Paramārthadvādaśikā

Материал из Шайвавики
Перейти к: навигация, поиск
Title: paramārthadvādaśikā
Author: Abhinavagupta (or Ramyadeva)


śāntiṃ sambhaja nityam alpavacanair jalpakramaṃ saṃhara tatsaṃhāragamena kiṃ katham idaṃ ko 'sīti mā cīkḷpaḥ .
bhāvābhāvavibhāgabhāsakatayā yad bhāty abhagnakramaṃ tac chūnyaṃ śivadhāma vastu paramaṃ brahmātha ko 'tra grahaḥ .. 1 ..

yady atattvaparihārapūrvakaṃ tattvam eṣi tad atattvam eva hi .
yady atattvam atha tattvam eva vātattvam eva na tu tattvam īdṛśam .. 2 ..

yad yad bhāti na bhānataḥ pṛthag idaṃ bhedo 'pi bhātīti ced bhāne so 'pi na bhāti kiṃ jahi tatas tadbhaṅgibhaṅgagraham .
svapne svapnatayā prathāṃ gatavati krīḍaiva no bhītikṛc chastrāghātajalāvapātahutabhuṅnirghātabandhādikam .. 3 ..

jñānakriyākalanapūrvakam adhyavasyed yad yad bhavān kathaya ko 'sya jaḍād viśeṣaḥ .
sphūrjañ jaḍo 'pi na kim advayabodhadhāma nissīmanityaniravagrahasatyarūpam .. 4 ..

bhāvānām avabhāsako 'si yadi tair mālinyam ātanyate kiṃ te tad yadi bhāti hanta bhavatas tatrāpy akhaṇḍaṃ mahaḥ .
no cen nāsti tad evam apy ubhayathā nirvyājaniryantraṇātruṭyadvibhramanityatṛptamahimā nityaprabuddho 'si bhoḥ .. 5 ..

dṛṣṭiṃ bahiḥ prahiṇu lakṣyapathātiriktaṃ syād bhairavānukaraṇaṃ vata vañcaneyam . nirdvandvabodhagaganasya na bāhyam asti nābhyantaraṃ niravakāśavikāsadhāmnaḥ .. 6 ..

vāsanāprasaravibhramodaye yad yad ullasati tad tad īkṣyatām .
ādimadhyanidhaneṣu tatra ced bhāsi bhāsi tava līyate 'khilam .. 7 ..

moho duḥkhavitarkatarkaṇaghano hetuprathānantaraprodyadvibhramaśṛṅkhalātibahulo gandharvapūḥsannibhaḥ .
dvaitādvaitavikalpanāśrayapade cidvyomni nābhāti cet kutrānyatra cakāstu kāstu paramā niṣṭhāpy anekātmanām .. 8 ..

svapne tāvad asatyam eva saraṇaṃ sausuptadhāmni prathā naivāsyāsti taduttare nirupadhau cidvyomni ko 'sya grahaḥ .
jāgraty eva dharāvad arthanicayaḥ syāc cet kṣaṇe kutracij jñānenātha tadatyaye pṛthag idaṃ tatrāpi kā khaṇḍanā .. 9 ..

ye ye ke 'pi prakāśā mayi sati paramavyomni labdhāvakāśāḥ kāśā hy eteṣu nitye mahimani mayi te nirvibhāgaṃ vibhānti .
so 'haṃ nirvyājanityapratihatakalanānantasatyasvatantradhvastadvaitādvayāridvayamayatimirāpārabodhaprakāśaḥ .. 10 ..

kālaḥ saṅkalayan kalāḥ kalayatu sraṣṭā sṛjatv ādarād ājñāyāḥ paratantratām upagato mathnātu vā manmathaḥ .
krīḍāḍambara ambarāśrayam iva svollekharekhākramaṃ dehādyāśrayam astu vaikṛtamahāmohe na paśyāmi kim .. 11 ..

kaḥ ko 'tra bhor yaṃ kavalīkaromi kaḥ ko 'tra bhor yaṃ sahasā nihanmi .
kaḥ ko 'tra bhor yaṃ parabodhadhāmasañcarvaṇonmattatanuḥ pivāmi .. 12 ..

bhavotthabhayabhaṅgadaṅ gadaśṛgālavidrāvaṇaṃ prabodhadhuri dhīmatām api sakṛd yad uddīpanam .
sudhāma gahanāṭavīviharaṇātitṛptyudgamād abhedakaribṛṃhitaṃ vyadhita ramyadevo hariḥ .. 13 ..

ity ācāryābhinavaguptakṛtā paramārthadvādaśikā bhavyāyāstutarām ..

Примечания[править | править код]