Devī-gītā: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
(Новая страница: «right|300px|thumb {{main|Деви-гита}} <big>'''.. devīgītā ..'''</big><br /> <br /> .. śrī gaṇeśāya namaḥ ..<br /> <br />...»)
 
 
(не показаны 2 промежуточные версии этого же участника)
Строка 4: Строка 4:
.. śrī gaṇeśāya namaḥ ..<br /> <br />
.. śrī gaṇeśāya namaḥ ..<br /> <br />
.. oṁ namaḥ śrī devyai ..<br /> <br />
.. oṁ namaḥ śrī devyai ..<br /> <br />
atha śrīmaddevīgītā prārabhyate .<br /> <br />
atha śrīmaddevīgītā prārabhyate .
prathamo'dhyāyaḥ .


== Глава 1 ==
== Глава 1 ==
prathamo'dhyāyaḥ .<br /> <br />
himālaya uvāca ..<br />
yogaṁ ca bhaktisahitaṁ jñānaṁ ca śrutisaṁmatam .<br />
vadasva parameśāni tvamevāhaṁ yato bhaveḥ .. <br />
vyāsa uvāca ..<br />
iti tasya vacaḥ śrutvā prasannamukhapaṁkajā .<br />
vaktumārabhatāmbā sā rahasyaṁ śrutigūhitam.. <br />
śṛṇvantu nirjarāḥ sarve vyāharantyā vaco mama .<br />
yasya śravaṇamātreṇa madrūpatvaṁ prapadyate .. 1..<br />
ahamevāsa pūrvaṁ me nānyatkiṁcinnagādhipa .<br />
tadātmarūpaṁ citsaṁvitparabrahmaikanāmakam .. 2..<br />
apratarkyamanirdeśyamanaupamyamanāmayam .<br />
tasya kācitsvataḥsiddhā śaktirmāyeti viśrutā .. 3..<br />
na satī sā nāsatī sā nobhayātmā virodhataḥ .<br />
etadvilakṣaṇā kācidvastubhūtā'sti sarvadā .. 4..<br />
pāvakasyoṣṇateveyamuṣṇāṁśoriva dīdhitiḥ .<br />
candrasya candrikeveyaṁ mameyaṁ sahajā dhruvā .. 5..<br />
tasyāṁ karmāṇi jīvānāṁ jīvāḥ kālāśca saṁcare .<br />
abhedena vilīnāḥ syuḥ suṣuptau vyavahāravat .. 6..<br />
svaśakteśca samāyogādahaṁ bījātmatāṁ gatā .<br />
svadhārāvaraṇāttasyā doṣatvaṁ ca samāgatam .. 7..<br />
caitanyasya samāyogānnimittatvaṁ ca kathyate .<br />
prapaṁcapariṇāmācca samavāyitvamucyate .. 8..<br />
kecittāṁ tapa ityāhustamaḥ kecijjaḍaṁ pare .<br />
jñānaṁ māyā pradhānaṁ ca prakṛtiṁ śaktimapyajām .. 9..<br />
vimarśa iti tāṁ prāhuḥ śaivaśāstraviśāradāḥ .<br />
avidyāmitare prāhurvedatattvārthacintakāḥ .. 10..<br />
evaṁ nānāvidhāni syurnāmāni nigamādiṣu .<br />
tasyājaḍatvaṁ dṛśyatvājjñānanāśāttato'satī ..11..<br />
caitanyasya na dṛśyatvaṁ dṛśyatve jaḍameva tat .<br />
svaprakāśaṁ ca caitanyaṁ na pareṇa prakāśitam .. 12..<br />
anavasthādoṣasattvānna svenāpi prakāśitam .<br />
karmakartṛvirodhaḥ syāttasmāttaddīpavatsvayam .. 13..<br />
prakāśamānamanyeṣāṁ bhāsakaṁ viddhi parvata .<br />
ata eva ca nityatvaṁ siddhaṁ saṁvittanormama .. 14..<br />
jāgratsvapnasuṣuptyādau dṛśyasya vyabhicārataḥ .<br />
saṁvido vyabhicāraśca nānubhūto'sti karhicit .. 15..<br />
yadi tasyāpyanubhavatarhyayaṁ yena sākṣiṇā .<br />
anubhūtaḥ sa evātra śiṣṭaḥ saṁvidvapuḥ purā .. 16..<br />
ata eva ca nityatvaṁ proktaṁ sacchāstrakovidaḥ .<br />
ānandarūpatā cāsyāḥ parapremāspadatvataḥ .. 17..<br />
mā na bhūvaṁ hi bhūyāsamiti premātmani sthitam .<br />
sarvasyānyasya mithyātvādasaṁgatvaṁ sphuṭaṁ mama .. 18..<br />
aparicchinnatāpyevamata eva matā mama .<br />
tacca jñānaṁ nātmadharmo dharmatve jaḍatā''tmanaḥ .. 19..<br />
jñānasya jaḍaśeṣatvaṁ na dṛṣṭaṁ na ca saṁbhavi .<br />
ciddharmatvaṁ tathā nāsti citaścinna hi bhidyate .. 20..<br />
tasmādātmā jñānarūpaḥ sukharūpaśca sarvadā .<br />
satyaḥ pūrṇo'pyasaṁgaśca dvaitajālavivarjitaḥ .. 21..<br />
sa punaḥ kāmakarmādiyuktayā svīyamāyayā .<br />
pūrvānubhūtasaṁskārātkālakarmavipākataḥ .. 22..<br />
avivekācca tattvasya sisṛkṣāvānprajāyate .<br />
abuddhipūrvaḥ sargo'yaṁ kathitaste nagādhipa .. 23..<br />
etaddhi yanmayā proktaṁ mama rūpamalaukikam .<br />
avyākṛtaṁ tadavyaktaṁ māyāśabalamityapi .. 24..<br />
procyate sarvaśāstreṣu sarvakāraṇakāraṇam .<br />
tattvānāmādibhūtaṁ ca saccidānandavigraham .. 25..<br />
sarvakarmaghanībhūtamicchājñānakriyāśrayam .<br />
hrīṁkāramantravācyaṁ tadāditattvaṁ taducyate .. 26..<br />
tasmādākāśa utpannaḥ śabdatanmātrarūpakaḥ .<br />
bhavetsparśātmako vāyustejo rūpātmakaṁ punaḥ .. 27..<br />
jalaṁ rasātmakaṁ paścāttato gandhātmikā dharā .<br />
śabdaikaguṇa ākāśo vāyuḥ sparśaravānvitaḥ .. 28..<br />
śabdasparśarūpaguṇaṁ teja ityucyate budhaiḥ .<br />
śabdasparśarūparasairāpo vedaguṇāḥ smṛtāḥ .. 29..<br />
śabdasparśarūparasagandhaiḥ paṁcaguṇā dharā .<br />
tebhyo'bhavanmahatsūtraṁ yalliṁgaṁ paricakṣate .. 30..<br />
sarvātmakaṁ tatsaṁproktaṁ sūkṣmadeho'yamātmanaḥ .<br />
avyaktaṁ kāraṇo dehaḥ sa coktaḥ pūrvameva hi .. 31..<br />
yasmiñjagadbījarūpaṁ sthitaṁ liṁgodbhavo yataḥ .<br />
tataḥ sthūlāni bhūtāni paṁcīkaraṇamārgataḥ .. 32..<br />
paṁca saṁkhyāni jāyante tatprakārastvathocyate .<br />
pūrvoktāni ca bhūtāni pratyekaṁ vibhajeddvidhā .. 33..<br />
ekaikaṁ bhāgamekasya caturdhā vibhajedgire .<br />
svasvetaradvitīyāṁśe yojanātpaṁca paṁca te.. 34..<br />
tatkāryaṁ ca virāḍ dehaḥ sthūladeho'yamātmanaḥ .<br />
paṁcabhūtasthasattvāṁśaiḥ śrotrādīnāṁ samudbhavaḥ .. 35..<br />
jñānendriyāṇāṁ rājendra pratyekaṁ mīlitaistu taiḥ .<br />
antaḥkaraṇamekaṁ syādvṛttibhedāccaturvidham .. 36..<br />
yadā tu saṁkalpavikalpakṛtyaṁ tadā bhavettanmana ityabhikhyam .<br />
syādbuddhisaṁjñaṁ ca yadā pravetti suniścitaṁ saṁśayahīnarūpam .. 37..<br />
anusandhānarūpaṁ taccittaṁ ca parikīrtitam .<br />
ahaṁkṛtyā''tmavṛtyā tu tadahaṁkāratāṁ gatam .. 38..<br />
teṣāṁ rajoṁ'śairjātāni kramātkarmendriyāṇi ca .<br />
pratyekaṁ mīlitaistaistu prāṇo bhavati paṁcadhā .. 39..<br />
hṛdi prāṇo gude'pāno nābhisthastu samānakaḥ .<br />
kaṇṭhadeśepyudānaḥ syādvyānaḥ sarvaśarīragaḥ .. 40..<br />
jñānendriyāṇi paṁcaiva paṁca karmendriyāṇi ca .<br />
prāṇādi paṁcakaṁ caiva dhiyā ca sahitaṁ manaḥ .. 41..<br />
etatsūkṣmaśarīraṁ syānmama liṁgaṁ yaducyate .<br />
tatra yā prakṛtiḥ proktā sā rājanvividhā smṛtā .. 42..<br />
sattvātmikā tu māyā syādavidyā guṇamiśritā .<br />
svāśrayaṁ yā tu saṁrakṣetsā māyeti nigadyate .. 43..<br />
tasyāṁ yatpratibimbaṁ syādbimbabhūtasya ceśituḥ .<br />
sa īśvaraḥ samākhyātaḥ svāśrayajñānavān paraḥ .. 44..<br />
sarvajñaḥ sarvakartā ca sarvānugrahakārakaḥ .<br />
avidyāyāṁ tu yatkiṁcitpratibiṁbaṁ nagādhipa .. 45..<br />
jñānendriyāṇi paṁcaiva paṁca karmendriyāṇi ca .<br />
prāṇādi paṁcakaṁ caiva dhiyā ca sahitaṁ manaḥ .. 41..<br />
etatsūkṣmaśarīraṁ syānmama liṁgaṁ yaducyate .<br />
tatra yā prakṛtiḥ proktā sā rājanvividhā smṛtā .. 42..<br />
sattvātmikā tu māyā syādavidyā guṇamiśritā .<br />
svāśrayaṁ yā tu saṁrakṣetsā māyeti nigadyate .. 43..<br />
tasyāṁ yatpratibimbaṁ syādbimbabhūtasya ceśituḥ .<br />
sa īśvaraḥ samākhyātaḥ svāśrayajñānavān paraḥ .. 44..<br />
sarvajñaḥ sarvakartā ca sarvānugrahakārakaḥ .<br />
avidyāyāṁ tu yatkiṁcitpratibiṁbaṁ nagādhipa .. 45..<br />
tadeva jīvasaṁjñaṁ syātsarvaduḥkhāśrayaṁ punaḥ .<br />
dvayorapīha saṁproktaṁ dehatrayamavidyayā .. 46..<br />
dehatrayābhimānāccāpyabhūnnāmatrayaṁ punaḥ .<br />
prājñastu kāraṇātmā syātsūkṣmadhī tu taijasaḥ .. 47..<br />
sthūladehī tu viśvākhyastrividhaḥ parikīrtitaḥ .<br />
evamīśo'pi saṁprokta īśasūtravirāṭpadaiḥ .. 48..<br />
prathamo vyaṣṭirūpastu samaṣṭyātmā paraḥ smṛtaḥ .<br />
sa hi sarveśvaraḥ sākṣājjīvānugrahakāmyayā .. 49..<br />
karoti vividhaṁ viśvaṁ nānābhogāśrayaṁ punaḥ .<br />
macchaktiprerito nityaṁ mayi rājanprakalpitaḥ .. 50..<br /> <br />
iti śrīdevībhāgavate devīgītāyāṁ prathamo'dhyāyaḥ ..
== Глава 2 ==
== Глава 2 ==
.. atha dvitīyo'dhyāyaḥ .. <br /> <br />
devyuvāca ..<br />
manmāyāśaktisaṁklṛptaṁjagatsarvaṁ carācaram .<br />
sāpi mattaḥ pṛthaṅ māyā nāstyeva paramārthataḥ .. 1..<br />
vyavahāradṛśā seyaṁ māyā'vidyeti viśrutā .<br />
tattvadṛṣṭyā tu nāstyeva tattvamevāsti kevalam .. 2..<br />
sāhaṁ sarvaṁ jagatsṛṣṭvā tadantaḥ praviśāmyaham .<br />
māyā karmādisahitā gire prāṇapuraḥsarā .. 3..<br />
lokāntaragatirno cetkathaṁ syāditi hetunā .<br />
yathā yathā bhavantyeva māyābhedāstathā tathā .. 4..<br />
upādhibhedādbhinnā'haṁ ghaṭākāśādayo yathā .<br />
uccanīcādi vastūni bhāsayanbhāskaraḥ sadā .. 5 .. <br />
na duṣyati tathaivāhaṁ doṣairliptā kadāpi na .<br />
mayi buddhyādikartṛtvamadhyasyaivāpare janāḥ .. 6..<br />
vadanti cātmā karteti vimūḍhā na subuddhayaḥ .<br />
ajñānabhedatastadvanmāyāyā bhedatastathā .. 7..<br />
jīveśvaravibhāgaśca kalpito māyayaiva tu .<br />
ghaṭākāśamahākāśavibhāgaḥ kalpito yathā .. 8..<br />
tathaiva kalpito bhedo jīvātmaparamātmanoḥ .<br />
yathā jīvabahutvaṁ ca māyayaiva na ca svataḥ .. 9..<br />
tatheśvarabahutvaṁ ca māyayā na svabhāvataḥ .<br />
dehendriyādisaṁghātavāsanābhedabheditā .. 10..<br />
avidyā jīvabhedasya heturnānyaḥ prakīrtitaḥ .<br />
guṇānāṁ vāsanābhedabheditā yā dharādhara .. 11..<br />
māyā sā parabhedasya heturnānyaḥ kadācana .<br />
mayi sarvamidaṁ protamotaṁ ca dharaṇīdhara .. 12..<br />
īśvaro'haṁ ca sūtrātmā virāḍātmā'hamasmi ca .<br />
brahmā'haṁ viṣṇurudrau ca gaurī brāhmī ca vaiṣṇavī .. 13..<br />
sūryo'haṁ tārakāścāhaṁ tārakeśastathāsmyaham .<br />
paśupakṣisvarūpā'haṁ cāṇḍālo'haṁ ca taskaraḥ .. 14..<br />
vyādho'haṁ krūrakarmā'haṁ satkarmo'haṁ mahājanaḥ .<br />
strīpunnapuṁsakākāro'pyahameva na saṁśayaḥ .. 15..<br />
yacca kiṁcitkvacidvastu dṛśyate śrūyate'pi vā .<br />
antarbahiśca tatsarvaṁ vyāpyāhaṁ sarvadā sthitā .. 16..<br />
na tadasti mayā tyaktaṁ vastu kiṁciccarācaram .<br />
yadyasti cettacchūnyaṁ syādvandhyāputropamaṁ hi tat .. 17..<br />
rajjuryathā sarpamālābhedairekā vibhāti hi .<br />
tathaiveśādirūpeṇa bhāmyahaṁ nātra saṁśayaḥ .. 18..<br />
adhiṣṭhānātirekeṇa kalpitaṁ tanna bhāsate .<br />
tasmānmatsattayaivaitatsattāvannānyathā bhavet .. 19..<br />
himālaya uvāca ..<br />
yathā vadasi deveśi samaṣṭyā''tmavapustvidam .<br />
tathaiva draṣṭumicchāmi yadi devi kṛpā mayi .. 20..<br />
vyāsa uvāca ..<br />
iti tasya vacaḥ śrutvā sarve devāḥ saviṣṇavaḥ .<br />
nanandurmuditātmānaḥ pūjayantaśca tadvacaḥ .. 21..<br />
atha devamataṁ jñātvā bhaktakāmadughā śivā .<br />
adarśayannijaṁ rūpaṁ bhaktakāmaprapūriṇī .. 22..<br />
apaśyaṁste mahādevyā virāḍarūpaṁ parātparam .<br />
dyaurmastakaṁ bhavedyasya candrasūryau ca cakṣuṣī .. 23..<br />
diśaḥ śrotre vaco vedāḥ prāṇo vāyuḥ prakīrtitaḥ .<br />
viśvaṁ hṛdayamityāhuḥ pṛthivī jaghanaṁ smṛtam .. 24..<br />
nabhastalaṁ nābhisaro jyotiścakramurasthalam .<br />
maharlokastu grīvā syājjano loko mukhaṁ smṛtam .. 25..<br />
tapo loko rarāṭistu satyalokādadhaḥ sthitaḥ .<br />
indrādayo bāhavaḥ syuḥ śabdaḥ śrotraṁ maheśituḥ .. 26..<br />
nāsatyadasrau nāse stau gandho ghrāṇaṁ smṛto budhaiḥ .<br />
mukhamagniḥ samākhyāto divārātrī ca pakṣmaṇī .. 27..<br />
brahmasthānaṁ bhrūvijṛṁbho'pyāpastāluḥ prakīrtitāḥ .<br />
raso jihvā samākhyātā yamo daṁṣṭrāḥ prakīrtitāḥ .. 28..<br />
dantāḥ snehakalā yasya hāso māyā prakīrtitā .<br />
sargastvapāṁgamokṣaḥ syādvrīḍordhvoṣṭho maheśituḥ .. 29..<br />
lobhaḥ syādadharoṣṭho'syā dharmamārgastu pṛṣṭhabhūḥ .<br />
prajāpatiśca meḍhraṁ syādyaḥ sraṣṭā jagatītale .. 30..<br />
kukṣiḥ samudrā girayo'sthīni devyā maheśituḥ .<br />
nadyo nāḍyaḥ samākhyātā vṛkṣāḥ keśāḥ prakīrtitāḥ .. 31..<br />
kaumārayauvanajarāvayo'sya gatiruttamā .<br />
balāhakāstu keśāḥ syuḥ sandhye te vāsasī vibhoḥ .. 32..<br />
rājañchrījagadambāyāścandramāstu manaḥ smṛtaḥ .<br />
vijñānaśaktistu harī rudrontaḥkaraṇaṁ smṛtam .. 33..<br />
aśvādijātayaḥ sarvāḥ śroṇideśe sthitā vibhoḥ .<br />
atalādimahālokāḥ kaṭyadhobhāgatāṁ gatāḥ .. 34..<br />
etādṛśaṁ mahārūpaṁ dadṛśuḥ surapuṁgavāḥ .<br />
jvālāmālāsahasrāḍhyaṁ lelihānaṁ ca jihvayā .. 35..<br />
daṁṣṭrākaṭakaṭārāvaṁ vamantaṁ vahnimakṣibhiḥ .<br />
nānāyudhadharaṁ vīraṁ brahmakṣatraudanaṁ ca yat ..  36..<br />
sahasraśīrṣanayanaṁ sahasracaraṇaṁ tathā .<br />
koṭisūryapratīkāśaṁ vidyutkoṭisamaprabham .. 37..<br />
bhayaṁkaraṁ mahāghoraṁ hṛdakṣṇostrāsakārakam .<br />
dadṛśuste surāḥ sarve hāhākāraṁ ca cakrire .. 38..<br />
vikampamānahṛdayā mūrcchāmāpurduratyayām .<br />
smaraṇaṁ ca gataṁ teṣāṁ jagadambeyamityapi .. 39..<br />
atha te ye sthitā vedāścaturdikṣu mahāvibhoḥ .<br />
bodhayāmāsuratyugraṁ mūrcchāto mūrcchitānsurān .. 40..<br />
atha te dhairyamālambya labdhvā ca śrutimuttamām .<br />
premāśrupūrṇanayanā ruddhakaṇṭhāstu nirjarāḥ .. 41..<br />
bāṣpagadgadadayā vācā stotuṁ samupacakrire .<br />
devā ūcuḥ .. <br />
aparādhaṁ kṣamasvāmba pāhi dīnāṁstvadudbhavān .. 42..<br />
kopaṁ saṁhara deveśi sabhayā rūpadarśanāt .<br />
kā te stutiḥ prakartavyā pāmarairnijarairiha .. 43..<br />
svasyāpyajñeya evāsau yāvānyaśca svavikramaḥ .<br />
tadarvāgjāyamānānāṁ kathaṁ sa viṣayo bhavet .. 44..<br />
namaste bhuvaneśāni namaste praṇavātmake .<br />
sarva vedāntasaṁsiddhe namo hrīṁkāramūrtaye .. 45..<br />
yasmādagniḥ samutpanno yasmātsūryaśca candramāḥ .<br />
yasmādoṣadhayaḥ sarvāstasmai sarvātmane namaḥ .. 46..<br />
yasmācca devāḥ saṁbhūtāḥ sādhyāḥ pakṣiṇa eva ca .<br />
paśavaśca manuṣyāśca tasmai sarvātmane namaḥ .. 47..<br />
prāṇāpānau vrīhiyavau tapaḥ śraddhā ṛtaṁ tathā .<br />
brahmacaryaṁ vidhiścaiva yasmāttasmai namo namaḥ .. 48..<br />
sapta prāṇārciṣo yasmātsamidhaḥ sapta eva ca .<br />
homāḥ sapta tathā lokāstasmai sarvātmane namaḥ .. 49..<br />
yasmātsamudrā girayaḥ sindhavaḥ pracaranti ca .<br />
