhiḥ .. 20
aṅgīkṛtāny āsanāni kathyante kānicin mayā .
jānūrvor antare samyak kṛtvā pādatale ubhe .. 21
ṛjukāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate .
savye dakṣiṇagulphaṃ tu pṛṣṭhapārśve niyojayet .. 22
dakṣiṇe 'pi tathā savyaṃ gomukhaṃ gomukhākṛtiḥ .
ekaṃ pādaṃ tathaikasmin vinyased uruṇi sthiram .. 23
itarasmiṃs tathā coruṃ vīrāsanam itīritam .
gudaṃ nirudhya gulphābhyāṃ vyutkrameṇa samāhitaḥ .. 24
kūrmāsanaṃ bhaved etad iti yogavido viduḥ .
padmāsanaṃ tu saṃsthāpya jānūrvor antare karau .. 25
niveśya bhūmau saṃsthāpya vyomasthaṃ kukkuṭāsanam .
kukkuṭāsanabandhastho dorbhyāṃ sambadhya kandharām .. 26
bhavet kūrmavad uttāna etad uttānakūrmakam .
pādāṅguṣṭhau tu pāṇibhyāṃ gṛhītvā śravaṇāvadhi .. 27
dhanurākarṣaṇaṃ kuryād dhanurāsanam ucyate .
vāmorumūlārpitadakṣapādaṃ jānor bahir veṣṭitavāmapādam .. 28
pragṛhya tiṣṭhet parivartitāṅgaḥ śrīmatsyanāthoditam āsanaṃ syāt .
matsyendrapīṭhaṃ jaṭharapradīptiṃ pracaṇḍaruṅmaṇḍalakhaṇḍanāstram .. 29
abhyāsataḥ kuṇḍalinīprabodhaṃ candrasthiratvaṃ ca dadāti puṃsām .
prasārya pādau bhuvi daṇḍarūpau dorbhyāṃ padāgradvitayaṃ gṛhītvā .. 30
jānūparinyastalalāṭadeśo vased idaṃ paścimatānam āhuḥ .
iti paścimatānam āsanāgryaṃ pavanaṃ paścimavāhinaṃ karoti .. 31
udayaṃ jaṭharānalasya kuryād udare kārśyam arogatāṃ ca puṃsām .
dharām avaṣṭabhya karadvayena tatkūrparasthāpitanābhipārśvaḥ .. 32
uccāsano daṇḍavad utthitaḥ khe māyūram etat pravadanti pīṭham .
harati sakalarogān āśu gulmodarādīn abhibhavati ca doṣān āsanaṃ śrīmayūram .. 33
bahu kadaśanabhuktaṃ bhasma kuryād aśeṣaṃ janayati jaṭharāgniṃ jārayet kālakūṭam .
uttānaṃ śavavad bhūmau śayanaṃ tac chavāsanam .. 34
śavāsanaṃ śrāntiharaṃ cittaviśrāntikārakam .
caturaśīty āsanāni śivena kathitāni ca .. 35
tebhyaś catuṣkam ādāya sārabhūtaṃ bravīmy aham .
siddhaṃ padmaṃ tathā siṃhaṃ bhadraṃ veti catuṣṭayam .
śreṣṭhaṃ tatrāpi ca sukhe tiṣṭhet siddhāsane sadā .. 36
yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyaset meṇḍhre pādam athaikam eva hṛdaye kṛtvā hanuṃ susthiram .
sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyed bhruvor antaraṃ hy etan mokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate .. 37
meṇḍhrād upari vinyasya savyaṃ gulphaṃ tathopari .
gulphāntaraṃ ca nikṣipya siddhāsanam idaṃ bhavet .. 38
etat siddhāsanaṃ prāhur anye vajrāsanaṃ viduḥ .
muktāsanaṃ vadanty eke prāhur guptāsanaṃ pare .. 39
yameṣv iva mitāhāram ahiṃsā niyameṣv iva .
mukhyaṃ sarvāsaneṣv ekaṃ siddhāḥ siddhāsanaṃ viduḥ .. 40
caturaśītipīṭheṣu siddham eva sadābhyaset .
dvāsaptatisahasrāṇāṃ nāḍīnāṃ malaśodhanam .. 41
ātmadhyāyī mitāhārī yāvad dvādaśavatsaram .
sadā siddhāsanābhyāsād yogī niṣpattim āpnuyāt .. 42
kim anyair bahubhiḥ pīṭhaiḥ siddhe siddhāsane sati .
prāṇānile sāvadhāne baddhe kevalakumbhake .. 43
utpadyate nirāyāsāt svayam evonmanī kalā .
tathaikasminn eva dṛḍhe siddhe siddhāsane sati .. 44
bandhatrayam anāyāsāt svayam evopajāyate .
nāsanaṃ siddhasadṛśaṃ na kumbhaḥ kevalopamaḥ .. 45
