Devī-gītā

Материал из Шайвавики
Перейти к: навигация, поиск
Devi Gita.jpg
Основная статья: Деви-гита

.. devīgītā ..

.. śrī gaṇeśāya namaḥ ..

.. oṁ namaḥ śrī devyai ..

atha śrīmaddevīgītā prārabhyate .

Глава 1[править | править код]

prathamo'dhyāyaḥ .

himālaya uvāca ..
yogaṁ ca bhaktisahitaṁ jñānaṁ ca śrutisaṁmatam .
vadasva parameśāni tvamevāhaṁ yato bhaveḥ ..
vyāsa uvāca ..
iti tasya vacaḥ śrutvā prasannamukhapaṁkajā .
vaktumārabhatāmbā sā rahasyaṁ śrutigūhitam..
śṛṇvantu nirjarāḥ sarve vyāharantyā vaco mama .
yasya śravaṇamātreṇa madrūpatvaṁ prapadyate .. 1..
ahamevāsa pūrvaṁ me nānyatkiṁcinnagādhipa .
tadātmarūpaṁ citsaṁvitparabrahmaikanāmakam .. 2..
apratarkyamanirdeśyamanaupamyamanāmayam .
tasya kācitsvataḥsiddhā śaktirmāyeti viśrutā .. 3..
na satī sā nāsatī sā nobhayātmā virodhataḥ .
etadvilakṣaṇā kācidvastubhūtā'sti sarvadā .. 4..
pāvakasyoṣṇateveyamuṣṇāṁśoriva dīdhitiḥ .
candrasya candrikeveyaṁ mameyaṁ sahajā dhruvā .. 5..
tasyāṁ karmāṇi jīvānāṁ jīvāḥ kālāśca saṁcare .
abhedena vilīnāḥ syuḥ suṣuptau vyavahāravat .. 6..
svaśakteśca samāyogādahaṁ bījātmatāṁ gatā .
svadhārāvaraṇāttasyā doṣatvaṁ ca samāgatam .. 7..
caitanyasya samāyogānnimittatvaṁ ca kathyate .
prapaṁcapariṇāmācca samavāyitvamucyate .. 8..
kecittāṁ tapa ityāhustamaḥ kecijjaḍaṁ pare .
jñānaṁ māyā pradhānaṁ ca prakṛtiṁ śaktimapyajām .. 9..
vimarśa iti tāṁ prāhuḥ śaivaśāstraviśāradāḥ .
avidyāmitare prāhurvedatattvārthacintakāḥ .. 10..
evaṁ nānāvidhāni syurnāmāni nigamādiṣu .
tasyājaḍatvaṁ dṛśyatvājjñānanāśāttato'satī ..11..
caitanyasya na dṛśyatvaṁ dṛśyatve jaḍameva tat .
svaprakāśaṁ ca caitanyaṁ na pareṇa prakāśitam .. 12..
anavasthādoṣasattvānna svenāpi prakāśitam .
karmakartṛvirodhaḥ syāttasmāttaddīpavatsvayam .. 13..
prakāśamānamanyeṣāṁ bhāsakaṁ viddhi parvata .
ata eva ca nityatvaṁ siddhaṁ saṁvittanormama .. 14..
jāgratsvapnasuṣuptyādau dṛśyasya vyabhicārataḥ .
saṁvido vyabhicāraśca nānubhūto'sti karhicit .. 15..
yadi tasyāpyanubhavatarhyayaṁ yena sākṣiṇā .
anubhūtaḥ sa evātra śiṣṭaḥ saṁvidvapuḥ purā .. 16..
ata eva ca nityatvaṁ proktaṁ sacchāstrakovidaḥ .
ānandarūpatā cāsyāḥ parapremāspadatvataḥ .. 17..
mā na bhūvaṁ hi bhūyāsamiti premātmani sthitam .
sarvasyānyasya mithyātvādasaṁgatvaṁ sphuṭaṁ mama .. 18..
aparicchinnatāpyevamata eva matā mama .
tacca jñānaṁ nātmadharmo dharmatve jaḍatātmanaḥ .. 19..
jñānasya jaḍaśeṣatvaṁ na dṛṣṭaṁ na ca saṁbhavi .
ciddharmatvaṁ tathā nāsti citaścinna hi bhidyate .. 20..
tasmādātmā jñānarūpaḥ sukharūpaśca sarvadā .
satyaḥ pūrṇo'pyasaṁgaśca dvaitajālavivarjitaḥ .. 21..
sa punaḥ kāmakarmādiyuktayā svīyamāyayā .
pūrvānubhūtasaṁskārātkālakarmavipākataḥ .. 22..
avivekācca tattvasya sisṛkṣāvānprajāyate .
abuddhipūrvaḥ sargo'yaṁ kathitaste nagādhipa .. 23..
etaddhi yanmayā proktaṁ mama rūpamalaukikam .
avyākṛtaṁ tadavyaktaṁ māyāśabalamityapi .. 24..
procyate sarvaśāstreṣu sarvakāraṇakāraṇam .
tattvānāmādibhūtaṁ ca saccidānandavigraham .. 25..
sarvakarmaghanībhūtamicchājñānakriyāśrayam .
hrīṁkāramantravācyaṁ tadāditattvaṁ taducyate .. 26..
tasmādākāśa utpannaḥ śabdatanmātrarūpakaḥ .
bhavetsparśātmako vāyustejo rūpātmakaṁ punaḥ .. 27..
jalaṁ rasātmakaṁ paścāttato gandhātmikā dharā .
śabdaikaguṇa ākāśo vāyuḥ sparśaravānvitaḥ .. 28..
śabdasparśarūpaguṇaṁ teja ityucyate budhaiḥ .
śabdasparśarūparasairāpo vedaguṇāḥ smṛtāḥ .. 29..
śabdasparśarūparasagandhaiḥ paṁcaguṇā dharā .
tebhyo'bhavanmahatsūtraṁ yalliṁgaṁ paricakṣate .. 30..
sarvātmakaṁ tatsaṁproktaṁ sūkṣmadeho'yamātmanaḥ .
avyaktaṁ kāraṇo dehaḥ sa coktaḥ pūrvameva hi .. 31..
yasmiñjagadbījarūpaṁ sthitaṁ liṁgodbhavo yataḥ .
tataḥ sthūlāni bhūtāni paṁcīkaraṇamārgataḥ .. 32..
paṁca saṁkhyāni jāyante tatprakārastvathocyate .
pūrvoktāni ca bhūtāni pratyekaṁ vibhajeddvidhā .. 33..
ekaikaṁ bhāgamekasya caturdhā vibhajedgire .
svasvetaradvitīyāṁśe yojanātpaṁca paṁca te.. 34..
tatkāryaṁ ca virāḍ dehaḥ sthūladeho'yamātmanaḥ .
paṁcabhūtasthasattvāṁśaiḥ śrotrādīnāṁ samudbhavaḥ .. 35..
jñānendriyāṇāṁ rājendra pratyekaṁ mīlitaistu taiḥ .
antaḥkaraṇamekaṁ syādvṛttibhedāccaturvidham .. 36..
yadā tu saṁkalpavikalpakṛtyaṁ tadā bhavettanmana ityabhikhyam .
syādbuddhisaṁjñaṁ ca yadā pravetti suniścitaṁ saṁśayahīnarūpam .. 37..
anusandhānarūpaṁ taccittaṁ ca parikīrtitam .
ahaṁkṛtyātmavṛtyā tu tadahaṁkāratāṁ gatam .. 38..
teṣāṁ rajoṁ'śairjātāni kramātkarmendriyāṇi ca .
pratyekaṁ mīlitaistaistu prāṇo bhavati paṁcadhā .. 39..
hṛdi prāṇo gude'pāno nābhisthastu samānakaḥ .
kaṇṭhadeśepyudānaḥ syādvyānaḥ sarvaśarīragaḥ .. 40..
jñānendriyāṇi paṁcaiva paṁca karmendriyāṇi ca .
prāṇādi paṁcakaṁ caiva dhiyā ca sahitaṁ manaḥ .. 41..
etatsūkṣmaśarīraṁ syānmama liṁgaṁ yaducyate .
tatra yā prakṛtiḥ proktā sā rājanvividhā smṛtā .. 42..
sattvātmikā tu māyā syādavidyā guṇamiśritā .
svāśrayaṁ yā tu saṁrakṣetsā māyeti nigadyate .. 43..
tasyāṁ yatpratibimbaṁ syādbimbabhūtasya ceśituḥ .
sa īśvaraḥ samākhyātaḥ svāśrayajñānavān paraḥ .. 44..
sarvajñaḥ sarvakartā ca sarvānugrahakārakaḥ .
avidyāyāṁ tu yatkiṁcitpratibiṁbaṁ nagādhipa .. 45..
jñānendriyāṇi paṁcaiva paṁca karmendriyāṇi ca .
prāṇādi paṁcakaṁ caiva dhiyā ca sahitaṁ manaḥ .. 41..
etatsūkṣmaśarīraṁ syānmama liṁgaṁ yaducyate .
tatra yā prakṛtiḥ proktā sā rājanvividhā smṛtā .. 42..
sattvātmikā tu māyā syādavidyā guṇamiśritā .
svāśrayaṁ yā tu saṁrakṣetsā māyeti nigadyate .. 43..
tasyāṁ yatpratibimbaṁ syādbimbabhūtasya ceśituḥ .
sa īśvaraḥ samākhyātaḥ svāśrayajñānavān paraḥ .. 44..
sarvajñaḥ sarvakartā ca sarvānugrahakārakaḥ .
avidyāyāṁ tu yatkiṁcitpratibiṁbaṁ nagādhipa .. 45..
tadeva jīvasaṁjñaṁ syātsarvaduḥkhāśrayaṁ punaḥ .
dvayorapīha saṁproktaṁ dehatrayamavidyayā .. 46..
dehatrayābhimānāccāpyabhūnnāmatrayaṁ punaḥ .
prājñastu kāraṇātmā syātsūkṣmadhī tu taijasaḥ .. 47..
sthūladehī tu viśvākhyastrividhaḥ parikīrtitaḥ .
evamīśo'pi saṁprokta īśasūtravirāṭpadaiḥ .. 48..
prathamo vyaṣṭirūpastu samaṣṭyātmā paraḥ smṛtaḥ .
sa hi sarveśvaraḥ sākṣājjīvānugrahakāmyayā .. 49..
karoti vividhaṁ viśvaṁ nānābhogāśrayaṁ punaḥ .
macchaktiprerito nityaṁ mayi rājanprakalpitaḥ .. 50..

iti śrīdevībhāgavate devīgītāyāṁ prathamo'dhyāyaḥ ..