yasmādoṣadhayaḥ sarvā rasāstasmai namo namaḥ .. 50..<br />
yasmādyajñaḥ samudbhūto dīkṣāyūpaśca dakṣiṇāḥ .<br />
ṛco yajūṁṣi sāmāni tasmai sarvātmane namaḥ .. 51..<br />
namaḥ purastātpṛṣṭhe ca namaste pārśvayordvayoḥ .<br />
adha ūrdhvaṁ caturdikṣu mātarbhūyo namo namaḥ .. 52..<br />
upasaṁhara deveśi rūpametadalaukikam .<br />
tadeva darśayāsmākaṁ rūpaṁ sundarasundaram .. 53..<br />
vyāsa uvāca  .. <br />
iti bhītānsurāndṛṣṭvā jagadambā kṛpārṇavā .<br />
saṁhṛtya rūpaṁ ghoraṁ taddarśayāmāsa sundaram .. 54..<br />
pāśāṁkuśavarābhītidharaṁ sarvāṁgakomalam .<br />
karuṇāpūrṇanayanaṁ mandasmitamukhāmbujam .. 55..<br />
dṛṣṭvā tatsundaraṁ rūpaṁ tadā bhītivivarjitāḥ .<br />
śānticittā praṇemuste harṣagadgadaniḥsvanāḥ .. 56..<br /> <br />
.. iti śrīdevībhāgavate devīgītāyāṁ dvitīyo'dhyāyaḥ ..
== Глава 3 ==
== Глава 3 ==
.. atha tṛtīyo'dhyāyaḥ .. <br /> <br />
śrīdevyuvāca ..<br />
kva yūyaṁ maṁdabhāgyā vai kvedaṁ rūpaṁ mahādbhutam .<br />
tathāpi bhaktavātsalyādīdṛśaṁ darśitaṁ mayā .. 1..<br />
na vedādhyayanairyogairna dānaistapasejyayā .<br />
rūpaṁ draṣṭumidaṁ śakyaṁ kevalaṁ matkṛpāṁ vinā .. 2..<br />
prakṛtaṁ śṛṇu rājendra paramātmātra jīvatām .<br />
upādhiyogātsaṁprāptaḥ kartṛtvādikamapyuta .. 3..<br />
kriyāḥ karoti vividhā dharmādharmaikahetavaḥ .<br />
nānāyonīstataḥ prāpya sukhaduḥkhaiśca yujyate .. 4..<br />
punastatsaṁskṛtivaśānnānākarmarataḥ sadā .<br />
nānādehānsamāpnoti sukhaduḥkhaiśca yujyate .. 5..<br />
ghaṭīyaṁtravadetasya na virāmaḥ kadāpi hi .<br />
ajñānameva mūlaṁ syāttataḥ kāmaḥ kriyāstataḥ .. 6..<br />
tasmādajñānanāśāya yateta niyataṁ naraḥ .<br />
etaddhi janmasāphalyaṁ yadajñānasya nāśanam .. 7..<br />
puruṣārthasamāptiśca jīvanmuktidaśā'pi ca .<br />
ajñānanāśane śaktā vidyaiva tu paṭīyasī .. 8..<br />
na karma tajjaṁ nopāstirvirodhābhāvato gire .<br />
pratyutāśā'jñānanāśe karmaṇā naiva bhāvyatām .. 9..<br />
anarthadāni karmāṇi punaḥ punaruśanti hi .<br />
tato rāgastato doṣastato'nartho mahānbhavet .. 10..<br />
tasmātsarvaprayatnena jñānaṁ saṁpādayennaraḥ .<br />
kurvanneveha karmāṇītyataḥ karmāpyavaśyakam .. 11..<br />
jñānādeva hi kaivalyamataḥ syāttatsamuccayaḥ .<br />
sahāyatāṁ vrajetkarma jñānasya hitakāri ca .. 12..<br />
iti kecidvadantyatra tadvirodhānna saṁbhavet .<br />
jñānādhṛdgranthibhedaḥ syādhṛdgranthau karmasaṁbhavaḥ .. 13..<br />
yaugapadyaṁ na saṁbhāvyaṁ virodhāttu tatastayoḥ .<br />
tamaḥprakāśayoryadvadyaugapadyaṁ na saṁbhavi .. 14..<br />
tasmātsarvāṇi karmāṇi vaidikāni mahāmate .<br />
cittaśuddhyantameva syustāni kuryātprayatnataḥ .. 15..<br />
śamo damastitikṣā ca vairāgyaṁ sattvasaṁbhavaḥ .<br />
tāvatparyantameva syuḥ karmāṇi na tataḥ param .. 16..<br />
tadante caiva saṁnyasya saśrayedgurumātmavān .<br />
śrotriyaṁ brahmaniṣṭhaṁ ca bhaktyā nirvyājayā punaḥ .. 17..<br />
vedāntaśravaṇaṁ kuryānnityamevamatandritaḥ .<br />
tattvamasyādivākyasya nityamarthaṁ vicārayet .. 18..<br />
tattvamasyādivākyaṁ tu jīvabrahmaikyabodhakam .<br />
aikye jñāte nirbhayastu madrūpo hi prajāyate .. 19..<br />
padārthāvagatiḥ pūrvaṁ vākyārthāvagatistataḥ .<br />
tatpadasya ca vācyārtho gire'haṁ parikīrtitaḥ .. 20..<br />
tvaṁpadasya ca vācyārtho jīva eva na saṁśayaḥ .<br />
ubhayoraikyamasinā padena procyate budhaiḥ .. 21..<br />
vācyārthayorviruddhatvādaikyaṁ naiva ghaṭeta ha .<br />
lakṣaṇā'taḥ prakartavyā tattvamoḥ śrutisaṁsthayoḥ .. 22..<br />
cinmātraṁ tu tayorlakṣyaṁ tayoraikyasya saṁbhavaḥ .<br />
tayoraikyaṁ tathā jñātvā svābhedenādvayo bhavet .. 23..<br />
devadattaḥ sa evāyamitivallakṣaṇā smṛtā .<br />
sthūlādideharahito brahmasampadyate naraḥ .. 24 .. <br />
paṁcīkṛtamahābhūtasaṁbhūtaḥ sthūladehakaḥ .<br />
bhogālayo jarāvyādhisaṁyutaḥ sarvakarmaṇām .. 25..<br />
mithyābhūto'yamābhāti sphuṭaṁ māyāmayatvataḥ .<br />
so'yaṁ sthūla upādhiḥ syādātmano me nageśvara .. 26..<br />
jñānakarmeṁdriyayutaṁ prāṇapaṁcakasaṁyutam .<br />
manobuddhiyutaṁ caitatsūkṣmaṁ tatkavayo viduḥ .. 27..<br />
apaṁcīkṛtabhūtotthaṁ sūkṣmadeho'yamātmanaḥ .<br />
dvitīyo'yamupādhiḥ syātsukhāderavabodhakaḥ .. 28..<br />
anādyanirvācyamidamajñānaṁ tu tṛtīyakaḥ .<br />
deho'yamātmano bhāti kāraṇātmā nageśvara .. 29..<br />
upādhivilaye jāte kevalātmā'vaśiṣyate .<br />
dehatraye paṁcakośā antasthāḥ santi sarvadā .. 30..<br />
paṁcakośaparityāge brahmapucchaṁ hi labhyate .<br />
neti netītyādivākyairmama rūpaṁ yaducyate .. 31..<br />
na jāyate mriyate vā kadācinnāyaṁ bhūtvā na babhūva kaścit .<br />
ajo nityaḥ śāśvato'yaṁ purāṇo na hanyate hanyamāne śarīre .. 32..<br />
hantā cenmanyate hantuṁ hataścenmanyate hatam .<br />
ubhau tau na vijānīto nāyaṁ hanti na hanyate .. 33..<br />
aṇoraṇīyānmahato mahīyānātmā'sya jantornihito guhāyām .<br />
tamakratuḥ paśyati vītaśoko dhātuprasādānmahimānamasya .. 34..<br />
ātmānaṁ rathinaṁ viddhi śarīraṁ rathameva tu .<br />
buddhiṁ tu sārathiṁ viddhi manaḥ pragrahameva ca .. 35..<br />
indriyāṇi hayānāhurviṣayāṁsteṣu gocarān .<br />
ātmendriyamanoyuktaṁ bhoktetyāhurmanīṣiṇaḥ .. 36..<br />
yastvavidvānbhavati cāmanaskaḥ sadā'śuciḥ .<br />
sa tu tatpadamavāpnoti saṁsāraṁ cādhigacchati .. 37..<br />
yastu vijñānavānbhavati  samanaskaḥ sadā śuciḥ .<br />
sa tu tatpadamāpnoti yasmādbhūyo na jāyate .. 38..<br />
vijñānasārathiryastu manaḥ pragrahavānnaraḥ .<br />
so'dhvanaḥ pāramāpnoti madīyaṁ yatparaṁ padam .. 39..<br />
itthaṁ śrutyā ca matyā ca niścityātmānamātmanā .<br />
bhāvayenmāmātmarūpāṁ nididhyāsanato'pi ca .. 40..<br />
yogavṛtteḥ purā svāminbhāvayedakṣaratrayam .<br />
devīpraṇavasaṁjñasya dhyānārthaṁ maṁtravācyayoḥ .. 41..<br />
hakāraḥ sthūladehaḥ syādrakāraḥ sūkṣmadehakaḥ .<br />
īkāraḥ kārāṇātmā'sau hrīṁkāro'haṁ turīyakam .. 42..<br />
evaṁ samaṣṭidehe'pi jñātvā bījatrayaṁ kramāt .<br />
samaṣṭivyaṣṭyorekatvaṁ bhāvayenmatimānnaraḥ .. 43..<br />
samādhikālātpūrvaṁ tu bhāvayitvaivamādṛtaḥ .<br />
tato dhyāyennilīnākṣo devīṁ māṁ jagadīśvarīm .. 44..<br />
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau .<br />
nivṛttaviṣayākāṁkṣo vītadoṣo vimatsaraḥ .. 45..<br />
bhaktyā nirvyājayā yukto guhāyāṁ niḥsvane sthale .<br />
hakāraṁ viśvamātmānaṁ rakāre pravilāpayet .. 46..<br />
rakāraṁ taijasaṁ devamīkāre pravilāpayet .<br />
īkāraṁ prājñayātmānaṁ hrīṁkāre pravilāpayet .. 47..<br />
vācyavācakatāhīnaṁ dvaitabhāvavivarjitam .<br />
akhaṇḍaṁ saccidānandaṁ bhāvayettacchikhāntare .. 48..<br />
iti dhyānena māṁ rājansākṣātkṛtya narottamaḥ .<br />
madrūpa eva bhavati dvayorapyekatā yataḥ .. 49..<br />
yogayuktyā'nayā draṣṭā māmātmānaṁ parātparam .<br />
ajñānasya sakāryasya tatkṣaṇe nāśako bhavet .. 50..<br /> <br />
.. iti śrīdevībhāgavate devīgītāyāṁ tṛtīyo'dhyāyaḥ ..
== Глава 4 ==
== Глава 4 ==
.. atha caturto'dhyāyaḥ .. <br /> <br />
himālaya uvāca ..<br />
yogaṁ vada maheśāni sāṁga saṁvitpradāyakam .<br />
kṛtena yena yogyo'haṁ bhaveyaṁ tattvadarśane .. 1..<br />
śrīdevyuvāca ..<br />
na yogo nabhasaḥ pṛṣṭhe na bhūmau na rasātale .<br />
aikyaṁ jīvātmanorāhuryogaṁ yogaviśāradāḥ .. 2..<br />
tatpratyūhāḥ ṣaḍākhyātā yogavighnakarānagha .<br />
kāmakrodhau lobhamohau madamātsaryasaṁjñakau .. 3..<br />
yogāṁgaireva bhittvā tānyogino yogamāpnuyuḥ .<br />
yamaṁ niyamamāsanaprāṇāyāmau tataḥparam .. 4..<br />
pratyāhāraṁ dhāraṇākhyaṁ dhyānaṁ sārdhaṁ samādhinā .<br />
aṣṭāṅgānyāhuretāni yogināṁ yogasādhane .. 5..<br />
ahiṁsā satyamasteyaṁ brahmacaryaṁ dayā''rjavam .<br />
kṣamā dhṛtirmitāhāraḥ śaucaṁ ceti yamā daśa .. 6..<br />
tapaḥ saṁtoṣa āstikyaṁ dānaṁ devasya pūjanam .<br />
siddhāntaśravaṇaṁ caiva hrīrmatiśca japo hutam .. 7..<br />
daśaite niyamāḥ proktā mayā parvatanāyaka .<br />
padmāsanaṁ svastikaṁ ca bhadraṁ vajrāsanaṁ tathā .. 8..<br />
vīrāsanamiti proktaṁ kramādāsanapaṁcakam .<br />
ūrvorupari vinyasya samyakpādatale śubhe .. 9..<br />
aṁgiṣṭhau ca nibadhnīyāddhastābhyāṁ vyutkramāttataḥ .<br />
padmāsanamiti proktaṁ yogināṁ hṛdayaṁgamam .. 10..<br />
jānūrvorantare samyakkṛtvā pādatale śubhe .<br />
ṛjukāyo viśedyogī svastikaṁ tatpracakṣate .. 11..<br />
sīvanyāḥ pārśvayornyasya gulphayugmaṁ suniścitam .<br />
vṛṣaṇādhaḥ pādapārṣṇī pāṇibhyāṁ paribandhayet .. 12..<br />
bhadrāsanamiti proktaṁ yogibhiḥ paripūjitam .<br />
ūrvoḥ pādau kramānnyasya jānvoḥpratyaṅmukhāṁgulī .. 13..<br />
karau vidadhyādākhyātaṁ vajrāsanamanuttamam .<br />
ekaṁ pādamadhaḥ kṛtvā vinyasyoruṁ tathottare .. 14..<br />
ṛjukāyo viśedyogī vīrāsanamitīritam .<br />
īḍayākarṣayedvāyuṁ bāhyaṁ ṣoḍaśamātrayā . <br />
dhārayetpūritaṁ yogī catuḥṣaṣṭyā tu mātrayā .. 15..<br />
suṣumnāmadhyagaṁ samya dvātriṁśanmātrayā śanaiḥ .. 16..<br />
nāḍyā piṁgalayā caiva recayedyogavittamaḥ .<br />
prāṇāyāmamimaṁ prāhuryogaśāstraviśāradāḥ .. 17..<br />
bhūyo bhūyaḥ kramāttasya bāhyamevaṁ samācaret .<br />
mātrāvṛddhiḥ krameṇaiva samyagdvādaśa ṣoḍaśa .. 18..<br />
japadhyānādibhiḥ sārthaṁ sagarbhaṁ taṁ vidurbudhāḥ .<br />
tadapetaṁ vigarbhaṁ ca prāṇāyāmaṁ pare viduḥ .. 19..<br />
kramādabhyasyataḥ puṁso dehe svedodgamo'dhamaḥ .<br />
madhyamaḥ kaṁpasaṁyukto bhūmityāgaḥ paro mataḥ .. 20..<br />
uttamasya guṇāvāptiryāvacchīlanamiṣyate .<br />
indriyāṇāṁ vicaratāṁ viṣayeṣu nirargalam .. 21..<br />
balādāharaṇaṁ tebhyaḥ pratyāhāro'bhidhīyate .<br />
aṁguṣṭhagulphajānūrumūlādhāraliṁganābhiṣu .. 22..<br />
hṛdgrīvākaṁṭhadeśeṣu laṁbikāyāṁ tato nasi .<br />
bhrūmadhye mastake mūrdhni dvādaśānte yathāvidhi .. 23..<br />
dhāraṇaṁ prāṇamaruto dhāraṇeti nigadyate .<br />
samāhitena manasā caitanyāntaravartinā .. 24..<br />
ātmanyabhīṣṭadevānāṁ dhyānaṁ dhyānamihocyate .<br />
samatvabhāvanā nityaṁ jīvātmaparamātmanoḥ .. 25..<br />
samādhirmāhurmunayaḥ proktamaṣṭāṁgalakṣaṇam .<br />
idānīṁ kathaye te'haṁ maṁtrayogamanuttamam .. 26..<br />
viśvaṁ śarīramityuktaṁ paṁcabhūtātmakaṁ naga .<br />
candrasūryāgnitejobhirjīvabrahmaikyarūpakam .. 27..<br />
tisraḥ koṭyastadardhena śarīre nāḍayo matāḥ .<br />
tāsu mukhyā daśa proktāstābhyastisro vyavasthitāḥ .. 28..<br />
pradhānā merudaṁḍe'tra candrasūryāgnirūpiṇī .<br />
iḍā vāme sthitā nāḍī śubhrā tu candrarūpiṇī .. 29..<br />
śaktirūpā tu sā nāḍī sākṣādamṛtavigrahā .<br />
dakṣiṇe yā piṁgalākhyā puṁrūpā sūryavigrahā .. 30..<br />
sarvatejomayī sā tu suṣumnā vahnirūpiṇī .<br />
tasyā madhye vicitrākhye icchājñānakriyātmakam .. 31..<br />
madhye svayaṁbhūliṁgaṁ tu koṭisūryasamaprabham .<br />
tadūrdhvaṁ māyābījaṁ tu harātmābindunādakam .. 32..<br />
tadūrdhvaṁ tu śikhākārā kuṇḍalī raktavigrahā .<br />
devyātmikā tu sā proktā madabhinnā nagādhipa .. 33..<br />
tadbāhye hemarūpābhaṁ vādisāntacaturdalam .<br />
drutahemasamaprakhyaṁ padmaṁ tatra vicintayet .. 34..<br />
tadūrdhvaṁ tvanalaprakhyaṁ ṣaḍdalaṁ hīrakaprabham .<br />
vādilāntaṣaḍvarṇena svādhiṣṭhānamanuttamam .. 35..<br />
mūlādhāra ṣaṭkoṇaṁ mūlādhāraṁ tato viduḥ .<br />
svaśabdena paraṁ liṁgaṁ svādhiṣṭhānaṁ tato viduḥ .. 36..<br />
tadūrdhvaṁ nābhideśe tu maṇipūraṁ mahāprabham .<br />
meghābhaṁ vidyudābhaṁ ca bahutejomayaṁ tataḥ .. 37..<br />
maṇivadbhinnaṁ tatpadmaṁ maṇipadmaṁ tathocyate .<br />
daśabhiśca dalairyuktaṁ ḍādiphāntākṣarānvitam .. 38..<br />
viṣṇunā'dhiṣṭhitaṁ patraṁ viṣṇvālokanakāraṇam .<br />
tadūrdhve'nāhataṁ padmamudyadādityasaṁnibham .. 39..<br />
kādiṭhāntadalairarkapatraiśca samadhiṣṭhitam .<br />
tanmadhye bāṇaliṁgaṁ tu sūryāyutasamaprabham .. 40..<br />
śabdabrahmamayaṁ śabdānāhataṁ tatra dṛśyate .<br />
anāhatākhyaṁ tatpadmaṁ munibhiḥ parikīrtitam .. 41..<br />
ānandasadanaṁ tattu puruṣādhiṣṭhitaṁ param .<br />
tadūrdhvaṁ tu viśuddhākhyaṁ dalaṣoḍaśapaṁkajam .. 42..<br />
svaraiḥ ṣoḍaśabhiryuktaṁ dhūmravarṇaṁ mahāprabham .<br />
viśuddhaṁ tanute yasmājjīvasya haṁsalokanāt .. 43..<br />
viśuddhaṁ padmamākhyātamākāśākhyaṁ mahādbhutam .<br />
ājñācakraṁ tadūrdhve tu ātmanā'dhiṣṭhitaṁ param .. 44..<br />
ājñāsaṁkramaṇaṁ tatra tenājñeti prakīrtitam .<br />
dvidalaṁ hakṣasaṁyuktaṁ padmaṁ tatsumanoharam .. 45..<br />
kailāsākhyaṁ tadūrdhvaṁ tu rodhinī tu tadūrdhvataḥ .<br />
evaṁ tvādhāracakrāṇi proktāni tava suvrata .. 46..<br />
sahasrārayutaṁ biṁdusthānaṁ tadūrdhvamīritam .<br />
ityetatkathitaṁ sarvaṁ yogamārgamanuttamam .. 47..<br />
ādau pūrakayogenāpyādhāre yojayenmanaḥ .<br />
gudameḍhrāntare śaktistāmākuṁcya prabodhayet .. 48..<br />
liṁgabhedakrameṇaiva biṁducakraṁ ca prāpayet .<br />
śaṁbhunā tāṁ parāśaktimekībhūtāṁ viciṁtayet .. 49..<br />
tatrotthitāmṛtaṁ yattu drutalākṣārasopamam .<br />
pāyayitvā tu tāṁ śaktiṁ māyakhyāṁ yogasiddhidām .. 50..<br />
ṣaṭ̮cakradevatāstatra saṁtarpyāmṛtadhārayā .<br />
ānayettena mārgeṇa mūlādhāraṁ tataḥ sudhīḥ .. 51..<br />
evamabhyasyamānasyāpyahanyahani niścitam .<br />
pūrvoktadūṣitā maṁtrāḥ sarve sidhyanti nānyathā .. 52..<br />
jarāmaraṇaduḥkhādyairmucyate bhavabaṁdhanāt .<br />
ye guṇāḥ santi devyā me jaganmāturyathā tathā .. 53..<br />
te guṇāḥ sādhakavare bhavantyeva cānyathā .<br />
ityevaṁ kathitaṁ tāta vāyudhāraṇamuttamam .. 54..<br />
idānīṁ dhāraṇākhyaṁ tu śṛṇuṣvāvahito mama .<br />
dikkālādyanavacchinnadevyāṁ ceto vidhāya ca .. 55..<br />