na khecarīsamā mudrā na nādasadṛśo layaḥ .
vāmorūpari dakṣiṇaṃ ca caraṇaṃ saṃsthāpya vāmaṃ tathā .. 46
dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham .
aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayet .. 47
etad vyādhivināśakāri yamināṃ padmāsanaṃ procyate .
uttānau caraṇau kṛtvā ūrusaṃsthau prayatnataḥ .. 48
ūrumadhye tathottānau pāṇī kṛtvā tato dṛśau .
nāsāgre vinyased rājadantamūle tu jihvayā .. 49
uttambhya cibukaṃ vakṣasy utthāpya pavanaṃ śanaiḥ .
idaṃ padmāsanaṃ proktaṃ sarvavyādhivināśanam .. 50
durlabhaṃ yena kenāpi dhīmatā labhyate bhuvi .
kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyāyaṃś ca tac cetasi .. 51
vāraṃ vāram apānam ūrdhvam anilaṃ protsārayan pūritaṃ nyañcan prāṇam upaiti bodham atulaṃ śaktiprabhāvān naraḥ .
padmāsane sthito yogī nāḍīdvāreṇa pūritam .. 52
mārutaṃ dhārayed yas tu sa mukto nātra saṃśayaḥ .
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet .. 53
dakṣiṇe savyagulphaṃ tu dakṣagulphaṃ tu savyake .
hastau tu jānvoḥ saṃsthāpya svāṅgulīḥ samprasārya ca .. 54
vyāttavaktro nirīkṣeta nāsāgraṃ susamāhitaḥ .
siṃhāsanaṃ bhaved etat pūjitaṃ yogipuṃgavaiḥ .. 55
bandhatritayasaṃdhānaṃ kurute cāsanottamam .
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipte .. 56
savyagulphaṃ tathā savye dakṣagulphaṃ tu dakṣiṇe .
pārśvapādau ca pāṇibhyāṃ dṛḍhaṃ baddhvā suniścalam .. 57
bhadrāsanaṃ bhaved etat sarvavyādhivināśanam .
gorakṣāsanam ity āhur idaṃ vai siddhayoginaḥ .. 58
evam āsanabandheṣu yogīndro vigataśramaḥ .
abhyasen nāḍikāśuddhiṃ mudrādipavanīkriyām .. 59
āsanaṃ kumbhakaṃ citraṃ mudrākhyaṃ karaṇaṃ tathā .
atha nādānusaṃdhānam abhyāsānukramo haṭhe .. 60
brahmacārī mitāhārī tyāgī yogaparāyaṇaḥ .
abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā .. 61
susnigdhamadhurāhāraś caturthāṃśavivarjitaḥ .
bhujyate śivasamprītyai mitāhāraḥ sa ucyate .. 62
kaṭvāmlatīkṣṇalavaṇoṣṇahārītaśākasauvīratailatilasarṣapamadyamatsyān .
ājādimāṃsadadhitakrakulatthakolapiṇyākahiṅgulaśunādyam apathyam āhuḥ .. 63
bhojanam ahitaṃ vidyāt punar asyoṣṇīkṛtaṃ rūkṣam .
atilavaṇam amlayuktaṃ kadaśanaśākotkaṃ varjyam .. 64
vahnistrīpathisevānām ādau varjanam ācaret .
tathā hi gorakṣavacanam .. 65
varjayed durjanaprāntaṃ vahnistrīpathisevanam .
prātaḥsnānopavāsādi kāyakleśavidhiṃ tathā .. 66
godhūmaśāliyavaṣaṣṭikaśobhanānnaṃ kṣīrājyakhaṇḍanavanītasiddhāmadhūni .
śuṇṭhīpaṭolakaphalādikapañcaśākaṃ mudgādi divyam udakaṃ ca yamīndrapathyam .. 67
puṣṭaṃ sumadhuraṃ snigdhaṃ gavyaṃ dhātuprapoṣaṇam .
mano'bhilaṣitaṃ yogyaṃ yogī bhojanam ācaret .. 68
yuvo vṛddho 'tivṛddho vā vyādhito durbalo'pi vā .
abhyāsāt siddhim āpnoti sarvayogeṣv atandritaḥ .. 69
kriyāyuktasya siddhiḥ syād akriyasya kathaṃ bhavet .
na śāstrapāṭhamātreṇa yogasiddhiḥ prajāyate .. 70
na veṣadhāraṇaṃ siddheḥ kāraṇaṃ na ca tatkathā .
kriyaiva kāraṇaṃ siddheḥ satyam etan na saṃśayaḥ .. 71
pīṭhāni kumbhakāś citrā divyāni karaṇāni ca .
sarvāṇy api haṭhābhyāse rājayogaphalāvadhi .. 72

Часть II

Часть III

Часть IV

Примечания