Devī-gītā: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
Строка 8: Строка 8:
== Глава 1 ==
== Глава 1 ==
prathamo'dhyāyaḥ .<br /> <br />
prathamo'dhyāyaḥ .<br /> <br />
himālaya uvāca ..<br />
yogaṁ ca bhaktisahitaṁ jñānaṁ ca śrutisaṁmatam .<br />
vadasva parameśāni tvamevāhaṁ yato bhaveḥ .. <br />
vyāsa uvāca ..<br />
iti tasya vacaḥ śrutvā prasannamukhapaṁkajā .<br />
vaktumārabhatāmbā sā rahasyaṁ śrutigūhitam.. <br />
śṛṇvantu nirjarāḥ sarve vyāharantyā vaco mama .<br />
yasya śravaṇamātreṇa madrūpatvaṁ prapadyate .. 1..<br />
ahamevāsa pūrvaṁ me nānyatkiṁcinnagādhipa .<br />
tadātmarūpaṁ citsaṁvitparabrahmaikanāmakam .. 2..<br />
apratarkyamanirdeśyamanaupamyamanāmayam .<br />
tasya kācitsvataḥsiddhā śaktirmāyeti viśrutā .. 3..<br />
na satī sā nāsatī sā nobhayātmā virodhataḥ .<br />
etadvilakṣaṇā kācidvastubhūtā'sti sarvadā .. 4..<br />
pāvakasyoṣṇateveyamuṣṇāṁśoriva dīdhitiḥ .<br />
candrasya candrikeveyaṁ mameyaṁ sahajā dhruvā .. 5..<br />
tasyāṁ karmāṇi jīvānāṁ jīvāḥ kālāśca saṁcare .<br />
abhedena vilīnāḥ syuḥ suṣuptau vyavahāravat .. 6..<br />
svaśakteśca samāyogādahaṁ bījātmatāṁ gatā .<br />
svadhārāvaraṇāttasyā doṣatvaṁ ca samāgatam .. 7..<br />
caitanyasya samāyogānnimittatvaṁ ca kathyate .<br />
prapaṁcapariṇāmācca samavāyitvamucyate .. 8..<br />
kecittāṁ tapa ityāhustamaḥ kecijjaḍaṁ pare .<br />
jñānaṁ māyā pradhānaṁ ca prakṛtiṁ śaktimapyajām .. 9..<br />
vimarśa iti tāṁ prāhuḥ śaivaśāstraviśāradāḥ .<br />
avidyāmitare prāhurvedatattvārthacintakāḥ .. 10..<br />
evaṁ nānāvidhāni syurnāmāni nigamādiṣu .<br />
tasyājaḍatvaṁ dṛśyatvājjñānanāśāttato'satī ..11..<br />
caitanyasya na dṛśyatvaṁ dṛśyatve jaḍameva tat .<br />
svaprakāśaṁ ca caitanyaṁ na pareṇa prakāśitam .. 12..<br />
anavasthādoṣasattvānna svenāpi prakāśitam .<br />
karmakartṛvirodhaḥ syāttasmāttaddīpavatsvayam .. 13..<br />
prakāśamānamanyeṣāṁ bhāsakaṁ viddhi parvata .<br />
ata eva ca nityatvaṁ siddhaṁ saṁvittanormama .. 14..<br />
jāgratsvapnasuṣuptyādau dṛśyasya vyabhicārataḥ .<br />
saṁvido vyabhicāraśca nānubhūto'sti karhicit .. 15..<br />
yadi tasyāpyanubhavatarhyayaṁ yena sākṣiṇā .<br />
anubhūtaḥ sa evātra śiṣṭaḥ saṁvidvapuḥ purā .. 16..<br />
ata eva ca nityatvaṁ proktaṁ sacchāstrakovidaḥ .<br />