tanmayo bhavati kṣipraṁ jīvabrahmaikyayojanāt .<br />
athavā samalaṁ ceto yadi kṣipraṁ na sidhyati .. 56..<br />
tadāvayavayogena yogī yogānsamabhyaset .<br />
madīyahastapādādāvaṁge tu madhure naga .. 57..<br />
cittaṁ saṁsthāpayenmaṁtrī sthānasthānajayātpunaḥ .<br />
viśuddhacittaḥ sarvasmin̮rūpe saṁsthāpayenmanaḥ .. 58..<br />
yāvanmanolayaṁ yāti devyāṁ saṁvidi parvata .<br />
tāvadiṣṭamidaṁ maṁtrī japahomaiḥ samabhyaset .. 59..<br />
mantrābhyāsena yogena jñeyajñānāya kalpate .<br />
na yogena vinā mantro na mantreṇa vinā hi saḥ .. 60..<br />
dvayorabhyāsayogo hi brahmasaṁsiddhikāraṇam .<br />
tamaḥparivṛte gehe ghaṭo dīpena dṛśyate .. 61..<br />
evaṁ māyāvṛto hyātmā manunā gocarīkṛtaḥ .<br />
iti yogavidhiḥ kṛtsnaḥ sāṅgaḥ prokto mayā'dhunā .. 62..<br /> <br />
.. iti śrīdevībhāgavate devīgītāyāṁ caturtho'dhyāyaḥ ..
== Глава 5 ==
== Глава 5 ==
.. atha paṁcamo'dhyāyaḥ .. <br /> <br />
śrīdevyuvāca ..<br />
ityādi yogayuktātmā dhyāyenmāṁ brahmarūpiṇīm .<br />
bhaktyā nirvyājayā rājannāsane samupasthitaḥ .. 1..<br />
āviḥ sannihitaṁ guhācaraṁ nāma mahatparam .<br />
atraitatsarvamarpitamejatprāṇanimiṣacca yat .. 2..<br />
etajjānatha sadasadvareṇyaṁ vijñānādyadvariṣṭhaṁ prajānām .<br />
yadarcimadyadaṇubhyo'ṇu ca yasmiṁllokā nihitā lokinaśca .. 3..<br />
tadetadakṣaraṁ brahma sa prāṇastadu vāṅ manaḥ .<br />
tadetatsatyamamṛtaṁ tadveddhavyaṁ saumya viddhi .. 4..<br />
dhanurgṝtvaupaniṣadaṁ mahāstraṁ śaraṁ hyupāsāniśitaṁ sandhayīta .<br />
āyamya tadbhāvagatena cetasā lakṣyaṁ tadevākṣaraṁ saumya viddhi .. 5..<br />
praṇavo dhanuḥ śaro hyātmā brahmatallakṣyamucyate .<br />
apramattena veddhavyaṁ śaravattanmayo bhavet .. 6..<br />
yasmindyauśca pṛthivī cāntarikṣamotaṁ manaḥ saha prāṇaiśca sarvaiḥ .<br />
tamevaikaṁ jānathātmānamanyā vāco vimuṁcathā amṛtasyaiṣa setuḥ .. 7..<br />
arā iva rathanābhau saṁhatā yatra nāḍyaḥ .<br />
sa eṣontaścarate bahudhā jāyamānaḥ .. 8..<br />
omityevaṁ dhyāyathātmānaṁ svasti vaḥ pārāya tamasaḥ parastāt .<br />
divye brahmapure vyomni ātmā saṁpratiṣṭhitaḥ .. 9..<br />
manomayaḥ prāṇaśarīranetā pratiṣṭhito'nne hṛdayaṁ saṁnidhāya .<br />
tadvijñānena paripaśyanti dhīrā ānandarūpamamṛtaṁ yadvibhāti .. 10..<br />
bhidyate hṛdayagranthiścchidyante sarvasaṁśayāḥ .<br />
kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare .. 11..<br />
hiraṇmaye pare kośe virajaṁ brahma niṣkalam .<br />
tacchubhraṁ jyotiṣāṁ jyotistadyadātmavido viduḥ .. 12..<br />
na tatra sūryo bhāti na candratārakaṁ nemā vidyuto bhānti kuto'yamagniḥ .<br />
tameva bhāntamanubhāti sarvaṁ tasya bhāsā sarvamidaṁ vibhāti .. 13..<br />
brahmaivedamamṛtaṁ purastād brahma paścād brahma dakṣiṇaścottareṇa .<br />
adhaścordhvaṁ prasṛtaṁ brahma evedaṁ viśvaṁ variṣṭham .. 14..<br />
etādṛganubhavo yasya sa kṛtārtho narottamaḥ .<br />
brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati .. 15..<br />
dvitīyādvai bhayaṁ rajaṁstadabhāvādbibheti na .<br />
na tadviyogo me'pyasti madviyogo'pi tasya na .. 16..<br />
ahameva sa so'haṁ vai niścitaṁ viddhi parvata .<br />
maddarśanaṁ tu tatra syādyatra jñānī sthito mama .. 17..<br />
nāhaṁ tīrthe na kailāse vaikuṇṭhe vā na karhicit .<br />
vasāmi kiṁtu majjñānihṛdayāṁbhojamadhyame .. 18..<br />
matpūjākoṭiphaladaṁ sakṛnmajjñānino'rcanam .<br />
kulaṁ pavitraṁ tasyāsti jananī kṛtakṛtyakā .. 19..<br />
viśvaṁbharā puṇyavatī cillayo yasya cetasaḥ .<br />
brahmajñānaṁ tu yatpṛṣṭaṁ tvayā parvatasattama .. 20..<br />
kathitaṁ tanmayā sarvaṁ nāto vaktavyamasti hi .<br />
idaṁ jyeṣṭhāya putrāya bhaktiyuktāya śīline .. 21..<br />
śiṣyāya ca yathoktāya vaktavyaṁ nānyathā kvacit .<br />
yasya deve parā bhaktiryathā deve tathā gurau .. 22..<br />
tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ .<br />
yenopadiṣṭā vidyeyaṁ sa eva parameśvaraḥ .. 23..<br />
yasyāyaṁ sukṛtaṁ kartumasamarthastato ṛṇī .<br />
pitrorapyadhikaḥ prokto brahmajanmapradāyakaḥ .. 24..<br />
pitṛjātaṁ janma naṣṭaṁ netthaṁ jātaṁ kadācana .<br />
tasmai na druhyedityādi nigamo'pyavadannaga .. 25..<br />
tasmācchāstrasya siddhānto brahmadātā guruḥ paraḥ .<br />
śive ruṣṭe gurustrātā gurau ruṣṭe na śaṁkaraḥ .. 26..<br />
tasmātsarvaprayatnena śrīguruṁ toṣayennaga .<br />
kāyena manasā vācā sarvadā tatparo bhavet .. 27..<br />
anyathā tu kṛtaghnaḥ syātkṛtaghne nāsti niṣkṛtiḥ .<br />
indreṇātharvaṇāyoktā śiraśchedapratijñayā .. 28..<br />
aśvibhyāṁ kathane tasya śiraśchinnaṁ ca vajriṇā .<br />
aśvīyaṁ tacchiro naṣṭaṁ dṛṣṭvā vaidyo surottamau .. 29..<br />
punaḥ saṁyojitaṁ svīyaṁ tābhyāṁ muniśirastadā .<br />
iti saṁkaṭasaṁpādyā brahmavidyā nagādhipa .<br />
labdhā yena sa dhanyaḥ syātkṛtakṛtyaśca bhūdhara .. 30..<br /> <br />
.. iti śrīdevībhāgavate devīgītāyāṁ paṁcamo'dhyāyaḥ ..
== Глава 6 ==
== Глава 6 ==
.. atha ṣaṣṭho'dhyāyaḥ .. <br /> <br />
himālaya uvāca ..<br />
svīyāṁ bhaktiṁ vadasvāmba yena jñātaṁ sukhena hi .<br />
jāyate manujasyāsya madhyamasyavirāgiṇaḥ .. 1..<br />
devyuvāca ..<br />
mārgāstrayo me vikhyātā mokṣaprāptau nagādhipa .<br />
karmayogo jñānayogo bhaktiyogaśca sattama .. 2..<br />
trayāṇāmapyayaṁ yogyaḥ kartuṁ śakyo'sti sarvathā .<br />
sulabhatvānmānasatvātkāyacittādyapīḍanāt .. 3..<br />
guṇabhedānmanuṣyāṇāṁ sā bhaktistrividhā matā .<br />
parapīḍāṁ samuddiśya daṁbhaṁ kṛtvā puraḥsaram .. 3..<br />
mātsaryakrodhayukto yastasya bhaktistu tāmasī .<br />
parapīḍādirahitaḥ svakalyāṇārthameva ca .. 5..<br />
nityaṁ sakāmo hṛdaye yaśorthī bhogalolupaḥ .<br />
tattatphalasamāvāptyai māmupāste'tibhaktitaḥ .. 6..<br />
bhedabuddhyā tu māṁ svasmādanyāṁ jānāti pāmaraḥ .<br />
tasya bhaktiḥ samākhyātā nagādhipa tu rājasī .. 7..<br />
parameśārpaṇaṁ karma pāpasaṁkṣālanāya ca .<br />
vedoktatvādavaśyaṁ tatkartavyaṁ tu mayāniśam .. 8..<br />
iti niścitabuddhistu bhedabuddhimupāśritaḥ .<br />
karoti prīyate karma bhaktiḥ sā naga sāttvikī .. 9..<br />
parabhakteḥ prāpikeyaṁ bhedabuddhyavalambanāt .<br />
pūrvaproktetyubhe bhaktī na paraprāpike mate .. 10..<br />
adhunā parabhaktiṁ tu procyamānāṁ nibodha me .<br />
madguṇaśravaṇaṁ nityaṁ mama nāmānukīrtanam .. 11..<br />
kalyāṇaguṇaratnānāmākarāyāṁ mayi sthiram .<br />
cetaso vartanaṁ caiva tailadhārāsamaṁ sadā .. 12..<br />
hetustu tatra ko vāpi na kadācidbhavedapi .<br />
sāmīpyasārṣṭisāyujyasalokyānāṁ na caeṣaṇā .. 13..<br />
matsevāto'dhikaṁ kiṁcinnaiva jānāti karhicit .<br />
sevyasevakatābhāvātatra mokṣaṁ na vāṁchati .. 14..<br />
parānuraktyā māmeva cintayedyo hyatandritaḥ .<br />
svābhedenaiva māṁ nityaṁ jānāti na vibhedataḥ .. 15..<br />
madrūpatvena jīvānāṁ cintanaṁ kurute tu yaḥ .<br />
yathā svasyātmani prītistathaiva ca parātmani .. 16..<br />
caitanyasya samānatvānna bhedaṁ kurute tu yaḥ .<br />
sarvatra vartamānāṁ māṁ sarvarūpāṁ ca sarvadā .. 17..<br />
namate yajate caivāpyācāṁḍālāntamīśvaram .<br />
na kutrāpi drohabuddhiṁ kurute bhedavarjanāt .. 18..<br />
matsthānadarśane śraddhā madbhaktadarśane tathā .<br />
macchāstraśravaṇe śraddhā maṁtrataṁtrādiṣu prabho .. 19..<br />
mayi premākulamatī romāṁcitatanuḥ sadā .<br />
premāśrujalapūrṇākṣaḥ kaṁṭhagadgadanisvanaḥ .. 20..<br />
ananyenaiva bhāvena pūjayedyo nagādhipa .<br />
māmīśvarīṁ jagadyoniṁ sarvakāraṇakāraṇam .. 21..<br />
vratāni mama divyāni nityanaimittikānyapi .<br />
nityaṁ yaḥ kurute bhaktyā vittaśāṭhyavivarjitaḥ .. 22..<br />
madutsvadidṛkṣā ca madutsvakṛtistathā .<br />
jāyate yasya niyataṁ svabhāvādeva bhūdhara .. 23..<br />
uccairgāyaṁśca nāmāni mamaiva khalu nṛtyati .<br />
ahaṁkārādirahito dehatādātmyavarjitaḥ .. 24..<br />
prārabdhena yathā yacca kriyate tattathā bhavet .<br />
na me cintāsti tatrāpi dehasaṁrakṣaṇādiṣu .. 25..<br />
iti bhaktistu yā proktā parabhaktistu sā smṛtā .<br />
yasyāṁ devyatiriktaṁ tu na kiṁcidapi bhāvyate .. 26..<br />
itthaṁ jātā parā bhaktiryasya bhūdhara tattvataḥ .<br />
tadaiva tasya cinmātre madrūpe vilayo bhavet .. 27..<br />
bhaktestu yā parā kāṣṭhā saiva jñānaṁ prakīrtitam .<br />
vairāgyasya ca sīmā sā jñāne tadubhayaṁ yataḥ .. 28..<br />
bhaktau kṛtāyāṁ yasyāpi prārabdhavaśato naga .<br />
na jāyate mama jñānaṁ maṇidvīpaṁ sa gacchati .. 29..<br />
tatra gatvā'khilānbhogānanicchannapi carcchati .<br />
tadante mama cidrūpajñānaṁ samyagbhavennaga .. 30..<br />
tena yuktaḥ sadaiva syājjñānānmuktirna cānyathā .<br />
ihaiva yasya jñānaṁ syād̮hṛdgatapratyagātmanaḥ .. 31..<br />
mama saṁvitparatanostasya prāṇā vrajanti na .<br />
brahmaiva saṁstadāpnoti brahmaiva brahma veda yaḥ .. 32..<br />
kaṁṭhacāmīkarasamamajñānāttu tirohitam .<br />
jñānādajñānanāśena labdhameva hi labhyate .. 33..<br />
viditāviditādanyannagottama vapurmama .<br />
yathā''darśe yathā''tmani yathā jale tathā pitṛloke .. 34..<br />
chāyātapau tathā svacchau viviktau tadvadeva hi .<br />
mama loke bhavejjñānaṁ dvaitabhānavivarjitam .. 35..<br />
yastu vairāgyavāneva jñānahīno mriyeta cet .<br />
brahmaloke vasennityaṁ yāvatkalpaṁ tataḥparam .. 36..<br />
śucīnāṁ śrīmatāṁ gehe bhavettasyā janiḥ punaḥ .<br />
karoti sādhanaṁ paścāttato jñānaṁ hi jāyate .. 37..<br />
anekajanmabhī rājañjñānaṁ syānnaikajanmanā .<br />
tataḥ sarvaprayatnena jñānārthaṁ yatnamāśrayet .. 38..<br />
nocenmahāvināśaḥ syājjanmetaddurlabhaṁ punaḥ .<br />
tatrāpi prathame varṇe vede prāptiśca durlabhā .. 39..<br />
śamādiṣaṭkasaṁpattiryogasiddhistathaiva ca .<br />
tathottamaguruprāptiḥ sarvamevātra durlabham .. 40..<br />
tathendriyāṇāṁ paṭutā saṁskṛtatvaṁ tanostathā .<br />
anekajanmapuṇyaistu mokṣecchā jāyate tataḥ .. 41..<br />
sādhane saphale'pyevaṁ jāyamāne'pi yo naraḥ .<br />
jñānārthaṁ naiva yatate tasya janma nirarthakam .. 42..<br />
tasmādrājanyathāśaktyā jñānārthaṁ yatnamāśrayet .<br />
pade pade'śvamedhasya phalamāpnoti niścitam .. 43..<br />
ghṛtamiva payasi nigūḍhaṁ bhūte ca vasati vijñānam .<br />
satataṁ manthayitavyaṁ manasā manthānabhūtena .. 44..<br />
jñānaṁ labdhvā kṛtārthaḥ syāditi vedāntadiṇḍimaḥ .<br />
sarvamuktaṁ samāsena kiṁ bhūyaḥ śrotumicchasi .. 45..<br /> <br />
.. iti śrīdevībhāgavate devīgītāyāṁ ṣaṣṭho'dhyāyaḥ ..
== Глава 7 ==
== Глава 7 ==
.. atha saptamo'dhyāyaḥ .. <br /> <br />
himālaya uvāca ..<br />
kati sthānāni deveśi draṣṭavyāni mahītale .<br />
mukhyāni ca pavitrāṇi devīpriyatamāni ca .. 1..<br />
vratānyapi tathā yāni tuṣṭidānyutsavā api .<br />
tatsarvaṁ vada me mātaḥ kṛtakṛtyo yato naraḥ .. 2..<br />
śrīdevyuvāca ..<br />
sarvaṁ dṛśyaṁ mama sthānaṁ sarve kālā vratātmakāḥ .<br />
utsavāḥ sarvakāleṣu yato'haṁ sarvarūpiṇī .. 3..<br />
tathāpi bhaktavātsalyātkiṁcitkiṁcidathocyate .<br />
śṛṇuṣvāvahito bhūtvā nagarāja vaco mama .. 4..<br />
kolāpuraṁ mahāsthānaṁ yatra lakṣmīḥ sadā sthitā .<br />
mātuḥpuraṁ dvitīyaṁ ca reṇukādhiṣṭhitaṁ param .. 5..<br />
tulajāpuraṁ tṛtīyaṁ syātsaptaśṛṁgaṁ tathaiva ca .<br />
hiṁgulāyāṁ mahāsthānaṁ jvālāmukhyāstathaiva ca .. 6..<br />
śākaṁbharyāḥ paraṁ sthānaṁ bhrāmaryāḥ sthānamuttamam .<br />
śrīraktadaṁtikāsthānaṁ durgāsthānaṁ tathaiva ca .. 7..<br />
viṁdhyācalanivāsinyāḥ sthānaṁ sarvottamottamam .<br />
annapūrṇāmahāsthānaṁ kāṁcīpuramanuttamam .. 8..<br />
bhīmādevyāḥ paraṁ sthānaṁ vimalāsthānameva ca .<br />
śrīcaṁdralāmahāsthānaṁ kauśikīsthānameva ca .. 9..<br />
nīlāṁbāyāḥ paraṁ sthānaṁ nīlaparvatamastake .<br />
jāṁbūnadeśvarīsthānaṁ tathā śrīnagaraṁ śubham .. 10..<br />
guhyakālyā mahāsthānaṁ nepāle yatpratiṣṭhitam .<br />
mīnākṣyāḥ paramaṁ sthānaṁ yacca proktaṁ cidaṁbare .. 11..<br />
vedāraṇyaṁ mahāsthānaṁ sundaryā samadhiṣṭhitam .<br />
ekāṁbaraṁ mahāsthānaṁ paraśaktyā pratiṣṭhitam .. 12..<br />
mahālasā paraṁ sthānaṁ yogeśvaryāstathaiva ca .<br />
tathā nīlasarasvatyāḥ sthānaṁ cīneṣu viśrutam .. 13..<br />
vaidyanāthe tu bagalāsthānaṁ sarvottamaṁ matam .<br />
śrīmacchrībhuvaneśvaryā maṇidvīpaṁ mama smṛtam .. 14..<br />
śrīmattripurabhairavyāḥ kāmākhyāyonimaṇḍalam .<br />
bhūmaṇḍale kṣetraratnaṁ mahāmāyādhivāsitam .. 15..<br />
nātaḥ parataraṁ sthānaṁ kvacidasti dharātale .<br />
pratimāsaṁ bhaveddevī yatra sākṣādrajasvalā .. 16..<br />
tatratyā devatāḥ sarvāḥ parvatātmakatāṁ gatāḥ .<br />
parvateṣu vasantyeva mahatyo devatā api .. 17..<br />
tatratyā pṛthivī sarvā devīrūpā smṛtā budhaiḥ .<br />
nātaḥ parataraṁ sthānaṁ kāmākhyāyonimaṇḍalāt .. 18..<br />
gāyatryāśca paraṁ sthānaṁ śrīmatpuṣkaramīritam .<br />
amareśe caṁḍikā syātprabhāse puṣkarekṣiṇī .. 19..<br />
naimiṣe tu mahāsthāne devī sā liṁgadhāriṇī .<br />
puruhūtā puṣkarākṣe āṣāḍhau ca ratistathā .. 20..<br />
caṇḍamuṇḍī mahāsthāne daṇḍinī parameśvarī .<br />
bhārabhūtau bhavedbhūtirnākule nakuleśvarī .. 21..<br />
caṁdrikā tu hariścandre śrīgirau śāṁkarī smṛtā .<br />
japyeśvare triśūlā syātsūkṣmā cāmrātakeśvare .. 22..<br />
śāṁkarī tu mahākāle śarvāṇī madhyamābhidhe .<br />
kedārākhye mahākṣetre devī sā mārgadāyinī .. 23..<br />
bhairavākhye bhairavī sā gayāyāṁ maṁgalā smṛtā .<br />
sthāṇupriyā kurukṣetre svāyaṁbhuvyapi nākule .. 24..<br />
kanakhale bhavedugrā viśveśā vimaleśvare .<br />
aṭṭahāse mahānandā mahendre tu mahāntakā .. 25..<br />