Глава 2[править | править код]

.. atha dvitīyo'dhyāyaḥ ..

devyuvāca ..
manmāyāśaktisaṁklṛptaṁjagatsarvaṁ carācaram .
sāpi mattaḥ pṛthaṅ māyā nāstyeva paramārthataḥ .. 1..
vyavahāradṛśā seyaṁ māyā'vidyeti viśrutā .
tattvadṛṣṭyā tu nāstyeva tattvamevāsti kevalam .. 2..
sāhaṁ sarvaṁ jagatsṛṣṭvā tadantaḥ praviśāmyaham .
māyā karmādisahitā gire prāṇapuraḥsarā .. 3..
lokāntaragatirno cetkathaṁ syāditi hetunā .
yathā yathā bhavantyeva māyābhedāstathā tathā .. 4..
upādhibhedādbhinnā'haṁ ghaṭākāśādayo yathā .
uccanīcādi vastūni bhāsayanbhāskaraḥ sadā .. 5 ..
na duṣyati tathaivāhaṁ doṣairliptā kadāpi na .
mayi buddhyādikartṛtvamadhyasyaivāpare janāḥ .. 6..
vadanti cātmā karteti vimūḍhā na subuddhayaḥ .
ajñānabhedatastadvanmāyāyā bhedatastathā .. 7..
jīveśvaravibhāgaśca kalpito māyayaiva tu .
ghaṭākāśamahākāśavibhāgaḥ kalpito yathā .. 8..
tathaiva kalpito bhedo jīvātmaparamātmanoḥ .
yathā jīvabahutvaṁ ca māyayaiva na ca svataḥ .. 9..
tatheśvarabahutvaṁ ca māyayā na svabhāvataḥ .
dehendriyādisaṁghātavāsanābhedabheditā .. 10..
avidyā jīvabhedasya heturnānyaḥ prakīrtitaḥ .
guṇānāṁ vāsanābhedabheditā yā dharādhara .. 11..
māyā sā parabhedasya heturnānyaḥ kadācana .
mayi sarvamidaṁ protamotaṁ ca dharaṇīdhara .. 12..
īśvaro'haṁ ca sūtrātmā virāḍātmā'hamasmi ca .
brahmā'haṁ viṣṇurudrau ca gaurī brāhmī ca vaiṣṇavī .. 13..
sūryo'haṁ tārakāścāhaṁ tārakeśastathāsmyaham .
paśupakṣisvarūpā'haṁ cāṇḍālo'haṁ ca taskaraḥ .. 14..
vyādho'haṁ krūrakarmā'haṁ satkarmo'haṁ mahājanaḥ .
strīpunnapuṁsakākāro'pyahameva na saṁśayaḥ .. 15..
yacca kiṁcitkvacidvastu dṛśyate śrūyate'pi vā .
antarbahiśca tatsarvaṁ vyāpyāhaṁ sarvadā sthitā .. 16..
na tadasti mayā tyaktaṁ vastu kiṁciccarācaram .
yadyasti cettacchūnyaṁ syādvandhyāputropamaṁ hi tat .. 17..
rajjuryathā sarpamālābhedairekā vibhāti hi .
tathaiveśādirūpeṇa bhāmyahaṁ nātra saṁśayaḥ .. 18..
adhiṣṭhānātirekeṇa kalpitaṁ tanna bhāsate .
tasmānmatsattayaivaitatsattāvannānyathā bhavet .. 19..
himālaya uvāca ..
yathā vadasi deveśi samaṣṭyātmavapustvidam .
tathaiva draṣṭumicchāmi yadi devi kṛpā mayi .. 20..
vyāsa uvāca ..
iti tasya vacaḥ śrutvā sarve devāḥ saviṣṇavaḥ .
nanandurmuditātmānaḥ pūjayantaśca tadvacaḥ .. 21..
atha devamataṁ jñātvā bhaktakāmadughā śivā .
adarśayannijaṁ rūpaṁ bhaktakāmaprapūriṇī .. 22..
apaśyaṁste mahādevyā virāḍarūpaṁ parātparam .
dyaurmastakaṁ bhavedyasya candrasūryau ca cakṣuṣī .. 23..
diśaḥ śrotre vaco vedāḥ prāṇo vāyuḥ prakīrtitaḥ .
viśvaṁ hṛdayamityāhuḥ pṛthivī jaghanaṁ smṛtam .. 24..
nabhastalaṁ nābhisaro jyotiścakramurasthalam .
maharlokastu grīvā syājjano loko mukhaṁ smṛtam .. 25..
tapo loko rarāṭistu satyalokādadhaḥ sthitaḥ .
indrādayo bāhavaḥ syuḥ śabdaḥ śrotraṁ maheśituḥ .. 26..
nāsatyadasrau nāse stau gandho ghrāṇaṁ smṛto budhaiḥ .
mukhamagniḥ samākhyāto divārātrī ca pakṣmaṇī .. 27..
brahmasthānaṁ bhrūvijṛṁbho'pyāpastāluḥ prakīrtitāḥ .
raso jihvā samākhyātā yamo daṁṣṭrāḥ prakīrtitāḥ .. 28..
dantāḥ snehakalā yasya hāso māyā prakīrtitā .
sargastvapāṁgamokṣaḥ syādvrīḍordhvoṣṭho maheśituḥ .. 29..
lobhaḥ syādadharoṣṭho'syā dharmamārgastu pṛṣṭhabhūḥ .
prajāpatiśca meḍhraṁ syādyaḥ sraṣṭā jagatītale .. 30..
kukṣiḥ samudrā girayo'sthīni devyā maheśituḥ .
nadyo nāḍyaḥ samākhyātā vṛkṣāḥ keśāḥ prakīrtitāḥ .. 31..
kaumārayauvanajarāvayo'sya gatiruttamā .
balāhakāstu keśāḥ syuḥ sandhye te vāsasī vibhoḥ .. 32..
rājañchrījagadambāyāścandramāstu manaḥ smṛtaḥ .
vijñānaśaktistu harī rudrontaḥkaraṇaṁ smṛtam .. 33..
aśvādijātayaḥ sarvāḥ śroṇideśe sthitā vibhoḥ .
atalādimahālokāḥ kaṭyadhobhāgatāṁ gatāḥ .. 34..
etādṛśaṁ mahārūpaṁ dadṛśuḥ surapuṁgavāḥ .
jvālāmālāsahasrāḍhyaṁ lelihānaṁ ca jihvayā .. 35..
daṁṣṭrākaṭakaṭārāvaṁ vamantaṁ vahnimakṣibhiḥ .
nānāyudhadharaṁ vīraṁ brahmakṣatraudanaṁ ca yat .. 36..
sahasraśīrṣanayanaṁ sahasracaraṇaṁ tathā .
koṭisūryapratīkāśaṁ vidyutkoṭisamaprabham .. 37..
bhayaṁkaraṁ mahāghoraṁ hṛdakṣṇostrāsakārakam .
dadṛśuste surāḥ sarve hāhākāraṁ ca cakrire .. 38..
vikampamānahṛdayā mūrcchāmāpurduratyayām .
smaraṇaṁ ca gataṁ teṣāṁ jagadambeyamityapi .. 39..
atha te ye sthitā vedāścaturdikṣu mahāvibhoḥ .
bodhayāmāsuratyugraṁ mūrcchāto mūrcchitānsurān .. 40..
atha te dhairyamālambya labdhvā ca śrutimuttamām .
premāśrupūrṇanayanā ruddhakaṇṭhāstu nirjarāḥ .. 41..
bāṣpagadgadadayā vācā stotuṁ samupacakrire .
devā ūcuḥ ..
aparādhaṁ kṣamasvāmba pāhi dīnāṁstvadudbhavān .. 42..
kopaṁ saṁhara deveśi sabhayā rūpadarśanāt .
kā te stutiḥ prakartavyā pāmarairnijarairiha .. 43..
svasyāpyajñeya evāsau yāvānyaśca svavikramaḥ .
tadarvāgjāyamānānāṁ kathaṁ sa viṣayo bhavet .. 44..
namaste bhuvaneśāni namaste praṇavātmake .
sarva vedāntasaṁsiddhe namo hrīṁkāramūrtaye .. 45..
yasmādagniḥ samutpanno yasmātsūryaśca candramāḥ .
yasmādoṣadhayaḥ sarvāstasmai sarvātmane namaḥ .. 46..
yasmācca devāḥ saṁbhūtāḥ sādhyāḥ pakṣiṇa eva ca .
paśavaśca manuṣyāśca tasmai sarvātmane namaḥ .. 47..
prāṇāpānau vrīhiyavau tapaḥ śraddhā ṛtaṁ tathā .
brahmacaryaṁ vidhiścaiva yasmāttasmai namo namaḥ .. 48..
sapta prāṇārciṣo yasmātsamidhaḥ sapta eva ca .
homāḥ sapta tathā lokāstasmai sarvātmane namaḥ .. 49..
yasmātsamudrā girayaḥ sindhavaḥ pracaranti ca .
yasmādoṣadhayaḥ sarvā rasāstasmai namo namaḥ .. 50..
yasmādyajñaḥ samudbhūto dīkṣāyūpaśca dakṣiṇāḥ .
ṛco yajūṁṣi sāmāni tasmai sarvātmane namaḥ .. 51..
namaḥ purastātpṛṣṭhe ca namaste pārśvayordvayoḥ .
adha ūrdhvaṁ caturdikṣu mātarbhūyo namo namaḥ .. 52..
upasaṁhara deveśi rūpametadalaukikam .
tadeva darśayāsmākaṁ rūpaṁ sundarasundaram .. 53..
vyāsa uvāca ..
iti bhītānsurāndṛṣṭvā jagadambā kṛpārṇavā .
saṁhṛtya rūpaṁ ghoraṁ taddarśayāmāsa sundaram .. 54..
pāśāṁkuśavarābhītidharaṁ sarvāṁgakomalam .
karuṇāpūrṇanayanaṁ mandasmitamukhāmbujam .. 55..
dṛṣṭvā tatsundaraṁ rūpaṁ tadā bhītivivarjitāḥ .
śānticittā praṇemuste harṣagadgadaniḥsvanāḥ .. 56..