ānandarūpatā cāsyāḥ parapremāspadatvataḥ .. 17..<br />
mā na bhūvaṁ hi bhūyāsamiti premātmani sthitam .<br />
sarvasyānyasya mithyātvādasaṁgatvaṁ sphuṭaṁ mama .. 18..<br />
aparicchinnatāpyevamata eva matā mama .<br />
tacca jñānaṁ nātmadharmo dharmatve jaḍatā''tmanaḥ .. 19..<br />
jñānasya jaḍaśeṣatvaṁ na dṛṣṭaṁ na ca saṁbhavi .<br />
ciddharmatvaṁ tathā nāsti citaścinna hi bhidyate .. 20..<br />
tasmādātmā jñānarūpaḥ sukharūpaśca sarvadā .<br />
satyaḥ pūrṇo'pyasaṁgaśca dvaitajālavivarjitaḥ .. 21..<br />
sa punaḥ kāmakarmādiyuktayā svīyamāyayā .<br />
pūrvānubhūtasaṁskārātkālakarmavipākataḥ .. 22..<br />
avivekācca tattvasya sisṛkṣāvānprajāyate .<br />
abuddhipūrvaḥ sargo'yaṁ kathitaste nagādhipa .. 23..<br />
etaddhi yanmayā proktaṁ mama rūpamalaukikam .<br />
avyākṛtaṁ tadavyaktaṁ māyāśabalamityapi .. 24..<br />
procyate sarvaśāstreṣu sarvakāraṇakāraṇam .<br />
tattvānāmādibhūtaṁ ca saccidānandavigraham .. 25..<br />
sarvakarmaghanībhūtamicchājñānakriyāśrayam .<br />
hrīṁkāramantravācyaṁ tadāditattvaṁ taducyate .. 26..<br />
tasmādākāśa utpannaḥ śabdatanmātrarūpakaḥ .<br />
bhavetsparśātmako vāyustejo rūpātmakaṁ punaḥ .. 27..<br />
jalaṁ rasātmakaṁ paścāttato gandhātmikā dharā .<br />
śabdaikaguṇa ākāśo vāyuḥ sparśaravānvitaḥ .. 28..<br />
śabdasparśarūpaguṇaṁ teja ityucyate budhaiḥ .<br />
śabdasparśarūparasairāpo vedaguṇāḥ smṛtāḥ .. 29..<br />
śabdasparśarūparasagandhaiḥ paṁcaguṇā dharā .<br />
tebhyo'bhavanmahatsūtraṁ yalliṁgaṁ paricakṣate .. 30..<br />
sarvātmakaṁ tatsaṁproktaṁ sūkṣmadeho'yamātmanaḥ .<br />
avyaktaṁ kāraṇo dehaḥ sa coktaḥ pūrvameva hi .. 31..<br />
yasmiñjagadbījarūpaṁ sthitaṁ liṁgodbhavo yataḥ .<br />
tataḥ sthūlāni bhūtāni paṁcīkaraṇamārgataḥ .. 32..<br />
paṁca saṁkhyāni jāyante tatprakārastvathocyate .<br />
pūrvoktāni ca bhūtāni pratyekaṁ vibhajeddvidhā .. 33..<br />
ekaikaṁ bhāgamekasya caturdhā vibhajedgire .<br />
svasvetaradvitīyāṁśe yojanātpaṁca paṁca te.. 34..<br />
tatkāryaṁ ca virāḍ dehaḥ sthūladeho'yamātmanaḥ .<br />
paṁcabhūtasthasattvāṁśaiḥ śrotrādīnāṁ samudbhavaḥ .. 35..<br />
jñānendriyāṇāṁ rājendra pratyekaṁ mīlitaistu taiḥ .<br />
antaḥkaraṇamekaṁ syādvṛttibhedāccaturvidham .. 36..<br />