bhīme bhīmeśvarī proktā rudrāṇī tvardhakoṭike .. 26..<br />
avimukte viśālākṣī mahābhāgā mahālaye .<br />
gokarṇe bhadrakarṇī syādbhadrā syādbhadrakarṇake .. 27..<br />
utpalākṣī suvarṇākṣe sthāṇvīśā sthāṇusaṁjñake .<br />
kamalālaye tu kamalā pracaṇḍā chagalaṇḍake .. 28..<br />
kuraṇḍale trisandhyā syānmākoṭe mukuṭeśvarī .<br />
maṇḍaleśe śāṇḍakī syātkālī kālaṁjare punaḥ .. 29..<br />
śaṁkukarṇe dhvaniḥ proktā sthūlā syātsthūlakeśvare .<br />
jñānināṁ hṛdayāṁbhoje hṛllekhā parameśvarī .. 30..<br />
proktānīmāni sthānāni devyāḥ priyatamāni ca .<br />
tattatkṣetrasya māhātmyaṁ śrutvā pūrvaṁ nagottama .. 31..<br />
taduktena vidhānena paścāddevīṁ prapūjayet .<br />
athavā sarvakṣetrāṇi kāśyāṁ santi nagottama .. 32..<br />
tatra nityaṁ vasennityaṁ devībhaktiparāyaṇaḥ .<br />
tāni sthānāni saṁpaśyañjapandevīṁ nirantaram .. 33..<br />
dhyāyaṁstaccaraṇāṁbhojaṁ mukto bhavati baṁdhanāt .<br />
iamāni devīnāmāni prātarutthāya yaḥ paṭhet .. 34..<br />
bhasmībhavanti pāpāni tatkṣaṇānnaga satvaram .<br />
śrāddhakāle paṭhedetānyamalāni dvijāgrataḥ .. 35..<br />
pratipakṣaṁ viśeṣeṇa taddevīprītikārakam .<br />
somavāravrataṁ caiva mamātipriyakṛnnaga .. 41..<br />
tatrāpi devīṁ saṁpūjya rātrau bhojanamācaret .<br />
navarātradvayaṁ caiva vrataṁ prītikaraṁ mama .. 42..<br />
evamanyānyapi vibho nityanaimittikāni ca .<br />
vratāni kurute yo vai matprītyarthaṁ vimatsaraḥ .. 43..<br />
prāpnoti mama sāyujyaṁ sa me bhaktaḥ sa me priyaḥ .<br />
utsavānapi kurvīta dolotsavamukhānvibho .. 44..<br />
śayanotsavaṁ tathā kuryāttathā jāgaraṇotsavam .<br />
rathotsavaṁ ca me kuryāddamanotsavameva ca .. 45..<br />
pavitrotsavamevāpi śrāvaṇe prītikārakam .<br />
mama bhaktaḥ sadā kuryādevamanyānmahotsavān .. 46..<br />
madbhaktānbhojayetprītyā tathā caiva suvāsinīḥ .<br />
kumārībaṭukāṁścāpi madbuddhyā tadgatāntaraḥ .. 47..<br />
vittaśāṭhyena rahito yajedetānsumādibhiḥ .<br />
ya evaṁ kurute bhaktyā prativarṣamatandritaḥ .. 48..<br />
sa dhanyaḥ kṛtakṛtyo'sau matprīteḥ pātramaṁjasā .<br />
sarvamuktaṁ samāsena mama prītipradāyakam .<br />
nāśiṣyāya pradātavyaṁ nābhaktāya kadācana .. 49 .. <br /> <br />
.. iti śrīdevībhāgavate devīgītāyāṁ saptamo'dhyāyaḥ ..
== Глава 8 ==
== Глава 8 ==
.. atha aṣṭamo'dhyāyaḥ .. <br /> <br />
himālaya uvāca ..<br />
devadevi maheśāni karuṇāsāgare'mbike .<br />
brūhi pūjāvidhiṁ samyagyathāvadadhunā nijam .. 1..<br />
śrīdevyuvāca ..<br />
vakṣye pūjāvidhiṁ rājannambikāyā yathāpriyam .<br />
atyantaśraddhayā sārdhaṁ śṛṇu parvatapuṁgava .. 2..<br />
dvividhā mama pūjā syādbāhyā cābhyāntarāpi ca .<br />
bāhyāpi dvividhā proktā vaidikī tāntrikī tathā .. 3..<br />
vaidikyarcāpi dvividhā mūrtibhedena bhūdhara .<br />
vaidikī vaidikaiḥ kāryā vedadīkṣā samanvitaiḥ .. 4..<br />
tantroktadīkṣāvadbhistu tāntrikī saṁśritā bhavet .<br />
itthaṁ pūjārahasyaṁ ca na jñātvā viparītakam .. 5..<br />
karoti yo naro mūḍhaḥ sa patatyeva sarvathā .<br />
tatra yā vaidikī proktā prathamā tāṁ vadāmyaham .. 6..<br />
yanme sākṣātparaṁ rūpaṁ dṛṣṭavānasi bhūdhara .<br />
anantaśīrṣanayanamanantacaraṇaṁ mahat .. 7..<br />
sarvaśaktisamāyuktaṁ prerakaṁ yatparātparam .<br />
tadeva pūjayennityaṁ nameddhyāyetsmaredapi .. 8..<br />
ityetatprathamācāryāḥ svarūpaṁ kathitaṁ naga .<br />
śāntaḥ samāhitamanā daṁbhāhaṁkāravarjitaḥ .. 9..<br />
tatparo bhava tadyājī tadeva śaraṇaṁ vraja .<br />
tadeva cetasā paśya japa dhyāyasva sarvadā .. 10..<br />
ananyayā premayuktabhaktyā madbhāvamāśritaḥ .<br />
yajñairyaja tapodānairmāmeva paritoṣaya .. 11..<br />
itthaṁ mamānugrahato mokṣyase bhavabandhanāt .<br />
matparā ye madāsaktacittā bhaktaparā matāḥ .. 12..<br />
pratijāne bhavādasmāduddhārāmyacireṇa tu .<br />
dhyānena karmayuktena bhaktijñānena vā punaḥ .. 13..<br />
prāpyāhaṁ sarvathā rājanna tu kevalakarmabhiḥ .<br />
dharmātsaṁjāyate bhaktirbhaktyā saṁjāyate param .. 14..<br />
śrutismṛtibhyāmuditaṁ yatsa dharmaḥ prakīrtitaḥ .<br />
anyaśāstreṇa yaḥ prokto dharmābhāsaḥ sa ucyate .. 15..<br />
sarvajñātsarvaśakteśca matto vedaḥ samutthitaḥ .<br />
ajñānasya mamābhāvādapramāṇā na ca śrutiḥ .. 16..<br />
smṛtayaśca śruterarthaṁ gṛhītvaiva ca nirgatāḥ .<br />
manvādīnāṁ smṛtīnāṁ ca tataḥ prāmāṇyamiṣyate .. 17..<br />
kvacitkadācittantrārthakaṭākṣeṇa paroditam .<br />
dharmaṁ vadanti soṁ'śastu naiva grāhyo'sti vaidikaiḥ .. 18..<br />
anyeṣāṁ śāstrakartṝṇāmajñānaprabhavatvataḥ .<br />
ajñānadoṣaduṣṭatvāttadukterna pramāṇatā .. 19..<br />
tasmānmumukṣurdharmārthaṁ sarvathā vedamāśrayet .<br />
rājājñā ca yathā loke hanyate na kadācana .. 20..<br />
sarveśāyā mamājñā sā śrutistyājyā kathaṁ nṛbhiḥ .<br />
madājñārakṣaṇārthaṁ tu brahmakṣatriyajātayaḥ .. 21..<br />
mayā sṛṣṭāstato jñeyaṁ rahasyaṁ me śrutervacaḥ .<br />
yadā yadā hi dharmasya glānirbhavati bhūdhara .. 22..<br />
abhyutthānamadharmasya tadā veṣānbibharmyaham .<br />
devadaityavibhāgaścāpyata evābhavannṛpa .. 23..<br />
ye na kurvanti taddharmaṁ tacchikṣārthaṁ mayā sadā .<br />
saṁpāditāstu narakāsrāso yacchravaṇādbhavet .. 24..<br />
yo vedadharmamujjhitya dharmamanyaṁ samāśrayet .<br />
rājā pravāsayeddeśānnijādetānadharmiṇaḥ .. 25..<br />
brāhmaṇairna ca saṁbhāṣyāḥ paṁktigrāhyā na ca dvijaiḥ .<br />
anyāni yāni śāstrāṇi loke'sminvividhāni ca .. 26..<br />
śrutismṛtiviruddhāni tāmasānyeva sarvaśaḥ .<br />
vāmaṁ kāpālakaṁ caiva kaulakaṁ bhairavāgamaḥ .. 27..<br />
śivena mohanārthāya praṇīto nānyahetukaḥ .<br />
yakṣaśāpād bhṛgoḥ śāpāddadhīcasya ca śāpataḥ .. 28..<br />
dagdhā ye brāhmaṇavarā vedamārgabahiṣkṛtāḥ .<br />
teṣāmuddharaṇārthāya sopānakramataḥ sadā .. 29..<br />
śaivāśca vaiṣṇavāścaiva saurāḥ śāktāstathaiva ca .<br />
gāṇapatyā āgamāśca praṇītāḥ śaṁkareṇa tu .. 30..<br />
tatra vedāviruddhoṁ'śo'pyukta eva kvacitkvacit .<br />
vaidikastadgrahe doṣo na bhavatyeva karhicit .. 31..<br />
sarvathā vedabhinnārthe nādhikārī dvijo bhavet .<br />
vedādhikārahīnastu bhavettatrādhikāravān .. 32..<br />
tasmātsarvaprayatnena vaidiko vedamāśrayet .<br />
dharmeṇa sahitaṁ jñānaṁ paraṁ brahma prakāśayet .. 33..<br />
sarvaiṣaṇāḥ parityajya māmeva śaraṇaṁ gatāḥ .<br />
sarvabhūtadayāvanto mānāhaṁkāravarjitāḥ .. 34..<br />
maccittā madgataprāṇā matsthānakathane ratāḥ .<br />
saṁnyāsino vanasthāśca gṛhasthā brahmacāriṇaḥ .. 35..<br />
upāsante sadā bhaktyā yogamaiśvarasaṁjñitam .<br />
teṣāṁ nityābhiyuktānāmahamajñānajaṁ tamaḥ .. 36..<br />
jñānasūryaprakāśena nāśayāmi na saṁśayaḥ .<br />
itthaṁ vaidikapūjāyāḥ prathamāyā nagādhipa .. 37..<br />
svarūpamuktaṁ saṁkṣepāddvitīyāyā atho bruve .<br />
mūrtau vā sthaṇḍile vāpi tathā sūryendumaṇḍale .. 38..<br />
jale'thavā bāṇaliṁge yantre vāpi mahāpaṭe .<br />
tathā śrīhṛdayāṁbhoje dhyātvā devīṁ parātparām .. 39..<br />
saguṇāṁ karuṇāpūrṇāṁ taruṇīmaruṇāruṇām .<br />
saundaryasārasīmāntāṁ sarvāvayavasuṁdarām .. 40..<br />
śṛṁgārarasasaṁpūrṇāṁ sadā bhaktārtikātarām .<br />
prasādasumukhīmambāṁ candrakhaṇḍāśikhaṇḍinīm .. 41..<br />
pāśāṁkuśavarābhītidharāmānandarūpiṇīm .<br />
pūjayedupacāraiśca yathāvittānusārataḥ .. 42..<br />
yāvadāntarapūjāyāmadhikāro bhavenna hi .<br />
tāvadbāhyāmimāṁ pūjāṁ śrayejjāte tu tāṁ tyajet .. 43..<br />
ābhyantarā tu yā pūjā sā tu saṁvillayaḥ smṛtaḥ .<br />
saṁvidevaparaṁ rūpamupādhirahitaṁ mama .. 44..<br />
ataḥ saṁvidi madrūpe cetaḥ sthāpyaṁ nirāśrayam .<br />
saṁvidrūpātiriktaṁ tu mithyā māyāmayaṁ jagat .. 45..<br />
ataḥ saṁsāranāśāya sākṣiṇīmātmarūpiṇīm .<br />
bhāvayannirmanaskena yogayuktena cetasā .. 46..<br />
ataḥparaṁ bāhyapūjāvistāraḥ kathyate mayā .<br />
sāvadhānena manasā śṛṇu parvatasattama .. 47..<br /> <br />
.. iti śrīdevībhāgavate devīgītāyāṁ aṣṭamo'dhyāyaḥ ..
== Глава 9 ==
== Глава 9 ==
.. atha navamo'dhyāyaḥ .. <br /> <br />
śrīdevyuvāca ..<br />
prātarutthāya śirasi saṁsmaretpadmamujjvalam .<br />
karpūrābhaṁ smarettatra śrīguruṁ nijarūpiṇam .. 1..<br />
suprasannaṁ lasadbhūṣābhūṣitaṁ śaktisaṁyutam .<br />
namaskṛtya tato devīṁ kuṇḍalīṁ saṁsmaredbudhaḥ .. 2..<br />
prakāśamānāṁ prathame prayāṇe pratiprayāṇe'pyamṛtāyamānām .<br />
antaḥpadavyāmanusaṁcarantīmānandarūpāmabalāṁ prapadye .. 3..<br />
dhyātvaivaṁ tacchikhāmadhye saccidānandarūpiṇīm .<br />
māṁ dhyāyedatha śaucādikriyāḥ sarvāḥ samāpayet .. 4..<br />
agnihotraṁ tato hutvā matprītyarthaṁ dvijottamaḥ .<br />
homānte svāsane sthitvā pūjāsaṁkalpamācaret .. 5..<br />
bhūtaśuddhiṁ purā kṛtvā mātṛkānyāsameva ca .<br />
hṛllekhāmātṛkānyāsaṁ nityameva samācaret .. 6..<br />
mūlādhāre hakāraṁ ca hṛdaye ca rakārakam .<br />
bhrūmadhye tadvadīkāraṁ hrīṁkāraṁ mastake nyaset .. 7..<br />
tattanmantroditānanyānnyāsānsarvānsamācaret .<br />
kalpayetsvātmano dehe pīṭhaṁ dharmādibhiḥ punaḥ .. 8..<br />
tato dhyāyenmahādevīṁ prāṇāyāmairvijṛmbhite .<br />
hṛdambhoje mama sthāne paṁcapretāsane budhaḥ .. 9..<br />
brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ .<br />
ete paṁca mahāpretāḥ pādamūle mama sthitāḥ .. 10..<br />
paṁcabhūtātmakā hyete paṁcāvasthātmakā api .<br />
ahaṁ tvavyaktacidrūpā tadatītā'smi sarvathā .. 11..<br />
tato viṣṭaratāṁ yātāḥ śaktitantreṣu sarvadā .<br />
dhyātvaivaṁ mānasairbhogaiḥ pūjayenmāṁ japedapi .. 12..<br />
japaṁ samarpya śrīdevyai tato'rghyasthāpanaṁ caret .<br />
pātrāsādanakaṁ kṛtvā pūjādravyāṇi śodhayet .. 13..<br />
jalena tena manunā cāstramantreṇa deśikaḥ .<br />
digbandhaṁ ca purā kṛtvā gurūnnatvā tataḥ param .. 14..<br />
tadanujñāṁ samādāya bāhyapīṭhe tataḥ param .<br />
hṛdisthāṁ bhāvitāṁ mūrtiṁ mama divyāṁ manoharām .. 15..<br />
āvāhayettataḥ pīṭhe prāṇasthāpanavidyayā .<br />
āsanāvāhane cārghyaṁ pādyādyācamanaṁ tathā .. 16..<br />
snānaṁ vāsodvayaṁ caiva bhūṣaṇāni ca sarvaśaḥ .<br />
gandhapuṣpaṁ yathāyogyaṁ dattvā devyai svabhaktitaḥ .. 17..<br />
yaṁtrasthānāmāvṛtīnāṁ pūjanaṁ samyagācaret .<br />
prativāramaśaktānāṁ śukravāro niyamyate .. 18..<br />
mūladevīprabhārūpāḥ smartavyā aṁgadevatāḥ .<br />
tatprabhāpaṭalavyāptaṁ trailokyaṁ ca viciṁtayet .. 19..<br />
punarāvṛttisahitāṁ mūladevīṁ ca pūjayet .<br />
gandhādibhiḥ sugandhaistu tathā puṣpaiḥ suvāsitaiḥ .. 20..<br />
naivedyaistarpaṇaiścaiva tāṁbūlairdakṣiṇādibhiḥ .<br />
toṣayenmāṁ tvatkṛtena nāmnāṁ sāhasrakeṇa ca .. 21..<br />
kavacena ca sūktenāhaṁ rudrebhiriti prabho .<br />
devyatharvaśiromantrairhṛllekhopaniṣadbhavaiḥ .. 22..<br />
mahāvidyāmahāmantraistoṣayenmāṁ muhurmuhuḥ .<br />
kṣamāpayejjagaddhātrīṁ premārdrahṛdayo naraḥ .. 23..<br />
pulakāṁkitasarvāṁgairbālyaruddhākṣiniḥsvanaḥ .<br />
nṛtyagītādighoṣeṇa toṣayenmāṁ muhurmuhuḥ .. 24..<br />
vedapārāyaṇaiścaiva purāṇaiḥ sakalairapi .<br />
pratipādyā yato'haṁ vai tasmāttaistoṣayettu mām .. 25..<br />
nija sarvasvamapi me sadehaṁ nityaśo'rpayet .<br />
nityahomaṁ tataḥ kuryādbrāhmaṇāṁśca suvāsinīḥ .. 26..<br />
baṭukānpāmarānananyāndevībuddhyā tu bhojayet .<br />
natvā punaḥ svahṛdaye vyutkrameṇa visarjayet .. 27..<br />
sarvaṁ hṛllekhayā kuryātpūjanaṁ mama suvrata .<br />
hṛllekhā sarvamaṁtrāṇāṁ nāyikā paramā smṛtā .. 28 .. <br />
hṛllekhādarpaṇe nityamahaṁ tu pratibimbitā .<br />
tasmād̮hṛllekhayā dattaṁ sarvamantraiḥ samarpitam .. 29..<br />
guruṁ saṁpūjya bhṛṣādyaiḥ kṛtakṛtyatvamāvahet .<br />
ya evaṁ pūjayeddevīṁ śrīmadbhuvanasundarīm .. 30..<br />
na tasya durlabhaṁ kiṁcitkadāvhitkvacidasti hi .<br />
dehānte tu maṇidvīpaṁ māma yātyeva sarvathā .. 31..<br />
jñeyo devīsvarūpo'sau devā nityaṁ namanti tam .<br />
iti te kathitaṁ rājanmahādevyāḥ prapūjanam .. 32..<br />
vimṛśyaitadaśeṣeṇāpyadhikārānurūpataḥ .<br />
kuru me pūjanaṁ tena kṛtārthastvaṁ bhaviṣyasi .. 33..<br />
idaṁ tu gītāśāstraṁ me nāśiṣyāya vadetkvacit .<br />
nābhaktāya pradātavyaṁ na dhūrtāya ca durhṛde .. 34..<br />
etatprakāśanaṁ māturuddhāṭanamurojayoḥ .<br />
tasmādavaśyaṁ yatnena gopanīyamidaṁ sadā .. 35..<br />
deyaṁ bhaktāya śiṣyāya jyeṣṭhaputrāya caiva hi .<br />
suśīlāya suveṣāya devībhaktiyutāya ca .. 36..<br />
śrāddhakāle paṭhedetad brāhmaṇānāṁ samīpataḥ .<br />
tṛptāstatpitaraḥ sarve prayānti paramaṁ padam .. 37..<br />
vyāsa uvāca ..<br />
ityuktvā sā bhagavatī tatraivāntaradhīyata .<br />
devāśca muditāḥ sarve devīdarśanato'bhavan .. 38..<br />
tatā himālaye jajñe devī haimavatī tu sā .<br />
yā gaurīti prasiddhāsīddattā sā śaṁkarāya ca .. 39..<br />
tataḥ skandaḥ samudbhūtastārakastena pātitaḥ .<br />
samudramanthane pūrvaṁ ratnānyāsurnarādhipa .. 40..<br />
tatra devaistutā devī lakṣmīprāptyarthamādarāt .<br />
teṣāmanugrahārthāya nirgatā tu ramā tataḥ .. 41..<br />
vaikuṁṭhāya surairdattā tena tasya śamābhavat .<br />
iti te kathitaṁ rājandevīmāhātmyamuttamam .. 42..<br />
gaurīlakṣmyoḥ samudbhūtiviṣayaṁ sarvakāmadam .<br />
na vācyaṁ tvetadanyasmai rahasyaṁ kathitaṁ yataḥ .. 43..<br />
gītā rahasyabhūteyaṁ gopanīyā prayatnataḥ .<br />
sarvamuktaṁ samāsena yatpṛṣṭaṁ tatvayānagha .<br />
pavitraṁ pāvanaṁ divyaṁ kiṁ bhūyaḥ śrotumicchasi .. 44 .. <br /> <br />
..iti śrīdevībhāgavate devīgītāyāṁ navamo'dhyāyaḥ .. <br /> <br />
.. iti śrīmaddevīgītā samāptā..
== Глава 10 ==
== Глава 10 ==