.. iti śrīdevībhāgavate devīgītāyāṁ dvitīyo'dhyāyaḥ ..

Глава 3[править | править код]

.. atha tṛtīyo'dhyāyaḥ ..

śrīdevyuvāca ..
kva yūyaṁ maṁdabhāgyā vai kvedaṁ rūpaṁ mahādbhutam .
tathāpi bhaktavātsalyādīdṛśaṁ darśitaṁ mayā .. 1..
na vedādhyayanairyogairna dānaistapasejyayā .
rūpaṁ draṣṭumidaṁ śakyaṁ kevalaṁ matkṛpāṁ vinā .. 2..
prakṛtaṁ śṛṇu rājendra paramātmātra jīvatām .
upādhiyogātsaṁprāptaḥ kartṛtvādikamapyuta .. 3..
kriyāḥ karoti vividhā dharmādharmaikahetavaḥ .
nānāyonīstataḥ prāpya sukhaduḥkhaiśca yujyate .. 4..
punastatsaṁskṛtivaśānnānākarmarataḥ sadā .
nānādehānsamāpnoti sukhaduḥkhaiśca yujyate .. 5..
ghaṭīyaṁtravadetasya na virāmaḥ kadāpi hi .
ajñānameva mūlaṁ syāttataḥ kāmaḥ kriyāstataḥ .. 6..
tasmādajñānanāśāya yateta niyataṁ naraḥ .
etaddhi janmasāphalyaṁ yadajñānasya nāśanam .. 7..
puruṣārthasamāptiśca jīvanmuktidaśā'pi ca .
ajñānanāśane śaktā vidyaiva tu paṭīyasī .. 8..
na karma tajjaṁ nopāstirvirodhābhāvato gire .
pratyutāśā'jñānanāśe karmaṇā naiva bhāvyatām .. 9..
anarthadāni karmāṇi punaḥ punaruśanti hi .
tato rāgastato doṣastato'nartho mahānbhavet .. 10..
tasmātsarvaprayatnena jñānaṁ saṁpādayennaraḥ .
kurvanneveha karmāṇītyataḥ karmāpyavaśyakam .. 11..
jñānādeva hi kaivalyamataḥ syāttatsamuccayaḥ .
sahāyatāṁ vrajetkarma jñānasya hitakāri ca .. 12..
iti kecidvadantyatra tadvirodhānna saṁbhavet .
jñānādhṛdgranthibhedaḥ syādhṛdgranthau karmasaṁbhavaḥ .. 13..
yaugapadyaṁ na saṁbhāvyaṁ virodhāttu tatastayoḥ .
tamaḥprakāśayoryadvadyaugapadyaṁ na saṁbhavi .. 14..
tasmātsarvāṇi karmāṇi vaidikāni mahāmate .
cittaśuddhyantameva syustāni kuryātprayatnataḥ .. 15..
śamo damastitikṣā ca vairāgyaṁ sattvasaṁbhavaḥ .
tāvatparyantameva syuḥ karmāṇi na tataḥ param .. 16..
tadante caiva saṁnyasya saśrayedgurumātmavān .
śrotriyaṁ brahmaniṣṭhaṁ ca bhaktyā nirvyājayā punaḥ .. 17..
vedāntaśravaṇaṁ kuryānnityamevamatandritaḥ .
tattvamasyādivākyasya nityamarthaṁ vicārayet .. 18..
tattvamasyādivākyaṁ tu jīvabrahmaikyabodhakam .
aikye jñāte nirbhayastu madrūpo hi prajāyate .. 19..
padārthāvagatiḥ pūrvaṁ vākyārthāvagatistataḥ .
tatpadasya ca vācyārtho gire'haṁ parikīrtitaḥ .. 20..
tvaṁpadasya ca vācyārtho jīva eva na saṁśayaḥ .
ubhayoraikyamasinā padena procyate budhaiḥ .. 21..
vācyārthayorviruddhatvādaikyaṁ naiva ghaṭeta ha .
lakṣaṇā'taḥ prakartavyā tattvamoḥ śrutisaṁsthayoḥ .. 22..
cinmātraṁ tu tayorlakṣyaṁ tayoraikyasya saṁbhavaḥ .
tayoraikyaṁ tathā jñātvā svābhedenādvayo bhavet .. 23..
devadattaḥ sa evāyamitivallakṣaṇā smṛtā .
sthūlādideharahito brahmasampadyate naraḥ .. 24 ..
paṁcīkṛtamahābhūtasaṁbhūtaḥ sthūladehakaḥ .
bhogālayo jarāvyādhisaṁyutaḥ sarvakarmaṇām .. 25..
mithyābhūto'yamābhāti sphuṭaṁ māyāmayatvataḥ .
so'yaṁ sthūla upādhiḥ syādātmano me nageśvara .. 26..
jñānakarmeṁdriyayutaṁ prāṇapaṁcakasaṁyutam .
manobuddhiyutaṁ caitatsūkṣmaṁ tatkavayo viduḥ .. 27..
apaṁcīkṛtabhūtotthaṁ sūkṣmadeho'yamātmanaḥ .
dvitīyo'yamupādhiḥ syātsukhāderavabodhakaḥ .. 28..
anādyanirvācyamidamajñānaṁ tu tṛtīyakaḥ .
deho'yamātmano bhāti kāraṇātmā nageśvara .. 29..
upādhivilaye jāte kevalātmā'vaśiṣyate .
dehatraye paṁcakośā antasthāḥ santi sarvadā .. 30..
paṁcakośaparityāge brahmapucchaṁ hi labhyate .
neti netītyādivākyairmama rūpaṁ yaducyate .. 31..
na jāyate mriyate vā kadācinnāyaṁ bhūtvā na babhūva kaścit .
ajo nityaḥ śāśvato'yaṁ purāṇo na hanyate hanyamāne śarīre .. 32..
hantā cenmanyate hantuṁ hataścenmanyate hatam .
ubhau tau na vijānīto nāyaṁ hanti na hanyate .. 33..
aṇoraṇīyānmahato mahīyānātmā'sya jantornihito guhāyām .
tamakratuḥ paśyati vītaśoko dhātuprasādānmahimānamasya .. 34..
ātmānaṁ rathinaṁ viddhi śarīraṁ rathameva tu .
buddhiṁ tu sārathiṁ viddhi manaḥ pragrahameva ca .. 35..
indriyāṇi hayānāhurviṣayāṁsteṣu gocarān .
ātmendriyamanoyuktaṁ bhoktetyāhurmanīṣiṇaḥ .. 36..
yastvavidvānbhavati cāmanaskaḥ sadā'śuciḥ .
sa tu tatpadamavāpnoti saṁsāraṁ cādhigacchati .. 37..
yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ .
sa tu tatpadamāpnoti yasmādbhūyo na jāyate .. 38..
vijñānasārathiryastu manaḥ pragrahavānnaraḥ .
so'dhvanaḥ pāramāpnoti madīyaṁ yatparaṁ padam .. 39..
itthaṁ śrutyā ca matyā ca niścityātmānamātmanā .
bhāvayenmāmātmarūpāṁ nididhyāsanato'pi ca .. 40..
yogavṛtteḥ purā svāminbhāvayedakṣaratrayam .
devīpraṇavasaṁjñasya dhyānārthaṁ maṁtravācyayoḥ .. 41..
hakāraḥ sthūladehaḥ syādrakāraḥ sūkṣmadehakaḥ .
īkāraḥ kārāṇātmā'sau hrīṁkāro'haṁ turīyakam .. 42..
evaṁ samaṣṭidehe'pi jñātvā bījatrayaṁ kramāt .
samaṣṭivyaṣṭyorekatvaṁ bhāvayenmatimānnaraḥ .. 43..
samādhikālātpūrvaṁ tu bhāvayitvaivamādṛtaḥ .
tato dhyāyennilīnākṣo devīṁ māṁ jagadīśvarīm .. 44..
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau .
nivṛttaviṣayākāṁkṣo vītadoṣo vimatsaraḥ .. 45..
bhaktyā nirvyājayā yukto guhāyāṁ niḥsvane sthale .
hakāraṁ viśvamātmānaṁ rakāre pravilāpayet .. 46..
rakāraṁ taijasaṁ devamīkāre pravilāpayet .
īkāraṁ prājñayātmānaṁ hrīṁkāre pravilāpayet .. 47..
vācyavācakatāhīnaṁ dvaitabhāvavivarjitam .
akhaṇḍaṁ saccidānandaṁ bhāvayettacchikhāntare .. 48..
iti dhyānena māṁ rājansākṣātkṛtya narottamaḥ .
madrūpa eva bhavati dvayorapyekatā yataḥ .. 49..
yogayuktyā'nayā draṣṭā māmātmānaṁ parātparam .
ajñānasya sakāryasya tatkṣaṇe nāśako bhavet .. 50..