yadā tu saṁkalpavikalpakṛtyaṁ tadā bhavettanmana ityabhikhyam .<br />
syādbuddhisaṁjñaṁ ca yadā pravetti suniścitaṁ saṁśayahīnarūpam .. 37..<br />
anusandhānarūpaṁ taccittaṁ ca parikīrtitam .<br />
ahaṁkṛtyā''tmavṛtyā tu tadahaṁkāratāṁ gatam .. 38..<br />
teṣāṁ rajoṁ'śairjātāni kramātkarmendriyāṇi ca .<br />
pratyekaṁ mīlitaistaistu prāṇo bhavati paṁcadhā .. 39..<br />
hṛdi prāṇo gude'pāno nābhisthastu samānakaḥ .<br />
kaṇṭhadeśepyudānaḥ syādvyānaḥ sarvaśarīragaḥ .. 40..<br />
jñānendriyāṇi paṁcaiva paṁca karmendriyāṇi ca .<br />
prāṇādi paṁcakaṁ caiva dhiyā ca sahitaṁ manaḥ .. 41..<br />
etatsūkṣmaśarīraṁ syānmama liṁgaṁ yaducyate .<br />
tatra yā prakṛtiḥ proktā sā rājanvividhā smṛtā .. 42..<br />
sattvātmikā tu māyā syādavidyā guṇamiśritā .<br />
svāśrayaṁ yā tu saṁrakṣetsā māyeti nigadyate .. 43..<br />
tasyāṁ yatpratibimbaṁ syādbimbabhūtasya ceśituḥ .<br />
sa īśvaraḥ samākhyātaḥ svāśrayajñānavān paraḥ .. 44..<br />
sarvajñaḥ sarvakartā ca sarvānugrahakārakaḥ .<br />
avidyāyāṁ tu yatkiṁcitpratibiṁbaṁ nagādhipa .. 45..<br />
jñānendriyāṇi paṁcaiva paṁca karmendriyāṇi ca .<br />
prāṇādi paṁcakaṁ caiva dhiyā ca sahitaṁ manaḥ .. 41..<br />
etatsūkṣmaśarīraṁ syānmama liṁgaṁ yaducyate .<br />
tatra yā prakṛtiḥ proktā sā rājanvividhā smṛtā .. 42..<br />
sattvātmikā tu māyā syādavidyā guṇamiśritā .<br />
svāśrayaṁ yā tu saṁrakṣetsā māyeti nigadyate .. 43..<br />
tasyāṁ yatpratibimbaṁ syādbimbabhūtasya ceśituḥ .<br />
sa īśvaraḥ samākhyātaḥ svāśrayajñānavān paraḥ .. 44..<br />
sarvajñaḥ sarvakartā ca sarvānugrahakārakaḥ .<br />
avidyāyāṁ tu yatkiṁcitpratibiṁbaṁ nagādhipa .. 45..<br />
tadeva jīvasaṁjñaṁ syātsarvaduḥkhāśrayaṁ punaḥ .<br />
dvayorapīha saṁproktaṁ dehatrayamavidyayā .. 46..<br />
dehatrayābhimānāccāpyabhūnnāmatrayaṁ punaḥ .<br />
prājñastu kāraṇātmā syātsūkṣmadhī tu taijasaḥ .. 47..<br />
sthūladehī tu viśvākhyastrividhaḥ parikīrtitaḥ .<br />
evamīśo'pi saṁprokta īśasūtravirāṭpadaiḥ .. 48..<br />
prathamo vyaṣṭirūpastu samaṣṭyātmā paraḥ smṛtaḥ .<br />
sa hi sarveśvaraḥ sākṣājjīvānugrahakāmyayā .. 49..<br />
karoti vividhaṁ viśvaṁ nānābhogāśrayaṁ punaḥ .<br />
macchaktiprerito nityaṁ mayi rājanprakalpitaḥ .. 50..<br /> <br />
iti śrīdevībhāgavate devīgītāyāṁ prathamo'dhyāyaḥ ..