Текущая версия на 17:47, 2 июня 2013

Devi Gita.jpg
Основная статья: Деви-гита

.. devīgītā ..

.. śrī gaṇeśāya namaḥ ..

.. oṁ namaḥ śrī devyai ..

atha śrīmaddevīgītā prārabhyate .

Глава 1[править | править код]

prathamo'dhyāyaḥ .

himālaya uvāca ..
yogaṁ ca bhaktisahitaṁ jñānaṁ ca śrutisaṁmatam .
vadasva parameśāni tvamevāhaṁ yato bhaveḥ ..
vyāsa uvāca ..
iti tasya vacaḥ śrutvā prasannamukhapaṁkajā .
vaktumārabhatāmbā sā rahasyaṁ śrutigūhitam..
śṛṇvantu nirjarāḥ sarve vyāharantyā vaco mama .
yasya śravaṇamātreṇa madrūpatvaṁ prapadyate .. 1..
ahamevāsa pūrvaṁ me nānyatkiṁcinnagādhipa .
tadātmarūpaṁ citsaṁvitparabrahmaikanāmakam .. 2..
apratarkyamanirdeśyamanaupamyamanāmayam .
tasya kācitsvataḥsiddhā śaktirmāyeti viśrutā .. 3..
na satī sā nāsatī sā nobhayātmā virodhataḥ .
etadvilakṣaṇā kācidvastubhūtā'sti sarvadā .. 4..
pāvakasyoṣṇateveyamuṣṇāṁśoriva dīdhitiḥ .
candrasya candrikeveyaṁ mameyaṁ sahajā dhruvā .. 5..
tasyāṁ karmāṇi jīvānāṁ jīvāḥ kālāśca saṁcare .
abhedena vilīnāḥ syuḥ suṣuptau vyavahāravat .. 6..
svaśakteśca samāyogādahaṁ bījātmatāṁ gatā .
svadhārāvaraṇāttasyā doṣatvaṁ ca samāgatam .. 7..
caitanyasya samāyogānnimittatvaṁ ca kathyate .
prapaṁcapariṇāmācca samavāyitvamucyate .. 8..
kecittāṁ tapa ityāhustamaḥ kecijjaḍaṁ pare .
jñānaṁ māyā pradhānaṁ ca prakṛtiṁ śaktimapyajām .. 9..
vimarśa iti tāṁ prāhuḥ śaivaśāstraviśāradāḥ .
avidyāmitare prāhurvedatattvārthacintakāḥ .. 10..
evaṁ nānāvidhāni syurnāmāni nigamādiṣu .
tasyājaḍatvaṁ dṛśyatvājjñānanāśāttato'satī ..11..
caitanyasya na dṛśyatvaṁ dṛśyatve jaḍameva tat .
svaprakāśaṁ ca caitanyaṁ na pareṇa prakāśitam .. 12..
anavasthādoṣasattvānna svenāpi prakāśitam .
karmakartṛvirodhaḥ syāttasmāttaddīpavatsvayam .. 13..
prakāśamānamanyeṣāṁ bhāsakaṁ viddhi parvata .
ata eva ca nityatvaṁ siddhaṁ saṁvittanormama .. 14..
jāgratsvapnasuṣuptyādau dṛśyasya vyabhicārataḥ .
saṁvido vyabhicāraśca nānubhūto'sti karhicit .. 15..
yadi tasyāpyanubhavatarhyayaṁ yena sākṣiṇā .
anubhūtaḥ sa evātra śiṣṭaḥ saṁvidvapuḥ purā .. 16..
ata eva ca nityatvaṁ proktaṁ sacchāstrakovidaḥ .
ānandarūpatā cāsyāḥ parapremāspadatvataḥ .. 17..
mā na bhūvaṁ hi bhūyāsamiti premātmani sthitam .
sarvasyānyasya mithyātvādasaṁgatvaṁ sphuṭaṁ mama .. 18..
aparicchinnatāpyevamata eva matā mama .
tacca jñānaṁ nātmadharmo dharmatve jaḍatātmanaḥ .. 19..
jñānasya jaḍaśeṣatvaṁ na dṛṣṭaṁ na ca saṁbhavi .
ciddharmatvaṁ tathā nāsti citaścinna hi bhidyate .. 20..
tasmādātmā jñānarūpaḥ sukharūpaśca sarvadā .
satyaḥ pūrṇo'pyasaṁgaśca dvaitajālavivarjitaḥ .. 21..
sa punaḥ kāmakarmādiyuktayā svīyamāyayā .
pūrvānubhūtasaṁskārātkālakarmavipākataḥ .. 22..
avivekācca tattvasya sisṛkṣāvānprajāyate .
abuddhipūrvaḥ sargo'yaṁ kathitaste nagādhipa .. 23..
etaddhi yanmayā proktaṁ mama rūpamalaukikam .
avyākṛtaṁ tadavyaktaṁ māyāśabalamityapi .. 24..
procyate sarvaśāstreṣu sarvakāraṇakāraṇam .
tattvānāmādibhūtaṁ ca saccidānandavigraham .. 25..
sarvakarmaghanībhūtamicchājñānakriyāśrayam .
hrīṁkāramantravācyaṁ tadāditattvaṁ taducyate .. 26..
tasmādākāśa utpannaḥ śabdatanmātrarūpakaḥ .
bhavetsparśātmako vāyustejo rūpātmakaṁ punaḥ .. 27..
jalaṁ rasātmakaṁ paścāttato gandhātmikā dharā .
śabdaikaguṇa ākāśo vāyuḥ sparśaravānvitaḥ .. 28..
śabdasparśarūpaguṇaṁ teja ityucyate budhaiḥ .
śabdasparśarūparasairāpo vedaguṇāḥ smṛtāḥ .. 29..
śabdasparśarūparasagandhaiḥ paṁcaguṇā dharā .
tebhyo'bhavanmahatsūtraṁ yalliṁgaṁ paricakṣate .. 30..
sarvātmakaṁ tatsaṁproktaṁ sūkṣmadeho'yamātmanaḥ .
avyaktaṁ kāraṇo dehaḥ sa coktaḥ pūrvameva hi .. 31..
yasmiñjagadbījarūpaṁ sthitaṁ liṁgodbhavo yataḥ .
tataḥ sthūlāni bhūtāni paṁcīkaraṇamārgataḥ .. 32..
paṁca saṁkhyāni jāyante tatprakārastvathocyate .
pūrvoktāni ca bhūtāni pratyekaṁ vibhajeddvidhā .. 33..
ekaikaṁ bhāgamekasya caturdhā vibhajedgire .
svasvetaradvitīyāṁśe yojanātpaṁca paṁca te.. 34..
tatkāryaṁ ca virāḍ dehaḥ sthūladeho'yamātmanaḥ .
paṁcabhūtasthasattvāṁśaiḥ śrotrādīnāṁ samudbhavaḥ .. 35..
jñānendriyāṇāṁ rājendra pratyekaṁ mīlitaistu taiḥ .
antaḥkaraṇamekaṁ syādvṛttibhedāccaturvidham .. 36..
yadā tu saṁkalpavikalpakṛtyaṁ tadā bhavettanmana ityabhikhyam .
syādbuddhisaṁjñaṁ ca yadā pravetti suniścitaṁ saṁśayahīnarūpam .. 37..
anusandhānarūpaṁ taccittaṁ ca parikīrtitam .
ahaṁkṛtyātmavṛtyā tu tadahaṁkāratāṁ gatam .. 38..
teṣāṁ rajoṁ'śairjātāni kramātkarmendriyāṇi ca .
pratyekaṁ mīlitaistaistu prāṇo bhavati paṁcadhā .. 39..
hṛdi prāṇo gude'pāno nābhisthastu samānakaḥ .
kaṇṭhadeśepyudānaḥ syādvyānaḥ sarvaśarīragaḥ .. 40..
jñānendriyāṇi paṁcaiva paṁca karmendriyāṇi ca .
prāṇādi paṁcakaṁ caiva dhiyā ca sahitaṁ manaḥ .. 41..
etatsūkṣmaśarīraṁ syānmama liṁgaṁ yaducyate .
tatra yā prakṛtiḥ proktā sā rājanvividhā smṛtā .. 42..
sattvātmikā tu māyā syādavidyā guṇamiśritā .
svāśrayaṁ yā tu saṁrakṣetsā māyeti nigadyate .. 43..
tasyāṁ yatpratibimbaṁ syādbimbabhūtasya ceśituḥ .
sa īśvaraḥ samākhyātaḥ svāśrayajñānavān paraḥ .. 44..
sarvajñaḥ sarvakartā ca sarvānugrahakārakaḥ .
avidyāyāṁ tu yatkiṁcitpratibiṁbaṁ nagādhipa .. 45..
jñānendriyāṇi paṁcaiva paṁca karmendriyāṇi ca .
prāṇādi paṁcakaṁ caiva dhiyā ca sahitaṁ manaḥ .. 41..
etatsūkṣmaśarīraṁ syānmama liṁgaṁ yaducyate .
tatra yā prakṛtiḥ proktā sā rājanvividhā smṛtā .. 42..
sattvātmikā tu māyā syādavidyā guṇamiśritā .
svāśrayaṁ yā tu saṁrakṣetsā māyeti nigadyate .. 43..
tasyāṁ yatpratibimbaṁ syādbimbabhūtasya ceśituḥ .
sa īśvaraḥ samākhyātaḥ svāśrayajñānavān paraḥ .. 44..
sarvajñaḥ sarvakartā ca sarvānugrahakārakaḥ .
avidyāyāṁ tu yatkiṁcitpratibiṁbaṁ nagādhipa .. 45..
tadeva jīvasaṁjñaṁ syātsarvaduḥkhāśrayaṁ punaḥ .
dvayorapīha saṁproktaṁ dehatrayamavidyayā .. 46..
dehatrayābhimānāccāpyabhūnnāmatrayaṁ punaḥ .
prājñastu kāraṇātmā syātsūkṣmadhī tu taijasaḥ .. 47..
sthūladehī tu viśvākhyastrividhaḥ parikīrtitaḥ .
evamīśo'pi saṁprokta īśasūtravirāṭpadaiḥ .. 48..
prathamo vyaṣṭirūpastu samaṣṭyātmā paraḥ smṛtaḥ .
sa hi sarveśvaraḥ sākṣājjīvānugrahakāmyayā .. 49..
karoti vividhaṁ viśvaṁ nānābhogāśrayaṁ punaḥ .
macchaktiprerito nityaṁ mayi rājanprakalpitaḥ .. 50..

iti śrīdevībhāgavate devīgītāyāṁ prathamo'dhyāyaḥ ..

Глава 2[править | править код]

.. atha dvitīyo'dhyāyaḥ ..

devyuvāca ..
manmāyāśaktisaṁklṛptaṁjagatsarvaṁ carācaram .
sāpi mattaḥ pṛthaṅ māyā nāstyeva paramārthataḥ .. 1..
vyavahāradṛśā seyaṁ māyā'vidyeti viśrutā .
tattvadṛṣṭyā tu nāstyeva tattvamevāsti kevalam .. 2..
sāhaṁ sarvaṁ jagatsṛṣṭvā tadantaḥ praviśāmyaham .
māyā karmādisahitā gire prāṇapuraḥsarā .. 3..
lokāntaragatirno cetkathaṁ syāditi hetunā .
yathā yathā bhavantyeva māyābhedāstathā tathā .. 4..
upādhibhedādbhinnā'haṁ ghaṭākāśādayo yathā .
uccanīcādi vastūni bhāsayanbhāskaraḥ sadā .. 5 ..
na duṣyati tathaivāhaṁ doṣairliptā kadāpi na .
mayi buddhyādikartṛtvamadhyasyaivāpare janāḥ .. 6..
vadanti cātmā karteti vimūḍhā na subuddhayaḥ .
ajñānabhedatastadvanmāyāyā bhedatastathā .. 7..
jīveśvaravibhāgaśca kalpito māyayaiva tu .
ghaṭākāśamahākāśavibhāgaḥ kalpito yathā .. 8..
tathaiva kalpito bhedo jīvātmaparamātmanoḥ .
yathā jīvabahutvaṁ ca māyayaiva na ca svataḥ .. 9..
tatheśvarabahutvaṁ ca māyayā na svabhāvataḥ .
dehendriyādisaṁghātavāsanābhedabheditā .. 10..
avidyā jīvabhedasya heturnānyaḥ prakīrtitaḥ .
guṇānāṁ vāsanābhedabheditā yā dharādhara .. 11..
māyā sā parabhedasya heturnānyaḥ kadācana .
mayi sarvamidaṁ protamotaṁ ca dharaṇīdhara .. 12..
īśvaro'haṁ ca sūtrātmā virāḍātmā'hamasmi ca .
brahmā'haṁ viṣṇurudrau ca gaurī brāhmī ca vaiṣṇavī .. 13..
sūryo'haṁ tārakāścāhaṁ tārakeśastathāsmyaham .
paśupakṣisvarūpā'haṁ cāṇḍālo'haṁ ca taskaraḥ .. 14..
vyādho'haṁ krūrakarmā'haṁ satkarmo'haṁ mahājanaḥ .
strīpunnapuṁsakākāro'pyahameva na saṁśayaḥ .. 15..
yacca kiṁcitkvacidvastu dṛśyate śrūyate'pi vā .
antarbahiśca tatsarvaṁ vyāpyāhaṁ sarvadā sthitā .. 16..
na tadasti mayā tyaktaṁ vastu kiṁciccarācaram .
yadyasti cettacchūnyaṁ syādvandhyāputropamaṁ hi tat .. 17..
rajjuryathā sarpamālābhedairekā vibhāti hi .
tathaiveśādirūpeṇa bhāmyahaṁ nātra saṁśayaḥ .. 18..
adhiṣṭhānātirekeṇa kalpitaṁ tanna bhāsate .
tasmānmatsattayaivaitatsattāvannānyathā bhavet .. 19..
himālaya uvāca ..
yathā vadasi deveśi samaṣṭyātmavapustvidam .
tathaiva draṣṭumicchāmi yadi devi kṛpā mayi .. 20..
vyāsa uvāca ..
iti tasya vacaḥ śrutvā sarve devāḥ saviṣṇavaḥ .
nanandurmuditātmānaḥ pūjayantaśca tadvacaḥ .. 21..
atha devamataṁ jñātvā bhaktakāmadughā śivā .
adarśayannijaṁ rūpaṁ bhaktakāmaprapūriṇī .. 22..
apaśyaṁste mahādevyā virāḍarūpaṁ parātparam .
dyaurmastakaṁ bhavedyasya candrasūryau ca cakṣuṣī .. 23..
diśaḥ śrotre vaco vedāḥ prāṇo vāyuḥ prakīrtitaḥ .
viśvaṁ hṛdayamityāhuḥ pṛthivī jaghanaṁ smṛtam .. 24..
nabhastalaṁ nābhisaro jyotiścakramurasthalam .
maharlokastu grīvā syājjano loko mukhaṁ smṛtam .. 25..
tapo loko rarāṭistu satyalokādadhaḥ sthitaḥ .
indrādayo bāhavaḥ syuḥ śabdaḥ śrotraṁ maheśituḥ .. 26..
nāsatyadasrau nāse stau gandho ghrāṇaṁ smṛto budhaiḥ .
mukhamagniḥ samākhyāto divārātrī ca pakṣmaṇī .. 27..
brahmasthānaṁ bhrūvijṛṁbho'pyāpastāluḥ prakīrtitāḥ .
raso jihvā samākhyātā yamo daṁṣṭrāḥ prakīrtitāḥ .. 28..
dantāḥ snehakalā yasya hāso māyā prakīrtitā .
sargastvapāṁgamokṣaḥ syādvrīḍordhvoṣṭho maheśituḥ .. 29..
lobhaḥ syādadharoṣṭho'syā dharmamārgastu pṛṣṭhabhūḥ .
prajāpatiśca meḍhraṁ syādyaḥ sraṣṭā jagatītale .. 30..
kukṣiḥ samudrā girayo'sthīni devyā maheśituḥ .
nadyo nāḍyaḥ samākhyātā vṛkṣāḥ keśāḥ prakīrtitāḥ .. 31..
kaumārayauvanajarāvayo'sya gatiruttamā .
balāhakāstu keśāḥ syuḥ sandhye te vāsasī vibhoḥ .. 32..
rājañchrījagadambāyāścandramāstu manaḥ smṛtaḥ .
vijñānaśaktistu harī rudrontaḥkaraṇaṁ smṛtam .. 33..
aśvādijātayaḥ sarvāḥ śroṇideśe sthitā vibhoḥ .
atalādimahālokāḥ kaṭyadhobhāgatāṁ gatāḥ .. 34..
etādṛśaṁ mahārūpaṁ dadṛśuḥ surapuṁgavāḥ .
jvālāmālāsahasrāḍhyaṁ lelihānaṁ ca jihvayā .. 35..
daṁṣṭrākaṭakaṭārāvaṁ vamantaṁ vahnimakṣibhiḥ .
nānāyudhadharaṁ vīraṁ brahmakṣatraudanaṁ ca yat .. 36..
sahasraśīrṣanayanaṁ sahasracaraṇaṁ tathā .
koṭisūryapratīkāśaṁ vidyutkoṭisamaprabham .. 37..
bhayaṁkaraṁ mahāghoraṁ hṛdakṣṇostrāsakārakam .
dadṛśuste surāḥ sarve hāhākāraṁ ca cakrire .. 38..
vikampamānahṛdayā mūrcchāmāpurduratyayām .
smaraṇaṁ ca gataṁ teṣāṁ jagadambeyamityapi .. 39..
atha te ye sthitā vedāścaturdikṣu mahāvibhoḥ .
bodhayāmāsuratyugraṁ mūrcchāto mūrcchitānsurān .. 40..
atha te dhairyamālambya labdhvā ca śrutimuttamām .
premāśrupūrṇanayanā ruddhakaṇṭhāstu nirjarāḥ .. 41..
bāṣpagadgadadayā vācā stotuṁ samupacakrire .
devā ūcuḥ ..
aparādhaṁ kṣamasvāmba pāhi dīnāṁstvadudbhavān .. 42..
kopaṁ saṁhara deveśi sabhayā rūpadarśanāt .
kā te stutiḥ prakartavyā pāmarairnijarairiha .. 43..
svasyāpyajñeya evāsau yāvānyaśca svavikramaḥ .
tadarvāgjāyamānānāṁ kathaṁ sa viṣayo bhavet .. 44..
namaste bhuvaneśāni namaste praṇavātmake .
sarva vedāntasaṁsiddhe namo hrīṁkāramūrtaye .. 45..
yasmādagniḥ samutpanno yasmātsūryaśca candramāḥ .
yasmādoṣadhayaḥ sarvāstasmai sarvātmane namaḥ .. 46..
yasmācca devāḥ saṁbhūtāḥ sādhyāḥ pakṣiṇa eva ca .
paśavaśca manuṣyāśca tasmai sarvātmane namaḥ .. 47..
prāṇāpānau vrīhiyavau tapaḥ śraddhā ṛtaṁ tathā .
brahmacaryaṁ vidhiścaiva yasmāttasmai namo namaḥ .. 48..
sapta prāṇārciṣo yasmātsamidhaḥ sapta eva ca .
homāḥ sapta tathā lokāstasmai sarvātmane namaḥ .. 49..
yasmātsamudrā girayaḥ sindhavaḥ pracaranti ca .
yasmādoṣadhayaḥ sarvā rasāstasmai namo namaḥ .. 50..
yasmādyajñaḥ samudbhūto dīkṣāyūpaśca dakṣiṇāḥ .
ṛco yajūṁṣi sāmāni tasmai sarvātmane namaḥ .. 51..
namaḥ purastātpṛṣṭhe ca namaste pārśvayordvayoḥ .
adha ūrdhvaṁ caturdikṣu mātarbhūyo namo namaḥ .. 52..
upasaṁhara deveśi rūpametadalaukikam .
tadeva darśayāsmākaṁ rūpaṁ sundarasundaram .. 53..
vyāsa uvāca ..
iti bhītānsurāndṛṣṭvā jagadambā kṛpārṇavā .
saṁhṛtya rūpaṁ ghoraṁ taddarśayāmāsa sundaram .. 54..
pāśāṁkuśavarābhītidharaṁ sarvāṁgakomalam .
karuṇāpūrṇanayanaṁ mandasmitamukhāmbujam .. 55..
dṛṣṭvā tatsundaraṁ rūpaṁ tadā bhītivivarjitāḥ .
śānticittā praṇemuste harṣagadgadaniḥsvanāḥ .. 56..