.. iti śrīdevībhāgavate devīgītāyāṁ tṛtīyo'dhyāyaḥ ..

Глава 4[править | править код]

.. atha caturto'dhyāyaḥ ..

himālaya uvāca ..
yogaṁ vada maheśāni sāṁga saṁvitpradāyakam .
kṛtena yena yogyo'haṁ bhaveyaṁ tattvadarśane .. 1..
śrīdevyuvāca ..
na yogo nabhasaḥ pṛṣṭhe na bhūmau na rasātale .
aikyaṁ jīvātmanorāhuryogaṁ yogaviśāradāḥ .. 2..
tatpratyūhāḥ ṣaḍākhyātā yogavighnakarānagha .
kāmakrodhau lobhamohau madamātsaryasaṁjñakau .. 3..
yogāṁgaireva bhittvā tānyogino yogamāpnuyuḥ .
yamaṁ niyamamāsanaprāṇāyāmau tataḥparam .. 4..
pratyāhāraṁ dhāraṇākhyaṁ dhyānaṁ sārdhaṁ samādhinā .
aṣṭāṅgānyāhuretāni yogināṁ yogasādhane .. 5..
ahiṁsā satyamasteyaṁ brahmacaryaṁ dayārjavam .
kṣamā dhṛtirmitāhāraḥ śaucaṁ ceti yamā daśa .. 6..
tapaḥ saṁtoṣa āstikyaṁ dānaṁ devasya pūjanam .
siddhāntaśravaṇaṁ caiva hrīrmatiśca japo hutam .. 7..
daśaite niyamāḥ proktā mayā parvatanāyaka .
padmāsanaṁ svastikaṁ ca bhadraṁ vajrāsanaṁ tathā .. 8..
vīrāsanamiti proktaṁ kramādāsanapaṁcakam .
ūrvorupari vinyasya samyakpādatale śubhe .. 9..
aṁgiṣṭhau ca nibadhnīyāddhastābhyāṁ vyutkramāttataḥ .
padmāsanamiti proktaṁ yogināṁ hṛdayaṁgamam .. 10..
jānūrvorantare samyakkṛtvā pādatale śubhe .
ṛjukāyo viśedyogī svastikaṁ tatpracakṣate .. 11..
sīvanyāḥ pārśvayornyasya gulphayugmaṁ suniścitam .
vṛṣaṇādhaḥ pādapārṣṇī pāṇibhyāṁ paribandhayet .. 12..
bhadrāsanamiti proktaṁ yogibhiḥ paripūjitam .
ūrvoḥ pādau kramānnyasya jānvoḥpratyaṅmukhāṁgulī .. 13..
karau vidadhyādākhyātaṁ vajrāsanamanuttamam .
ekaṁ pādamadhaḥ kṛtvā vinyasyoruṁ tathottare .. 14..
ṛjukāyo viśedyogī vīrāsanamitīritam .
īḍayākarṣayedvāyuṁ bāhyaṁ ṣoḍaśamātrayā .
dhārayetpūritaṁ yogī catuḥṣaṣṭyā tu mātrayā .. 15..
suṣumnāmadhyagaṁ samya dvātriṁśanmātrayā śanaiḥ .. 16..
nāḍyā piṁgalayā caiva recayedyogavittamaḥ .
prāṇāyāmamimaṁ prāhuryogaśāstraviśāradāḥ .. 17..
bhūyo bhūyaḥ kramāttasya bāhyamevaṁ samācaret .
mātrāvṛddhiḥ krameṇaiva samyagdvādaśa ṣoḍaśa .. 18..
japadhyānādibhiḥ sārthaṁ sagarbhaṁ taṁ vidurbudhāḥ .
tadapetaṁ vigarbhaṁ ca prāṇāyāmaṁ pare viduḥ .. 19..
kramādabhyasyataḥ puṁso dehe svedodgamo'dhamaḥ .
madhyamaḥ kaṁpasaṁyukto bhūmityāgaḥ paro mataḥ .. 20..
uttamasya guṇāvāptiryāvacchīlanamiṣyate .
indriyāṇāṁ vicaratāṁ viṣayeṣu nirargalam .. 21..
balādāharaṇaṁ tebhyaḥ pratyāhāro'bhidhīyate .
aṁguṣṭhagulphajānūrumūlādhāraliṁganābhiṣu .. 22..
hṛdgrīvākaṁṭhadeśeṣu laṁbikāyāṁ tato nasi .
bhrūmadhye mastake mūrdhni dvādaśānte yathāvidhi .. 23..
dhāraṇaṁ prāṇamaruto dhāraṇeti nigadyate .
samāhitena manasā caitanyāntaravartinā .. 24..
ātmanyabhīṣṭadevānāṁ dhyānaṁ dhyānamihocyate .
samatvabhāvanā nityaṁ jīvātmaparamātmanoḥ .. 25..
samādhirmāhurmunayaḥ proktamaṣṭāṁgalakṣaṇam .
idānīṁ kathaye te'haṁ maṁtrayogamanuttamam .. 26..
viśvaṁ śarīramityuktaṁ paṁcabhūtātmakaṁ naga .
candrasūryāgnitejobhirjīvabrahmaikyarūpakam .. 27..
tisraḥ koṭyastadardhena śarīre nāḍayo matāḥ .
tāsu mukhyā daśa proktāstābhyastisro vyavasthitāḥ .. 28..
pradhānā merudaṁḍe'tra candrasūryāgnirūpiṇī .
iḍā vāme sthitā nāḍī śubhrā tu candrarūpiṇī .. 29..
śaktirūpā tu sā nāḍī sākṣādamṛtavigrahā .
dakṣiṇe yā piṁgalākhyā puṁrūpā sūryavigrahā .. 30..
sarvatejomayī sā tu suṣumnā vahnirūpiṇī .
tasyā madhye vicitrākhye icchājñānakriyātmakam .. 31..
madhye svayaṁbhūliṁgaṁ tu koṭisūryasamaprabham .
tadūrdhvaṁ māyābījaṁ tu harātmābindunādakam .. 32..
tadūrdhvaṁ tu śikhākārā kuṇḍalī raktavigrahā .
devyātmikā tu sā proktā madabhinnā nagādhipa .. 33..
tadbāhye hemarūpābhaṁ vādisāntacaturdalam .
drutahemasamaprakhyaṁ padmaṁ tatra vicintayet .. 34..
tadūrdhvaṁ tvanalaprakhyaṁ ṣaḍdalaṁ hīrakaprabham .
vādilāntaṣaḍvarṇena svādhiṣṭhānamanuttamam .. 35..
mūlādhāra ṣaṭkoṇaṁ mūlādhāraṁ tato viduḥ .
svaśabdena paraṁ liṁgaṁ svādhiṣṭhānaṁ tato viduḥ .. 36..
tadūrdhvaṁ nābhideśe tu maṇipūraṁ mahāprabham .
meghābhaṁ vidyudābhaṁ ca bahutejomayaṁ tataḥ .. 37..
maṇivadbhinnaṁ tatpadmaṁ maṇipadmaṁ tathocyate .
daśabhiśca dalairyuktaṁ ḍādiphāntākṣarānvitam .. 38..
viṣṇunā'dhiṣṭhitaṁ patraṁ viṣṇvālokanakāraṇam .
tadūrdhve'nāhataṁ padmamudyadādityasaṁnibham .. 39..
kādiṭhāntadalairarkapatraiśca samadhiṣṭhitam .
tanmadhye bāṇaliṁgaṁ tu sūryāyutasamaprabham .. 40..
śabdabrahmamayaṁ śabdānāhataṁ tatra dṛśyate .
anāhatākhyaṁ tatpadmaṁ munibhiḥ parikīrtitam .. 41..
ānandasadanaṁ tattu puruṣādhiṣṭhitaṁ param .
tadūrdhvaṁ tu viśuddhākhyaṁ dalaṣoḍaśapaṁkajam .. 42..
svaraiḥ ṣoḍaśabhiryuktaṁ dhūmravarṇaṁ mahāprabham .
viśuddhaṁ tanute yasmājjīvasya haṁsalokanāt .. 43..
viśuddhaṁ padmamākhyātamākāśākhyaṁ mahādbhutam .
ājñācakraṁ tadūrdhve tu ātmanā'dhiṣṭhitaṁ param .. 44..
ājñāsaṁkramaṇaṁ tatra tenājñeti prakīrtitam .
dvidalaṁ hakṣasaṁyuktaṁ padmaṁ tatsumanoharam .. 45..
kailāsākhyaṁ tadūrdhvaṁ tu rodhinī tu tadūrdhvataḥ .
evaṁ tvādhāracakrāṇi proktāni tava suvrata .. 46..
sahasrārayutaṁ biṁdusthānaṁ tadūrdhvamīritam .
ityetatkathitaṁ sarvaṁ yogamārgamanuttamam .. 47..
ādau pūrakayogenāpyādhāre yojayenmanaḥ .
gudameḍhrāntare śaktistāmākuṁcya prabodhayet .. 48..
liṁgabhedakrameṇaiva biṁducakraṁ ca prāpayet .
śaṁbhunā tāṁ parāśaktimekībhūtāṁ viciṁtayet .. 49..
tatrotthitāmṛtaṁ yattu drutalākṣārasopamam .
pāyayitvā tu tāṁ śaktiṁ māyakhyāṁ yogasiddhidām .. 50..
ṣaṭ̮cakradevatāstatra saṁtarpyāmṛtadhārayā .
ānayettena mārgeṇa mūlādhāraṁ tataḥ sudhīḥ .. 51..
evamabhyasyamānasyāpyahanyahani niścitam .
pūrvoktadūṣitā maṁtrāḥ sarve sidhyanti nānyathā .. 52..
jarāmaraṇaduḥkhādyairmucyate bhavabaṁdhanāt .
ye guṇāḥ santi devyā me jaganmāturyathā tathā .. 53..
te guṇāḥ sādhakavare bhavantyeva cānyathā .
ityevaṁ kathitaṁ tāta vāyudhāraṇamuttamam .. 54..
idānīṁ dhāraṇākhyaṁ tu śṛṇuṣvāvahito mama .
dikkālādyanavacchinnadevyāṁ ceto vidhāya ca .. 55..
tanmayo bhavati kṣipraṁ jīvabrahmaikyayojanāt .
athavā samalaṁ ceto yadi kṣipraṁ na sidhyati .. 56..
tadāvayavayogena yogī yogānsamabhyaset .
madīyahastapādādāvaṁge tu madhure naga .. 57..
cittaṁ saṁsthāpayenmaṁtrī sthānasthānajayātpunaḥ .
viśuddhacittaḥ sarvasmin̮rūpe saṁsthāpayenmanaḥ .. 58..
yāvanmanolayaṁ yāti devyāṁ saṁvidi parvata .
tāvadiṣṭamidaṁ maṁtrī japahomaiḥ samabhyaset .. 59..
mantrābhyāsena yogena jñeyajñānāya kalpate .
na yogena vinā mantro na mantreṇa vinā hi saḥ .. 60..
dvayorabhyāsayogo hi brahmasaṁsiddhikāraṇam .
tamaḥparivṛte gehe ghaṭo dīpena dṛśyate .. 61..
evaṁ māyāvṛto hyātmā manunā gocarīkṛtaḥ .
iti yogavidhiḥ kṛtsnaḥ sāṅgaḥ prokto mayā'dhunā .. 62..