== Глава 2 ==
== Глава 2 ==

Версия 17:44, 2 июня 2013

Devi Gita.jpg
Основная статья: Деви-гита

.. devīgītā ..

.. śrī gaṇeśāya namaḥ ..

.. oṁ namaḥ śrī devyai ..

atha śrīmaddevīgītā prārabhyate .

Глава 1

prathamo'dhyāyaḥ .

himālaya uvāca ..
yogaṁ ca bhaktisahitaṁ jñānaṁ ca śrutisaṁmatam .
vadasva parameśāni tvamevāhaṁ yato bhaveḥ ..
vyāsa uvāca ..
iti tasya vacaḥ śrutvā prasannamukhapaṁkajā .
vaktumārabhatāmbā sā rahasyaṁ śrutigūhitam..
śṛṇvantu nirjarāḥ sarve vyāharantyā vaco mama .
yasya śravaṇamātreṇa madrūpatvaṁ prapadyate .. 1..
ahamevāsa pūrvaṁ me nānyatkiṁcinnagādhipa .
tadātmarūpaṁ citsaṁvitparabrahmaikanāmakam .. 2..
apratarkyamanirdeśyamanaupamyamanāmayam .
tasya kācitsvataḥsiddhā śaktirmāyeti viśrutā .. 3..
na satī sā nāsatī sā nobhayātmā virodhataḥ .
etadvilakṣaṇā kācidvastubhūtā'sti sarvadā .. 4..
pāvakasyoṣṇateveyamuṣṇāṁśoriva dīdhitiḥ .
candrasya candrikeveyaṁ mameyaṁ sahajā dhruvā .. 5..
tasyāṁ karmāṇi jīvānāṁ jīvāḥ kālāśca saṁcare .
abhedena vilīnāḥ syuḥ suṣuptau vyavahāravat .. 6..
svaśakteśca samāyogādahaṁ bījātmatāṁ gatā .
svadhārāvaraṇāttasyā doṣatvaṁ ca samāgatam .. 7..
caitanyasya samāyogānnimittatvaṁ ca kathyate .
prapaṁcapariṇāmācca samavāyitvamucyate .. 8..
kecittāṁ tapa ityāhustamaḥ kecijjaḍaṁ pare .
jñānaṁ māyā pradhānaṁ ca prakṛtiṁ śaktimapyajām .. 9..
vimarśa iti tāṁ prāhuḥ śaivaśāstraviśāradāḥ .
avidyāmitare prāhurvedatattvārthacintakāḥ .. 10..
evaṁ nānāvidhāni syurnāmāni nigamādiṣu .
tasyājaḍatvaṁ dṛśyatvājjñānanāśāttato'satī ..11..
caitanyasya na dṛśyatvaṁ dṛśyatve jaḍameva tat .
svaprakāśaṁ ca caitanyaṁ na pareṇa prakāśitam .. 12..
anavasthādoṣasattvānna svenāpi prakāśitam .
karmakartṛvirodhaḥ syāttasmāttaddīpavatsvayam .. 13..
prakāśamānamanyeṣāṁ bhāsakaṁ viddhi parvata .
ata eva ca nityatvaṁ siddhaṁ saṁvittanormama .. 14..
jāgratsvapnasuṣuptyādau dṛśyasya vyabhicārataḥ .
saṁvido vyabhicāraśca nānubhūto'sti karhicit .. 15..
yadi tasyāpyanubhavatarhyayaṁ yena sākṣiṇā .
anubhūtaḥ sa evātra śiṣṭaḥ saṁvidvapuḥ purā .. 16..
ata eva ca nityatvaṁ proktaṁ sacchāstrakovidaḥ .
ānandarūpatā cāsyāḥ parapremāspadatvataḥ .. 17..
mā na bhūvaṁ hi bhūyāsamiti premātmani sthitam .
sarvasyānyasya mithyātvādasaṁgatvaṁ sphuṭaṁ mama .. 18..
aparicchinnatāpyevamata eva matā mama .
tacca jñānaṁ nātmadharmo dharmatve jaḍatātmanaḥ .. 19..
jñānasya jaḍaśeṣatvaṁ na dṛṣṭaṁ na ca saṁbhavi .
ciddharmatvaṁ tathā nāsti citaścinna hi bhidyate .. 20..
tasmādātmā jñānarūpaḥ sukharūpaśca sarvadā .
satyaḥ pūrṇo'pyasaṁgaśca dvaitajālavivarjitaḥ .. 21..
sa punaḥ kāmakarmādiyuktayā svīyamāyayā .
pūrvānubhūtasaṁskārātkālakarmavipākataḥ .. 22..
avivekācca tattvasya sisṛkṣāvānprajāyate .
abuddhipūrvaḥ sargo'yaṁ kathitaste nagādhipa .. 23..
etaddhi yanmayā proktaṁ mama rūpamalaukikam .
avyākṛtaṁ tadavyaktaṁ māyāśabalamityapi .. 24..
procyate sarvaśāstreṣu sarvakāraṇakāraṇam .
tattvānāmādibhūtaṁ ca saccidānandavigraham .. 25..
sarvakarmaghanībhūtamicchājñānakriyāśrayam .
hrīṁkāramantravācyaṁ tadāditattvaṁ taducyate .. 26..
tasmādākāśa utpannaḥ śabdatanmātrarūpakaḥ .