.. iti śrīdevībhāgavate devīgītāyāṁ dvitīyo'dhyāyaḥ ..

Глава 3[править | править код]

.. atha tṛtīyo'dhyāyaḥ ..

śrīdevyuvāca ..
kva yūyaṁ maṁdabhāgyā vai kvedaṁ rūpaṁ mahādbhutam .
tathāpi bhaktavātsalyādīdṛśaṁ darśitaṁ mayā .. 1..
na vedādhyayanairyogairna dānaistapasejyayā .
rūpaṁ draṣṭumidaṁ śakyaṁ kevalaṁ matkṛpāṁ vinā .. 2..
prakṛtaṁ śṛṇu rājendra paramātmātra jīvatām .
upādhiyogātsaṁprāptaḥ kartṛtvādikamapyuta .. 3..
kriyāḥ karoti vividhā dharmādharmaikahetavaḥ .
nānāyonīstataḥ prāpya sukhaduḥkhaiśca yujyate .. 4..
punastatsaṁskṛtivaśānnānākarmarataḥ sadā .
nānādehānsamāpnoti sukhaduḥkhaiśca yujyate .. 5..
ghaṭīyaṁtravadetasya na virāmaḥ kadāpi hi .
ajñānameva mūlaṁ syāttataḥ kāmaḥ kriyāstataḥ .. 6..
tasmādajñānanāśāya yateta niyataṁ naraḥ .
etaddhi janmasāphalyaṁ yadajñānasya nāśanam .. 7..
puruṣārthasamāptiśca jīvanmuktidaśā'pi ca .
ajñānanāśane śaktā vidyaiva tu paṭīyasī .. 8..
na karma tajjaṁ nopāstirvirodhābhāvato gire .
pratyutāśā'jñānanāśe karmaṇā naiva bhāvyatām .. 9..
anarthadāni karmāṇi punaḥ punaruśanti hi .
tato rāgastato doṣastato'nartho mahānbhavet .. 10..
tasmātsarvaprayatnena jñānaṁ saṁpādayennaraḥ .
kurvanneveha karmāṇītyataḥ karmāpyavaśyakam .. 11..
jñānādeva hi kaivalyamataḥ syāttatsamuccayaḥ .
sahāyatāṁ vrajetkarma jñānasya hitakāri ca .. 12..
iti kecidvadantyatra tadvirodhānna saṁbhavet .
jñānādhṛdgranthibhedaḥ syādhṛdgranthau karmasaṁbhavaḥ .. 13..
yaugapadyaṁ na saṁbhāvyaṁ virodhāttu tatastayoḥ .
tamaḥprakāśayoryadvadyaugapadyaṁ na saṁbhavi .. 14..
tasmātsarvāṇi karmāṇi vaidikāni mahāmate .
cittaśuddhyantameva syustāni kuryātprayatnataḥ .. 15..
śamo damastitikṣā ca vairāgyaṁ sattvasaṁbhavaḥ .
tāvatparyantameva syuḥ karmāṇi na tataḥ param .. 16..
tadante caiva saṁnyasya saśrayedgurumātmavān .
śrotriyaṁ brahmaniṣṭhaṁ ca bhaktyā nirvyājayā punaḥ .. 17..
vedāntaśravaṇaṁ kuryānnityamevamatandritaḥ .
tattvamasyādivākyasya nityamarthaṁ vicārayet .. 18..
tattvamasyādivākyaṁ tu jīvabrahmaikyabodhakam .
aikye jñāte nirbhayastu madrūpo hi prajāyate .. 19..
padārthāvagatiḥ pūrvaṁ vākyārthāvagatistataḥ .
tatpadasya ca vācyārtho gire'haṁ parikīrtitaḥ .. 20..
tvaṁpadasya ca vācyārtho jīva eva na saṁśayaḥ .
ubhayoraikyamasinā padena procyate budhaiḥ .. 21..
vācyārthayorviruddhatvādaikyaṁ naiva ghaṭeta ha .
lakṣaṇā'taḥ prakartavyā tattvamoḥ śrutisaṁsthayoḥ .. 22..
cinmātraṁ tu tayorlakṣyaṁ tayoraikyasya saṁbhavaḥ .
tayoraikyaṁ tathā jñātvā svābhedenādvayo bhavet .. 23..
devadattaḥ sa evāyamitivallakṣaṇā smṛtā .
sthūlādideharahito brahmasampadyate naraḥ .. 24 ..
paṁcīkṛtamahābhūtasaṁbhūtaḥ sthūladehakaḥ .
bhogālayo jarāvyādhisaṁyutaḥ sarvakarmaṇām .. 25..
mithyābhūto'yamābhāti sphuṭaṁ māyāmayatvataḥ .
so'yaṁ sthūla upādhiḥ syādātmano me nageśvara .. 26..
jñānakarmeṁdriyayutaṁ prāṇapaṁcakasaṁyutam .
manobuddhiyutaṁ caitatsūkṣmaṁ tatkavayo viduḥ .. 27..
apaṁcīkṛtabhūtotthaṁ sūkṣmadeho'yamātmanaḥ .
dvitīyo'yamupādhiḥ syātsukhāderavabodhakaḥ .. 28..
anādyanirvācyamidamajñānaṁ tu tṛtīyakaḥ .
deho'yamātmano bhāti kāraṇātmā nageśvara .. 29..
upādhivilaye jāte kevalātmā'vaśiṣyate .
dehatraye paṁcakośā antasthāḥ santi sarvadā .. 30..
paṁcakośaparityāge brahmapucchaṁ hi labhyate .
neti netītyādivākyairmama rūpaṁ yaducyate .. 31..
na jāyate mriyate vā kadācinnāyaṁ bhūtvā na babhūva kaścit .
ajo nityaḥ śāśvato'yaṁ purāṇo na hanyate hanyamāne śarīre .. 32..
hantā cenmanyate hantuṁ hataścenmanyate hatam .
ubhau tau na vijānīto nāyaṁ hanti na hanyate .. 33..
aṇoraṇīyānmahato mahīyānātmā'sya jantornihito guhāyām .
tamakratuḥ paśyati vītaśoko dhātuprasādānmahimānamasya .. 34..
ātmānaṁ rathinaṁ viddhi śarīraṁ rathameva tu .
buddhiṁ tu sārathiṁ viddhi manaḥ pragrahameva ca .. 35..
indriyāṇi hayānāhurviṣayāṁsteṣu gocarān .
ātmendriyamanoyuktaṁ bhoktetyāhurmanīṣiṇaḥ .. 36..
yastvavidvānbhavati cāmanaskaḥ sadā'śuciḥ .
sa tu tatpadamavāpnoti saṁsāraṁ cādhigacchati .. 37..
yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ .
sa tu tatpadamāpnoti yasmādbhūyo na jāyate .. 38..
vijñānasārathiryastu manaḥ pragrahavānnaraḥ .
so'dhvanaḥ pāramāpnoti madīyaṁ yatparaṁ padam .. 39..
itthaṁ śrutyā ca matyā ca niścityātmānamātmanā .
bhāvayenmāmātmarūpāṁ nididhyāsanato'pi ca .. 40..
yogavṛtteḥ purā svāminbhāvayedakṣaratrayam .
devīpraṇavasaṁjñasya dhyānārthaṁ maṁtravācyayoḥ .. 41..
hakāraḥ sthūladehaḥ syādrakāraḥ sūkṣmadehakaḥ .
īkāraḥ kārāṇātmā'sau hrīṁkāro'haṁ turīyakam .. 42..
evaṁ samaṣṭidehe'pi jñātvā bījatrayaṁ kramāt .
samaṣṭivyaṣṭyorekatvaṁ bhāvayenmatimānnaraḥ .. 43..
samādhikālātpūrvaṁ tu bhāvayitvaivamādṛtaḥ .
tato dhyāyennilīnākṣo devīṁ māṁ jagadīśvarīm .. 44..
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau .
nivṛttaviṣayākāṁkṣo vītadoṣo vimatsaraḥ .. 45..
bhaktyā nirvyājayā yukto guhāyāṁ niḥsvane sthale .
hakāraṁ viśvamātmānaṁ rakāre pravilāpayet .. 46..
rakāraṁ taijasaṁ devamīkāre pravilāpayet .
īkāraṁ prājñayātmānaṁ hrīṁkāre pravilāpayet .. 47..
vācyavācakatāhīnaṁ dvaitabhāvavivarjitam .
akhaṇḍaṁ saccidānandaṁ bhāvayettacchikhāntare .. 48..
iti dhyānena māṁ rājansākṣātkṛtya narottamaḥ .
madrūpa eva bhavati dvayorapyekatā yataḥ .. 49..
yogayuktyā'nayā draṣṭā māmātmānaṁ parātparam .
ajñānasya sakāryasya tatkṣaṇe nāśako bhavet .. 50..

.. iti śrīdevībhāgavate devīgītāyāṁ tṛtīyo'dhyāyaḥ ..

Глава 4[править | править код]

.. atha caturto'dhyāyaḥ ..

himālaya uvāca ..
yogaṁ vada maheśāni sāṁga saṁvitpradāyakam .
kṛtena yena yogyo'haṁ bhaveyaṁ tattvadarśane .. 1..
śrīdevyuvāca ..
na yogo nabhasaḥ pṛṣṭhe na bhūmau na rasātale .
aikyaṁ jīvātmanorāhuryogaṁ yogaviśāradāḥ .. 2..
tatpratyūhāḥ ṣaḍākhyātā yogavighnakarānagha .
kāmakrodhau lobhamohau madamātsaryasaṁjñakau .. 3..
yogāṁgaireva bhittvā tānyogino yogamāpnuyuḥ .
yamaṁ niyamamāsanaprāṇāyāmau tataḥparam .. 4..
pratyāhāraṁ dhāraṇākhyaṁ dhyānaṁ sārdhaṁ samādhinā .
aṣṭāṅgānyāhuretāni yogināṁ yogasādhane .. 5..
ahiṁsā satyamasteyaṁ brahmacaryaṁ dayārjavam .
kṣamā dhṛtirmitāhāraḥ śaucaṁ ceti yamā daśa .. 6..
tapaḥ saṁtoṣa āstikyaṁ dānaṁ devasya pūjanam .
siddhāntaśravaṇaṁ caiva hrīrmatiśca japo hutam .. 7..
daśaite niyamāḥ proktā mayā parvatanāyaka .
padmāsanaṁ svastikaṁ ca bhadraṁ vajrāsanaṁ tathā .. 8..
vīrāsanamiti proktaṁ kramādāsanapaṁcakam .
ūrvorupari vinyasya samyakpādatale śubhe .. 9..
aṁgiṣṭhau ca nibadhnīyāddhastābhyāṁ vyutkramāttataḥ .
padmāsanamiti proktaṁ yogināṁ hṛdayaṁgamam .. 10..
jānūrvorantare samyakkṛtvā pādatale śubhe .
ṛjukāyo viśedyogī svastikaṁ tatpracakṣate .. 11..
sīvanyāḥ pārśvayornyasya gulphayugmaṁ suniścitam .
vṛṣaṇādhaḥ pādapārṣṇī pāṇibhyāṁ paribandhayet .. 12..
bhadrāsanamiti proktaṁ yogibhiḥ paripūjitam .
ūrvoḥ pādau kramānnyasya jānvoḥpratyaṅmukhāṁgulī .. 13..
karau vidadhyādākhyātaṁ vajrāsanamanuttamam .
ekaṁ pādamadhaḥ kṛtvā vinyasyoruṁ tathottare .. 14..
ṛjukāyo viśedyogī vīrāsanamitīritam .
īḍayākarṣayedvāyuṁ bāhyaṁ ṣoḍaśamātrayā .
dhārayetpūritaṁ yogī catuḥṣaṣṭyā tu mātrayā .. 15..
suṣumnāmadhyagaṁ samya dvātriṁśanmātrayā śanaiḥ .. 16..
nāḍyā piṁgalayā caiva recayedyogavittamaḥ .
prāṇāyāmamimaṁ prāhuryogaśāstraviśāradāḥ .. 17..
bhūyo bhūyaḥ kramāttasya bāhyamevaṁ samācaret .
mātrāvṛddhiḥ krameṇaiva samyagdvādaśa ṣoḍaśa .. 18..
japadhyānādibhiḥ sārthaṁ sagarbhaṁ taṁ vidurbudhāḥ .
tadapetaṁ vigarbhaṁ ca prāṇāyāmaṁ pare viduḥ .. 19..
kramādabhyasyataḥ puṁso dehe svedodgamo'dhamaḥ .
madhyamaḥ kaṁpasaṁyukto bhūmityāgaḥ paro mataḥ .. 20..
uttamasya guṇāvāptiryāvacchīlanamiṣyate .
indriyāṇāṁ vicaratāṁ viṣayeṣu nirargalam .. 21..
balādāharaṇaṁ tebhyaḥ pratyāhāro'bhidhīyate .
aṁguṣṭhagulphajānūrumūlādhāraliṁganābhiṣu .. 22..
hṛdgrīvākaṁṭhadeśeṣu laṁbikāyāṁ tato nasi .
bhrūmadhye mastake mūrdhni dvādaśānte yathāvidhi .. 23..
dhāraṇaṁ prāṇamaruto dhāraṇeti nigadyate .
samāhitena manasā caitanyāntaravartinā .. 24..
ātmanyabhīṣṭadevānāṁ dhyānaṁ dhyānamihocyate .
samatvabhāvanā nityaṁ jīvātmaparamātmanoḥ .. 25..
samādhirmāhurmunayaḥ proktamaṣṭāṁgalakṣaṇam .
idānīṁ kathaye te'haṁ maṁtrayogamanuttamam .. 26..
viśvaṁ śarīramityuktaṁ paṁcabhūtātmakaṁ naga .
candrasūryāgnitejobhirjīvabrahmaikyarūpakam .. 27..
tisraḥ koṭyastadardhena śarīre nāḍayo matāḥ .
tāsu mukhyā daśa proktāstābhyastisro vyavasthitāḥ .. 28..
pradhānā merudaṁḍe'tra candrasūryāgnirūpiṇī .
iḍā vāme sthitā nāḍī śubhrā tu candrarūpiṇī .. 29..
śaktirūpā tu sā nāḍī sākṣādamṛtavigrahā .
dakṣiṇe yā piṁgalākhyā puṁrūpā sūryavigrahā .. 30..
sarvatejomayī sā tu suṣumnā vahnirūpiṇī .
tasyā madhye vicitrākhye icchājñānakriyātmakam .. 31..
madhye svayaṁbhūliṁgaṁ tu koṭisūryasamaprabham .
tadūrdhvaṁ māyābījaṁ tu harātmābindunādakam .. 32..
tadūrdhvaṁ tu śikhākārā kuṇḍalī raktavigrahā .
devyātmikā tu sā proktā madabhinnā nagādhipa .. 33..
tadbāhye hemarūpābhaṁ vādisāntacaturdalam .
drutahemasamaprakhyaṁ padmaṁ tatra vicintayet .. 34..
tadūrdhvaṁ tvanalaprakhyaṁ ṣaḍdalaṁ hīrakaprabham .
vādilāntaṣaḍvarṇena svādhiṣṭhānamanuttamam .. 35..
mūlādhāra ṣaṭkoṇaṁ mūlādhāraṁ tato viduḥ .
svaśabdena paraṁ liṁgaṁ svādhiṣṭhānaṁ tato viduḥ .. 36..
tadūrdhvaṁ nābhideśe tu maṇipūraṁ mahāprabham .
meghābhaṁ vidyudābhaṁ ca bahutejomayaṁ tataḥ .. 37..
maṇivadbhinnaṁ tatpadmaṁ maṇipadmaṁ tathocyate .
daśabhiśca dalairyuktaṁ ḍādiphāntākṣarānvitam .. 38..
viṣṇunā'dhiṣṭhitaṁ patraṁ viṣṇvālokanakāraṇam .
tadūrdhve'nāhataṁ padmamudyadādityasaṁnibham .. 39..
kādiṭhāntadalairarkapatraiśca samadhiṣṭhitam .
tanmadhye bāṇaliṁgaṁ tu sūryāyutasamaprabham .. 40..
śabdabrahmamayaṁ śabdānāhataṁ tatra dṛśyate .
anāhatākhyaṁ tatpadmaṁ munibhiḥ parikīrtitam .. 41..
ānandasadanaṁ tattu puruṣādhiṣṭhitaṁ param .
tadūrdhvaṁ tu viśuddhākhyaṁ dalaṣoḍaśapaṁkajam .. 42..
svaraiḥ ṣoḍaśabhiryuktaṁ dhūmravarṇaṁ mahāprabham .
viśuddhaṁ tanute yasmājjīvasya haṁsalokanāt .. 43..
viśuddhaṁ padmamākhyātamākāśākhyaṁ mahādbhutam .
ājñācakraṁ tadūrdhve tu ātmanā'dhiṣṭhitaṁ param .. 44..
ājñāsaṁkramaṇaṁ tatra tenājñeti prakīrtitam .
dvidalaṁ hakṣasaṁyuktaṁ padmaṁ tatsumanoharam .. 45..
kailāsākhyaṁ tadūrdhvaṁ tu rodhinī tu tadūrdhvataḥ .
evaṁ tvādhāracakrāṇi proktāni tava suvrata .. 46..
sahasrārayutaṁ biṁdusthānaṁ tadūrdhvamīritam .
ityetatkathitaṁ sarvaṁ yogamārgamanuttamam .. 47..
ādau pūrakayogenāpyādhāre yojayenmanaḥ .
gudameḍhrāntare śaktistāmākuṁcya prabodhayet .. 48..
liṁgabhedakrameṇaiva biṁducakraṁ ca prāpayet .
śaṁbhunā tāṁ parāśaktimekībhūtāṁ viciṁtayet .. 49..
tatrotthitāmṛtaṁ yattu drutalākṣārasopamam .
pāyayitvā tu tāṁ śaktiṁ māyakhyāṁ yogasiddhidām .. 50..
ṣaṭ̮cakradevatāstatra saṁtarpyāmṛtadhārayā .
ānayettena mārgeṇa mūlādhāraṁ tataḥ sudhīḥ .. 51..
evamabhyasyamānasyāpyahanyahani niścitam .
pūrvoktadūṣitā maṁtrāḥ sarve sidhyanti nānyathā .. 52..
jarāmaraṇaduḥkhādyairmucyate bhavabaṁdhanāt .
ye guṇāḥ santi devyā me jaganmāturyathā tathā .. 53..
te guṇāḥ sādhakavare bhavantyeva cānyathā .
ityevaṁ kathitaṁ tāta vāyudhāraṇamuttamam .. 54..
idānīṁ dhāraṇākhyaṁ tu śṛṇuṣvāvahito mama .
dikkālādyanavacchinnadevyāṁ ceto vidhāya ca .. 55..
tanmayo bhavati kṣipraṁ jīvabrahmaikyayojanāt .
athavā samalaṁ ceto yadi kṣipraṁ na sidhyati .. 56..
tadāvayavayogena yogī yogānsamabhyaset .
madīyahastapādādāvaṁge tu madhure naga .. 57..
cittaṁ saṁsthāpayenmaṁtrī sthānasthānajayātpunaḥ .
viśuddhacittaḥ sarvasmin̮rūpe saṁsthāpayenmanaḥ .. 58..
yāvanmanolayaṁ yāti devyāṁ saṁvidi parvata .
tāvadiṣṭamidaṁ maṁtrī japahomaiḥ samabhyaset .. 59..
mantrābhyāsena yogena jñeyajñānāya kalpate .
na yogena vinā mantro na mantreṇa vinā hi saḥ .. 60..
dvayorabhyāsayogo hi brahmasaṁsiddhikāraṇam .
tamaḥparivṛte gehe ghaṭo dīpena dṛśyate .. 61..
evaṁ māyāvṛto hyātmā manunā gocarīkṛtaḥ .
iti yogavidhiḥ kṛtsnaḥ sāṅgaḥ prokto mayā'dhunā .. 62..