.. iti śrīdevībhāgavate devīgītāyāṁ caturtho'dhyāyaḥ ..

Глава 5[править | править код]

.. atha paṁcamo'dhyāyaḥ ..

śrīdevyuvāca ..
ityādi yogayuktātmā dhyāyenmāṁ brahmarūpiṇīm .
bhaktyā nirvyājayā rājannāsane samupasthitaḥ .. 1..
āviḥ sannihitaṁ guhācaraṁ nāma mahatparam .
atraitatsarvamarpitamejatprāṇanimiṣacca yat .. 2..
etajjānatha sadasadvareṇyaṁ vijñānādyadvariṣṭhaṁ prajānām .
yadarcimadyadaṇubhyo'ṇu ca yasmiṁllokā nihitā lokinaśca .. 3..
tadetadakṣaraṁ brahma sa prāṇastadu vāṅ manaḥ .
tadetatsatyamamṛtaṁ tadveddhavyaṁ saumya viddhi .. 4..
dhanurgṝtvaupaniṣadaṁ mahāstraṁ śaraṁ hyupāsāniśitaṁ sandhayīta .
āyamya tadbhāvagatena cetasā lakṣyaṁ tadevākṣaraṁ saumya viddhi .. 5..
praṇavo dhanuḥ śaro hyātmā brahmatallakṣyamucyate .
apramattena veddhavyaṁ śaravattanmayo bhavet .. 6..
yasmindyauśca pṛthivī cāntarikṣamotaṁ manaḥ saha prāṇaiśca sarvaiḥ .
tamevaikaṁ jānathātmānamanyā vāco vimuṁcathā amṛtasyaiṣa setuḥ .. 7..
arā iva rathanābhau saṁhatā yatra nāḍyaḥ .
sa eṣontaścarate bahudhā jāyamānaḥ .. 8..
omityevaṁ dhyāyathātmānaṁ svasti vaḥ pārāya tamasaḥ parastāt .
divye brahmapure vyomni ātmā saṁpratiṣṭhitaḥ .. 9..
manomayaḥ prāṇaśarīranetā pratiṣṭhito'nne hṛdayaṁ saṁnidhāya .
tadvijñānena paripaśyanti dhīrā ānandarūpamamṛtaṁ yadvibhāti .. 10..
bhidyate hṛdayagranthiścchidyante sarvasaṁśayāḥ .
kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare .. 11..
hiraṇmaye pare kośe virajaṁ brahma niṣkalam .
tacchubhraṁ jyotiṣāṁ jyotistadyadātmavido viduḥ .. 12..
na tatra sūryo bhāti na candratārakaṁ nemā vidyuto bhānti kuto'yamagniḥ .
tameva bhāntamanubhāti sarvaṁ tasya bhāsā sarvamidaṁ vibhāti .. 13..
brahmaivedamamṛtaṁ purastād brahma paścād brahma dakṣiṇaścottareṇa .
adhaścordhvaṁ prasṛtaṁ brahma evedaṁ viśvaṁ variṣṭham .. 14..
etādṛganubhavo yasya sa kṛtārtho narottamaḥ .
brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati .. 15..
dvitīyādvai bhayaṁ rajaṁstadabhāvādbibheti na .
na tadviyogo me'pyasti madviyogo'pi tasya na .. 16..
ahameva sa so'haṁ vai niścitaṁ viddhi parvata .
maddarśanaṁ tu tatra syādyatra jñānī sthito mama .. 17..
nāhaṁ tīrthe na kailāse vaikuṇṭhe vā na karhicit .
vasāmi kiṁtu majjñānihṛdayāṁbhojamadhyame .. 18..
matpūjākoṭiphaladaṁ sakṛnmajjñānino'rcanam .
kulaṁ pavitraṁ tasyāsti jananī kṛtakṛtyakā .. 19..
viśvaṁbharā puṇyavatī cillayo yasya cetasaḥ .
brahmajñānaṁ tu yatpṛṣṭaṁ tvayā parvatasattama .. 20..
kathitaṁ tanmayā sarvaṁ nāto vaktavyamasti hi .
idaṁ jyeṣṭhāya putrāya bhaktiyuktāya śīline .. 21..
śiṣyāya ca yathoktāya vaktavyaṁ nānyathā kvacit .
yasya deve parā bhaktiryathā deve tathā gurau .. 22..
tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ .
yenopadiṣṭā vidyeyaṁ sa eva parameśvaraḥ .. 23..
yasyāyaṁ sukṛtaṁ kartumasamarthastato ṛṇī .
pitrorapyadhikaḥ prokto brahmajanmapradāyakaḥ .. 24..
pitṛjātaṁ janma naṣṭaṁ netthaṁ jātaṁ kadācana .
tasmai na druhyedityādi nigamo'pyavadannaga .. 25..
tasmācchāstrasya siddhānto brahmadātā guruḥ paraḥ .
śive ruṣṭe gurustrātā gurau ruṣṭe na śaṁkaraḥ .. 26..
tasmātsarvaprayatnena śrīguruṁ toṣayennaga .
kāyena manasā vācā sarvadā tatparo bhavet .. 27..
anyathā tu kṛtaghnaḥ syātkṛtaghne nāsti niṣkṛtiḥ .
indreṇātharvaṇāyoktā śiraśchedapratijñayā .. 28..
aśvibhyāṁ kathane tasya śiraśchinnaṁ ca vajriṇā .
aśvīyaṁ tacchiro naṣṭaṁ dṛṣṭvā vaidyo surottamau .. 29..
punaḥ saṁyojitaṁ svīyaṁ tābhyāṁ muniśirastadā .
iti saṁkaṭasaṁpādyā brahmavidyā nagādhipa .
labdhā yena sa dhanyaḥ syātkṛtakṛtyaśca bhūdhara .. 30..

.. iti śrīdevībhāgavate devīgītāyāṁ paṁcamo'dhyāyaḥ ..

Глава 6[править | править код]

.. atha ṣaṣṭho'dhyāyaḥ ..