bhavetsparśātmako vāyustejo rūpātmakaṁ punaḥ .. 27..
jalaṁ rasātmakaṁ paścāttato gandhātmikā dharā .
śabdaikaguṇa ākāśo vāyuḥ sparśaravānvitaḥ .. 28..
śabdasparśarūpaguṇaṁ teja ityucyate budhaiḥ .
śabdasparśarūparasairāpo vedaguṇāḥ smṛtāḥ .. 29..
śabdasparśarūparasagandhaiḥ paṁcaguṇā dharā .
tebhyo'bhavanmahatsūtraṁ yalliṁgaṁ paricakṣate .. 30..
sarvātmakaṁ tatsaṁproktaṁ sūkṣmadeho'yamātmanaḥ .
avyaktaṁ kāraṇo dehaḥ sa coktaḥ pūrvameva hi .. 31..
yasmiñjagadbījarūpaṁ sthitaṁ liṁgodbhavo yataḥ .
tataḥ sthūlāni bhūtāni paṁcīkaraṇamārgataḥ .. 32..
paṁca saṁkhyāni jāyante tatprakārastvathocyate .
pūrvoktāni ca bhūtāni pratyekaṁ vibhajeddvidhā .. 33..
ekaikaṁ bhāgamekasya caturdhā vibhajedgire .
svasvetaradvitīyāṁśe yojanātpaṁca paṁca te.. 34..
tatkāryaṁ ca virāḍ dehaḥ sthūladeho'yamātmanaḥ .
paṁcabhūtasthasattvāṁśaiḥ śrotrādīnāṁ samudbhavaḥ .. 35..
jñānendriyāṇāṁ rājendra pratyekaṁ mīlitaistu taiḥ .
antaḥkaraṇamekaṁ syādvṛttibhedāccaturvidham .. 36..
yadā tu saṁkalpavikalpakṛtyaṁ tadā bhavettanmana ityabhikhyam .
syādbuddhisaṁjñaṁ ca yadā pravetti suniścitaṁ saṁśayahīnarūpam .. 37..
anusandhānarūpaṁ taccittaṁ ca parikīrtitam .
ahaṁkṛtyātmavṛtyā tu tadahaṁkāratāṁ gatam .. 38..
teṣāṁ rajoṁ'śairjātāni kramātkarmendriyāṇi ca .
pratyekaṁ mīlitaistaistu prāṇo bhavati paṁcadhā .. 39..
hṛdi prāṇo gude'pāno nābhisthastu samānakaḥ .
kaṇṭhadeśepyudānaḥ syādvyānaḥ sarvaśarīragaḥ .. 40..
jñānendriyāṇi paṁcaiva paṁca karmendriyāṇi ca .
prāṇādi paṁcakaṁ caiva dhiyā ca sahitaṁ manaḥ .. 41..
etatsūkṣmaśarīraṁ syānmama liṁgaṁ yaducyate .
tatra yā prakṛtiḥ proktā sā rājanvividhā smṛtā .. 42..
sattvātmikā tu māyā syādavidyā guṇamiśritā .
svāśrayaṁ yā tu saṁrakṣetsā māyeti nigadyate .. 43..
tasyāṁ yatpratibimbaṁ syādbimbabhūtasya ceśituḥ .
sa īśvaraḥ samākhyātaḥ svāśrayajñānavān paraḥ .. 44..
sarvajñaḥ sarvakartā ca sarvānugrahakārakaḥ .
avidyāyāṁ tu yatkiṁcitpratibiṁbaṁ nagādhipa .. 45..
jñānendriyāṇi paṁcaiva paṁca karmendriyāṇi ca .
prāṇādi paṁcakaṁ caiva dhiyā ca sahitaṁ manaḥ .. 41..
etatsūkṣmaśarīraṁ syānmama liṁgaṁ yaducyate .
tatra yā prakṛtiḥ proktā sā rājanvividhā smṛtā .. 42..
sattvātmikā tu māyā syādavidyā guṇamiśritā .
svāśrayaṁ yā tu saṁrakṣetsā māyeti nigadyate .. 43..
tasyāṁ yatpratibimbaṁ syādbimbabhūtasya ceśituḥ .
sa īśvaraḥ samākhyātaḥ svāśrayajñānavān paraḥ .. 44..
sarvajñaḥ sarvakartā ca sarvānugrahakārakaḥ .
avidyāyāṁ tu yatkiṁcitpratibiṁbaṁ nagādhipa .. 45..
tadeva jīvasaṁjñaṁ syātsarvaduḥkhāśrayaṁ punaḥ .
dvayorapīha saṁproktaṁ dehatrayamavidyayā .. 46..
dehatrayābhimānāccāpyabhūnnāmatrayaṁ punaḥ .
prājñastu kāraṇātmā syātsūkṣmadhī tu taijasaḥ .. 47..
sthūladehī tu viśvākhyastrividhaḥ parikīrtitaḥ .
evamīśo'pi saṁprokta īśasūtravirāṭpadaiḥ .. 48..
prathamo vyaṣṭirūpastu samaṣṭyātmā paraḥ smṛtaḥ .
sa hi sarveśvaraḥ sākṣājjīvānugrahakāmyayā .. 49..
karoti vividhaṁ viśvaṁ nānābhogāśrayaṁ punaḥ .
macchaktiprerito nityaṁ mayi rājanprakalpitaḥ .. 50..

iti śrīdevībhāgavate devīgītāyāṁ prathamo'dhyāyaḥ ..

Глава 2

Глава 3

Глава 4

Глава 5

Глава 6

Глава 7

Глава 8

Глава 9

Глава 10

Примечания