.. iti śrīdevībhāgavate devīgītāyāṁ caturtho'dhyāyaḥ ..

Глава 5[править | править код]

.. atha paṁcamo'dhyāyaḥ ..

śrīdevyuvāca ..
ityādi yogayuktātmā dhyāyenmāṁ brahmarūpiṇīm .
bhaktyā nirvyājayā rājannāsane samupasthitaḥ .. 1..
āviḥ sannihitaṁ guhācaraṁ nāma mahatparam .
atraitatsarvamarpitamejatprāṇanimiṣacca yat .. 2..
etajjānatha sadasadvareṇyaṁ vijñānādyadvariṣṭhaṁ prajānām .
yadarcimadyadaṇubhyo'ṇu ca yasmiṁllokā nihitā lokinaśca .. 3..
tadetadakṣaraṁ brahma sa prāṇastadu vāṅ manaḥ .
tadetatsatyamamṛtaṁ tadveddhavyaṁ saumya viddhi .. 4..
dhanurgṝtvaupaniṣadaṁ mahāstraṁ śaraṁ hyupāsāniśitaṁ sandhayīta .
āyamya tadbhāvagatena cetasā lakṣyaṁ tadevākṣaraṁ saumya viddhi .. 5..
praṇavo dhanuḥ śaro hyātmā brahmatallakṣyamucyate .
apramattena veddhavyaṁ śaravattanmayo bhavet .. 6..
yasmindyauśca pṛthivī cāntarikṣamotaṁ manaḥ saha prāṇaiśca sarvaiḥ .
tamevaikaṁ jānathātmānamanyā vāco vimuṁcathā amṛtasyaiṣa setuḥ .. 7..
arā iva rathanābhau saṁhatā yatra nāḍyaḥ .
sa eṣontaścarate bahudhā jāyamānaḥ .. 8..
omityevaṁ dhyāyathātmānaṁ svasti vaḥ pārāya tamasaḥ parastāt .
divye brahmapure vyomni ātmā saṁpratiṣṭhitaḥ .. 9..
manomayaḥ prāṇaśarīranetā pratiṣṭhito'nne hṛdayaṁ saṁnidhāya .
tadvijñānena paripaśyanti dhīrā ānandarūpamamṛtaṁ yadvibhāti .. 10..
bhidyate hṛdayagranthiścchidyante sarvasaṁśayāḥ .
kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare .. 11..
hiraṇmaye pare kośe virajaṁ brahma niṣkalam .
tacchubhraṁ jyotiṣāṁ jyotistadyadātmavido viduḥ .. 12..
na tatra sūryo bhāti na candratārakaṁ nemā vidyuto bhānti kuto'yamagniḥ .
tameva bhāntamanubhāti sarvaṁ tasya bhāsā sarvamidaṁ vibhāti .. 13..
brahmaivedamamṛtaṁ purastād brahma paścād brahma dakṣiṇaścottareṇa .
adhaścordhvaṁ prasṛtaṁ brahma evedaṁ viśvaṁ variṣṭham .. 14..
etādṛganubhavo yasya sa kṛtārtho narottamaḥ .
brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati .. 15..
dvitīyādvai bhayaṁ rajaṁstadabhāvādbibheti na .
na tadviyogo me'pyasti madviyogo'pi tasya na .. 16..
ahameva sa so'haṁ vai niścitaṁ viddhi parvata .
maddarśanaṁ tu tatra syādyatra jñānī sthito mama .. 17..
nāhaṁ tīrthe na kailāse vaikuṇṭhe vā na karhicit .
vasāmi kiṁtu majjñānihṛdayāṁbhojamadhyame .. 18..
matpūjākoṭiphaladaṁ sakṛnmajjñānino'rcanam .
kulaṁ pavitraṁ tasyāsti jananī kṛtakṛtyakā .. 19..
viśvaṁbharā puṇyavatī cillayo yasya cetasaḥ .
brahmajñānaṁ tu yatpṛṣṭaṁ tvayā parvatasattama .. 20..
kathitaṁ tanmayā sarvaṁ nāto vaktavyamasti hi .
idaṁ jyeṣṭhāya putrāya bhaktiyuktāya śīline .. 21..
śiṣyāya ca yathoktāya vaktavyaṁ nānyathā kvacit .
yasya deve parā bhaktiryathā deve tathā gurau .. 22..
tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ .
yenopadiṣṭā vidyeyaṁ sa eva parameśvaraḥ .. 23..
yasyāyaṁ sukṛtaṁ kartumasamarthastato ṛṇī .
pitrorapyadhikaḥ prokto brahmajanmapradāyakaḥ .. 24..
pitṛjātaṁ janma naṣṭaṁ netthaṁ jātaṁ kadācana .
tasmai na druhyedityādi nigamo'pyavadannaga .. 25..
tasmācchāstrasya siddhānto brahmadātā guruḥ paraḥ .
śive ruṣṭe gurustrātā gurau ruṣṭe na śaṁkaraḥ .. 26..
tasmātsarvaprayatnena śrīguruṁ toṣayennaga .
kāyena manasā vācā sarvadā tatparo bhavet .. 27..
anyathā tu kṛtaghnaḥ syātkṛtaghne nāsti niṣkṛtiḥ .
indreṇātharvaṇāyoktā śiraśchedapratijñayā .. 28..
aśvibhyāṁ kathane tasya śiraśchinnaṁ ca vajriṇā .
aśvīyaṁ tacchiro naṣṭaṁ dṛṣṭvā vaidyo surottamau .. 29..
punaḥ saṁyojitaṁ svīyaṁ tābhyāṁ muniśirastadā .
iti saṁkaṭasaṁpādyā brahmavidyā nagādhipa .
labdhā yena sa dhanyaḥ syātkṛtakṛtyaśca bhūdhara .. 30..

.. iti śrīdevībhāgavate devīgītāyāṁ paṁcamo'dhyāyaḥ ..

Глава 6[править | править код]

.. atha ṣaṣṭho'dhyāyaḥ ..

himālaya uvāca ..
svīyāṁ bhaktiṁ vadasvāmba yena jñātaṁ sukhena hi .
jāyate manujasyāsya madhyamasyavirāgiṇaḥ .. 1..
devyuvāca ..
mārgāstrayo me vikhyātā mokṣaprāptau nagādhipa .
karmayogo jñānayogo bhaktiyogaśca sattama .. 2..
trayāṇāmapyayaṁ yogyaḥ kartuṁ śakyo'sti sarvathā .
sulabhatvānmānasatvātkāyacittādyapīḍanāt .. 3..
guṇabhedānmanuṣyāṇāṁ sā bhaktistrividhā matā .
parapīḍāṁ samuddiśya daṁbhaṁ kṛtvā puraḥsaram .. 3..
mātsaryakrodhayukto yastasya bhaktistu tāmasī .
parapīḍādirahitaḥ svakalyāṇārthameva ca .. 5..
nityaṁ sakāmo hṛdaye yaśorthī bhogalolupaḥ .
tattatphalasamāvāptyai māmupāste'tibhaktitaḥ .. 6..
bhedabuddhyā tu māṁ svasmādanyāṁ jānāti pāmaraḥ .
tasya bhaktiḥ samākhyātā nagādhipa tu rājasī .. 7..
parameśārpaṇaṁ karma pāpasaṁkṣālanāya ca .
vedoktatvādavaśyaṁ tatkartavyaṁ tu mayāniśam .. 8..
iti niścitabuddhistu bhedabuddhimupāśritaḥ .
karoti prīyate karma bhaktiḥ sā naga sāttvikī .. 9..
parabhakteḥ prāpikeyaṁ bhedabuddhyavalambanāt .
pūrvaproktetyubhe bhaktī na paraprāpike mate .. 10..
adhunā parabhaktiṁ tu procyamānāṁ nibodha me .
madguṇaśravaṇaṁ nityaṁ mama nāmānukīrtanam .. 11..
kalyāṇaguṇaratnānāmākarāyāṁ mayi sthiram .
cetaso vartanaṁ caiva tailadhārāsamaṁ sadā .. 12..
hetustu tatra ko vāpi na kadācidbhavedapi .
sāmīpyasārṣṭisāyujyasalokyānāṁ na caeṣaṇā .. 13..
matsevāto'dhikaṁ kiṁcinnaiva jānāti karhicit .
sevyasevakatābhāvātatra mokṣaṁ na vāṁchati .. 14..
parānuraktyā māmeva cintayedyo hyatandritaḥ .
svābhedenaiva māṁ nityaṁ jānāti na vibhedataḥ .. 15..
madrūpatvena jīvānāṁ cintanaṁ kurute tu yaḥ .
yathā svasyātmani prītistathaiva ca parātmani .. 16..
caitanyasya samānatvānna bhedaṁ kurute tu yaḥ .
sarvatra vartamānāṁ māṁ sarvarūpāṁ ca sarvadā .. 17..
namate yajate caivāpyācāṁḍālāntamīśvaram .
na kutrāpi drohabuddhiṁ kurute bhedavarjanāt .. 18..
matsthānadarśane śraddhā madbhaktadarśane tathā .
macchāstraśravaṇe śraddhā maṁtrataṁtrādiṣu prabho .. 19..
mayi premākulamatī romāṁcitatanuḥ sadā .
premāśrujalapūrṇākṣaḥ kaṁṭhagadgadanisvanaḥ .. 20..
ananyenaiva bhāvena pūjayedyo nagādhipa .
māmīśvarīṁ jagadyoniṁ sarvakāraṇakāraṇam .. 21..
vratāni mama divyāni nityanaimittikānyapi .
nityaṁ yaḥ kurute bhaktyā vittaśāṭhyavivarjitaḥ .. 22..
madutsvadidṛkṣā ca madutsvakṛtistathā .
jāyate yasya niyataṁ svabhāvādeva bhūdhara .. 23..
uccairgāyaṁśca nāmāni mamaiva khalu nṛtyati .
ahaṁkārādirahito dehatādātmyavarjitaḥ .. 24..
prārabdhena yathā yacca kriyate tattathā bhavet .
na me cintāsti tatrāpi dehasaṁrakṣaṇādiṣu .. 25..
iti bhaktistu yā proktā parabhaktistu sā smṛtā .
yasyāṁ devyatiriktaṁ tu na kiṁcidapi bhāvyate .. 26..
itthaṁ jātā parā bhaktiryasya bhūdhara tattvataḥ .
tadaiva tasya cinmātre madrūpe vilayo bhavet .. 27..
bhaktestu yā parā kāṣṭhā saiva jñānaṁ prakīrtitam .
vairāgyasya ca sīmā sā jñāne tadubhayaṁ yataḥ .. 28..
bhaktau kṛtāyāṁ yasyāpi prārabdhavaśato naga .
na jāyate mama jñānaṁ maṇidvīpaṁ sa gacchati .. 29..
tatra gatvā'khilānbhogānanicchannapi carcchati .
tadante mama cidrūpajñānaṁ samyagbhavennaga .. 30..
tena yuktaḥ sadaiva syājjñānānmuktirna cānyathā .
ihaiva yasya jñānaṁ syād̮hṛdgatapratyagātmanaḥ .. 31..
mama saṁvitparatanostasya prāṇā vrajanti na .
brahmaiva saṁstadāpnoti brahmaiva brahma veda yaḥ .. 32..
kaṁṭhacāmīkarasamamajñānāttu tirohitam .
jñānādajñānanāśena labdhameva hi labhyate .. 33..
viditāviditādanyannagottama vapurmama .
yathādarśe yathātmani yathā jale tathā pitṛloke .. 34..
chāyātapau tathā svacchau viviktau tadvadeva hi .
mama loke bhavejjñānaṁ dvaitabhānavivarjitam .. 35..
yastu vairāgyavāneva jñānahīno mriyeta cet .
brahmaloke vasennityaṁ yāvatkalpaṁ tataḥparam .. 36..
śucīnāṁ śrīmatāṁ gehe bhavettasyā janiḥ punaḥ .
karoti sādhanaṁ paścāttato jñānaṁ hi jāyate .. 37..
anekajanmabhī rājañjñānaṁ syānnaikajanmanā .
tataḥ sarvaprayatnena jñānārthaṁ yatnamāśrayet .. 38..
nocenmahāvināśaḥ syājjanmetaddurlabhaṁ punaḥ .
tatrāpi prathame varṇe vede prāptiśca durlabhā .. 39..
śamādiṣaṭkasaṁpattiryogasiddhistathaiva ca .
tathottamaguruprāptiḥ sarvamevātra durlabham .. 40..
tathendriyāṇāṁ paṭutā saṁskṛtatvaṁ tanostathā .
anekajanmapuṇyaistu mokṣecchā jāyate tataḥ .. 41..
sādhane saphale'pyevaṁ jāyamāne'pi yo naraḥ .
jñānārthaṁ naiva yatate tasya janma nirarthakam .. 42..
tasmādrājanyathāśaktyā jñānārthaṁ yatnamāśrayet .
pade pade'śvamedhasya phalamāpnoti niścitam .. 43..
ghṛtamiva payasi nigūḍhaṁ bhūte ca vasati vijñānam .
satataṁ manthayitavyaṁ manasā manthānabhūtena .. 44..
jñānaṁ labdhvā kṛtārthaḥ syāditi vedāntadiṇḍimaḥ .
sarvamuktaṁ samāsena kiṁ bhūyaḥ śrotumicchasi .. 45..

.. iti śrīdevībhāgavate devīgītāyāṁ ṣaṣṭho'dhyāyaḥ ..

Глава 7[править | править код]

.. atha saptamo'dhyāyaḥ ..