himālaya uvāca ..
svīyāṁ bhaktiṁ vadasvāmba yena jñātaṁ sukhena hi .
jāyate manujasyāsya madhyamasyavirāgiṇaḥ .. 1..
devyuvāca ..
mārgāstrayo me vikhyātā mokṣaprāptau nagādhipa .
karmayogo jñānayogo bhaktiyogaśca sattama .. 2..
trayāṇāmapyayaṁ yogyaḥ kartuṁ śakyo'sti sarvathā .
sulabhatvānmānasatvātkāyacittādyapīḍanāt .. 3..
guṇabhedānmanuṣyāṇāṁ sā bhaktistrividhā matā .
parapīḍāṁ samuddiśya daṁbhaṁ kṛtvā puraḥsaram .. 3..
mātsaryakrodhayukto yastasya bhaktistu tāmasī .
parapīḍādirahitaḥ svakalyāṇārthameva ca .. 5..
nityaṁ sakāmo hṛdaye yaśorthī bhogalolupaḥ .
tattatphalasamāvāptyai māmupāste'tibhaktitaḥ .. 6..
bhedabuddhyā tu māṁ svasmādanyāṁ jānāti pāmaraḥ .
tasya bhaktiḥ samākhyātā nagādhipa tu rājasī .. 7..
parameśārpaṇaṁ karma pāpasaṁkṣālanāya ca .
vedoktatvādavaśyaṁ tatkartavyaṁ tu mayāniśam .. 8..
iti niścitabuddhistu bhedabuddhimupāśritaḥ .
karoti prīyate karma bhaktiḥ sā naga sāttvikī .. 9..
parabhakteḥ prāpikeyaṁ bhedabuddhyavalambanāt .
pūrvaproktetyubhe bhaktī na paraprāpike mate .. 10..
adhunā parabhaktiṁ tu procyamānāṁ nibodha me .
madguṇaśravaṇaṁ nityaṁ mama nāmānukīrtanam .. 11..
kalyāṇaguṇaratnānāmākarāyāṁ mayi sthiram .
cetaso vartanaṁ caiva tailadhārāsamaṁ sadā .. 12..
hetustu tatra ko vāpi na kadācidbhavedapi .
sāmīpyasārṣṭisāyujyasalokyānāṁ na caeṣaṇā .. 13..
matsevāto'dhikaṁ kiṁcinnaiva jānāti karhicit .
sevyasevakatābhāvātatra mokṣaṁ na vāṁchati .. 14..
parānuraktyā māmeva cintayedyo hyatandritaḥ .
svābhedenaiva māṁ nityaṁ jānāti na vibhedataḥ .. 15..
madrūpatvena jīvānāṁ cintanaṁ kurute tu yaḥ .
yathā svasyātmani prītistathaiva ca parātmani .. 16..
caitanyasya samānatvānna bhedaṁ kurute tu yaḥ .
sarvatra vartamānāṁ māṁ sarvarūpāṁ ca sarvadā .. 17..
namate yajate caivāpyācāṁḍālāntamīśvaram .
na kutrāpi drohabuddhiṁ kurute bhedavarjanāt .. 18..
matsthānadarśane śraddhā madbhaktadarśane tathā .
macchāstraśravaṇe śraddhā maṁtrataṁtrādiṣu prabho .. 19..
mayi premākulamatī romāṁcitatanuḥ sadā .
premāśrujalapūrṇākṣaḥ kaṁṭhagadgadanisvanaḥ .. 20..
ananyenaiva bhāvena pūjayedyo nagādhipa .
māmīśvarīṁ jagadyoniṁ sarvakāraṇakāraṇam .. 21..
vratāni mama divyāni nityanaimittikānyapi .
nityaṁ yaḥ kurute bhaktyā vittaśāṭhyavivarjitaḥ .. 22..
madutsvadidṛkṣā ca madutsvakṛtistathā .
jāyate yasya niyataṁ svabhāvādeva bhūdhara .. 23..
uccairgāyaṁśca nāmāni mamaiva khalu nṛtyati .
ahaṁkārādirahito dehatādātmyavarjitaḥ .. 24..
prārabdhena yathā yacca kriyate tattathā bhavet .
na me cintāsti tatrāpi dehasaṁrakṣaṇādiṣu .. 25..
iti bhaktistu yā proktā parabhaktistu sā smṛtā .
yasyāṁ devyatiriktaṁ tu na kiṁcidapi bhāvyate .. 26..
itthaṁ jātā parā bhaktiryasya bhūdhara tattvataḥ .
tadaiva tasya cinmātre madrūpe vilayo bhavet .. 27..
bhaktestu yā parā kāṣṭhā saiva jñānaṁ prakīrtitam .
vairāgyasya ca sīmā sā jñāne tadubhayaṁ yataḥ .. 28..
bhaktau kṛtāyāṁ yasyāpi prārabdhavaśato naga .
na jāyate mama jñānaṁ maṇidvīpaṁ sa gacchati .. 29..
tatra gatvā'khilānbhogānanicchannapi carcchati .
tadante mama cidrūpajñānaṁ samyagbhavennaga .. 30..
tena yuktaḥ sadaiva syājjñānānmuktirna cānyathā .
ihaiva yasya jñānaṁ syād̮hṛdgatapratyagātmanaḥ .. 31..
mama saṁvitparatanostasya prāṇā vrajanti na .
brahmaiva saṁstadāpnoti brahmaiva brahma veda yaḥ .. 32..
kaṁṭhacāmīkarasamamajñānāttu tirohitam .
jñānādajñānanāśena labdhameva hi labhyate .. 33..
viditāviditādanyannagottama vapurmama .
yathādarśe yathātmani yathā jale tathā pitṛloke .. 34..
chāyātapau tathā svacchau viviktau tadvadeva hi .
mama loke bhavejjñānaṁ dvaitabhānavivarjitam .. 35..
yastu vairāgyavāneva jñānahīno mriyeta cet .
brahmaloke vasennityaṁ yāvatkalpaṁ tataḥparam .. 36..
śucīnāṁ śrīmatāṁ gehe bhavettasyā janiḥ punaḥ .
karoti sādhanaṁ paścāttato jñānaṁ hi jāyate .. 37..
anekajanmabhī rājañjñānaṁ syānnaikajanmanā .
tataḥ sarvaprayatnena jñānārthaṁ yatnamāśrayet .. 38..
nocenmahāvināśaḥ syājjanmetaddurlabhaṁ punaḥ .
tatrāpi prathame varṇe vede prāptiśca durlabhā .. 39..
śamādiṣaṭkasaṁpattiryogasiddhistathaiva ca .
tathottamaguruprāptiḥ sarvamevātra durlabham .. 40..
tathendriyāṇāṁ paṭutā saṁskṛtatvaṁ tanostathā .
anekajanmapuṇyaistu mokṣecchā jāyate tataḥ .. 41..
sādhane saphale'pyevaṁ jāyamāne'pi yo naraḥ .
jñānārthaṁ naiva yatate tasya janma nirarthakam .. 42..
tasmādrājanyathāśaktyā jñānārthaṁ yatnamāśrayet .
pade pade'śvamedhasya phalamāpnoti niścitam .. 43..
ghṛtamiva payasi nigūḍhaṁ bhūte ca vasati vijñānam .
satataṁ manthayitavyaṁ manasā manthānabhūtena .. 44..
jñānaṁ labdhvā kṛtārthaḥ syāditi vedāntadiṇḍimaḥ .
sarvamuktaṁ samāsena kiṁ bhūyaḥ śrotumicchasi .. 45..

.. iti śrīdevībhāgavate devīgītāyāṁ ṣaṣṭho'dhyāyaḥ ..

Глава 7[править | править код]

.. atha saptamo'dhyāyaḥ ..

himālaya uvāca ..
kati sthānāni deveśi draṣṭavyāni mahītale .
mukhyāni ca pavitrāṇi devīpriyatamāni ca .. 1..
vratānyapi tathā yāni tuṣṭidānyutsavā api .
tatsarvaṁ vada me mātaḥ kṛtakṛtyo yato naraḥ .. 2..
śrīdevyuvāca ..
sarvaṁ dṛśyaṁ mama sthānaṁ sarve kālā vratātmakāḥ .
utsavāḥ sarvakāleṣu yato'haṁ sarvarūpiṇī .. 3..
tathāpi bhaktavātsalyātkiṁcitkiṁcidathocyate .
śṛṇuṣvāvahito bhūtvā nagarāja vaco mama .. 4..
kolāpuraṁ mahāsthānaṁ yatra lakṣmīḥ sadā sthitā .
mātuḥpuraṁ dvitīyaṁ ca reṇukādhiṣṭhitaṁ param .. 5..
tulajāpuraṁ tṛtīyaṁ syātsaptaśṛṁgaṁ tathaiva ca .
hiṁgulāyāṁ mahāsthānaṁ jvālāmukhyāstathaiva ca .. 6..
śākaṁbharyāḥ paraṁ sthānaṁ bhrāmaryāḥ sthānamuttamam .
śrīraktadaṁtikāsthānaṁ durgāsthānaṁ tathaiva ca .. 7..
viṁdhyācalanivāsinyāḥ sthānaṁ sarvottamottamam .
annapūrṇāmahāsthānaṁ kāṁcīpuramanuttamam .. 8..
bhīmādevyāḥ paraṁ sthānaṁ vimalāsthānameva ca .
śrīcaṁdralāmahāsthānaṁ kauśikīsthānameva ca .. 9..
nīlāṁbāyāḥ paraṁ sthānaṁ nīlaparvatamastake .
jāṁbūnadeśvarīsthānaṁ tathā śrīnagaraṁ śubham .. 10..
guhyakālyā mahāsthānaṁ nepāle yatpratiṣṭhitam .
mīnākṣyāḥ paramaṁ sthānaṁ yacca proktaṁ cidaṁbare .. 11..
vedāraṇyaṁ mahāsthānaṁ sundaryā samadhiṣṭhitam .
ekāṁbaraṁ mahāsthānaṁ paraśaktyā pratiṣṭhitam .. 12..
mahālasā paraṁ sthānaṁ yogeśvaryāstathaiva ca .
tathā nīlasarasvatyāḥ sthānaṁ cīneṣu viśrutam .. 13..
vaidyanāthe tu bagalāsthānaṁ sarvottamaṁ matam .
śrīmacchrībhuvaneśvaryā maṇidvīpaṁ mama smṛtam .. 14..
śrīmattripurabhairavyāḥ kāmākhyāyonimaṇḍalam .
bhūmaṇḍale kṣetraratnaṁ mahāmāyādhivāsitam .. 15..
nātaḥ parataraṁ sthānaṁ kvacidasti dharātale .
pratimāsaṁ bhaveddevī yatra sākṣādrajasvalā .. 16..
tatratyā devatāḥ sarvāḥ parvatātmakatāṁ gatāḥ .
parvateṣu vasantyeva mahatyo devatā api .. 17..
tatratyā pṛthivī sarvā devīrūpā smṛtā budhaiḥ .
nātaḥ parataraṁ sthānaṁ kāmākhyāyonimaṇḍalāt .. 18..
gāyatryāśca paraṁ sthānaṁ śrīmatpuṣkaramīritam .
amareśe caṁḍikā syātprabhāse puṣkarekṣiṇī .. 19..
naimiṣe tu mahāsthāne devī sā liṁgadhāriṇī .
puruhūtā puṣkarākṣe āṣāḍhau ca ratistathā .. 20..
caṇḍamuṇḍī mahāsthāne daṇḍinī parameśvarī .
bhārabhūtau bhavedbhūtirnākule nakuleśvarī .. 21..
caṁdrikā tu hariścandre śrīgirau śāṁkarī smṛtā .
japyeśvare triśūlā syātsūkṣmā cāmrātakeśvare .. 22..
śāṁkarī tu mahākāle śarvāṇī madhyamābhidhe .
kedārākhye mahākṣetre devī sā mārgadāyinī .. 23..
bhairavākhye bhairavī sā gayāyāṁ maṁgalā smṛtā .
sthāṇupriyā kurukṣetre svāyaṁbhuvyapi nākule .. 24..
kanakhale bhavedugrā viśveśā vimaleśvare .
aṭṭahāse mahānandā mahendre tu mahāntakā .. 25..
bhīme bhīmeśvarī proktā rudrāṇī tvardhakoṭike .. 26..
avimukte viśālākṣī mahābhāgā mahālaye .
gokarṇe bhadrakarṇī syādbhadrā syādbhadrakarṇake .. 27..
utpalākṣī suvarṇākṣe sthāṇvīśā sthāṇusaṁjñake .
kamalālaye tu kamalā pracaṇḍā chagalaṇḍake .. 28..
kuraṇḍale trisandhyā syānmākoṭe mukuṭeśvarī .
maṇḍaleśe śāṇḍakī syātkālī kālaṁjare punaḥ .. 29..
śaṁkukarṇe dhvaniḥ proktā sthūlā syātsthūlakeśvare .
jñānināṁ hṛdayāṁbhoje hṛllekhā parameśvarī .. 30..
proktānīmāni sthānāni devyāḥ priyatamāni ca .
tattatkṣetrasya māhātmyaṁ śrutvā pūrvaṁ nagottama .. 31..
taduktena vidhānena paścāddevīṁ prapūjayet .
athavā sarvakṣetrāṇi kāśyāṁ santi nagottama .. 32..
tatra nityaṁ vasennityaṁ devībhaktiparāyaṇaḥ .
tāni sthānāni saṁpaśyañjapandevīṁ nirantaram .. 33..
dhyāyaṁstaccaraṇāṁbhojaṁ mukto bhavati baṁdhanāt .
iamāni devīnāmāni prātarutthāya yaḥ paṭhet .. 34..
bhasmībhavanti pāpāni tatkṣaṇānnaga satvaram .
śrāddhakāle paṭhedetānyamalāni dvijāgrataḥ .. 35..
pratipakṣaṁ viśeṣeṇa taddevīprītikārakam .
somavāravrataṁ caiva mamātipriyakṛnnaga .. 41..
tatrāpi devīṁ saṁpūjya rātrau bhojanamācaret .
navarātradvayaṁ caiva vrataṁ prītikaraṁ mama .. 42..
evamanyānyapi vibho nityanaimittikāni ca .
vratāni kurute yo vai matprītyarthaṁ vimatsaraḥ .. 43..
prāpnoti mama sāyujyaṁ sa me bhaktaḥ sa me priyaḥ .
utsavānapi kurvīta dolotsavamukhānvibho .. 44..
śayanotsavaṁ tathā kuryāttathā jāgaraṇotsavam .
rathotsavaṁ ca me kuryāddamanotsavameva ca .. 45..
pavitrotsavamevāpi śrāvaṇe prītikārakam .
mama bhaktaḥ sadā kuryādevamanyānmahotsavān .. 46..
madbhaktānbhojayetprītyā tathā caiva suvāsinīḥ .
kumārībaṭukāṁścāpi madbuddhyā tadgatāntaraḥ .. 47..
vittaśāṭhyena rahito yajedetānsumādibhiḥ .
ya evaṁ kurute bhaktyā prativarṣamatandritaḥ .. 48..
sa dhanyaḥ kṛtakṛtyo'sau matprīteḥ pātramaṁjasā .
sarvamuktaṁ samāsena mama prītipradāyakam .
nāśiṣyāya pradātavyaṁ nābhaktāya kadācana .. 49 ..