himālaya uvāca ..
kati sthānāni deveśi draṣṭavyāni mahītale .
mukhyāni ca pavitrāṇi devīpriyatamāni ca .. 1..
vratānyapi tathā yāni tuṣṭidānyutsavā api .
tatsarvaṁ vada me mātaḥ kṛtakṛtyo yato naraḥ .. 2..
śrīdevyuvāca ..
sarvaṁ dṛśyaṁ mama sthānaṁ sarve kālā vratātmakāḥ .
utsavāḥ sarvakāleṣu yato'haṁ sarvarūpiṇī .. 3..
tathāpi bhaktavātsalyātkiṁcitkiṁcidathocyate .
śṛṇuṣvāvahito bhūtvā nagarāja vaco mama .. 4..
kolāpuraṁ mahāsthānaṁ yatra lakṣmīḥ sadā sthitā .
mātuḥpuraṁ dvitīyaṁ ca reṇukādhiṣṭhitaṁ param .. 5..
tulajāpuraṁ tṛtīyaṁ syātsaptaśṛṁgaṁ tathaiva ca .
hiṁgulāyāṁ mahāsthānaṁ jvālāmukhyāstathaiva ca .. 6..
śākaṁbharyāḥ paraṁ sthānaṁ bhrāmaryāḥ sthānamuttamam .
śrīraktadaṁtikāsthānaṁ durgāsthānaṁ tathaiva ca .. 7..
viṁdhyācalanivāsinyāḥ sthānaṁ sarvottamottamam .
annapūrṇāmahāsthānaṁ kāṁcīpuramanuttamam .. 8..
bhīmādevyāḥ paraṁ sthānaṁ vimalāsthānameva ca .
śrīcaṁdralāmahāsthānaṁ kauśikīsthānameva ca .. 9..
nīlāṁbāyāḥ paraṁ sthānaṁ nīlaparvatamastake .
jāṁbūnadeśvarīsthānaṁ tathā śrīnagaraṁ śubham .. 10..
guhyakālyā mahāsthānaṁ nepāle yatpratiṣṭhitam .
mīnākṣyāḥ paramaṁ sthānaṁ yacca proktaṁ cidaṁbare .. 11..
vedāraṇyaṁ mahāsthānaṁ sundaryā samadhiṣṭhitam .
ekāṁbaraṁ mahāsthānaṁ paraśaktyā pratiṣṭhitam .. 12..
mahālasā paraṁ sthānaṁ yogeśvaryāstathaiva ca .
tathā nīlasarasvatyāḥ sthānaṁ cīneṣu viśrutam .. 13..
vaidyanāthe tu bagalāsthānaṁ sarvottamaṁ matam .
śrīmacchrībhuvaneśvaryā maṇidvīpaṁ mama smṛtam .. 14..
śrīmattripurabhairavyāḥ kāmākhyāyonimaṇḍalam .
bhūmaṇḍale kṣetraratnaṁ mahāmāyādhivāsitam .. 15..
nātaḥ parataraṁ sthānaṁ kvacidasti dharātale .
pratimāsaṁ bhaveddevī yatra sākṣādrajasvalā .. 16..
tatratyā devatāḥ sarvāḥ parvatātmakatāṁ gatāḥ .
parvateṣu vasantyeva mahatyo devatā api .. 17..
tatratyā pṛthivī sarvā devīrūpā smṛtā budhaiḥ .
nātaḥ parataraṁ sthānaṁ kāmākhyāyonimaṇḍalāt .. 18..
gāyatryāśca paraṁ sthānaṁ śrīmatpuṣkaramīritam .
amareśe caṁḍikā syātprabhāse puṣkarekṣiṇī .. 19..
naimiṣe tu mahāsthāne devī sā liṁgadhāriṇī .
puruhūtā puṣkarākṣe āṣāḍhau ca ratistathā .. 20..
caṇḍamuṇḍī mahāsthāne daṇḍinī parameśvarī .
bhārabhūtau bhavedbhūtirnākule nakuleśvarī .. 21..
caṁdrikā tu hariścandre śrīgirau śāṁkarī smṛtā .
japyeśvare triśūlā syātsūkṣmā cāmrātakeśvare .. 22..
śāṁkarī tu mahākāle śarvāṇī madhyamābhidhe .
kedārākhye mahākṣetre devī sā mārgadāyinī .. 23..
bhairavākhye bhairavī sā gayāyāṁ maṁgalā smṛtā .
sthāṇupriyā kurukṣetre svāyaṁbhuvyapi nākule .. 24..
kanakhale bhavedugrā viśveśā vimaleśvare .
aṭṭahāse mahānandā mahendre tu mahāntakā .. 25..
bhīme bhīmeśvarī proktā rudrāṇī tvardhakoṭike .. 26..
avimukte viśālākṣī mahābhāgā mahālaye .
gokarṇe bhadrakarṇī syādbhadrā syādbhadrakarṇake .. 27..
utpalākṣī suvarṇākṣe sthāṇvīśā sthāṇusaṁjñake .
kamalālaye tu kamalā pracaṇḍā chagalaṇḍake .. 28..
kuraṇḍale trisandhyā syānmākoṭe mukuṭeśvarī .
maṇḍaleśe śāṇḍakī syātkālī kālaṁjare punaḥ .. 29..
śaṁkukarṇe dhvaniḥ proktā sthūlā syātsthūlakeśvare .
jñānināṁ hṛdayāṁbhoje hṛllekhā parameśvarī .. 30..
proktānīmāni sthānāni devyāḥ priyatamāni ca .
tattatkṣetrasya māhātmyaṁ śrutvā pūrvaṁ nagottama .. 31..
taduktena vidhānena paścāddevīṁ prapūjayet .
athavā sarvakṣetrāṇi kāśyāṁ santi nagottama .. 32..
tatra nityaṁ vasennityaṁ devībhaktiparāyaṇaḥ .
tāni sthānāni saṁpaśyañjapandevīṁ nirantaram .. 33..
dhyāyaṁstaccaraṇāṁbhojaṁ mukto bhavati baṁdhanāt .
iamāni devīnāmāni prātarutthāya yaḥ paṭhet .. 34..
bhasmībhavanti pāpāni tatkṣaṇānnaga satvaram .
śrāddhakāle paṭhedetānyamalāni dvijāgrataḥ .. 35..
pratipakṣaṁ viśeṣeṇa taddevīprītikārakam .
somavāravrataṁ caiva mamātipriyakṛnnaga .. 41..
tatrāpi devīṁ saṁpūjya rātrau bhojanamācaret .
navarātradvayaṁ caiva vrataṁ prītikaraṁ mama .. 42..
evamanyānyapi vibho nityanaimittikāni ca .
vratāni kurute yo vai matprītyarthaṁ vimatsaraḥ .. 43..
prāpnoti mama sāyujyaṁ sa me bhaktaḥ sa me priyaḥ .
utsavānapi kurvīta dolotsavamukhānvibho .. 44..
śayanotsavaṁ tathā kuryāttathā jāgaraṇotsavam .
rathotsavaṁ ca me kuryāddamanotsavameva ca .. 45..
pavitrotsavamevāpi śrāvaṇe prītikārakam .
mama bhaktaḥ sadā kuryādevamanyānmahotsavān .. 46..
madbhaktānbhojayetprītyā tathā caiva suvāsinīḥ .
kumārībaṭukāṁścāpi madbuddhyā tadgatāntaraḥ .. 47..
vittaśāṭhyena rahito yajedetānsumādibhiḥ .
ya evaṁ kurute bhaktyā prativarṣamatandritaḥ .. 48..
sa dhanyaḥ kṛtakṛtyo'sau matprīteḥ pātramaṁjasā .
sarvamuktaṁ samāsena mama prītipradāyakam .
nāśiṣyāya pradātavyaṁ nābhaktāya kadācana .. 49 ..

.. iti śrīdevībhāgavate devīgītāyāṁ saptamo'dhyāyaḥ ..

Глава 8[править | править код]

.. atha aṣṭamo'dhyāyaḥ ..

himālaya uvāca ..
devadevi maheśāni karuṇāsāgare'mbike .
brūhi pūjāvidhiṁ samyagyathāvadadhunā nijam .. 1..
śrīdevyuvāca ..
vakṣye pūjāvidhiṁ rājannambikāyā yathāpriyam .
atyantaśraddhayā sārdhaṁ śṛṇu parvatapuṁgava .. 2..
dvividhā mama pūjā syādbāhyā cābhyāntarāpi ca .
bāhyāpi dvividhā proktā vaidikī tāntrikī tathā .. 3..
vaidikyarcāpi dvividhā mūrtibhedena bhūdhara .
vaidikī vaidikaiḥ kāryā vedadīkṣā samanvitaiḥ .. 4..
tantroktadīkṣāvadbhistu tāntrikī saṁśritā bhavet .
itthaṁ pūjārahasyaṁ ca na jñātvā viparītakam .. 5..
karoti yo naro mūḍhaḥ sa patatyeva sarvathā .
tatra yā vaidikī proktā prathamā tāṁ vadāmyaham .. 6..
yanme sākṣātparaṁ rūpaṁ dṛṣṭavānasi bhūdhara .
anantaśīrṣanayanamanantacaraṇaṁ mahat .. 7..
sarvaśaktisamāyuktaṁ prerakaṁ yatparātparam .
tadeva pūjayennityaṁ nameddhyāyetsmaredapi .. 8..
ityetatprathamācāryāḥ svarūpaṁ kathitaṁ naga .
śāntaḥ samāhitamanā daṁbhāhaṁkāravarjitaḥ .. 9..
tatparo bhava tadyājī tadeva śaraṇaṁ vraja .
tadeva cetasā paśya japa dhyāyasva sarvadā .. 10..
ananyayā premayuktabhaktyā madbhāvamāśritaḥ .
yajñairyaja tapodānairmāmeva paritoṣaya .. 11..
itthaṁ mamānugrahato mokṣyase bhavabandhanāt .
matparā ye madāsaktacittā bhaktaparā matāḥ .. 12..
pratijāne bhavādasmāduddhārāmyacireṇa tu .
dhyānena karmayuktena bhaktijñānena vā punaḥ .. 13..
prāpyāhaṁ sarvathā rājanna tu kevalakarmabhiḥ .
dharmātsaṁjāyate bhaktirbhaktyā saṁjāyate param .. 14..
śrutismṛtibhyāmuditaṁ yatsa dharmaḥ prakīrtitaḥ .
anyaśāstreṇa yaḥ prokto dharmābhāsaḥ sa ucyate .. 15..
sarvajñātsarvaśakteśca matto vedaḥ samutthitaḥ .
ajñānasya mamābhāvādapramāṇā na ca śrutiḥ .. 16..
smṛtayaśca śruterarthaṁ gṛhītvaiva ca nirgatāḥ .
manvādīnāṁ smṛtīnāṁ ca tataḥ prāmāṇyamiṣyate .. 17..
kvacitkadācittantrārthakaṭākṣeṇa paroditam .
dharmaṁ vadanti soṁ'śastu naiva grāhyo'sti vaidikaiḥ .. 18..
anyeṣāṁ śāstrakartṝṇāmajñānaprabhavatvataḥ .
ajñānadoṣaduṣṭatvāttadukterna pramāṇatā .. 19..
tasmānmumukṣurdharmārthaṁ sarvathā vedamāśrayet .
rājājñā ca yathā loke hanyate na kadācana .. 20..
sarveśāyā mamājñā sā śrutistyājyā kathaṁ nṛbhiḥ .
madājñārakṣaṇārthaṁ tu brahmakṣatriyajātayaḥ .. 21..
mayā sṛṣṭāstato jñeyaṁ rahasyaṁ me śrutervacaḥ .
yadā yadā hi dharmasya glānirbhavati bhūdhara .. 22..
abhyutthānamadharmasya tadā veṣānbibharmyaham .
devadaityavibhāgaścāpyata evābhavannṛpa .. 23..
ye na kurvanti taddharmaṁ tacchikṣārthaṁ mayā sadā .
saṁpāditāstu narakāsrāso yacchravaṇādbhavet .. 24..
yo vedadharmamujjhitya dharmamanyaṁ samāśrayet .
rājā pravāsayeddeśānnijādetānadharmiṇaḥ .. 25..
brāhmaṇairna ca saṁbhāṣyāḥ paṁktigrāhyā na ca dvijaiḥ .
anyāni yāni śāstrāṇi loke'sminvividhāni ca .. 26..
śrutismṛtiviruddhāni tāmasānyeva sarvaśaḥ .
vāmaṁ kāpālakaṁ caiva kaulakaṁ bhairavāgamaḥ .. 27..
śivena mohanārthāya praṇīto nānyahetukaḥ .
yakṣaśāpād bhṛgoḥ śāpāddadhīcasya ca śāpataḥ .. 28..
dagdhā ye brāhmaṇavarā vedamārgabahiṣkṛtāḥ .
teṣāmuddharaṇārthāya sopānakramataḥ sadā .. 29..
śaivāśca vaiṣṇavāścaiva saurāḥ śāktāstathaiva ca .
gāṇapatyā āgamāśca praṇītāḥ śaṁkareṇa tu .. 30..
tatra vedāviruddhoṁ'śo'pyukta eva kvacitkvacit .
vaidikastadgrahe doṣo na bhavatyeva karhicit .. 31..
sarvathā vedabhinnārthe nādhikārī dvijo bhavet .
vedādhikārahīnastu bhavettatrādhikāravān .. 32..
tasmātsarvaprayatnena vaidiko vedamāśrayet .
dharmeṇa sahitaṁ jñānaṁ paraṁ brahma prakāśayet .. 33..
sarvaiṣaṇāḥ parityajya māmeva śaraṇaṁ gatāḥ .
sarvabhūtadayāvanto mānāhaṁkāravarjitāḥ .. 34..
maccittā madgataprāṇā matsthānakathane ratāḥ .
saṁnyāsino vanasthāśca gṛhasthā brahmacāriṇaḥ .. 35..
upāsante sadā bhaktyā yogamaiśvarasaṁjñitam .
teṣāṁ nityābhiyuktānāmahamajñānajaṁ tamaḥ .. 36..
jñānasūryaprakāśena nāśayāmi na saṁśayaḥ .
itthaṁ vaidikapūjāyāḥ prathamāyā nagādhipa .. 37..
svarūpamuktaṁ saṁkṣepāddvitīyāyā atho bruve .
mūrtau vā sthaṇḍile vāpi tathā sūryendumaṇḍale .. 38..
jale'thavā bāṇaliṁge yantre vāpi mahāpaṭe .
tathā śrīhṛdayāṁbhoje dhyātvā devīṁ parātparām .. 39..
saguṇāṁ karuṇāpūrṇāṁ taruṇīmaruṇāruṇām .
saundaryasārasīmāntāṁ sarvāvayavasuṁdarām .. 40..
śṛṁgārarasasaṁpūrṇāṁ sadā bhaktārtikātarām .
prasādasumukhīmambāṁ candrakhaṇḍāśikhaṇḍinīm .. 41..
pāśāṁkuśavarābhītidharāmānandarūpiṇīm .
pūjayedupacāraiśca yathāvittānusārataḥ .. 42..
yāvadāntarapūjāyāmadhikāro bhavenna hi .
tāvadbāhyāmimāṁ pūjāṁ śrayejjāte tu tāṁ tyajet .. 43..
ābhyantarā tu yā pūjā sā tu saṁvillayaḥ smṛtaḥ .
saṁvidevaparaṁ rūpamupādhirahitaṁ mama .. 44..
ataḥ saṁvidi madrūpe cetaḥ sthāpyaṁ nirāśrayam .
saṁvidrūpātiriktaṁ tu mithyā māyāmayaṁ jagat .. 45..
ataḥ saṁsāranāśāya sākṣiṇīmātmarūpiṇīm .
bhāvayannirmanaskena yogayuktena cetasā .. 46..
ataḥparaṁ bāhyapūjāvistāraḥ kathyate mayā .
sāvadhānena manasā śṛṇu parvatasattama .. 47..

.. iti śrīdevībhāgavate devīgītāyāṁ aṣṭamo'dhyāyaḥ ..

Глава 9[править | править код]

.. atha navamo'dhyāyaḥ ..

śrīdevyuvāca ..
prātarutthāya śirasi saṁsmaretpadmamujjvalam .
karpūrābhaṁ smarettatra śrīguruṁ nijarūpiṇam .. 1..
suprasannaṁ lasadbhūṣābhūṣitaṁ śaktisaṁyutam .
namaskṛtya tato devīṁ kuṇḍalīṁ saṁsmaredbudhaḥ .. 2..
prakāśamānāṁ prathame prayāṇe pratiprayāṇe'pyamṛtāyamānām .
antaḥpadavyāmanusaṁcarantīmānandarūpāmabalāṁ prapadye .. 3..
dhyātvaivaṁ tacchikhāmadhye saccidānandarūpiṇīm .
māṁ dhyāyedatha śaucādikriyāḥ sarvāḥ samāpayet .. 4..
agnihotraṁ tato hutvā matprītyarthaṁ dvijottamaḥ .
homānte svāsane sthitvā pūjāsaṁkalpamācaret .. 5..
bhūtaśuddhiṁ purā kṛtvā mātṛkānyāsameva ca .
hṛllekhāmātṛkānyāsaṁ nityameva samācaret .. 6..
mūlādhāre hakāraṁ ca hṛdaye ca rakārakam .
bhrūmadhye tadvadīkāraṁ hrīṁkāraṁ mastake nyaset .. 7..
tattanmantroditānanyānnyāsānsarvānsamācaret .
kalpayetsvātmano dehe pīṭhaṁ dharmādibhiḥ punaḥ .. 8..
tato dhyāyenmahādevīṁ prāṇāyāmairvijṛmbhite .
hṛdambhoje mama sthāne paṁcapretāsane budhaḥ .. 9..
brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ .
ete paṁca mahāpretāḥ pādamūle mama sthitāḥ .. 10..
paṁcabhūtātmakā hyete paṁcāvasthātmakā api .
ahaṁ tvavyaktacidrūpā tadatītā'smi sarvathā .. 11..
tato viṣṭaratāṁ yātāḥ śaktitantreṣu sarvadā .
dhyātvaivaṁ mānasairbhogaiḥ pūjayenmāṁ japedapi .. 12..
japaṁ samarpya śrīdevyai tato'rghyasthāpanaṁ caret .
pātrāsādanakaṁ kṛtvā pūjādravyāṇi śodhayet .. 13..
jalena tena manunā cāstramantreṇa deśikaḥ .
digbandhaṁ ca purā kṛtvā gurūnnatvā tataḥ param .. 14..
tadanujñāṁ samādāya bāhyapīṭhe tataḥ param .
hṛdisthāṁ bhāvitāṁ mūrtiṁ mama divyāṁ manoharām .. 15..
āvāhayettataḥ pīṭhe prāṇasthāpanavidyayā .
āsanāvāhane cārghyaṁ pādyādyācamanaṁ tathā .. 16..
snānaṁ vāsodvayaṁ caiva bhūṣaṇāni ca sarvaśaḥ .
gandhapuṣpaṁ yathāyogyaṁ dattvā devyai svabhaktitaḥ .. 17..
yaṁtrasthānāmāvṛtīnāṁ pūjanaṁ samyagācaret .
prativāramaśaktānāṁ śukravāro niyamyate .. 18..
mūladevīprabhārūpāḥ smartavyā aṁgadevatāḥ .
tatprabhāpaṭalavyāptaṁ trailokyaṁ ca viciṁtayet .. 19..
punarāvṛttisahitāṁ mūladevīṁ ca pūjayet .
gandhādibhiḥ sugandhaistu tathā puṣpaiḥ suvāsitaiḥ .. 20..
naivedyaistarpaṇaiścaiva tāṁbūlairdakṣiṇādibhiḥ .
toṣayenmāṁ tvatkṛtena nāmnāṁ sāhasrakeṇa ca .. 21..
kavacena ca sūktenāhaṁ rudrebhiriti prabho .
devyatharvaśiromantrairhṛllekhopaniṣadbhavaiḥ .. 22..
mahāvidyāmahāmantraistoṣayenmāṁ muhurmuhuḥ .
kṣamāpayejjagaddhātrīṁ premārdrahṛdayo naraḥ .. 23..
pulakāṁkitasarvāṁgairbālyaruddhākṣiniḥsvanaḥ .
nṛtyagītādighoṣeṇa toṣayenmāṁ muhurmuhuḥ .. 24..
vedapārāyaṇaiścaiva purāṇaiḥ sakalairapi .
pratipādyā yato'haṁ vai tasmāttaistoṣayettu mām .. 25..
nija sarvasvamapi me sadehaṁ nityaśo'rpayet .
nityahomaṁ tataḥ kuryādbrāhmaṇāṁśca suvāsinīḥ .. 26..
baṭukānpāmarānananyāndevībuddhyā tu bhojayet .
natvā punaḥ svahṛdaye vyutkrameṇa visarjayet .. 27..
sarvaṁ hṛllekhayā kuryātpūjanaṁ mama suvrata .
hṛllekhā sarvamaṁtrāṇāṁ nāyikā paramā smṛtā .. 28 ..
hṛllekhādarpaṇe nityamahaṁ tu pratibimbitā .
tasmād̮hṛllekhayā dattaṁ sarvamantraiḥ samarpitam .. 29..
guruṁ saṁpūjya bhṛṣādyaiḥ kṛtakṛtyatvamāvahet .
ya evaṁ pūjayeddevīṁ śrīmadbhuvanasundarīm .. 30..
na tasya durlabhaṁ kiṁcitkadāvhitkvacidasti hi .
dehānte tu maṇidvīpaṁ māma yātyeva sarvathā .. 31..
jñeyo devīsvarūpo'sau devā nityaṁ namanti tam .
iti te kathitaṁ rājanmahādevyāḥ prapūjanam .. 32..
vimṛśyaitadaśeṣeṇāpyadhikārānurūpataḥ .
kuru me pūjanaṁ tena kṛtārthastvaṁ bhaviṣyasi .. 33..
idaṁ tu gītāśāstraṁ me nāśiṣyāya vadetkvacit .
nābhaktāya pradātavyaṁ na dhūrtāya ca durhṛde .. 34..
etatprakāśanaṁ māturuddhāṭanamurojayoḥ .
tasmādavaśyaṁ yatnena gopanīyamidaṁ sadā .. 35..
deyaṁ bhaktāya śiṣyāya jyeṣṭhaputrāya caiva hi .
suśīlāya suveṣāya devībhaktiyutāya ca .. 36..
śrāddhakāle paṭhedetad brāhmaṇānāṁ samīpataḥ .
tṛptāstatpitaraḥ sarve prayānti paramaṁ padam .. 37..
vyāsa uvāca ..
ityuktvā sā bhagavatī tatraivāntaradhīyata .
devāśca muditāḥ sarve devīdarśanato'bhavan .. 38..
tatā himālaye jajñe devī haimavatī tu sā .
yā gaurīti prasiddhāsīddattā sā śaṁkarāya ca .. 39..
tataḥ skandaḥ samudbhūtastārakastena pātitaḥ .
samudramanthane pūrvaṁ ratnānyāsurnarādhipa .. 40..
tatra devaistutā devī lakṣmīprāptyarthamādarāt .
teṣāmanugrahārthāya nirgatā tu ramā tataḥ .. 41..
vaikuṁṭhāya surairdattā tena tasya śamābhavat .
iti te kathitaṁ rājandevīmāhātmyamuttamam .. 42..
gaurīlakṣmyoḥ samudbhūtiviṣayaṁ sarvakāmadam .
na vācyaṁ tvetadanyasmai rahasyaṁ kathitaṁ yataḥ .. 43..
gītā rahasyabhūteyaṁ gopanīyā prayatnataḥ .
sarvamuktaṁ samāsena yatpṛṣṭaṁ tatvayānagha .
pavitraṁ pāvanaṁ divyaṁ kiṁ bhūyaḥ śrotumicchasi .. 44 ..

..iti śrīdevībhāgavate devīgītāyāṁ navamo'dhyāyaḥ ..

.. iti śrīmaddevīgītā samāptā..

Глава 10[править | править код]

Примечания[править | править код]