.. iti śrīdevībhāgavate devīgītāyāṁ saptamo'dhyāyaḥ ..

Глава 8[править | править код]

.. atha aṣṭamo'dhyāyaḥ ..

himālaya uvāca ..
devadevi maheśāni karuṇāsāgare'mbike .
brūhi pūjāvidhiṁ samyagyathāvadadhunā nijam .. 1..
śrīdevyuvāca ..
vakṣye pūjāvidhiṁ rājannambikāyā yathāpriyam .
atyantaśraddhayā sārdhaṁ śṛṇu parvatapuṁgava .. 2..
dvividhā mama pūjā syādbāhyā cābhyāntarāpi ca .
bāhyāpi dvividhā proktā vaidikī tāntrikī tathā .. 3..
vaidikyarcāpi dvividhā mūrtibhedena bhūdhara .
vaidikī vaidikaiḥ kāryā vedadīkṣā samanvitaiḥ .. 4..
tantroktadīkṣāvadbhistu tāntrikī saṁśritā bhavet .
itthaṁ pūjārahasyaṁ ca na jñātvā viparītakam .. 5..
karoti yo naro mūḍhaḥ sa patatyeva sarvathā .
tatra yā vaidikī proktā prathamā tāṁ vadāmyaham .. 6..
yanme sākṣātparaṁ rūpaṁ dṛṣṭavānasi bhūdhara .
anantaśīrṣanayanamanantacaraṇaṁ mahat .. 7..
sarvaśaktisamāyuktaṁ prerakaṁ yatparātparam .
tadeva pūjayennityaṁ nameddhyāyetsmaredapi .. 8..
ityetatprathamācāryāḥ svarūpaṁ kathitaṁ naga .
śāntaḥ samāhitamanā daṁbhāhaṁkāravarjitaḥ .. 9..
tatparo bhava tadyājī tadeva śaraṇaṁ vraja .
tadeva cetasā paśya japa dhyāyasva sarvadā .. 10..
ananyayā premayuktabhaktyā madbhāvamāśritaḥ .
yajñairyaja tapodānairmāmeva paritoṣaya .. 11..
itthaṁ mamānugrahato mokṣyase bhavabandhanāt .
matparā ye madāsaktacittā bhaktaparā matāḥ .. 12..
pratijāne bhavādasmāduddhārāmyacireṇa tu .
dhyānena karmayuktena bhaktijñānena vā punaḥ .. 13..
prāpyāhaṁ sarvathā rājanna tu kevalakarmabhiḥ .
dharmātsaṁjāyate bhaktirbhaktyā saṁjāyate param .. 14..
śrutismṛtibhyāmuditaṁ yatsa dharmaḥ prakīrtitaḥ .
anyaśāstreṇa yaḥ prokto dharmābhāsaḥ sa ucyate .. 15..
sarvajñātsarvaśakteśca matto vedaḥ samutthitaḥ .
ajñānasya mamābhāvādapramāṇā na ca śrutiḥ .. 16..
smṛtayaśca śruterarthaṁ gṛhītvaiva ca nirgatāḥ .
manvādīnāṁ smṛtīnāṁ ca tataḥ prāmāṇyamiṣyate .. 17..
kvacitkadācittantrārthakaṭākṣeṇa paroditam .
dharmaṁ vadanti soṁ'śastu naiva grāhyo'sti vaidikaiḥ .. 18..
anyeṣāṁ śāstrakartṝṇāmajñānaprabhavatvataḥ .
ajñānadoṣaduṣṭatvāttadukterna pramāṇatā .. 19..
tasmānmumukṣurdharmārthaṁ sarvathā vedamāśrayet .
rājājñā ca yathā loke hanyate na kadācana .. 20..
sarveśāyā mamājñā sā śrutistyājyā kathaṁ nṛbhiḥ .
madājñārakṣaṇārthaṁ tu brahmakṣatriyajātayaḥ .. 21..
mayā sṛṣṭāstato jñeyaṁ rahasyaṁ me śrutervacaḥ .
yadā yadā hi dharmasya glānirbhavati bhūdhara .. 22..
abhyutthānamadharmasya tadā veṣānbibharmyaham .
devadaityavibhāgaścāpyata evābhavannṛpa .. 23..
ye na kurvanti taddharmaṁ tacchikṣārthaṁ mayā sadā .
saṁpāditāstu narakāsrāso yacchravaṇādbhavet .. 24..
yo vedadharmamujjhitya dharmamanyaṁ samāśrayet .
rājā pravāsayeddeśānnijādetānadharmiṇaḥ .. 25..
brāhmaṇairna ca saṁbhāṣyāḥ paṁktigrāhyā na ca dvijaiḥ .
anyāni yāni śāstrāṇi loke'sminvividhāni ca .. 26..
śrutismṛtiviruddhāni tāmasānyeva sarvaśaḥ .
vāmaṁ kāpālakaṁ caiva kaulakaṁ bhairavāgamaḥ .. 27..
śivena mohanārthāya praṇīto nānyahetukaḥ .
yakṣaśāpād bhṛgoḥ śāpāddadhīcasya ca śāpataḥ .. 28..
dagdhā ye brāhmaṇavarā vedamārgabahiṣkṛtāḥ .
teṣāmuddharaṇārthāya sopānakramataḥ sadā .. 29..
śaivāśca vaiṣṇavāścaiva saurāḥ śāktāstathaiva ca .
gāṇapatyā āgamāśca praṇītāḥ śaṁkareṇa tu .. 30..
tatra vedāviruddhoṁ'śo'pyukta eva kvacitkvacit .
vaidikastadgrahe doṣo na bhavatyeva karhicit .. 31..
sarvathā vedabhinnārthe nādhikārī dvijo bhavet .
vedādhikārahīnastu bhavettatrādhikāravān .. 32..
tasmātsarvaprayatnena vaidiko vedamāśrayet .
dharmeṇa sahitaṁ jñānaṁ paraṁ brahma prakāśayet .. 33..
sarvaiṣaṇāḥ parityajya māmeva śaraṇaṁ gatāḥ .
sarvabhūtadayāvanto mānāhaṁkāravarjitāḥ .. 34..
maccittā madgataprāṇā matsthānakathane ratāḥ .
saṁnyāsino vanasthāśca gṛhasthā brahmacāriṇaḥ .. 35..
upāsante sadā bhaktyā yogamaiśvarasaṁjñitam .
teṣāṁ nityābhiyuktānāmahamajñānajaṁ tamaḥ .. 36..
jñānasūryaprakāśena nāśayāmi na saṁśayaḥ .
itthaṁ vaidikapūjāyāḥ prathamāyā nagādhipa .. 37..
svarūpamuktaṁ saṁkṣepāddvitīyāyā atho bruve .
mūrtau vā sthaṇḍile vāpi tathā sūryendumaṇḍale .. 38..
jale'thavā bāṇaliṁge yantre vāpi mahāpaṭe .
tathā śrīhṛdayāṁbhoje dhyātvā devīṁ parātparām .. 39..
saguṇāṁ karuṇāpūrṇāṁ taruṇīmaruṇāruṇām .
saundaryasārasīmāntāṁ sarvāvayavasuṁdarām .. 40..
śṛṁgārarasasaṁpūrṇāṁ sadā bhaktārtikātarām .
prasādasumukhīmambāṁ candrakhaṇḍāśikhaṇḍinīm .. 41..
pāśāṁkuśavarābhītidharāmānandarūpiṇīm .
pūjayedupacāraiśca yathāvittānusārataḥ .. 42..
yāvadāntarapūjāyāmadhikāro bhavenna hi .
tāvadbāhyāmimāṁ pūjāṁ śrayejjāte tu tāṁ tyajet .. 43..
ābhyantarā tu yā pūjā sā tu saṁvillayaḥ smṛtaḥ .
saṁvidevaparaṁ rūpamupādhirahitaṁ mama .. 44..
ataḥ saṁvidi madrūpe cetaḥ sthāpyaṁ nirāśrayam .
saṁvidrūpātiriktaṁ tu mithyā māyāmayaṁ jagat .. 45..
ataḥ saṁsāranāśāya sākṣiṇīmātmarūpiṇīm .
bhāvayannirmanaskena yogayuktena cetasā .. 46..
ataḥparaṁ bāhyapūjāvistāraḥ kathyate mayā .
sāvadhānena manasā śṛṇu parvatasattama .. 47..

.. iti śrīdevībhāgavate devīgītāyāṁ aṣṭamo'dhyāyaḥ ..

Глава 9[править | править код]

.. atha navamo'dhyāyaḥ ..

śrīdevyuvāca ..
prātarutthāya śirasi saṁsmaretpadmamujjvalam .
karpūrābhaṁ smarettatra śrīguruṁ nijarūpiṇam .. 1..
suprasannaṁ lasadbhūṣābhūṣitaṁ śaktisaṁyutam .
namaskṛtya tato devīṁ kuṇḍalīṁ saṁsmaredbudhaḥ .. 2..
prakāśamānāṁ prathame prayāṇe pratiprayāṇe'pyamṛtāyamānām .
antaḥpadavyāmanusaṁcarantīmānandarūpāmabalāṁ prapadye .. 3..
dhyātvaivaṁ tacchikhāmadhye saccidānandarūpiṇīm .
māṁ dhyāyedatha śaucādikriyāḥ sarvāḥ samāpayet .. 4..
agnihotraṁ tato hutvā matprītyarthaṁ dvijottamaḥ .
homānte svāsane sthitvā pūjāsaṁkalpamācaret .. 5..
bhūtaśuddhiṁ purā kṛtvā mātṛkānyāsameva ca .
hṛllekhāmātṛkānyāsaṁ nityameva samācaret .. 6..
mūlādhāre hakāraṁ ca hṛdaye ca rakārakam .
bhrūmadhye tadvadīkāraṁ hrīṁkāraṁ mastake nyaset .. 7..
tattanmantroditānanyānnyāsānsarvānsamācaret .
kalpayetsvātmano dehe pīṭhaṁ dharmādibhiḥ punaḥ .. 8..
tato dhyāyenmahādevīṁ prāṇāyāmairvijṛmbhite .
hṛdambhoje mama sthāne paṁcapretāsane budhaḥ .. 9..
brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ .
ete paṁca mahāpretāḥ pādamūle mama sthitāḥ .. 10..
paṁcabhūtātmakā hyete paṁcāvasthātmakā api .
ahaṁ tvavyaktacidrūpā tadatītā'smi sarvathā .. 11..
tato viṣṭaratāṁ yātāḥ śaktitantreṣu sarvadā .
dhyātvaivaṁ mānasairbhogaiḥ pūjayenmāṁ japedapi .. 12..
japaṁ samarpya śrīdevyai tato'rghyasthāpanaṁ caret .
pātrāsādanakaṁ kṛtvā pūjādravyāṇi śodhayet .. 13..
jalena tena manunā cāstramantreṇa deśikaḥ .
digbandhaṁ ca purā kṛtvā gurūnnatvā tataḥ param .. 14..
tadanujñāṁ samādāya bāhyapīṭhe tataḥ param .
hṛdisthāṁ bhāvitāṁ mūrtiṁ mama divyāṁ manoharām .. 15..
āvāhayettataḥ pīṭhe prāṇasthāpanavidyayā .
āsanāvāhane cārghyaṁ pādyādyācamanaṁ tathā .. 16..
snānaṁ vāsodvayaṁ caiva bhūṣaṇāni ca sarvaśaḥ .
gandhapuṣpaṁ yathāyogyaṁ dattvā devyai svabhaktitaḥ .. 17..
yaṁtrasthānāmāvṛtīnāṁ pūjanaṁ samyagācaret .
prativāramaśaktānāṁ śukravāro niyamyate .. 18..
mūladevīprabhārūpāḥ smartavyā aṁgadevatāḥ .
tatprabhāpaṭalavyāptaṁ trailokyaṁ ca viciṁtayet .. 19..
punarāvṛttisahitāṁ mūladevīṁ ca pūjayet .
gandhādibhiḥ sugandhaistu tathā puṣpaiḥ suvāsitaiḥ .. 20..
naivedyaistarpaṇaiścaiva tāṁbūlairdakṣiṇādibhiḥ .
toṣayenmāṁ tvatkṛtena nāmnāṁ sāhasrakeṇa ca .. 21..
kavacena ca sūktenāhaṁ rudrebhiriti prabho .
devyatharvaśiromantrairhṛllekhopaniṣadbhavaiḥ .. 22..
mahāvidyāmahāmantraistoṣayenmāṁ muhurmuhuḥ .
kṣamāpayejjagaddhātrīṁ premārdrahṛdayo naraḥ .. 23..
pulakāṁkitasarvāṁgairbālyaruddhākṣiniḥsvanaḥ .
nṛtyagītādighoṣeṇa toṣayenmāṁ muhurmuhuḥ .. 24..
vedapārāyaṇaiścaiva purāṇaiḥ sakalairapi .
pratipādyā yato'haṁ vai tasmāttaistoṣayettu mām .. 25..
nija sarvasvamapi me sadehaṁ nityaśo'rpayet .
nityahomaṁ tataḥ kuryādbrāhmaṇāṁśca suvāsinīḥ .. 26..
baṭukānpāmarānananyāndevībuddhyā tu bhojayet .
natvā punaḥ svahṛdaye vyutkrameṇa visarjayet .. 27..
sarvaṁ hṛllekhayā kuryātpūjanaṁ mama suvrata .
hṛllekhā sarvamaṁtrāṇāṁ nāyikā paramā smṛtā .. 28 ..
hṛllekhādarpaṇe nityamahaṁ tu pratibimbitā .
tasmād̮hṛllekhayā dattaṁ sarvamantraiḥ samarpitam .. 29..
guruṁ saṁpūjya bhṛṣādyaiḥ kṛtakṛtyatvamāvahet .
ya evaṁ pūjayeddevīṁ śrīmadbhuvanasundarīm .. 30..
na tasya durlabhaṁ kiṁcitkadāvhitkvacidasti hi .
dehānte tu maṇidvīpaṁ māma yātyeva sarvathā .. 31..
jñeyo devīsvarūpo'sau devā nityaṁ namanti tam .
iti te kathitaṁ rājanmahādevyāḥ prapūjanam .. 32..
vimṛśyaitadaśeṣeṇāpyadhikārānurūpataḥ .
kuru me pūjanaṁ tena kṛtārthastvaṁ bhaviṣyasi .. 33..
idaṁ tu gītāśāstraṁ me nāśiṣyāya vadetkvacit .
nābhaktāya pradātavyaṁ na dhūrtāya ca durhṛde .. 34..
etatprakāśanaṁ māturuddhāṭanamurojayoḥ .
tasmādavaśyaṁ yatnena gopanīyamidaṁ sadā .. 35..
deyaṁ bhaktāya śiṣyāya jyeṣṭhaputrāya caiva hi .
suśīlāya suveṣāya devībhaktiyutāya ca .. 36..
śrāddhakāle paṭhedetad brāhmaṇānāṁ samīpataḥ .
tṛptāstatpitaraḥ sarve prayānti paramaṁ padam .. 37..
vyāsa uvāca ..
ityuktvā sā bhagavatī tatraivāntaradhīyata .
devāśca muditāḥ sarve devīdarśanato'bhavan .. 38..
tatā himālaye jajñe devī haimavatī tu sā .
yā gaurīti prasiddhāsīddattā sā śaṁkarāya ca .. 39..
tataḥ skandaḥ samudbhūtastārakastena pātitaḥ .
samudramanthane pūrvaṁ ratnānyāsurnarādhipa .. 40..
tatra devaistutā devī lakṣmīprāptyarthamādarāt .
teṣāmanugrahārthāya nirgatā tu ramā tataḥ .. 41..
vaikuṁṭhāya surairdattā tena tasya śamābhavat .
iti te kathitaṁ rājandevīmāhātmyamuttamam .. 42..
gaurīlakṣmyoḥ samudbhūtiviṣayaṁ sarvakāmadam .
na vācyaṁ tvetadanyasmai rahasyaṁ kathitaṁ yataḥ .. 43..
gītā rahasyabhūteyaṁ gopanīyā prayatnataḥ .
sarvamuktaṁ samāsena yatpṛṣṭaṁ tatvayānagha .
pavitraṁ pāvanaṁ divyaṁ kiṁ bhūyaḥ śrotumicchasi .. 44 ..

..iti śrīdevībhāgavate devīgītāyāṁ navamo'dhyāyaḥ ..

.. iti śrīmaddevīgītā samāptā..

Глава 10[править | править код]

Примечания[править | править код]