Devī-gītā

Материал из Шайвавики
Перейти к: навигация, поиск
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.
Devi Gita.jpg
Основная статья: Деви-гита

.. devīgītā ..

.. śrī gaṇeśāya namaḥ ..

.. oṁ namaḥ śrī devyai ..

atha śrīmaddevīgītā prārabhyate .

Глава 1

prathamo'dhyāyaḥ .

himālaya uvāca ..
yogaṁ ca bhaktisahitaṁ jñānaṁ ca śrutisaṁmatam .
vadasva parameśāni tvamevāhaṁ yato bhaveḥ ..
vyāsa uvāca ..
iti tasya vacaḥ śrutvā prasannamukhapaṁkajā .
vaktumārabhatāmbā sā rahasyaṁ śrutigūhitam..
śṛṇvantu nirjarāḥ sarve vyāharantyā vaco mama .
yasya śravaṇamātreṇa madrūpatvaṁ prapadyate .. 1..
ahamevāsa pūrvaṁ me nānyatkiṁcinnagādhipa .
tadātmarūpaṁ citsaṁvitparabrahmaikanāmakam .. 2..
apratarkyamanirdeśyamanaupamyamanāmayam .
tasya kācitsvataḥsiddhā śaktirmāyeti viśrutā .. 3..
na satī sā nāsatī sā nobhayātmā virodhataḥ .
etadvilakṣaṇā kācidvastubhūtā'sti sarvadā .. 4..
pāvakasyoṣṇateveyamuṣṇāṁśoriva dīdhitiḥ .
candrasya candrikeveyaṁ mameyaṁ sahajā dhruvā .. 5..
tasyāṁ karmāṇi jīvānāṁ jīvāḥ kālāśca saṁcare .
abhedena vilīnāḥ syuḥ suṣuptau vyavahāravat .. 6..
svaśakteśca samāyogādahaṁ bījātmatāṁ gatā .
svadhārāvaraṇāttasyā doṣatvaṁ ca samāgatam .. 7..
caitanyasya samāyogānnimittatvaṁ ca kathyate .
prapaṁcapariṇāmācca samavāyitvamucyate .. 8..
kecittāṁ tapa ityāhustamaḥ kecijjaḍaṁ pare .
jñānaṁ māyā pradhānaṁ ca prakṛtiṁ śaktimapyajām .. 9..
vimarśa iti tāṁ prāhuḥ śaivaśāstraviśāradāḥ .
avidyāmitare prāhurvedatattvārthacintakāḥ .. 10..
evaṁ nānāvidhāni syurnāmāni nigamādiṣu .
tasyājaḍatvaṁ dṛśyatvājjñānanāśāttato'satī ..11..
caitanyasya na dṛśyatvaṁ dṛśyatve jaḍameva tat .
svaprakāśaṁ ca caitanyaṁ na pareṇa prakāśitam .. 12..
anavasthādoṣasattvānna svenāpi prakāśitam .
karmakartṛvirodhaḥ syāttasmāttaddīpavatsvayam .. 13..
prakāśamānamanyeṣāṁ bhāsakaṁ viddhi parvata .
ata eva ca nityatvaṁ siddhaṁ saṁvittanormama .. 14..
jāgratsvapnasuṣuptyādau dṛśyasya vyabhicārataḥ .
saṁvido vyabhicāraśca nānubhūto'sti karhicit .. 15..
yadi tasyāpyanubhavatarhyayaṁ yena sākṣiṇā .
anubhūtaḥ sa evātra śiṣṭaḥ saṁvidvapuḥ purā .. 16..
ata eva ca nityatvaṁ proktaṁ sacchāstrakovidaḥ .
ānandarūpatā cāsyāḥ parapremāspadatvataḥ .. 17..
mā na bhūvaṁ hi bhūyāsamiti premātmani sthitam .
sarvasyānyasya mithyātvādasaṁgatvaṁ sphuṭaṁ mama .. 18..
aparicchinnatāpyevamata eva matā mama .
tacca jñānaṁ nātmadharmo dharmatve jaḍatātmanaḥ .. 19..
jñānasya jaḍaśeṣatvaṁ na dṛṣṭaṁ na ca saṁbhavi .
ciddharmatvaṁ tathā nāsti citaścinna hi bhidyate .. 20..
tasmādātmā jñānarūpaḥ sukharūpaśca sarvadā .
satyaḥ pūrṇo'pyasaṁgaśca dvaitajālavivarjitaḥ .. 21..
sa punaḥ kāmakarmādiyuktayā svīyamāyayā .
pūrvānubhūtasaṁskārātkālakarmavipākataḥ .. 22..
avivekācca tattvasya sisṛkṣāvānprajāyate .
abuddhipūrvaḥ sargo'yaṁ kathitaste nagādhipa .. 23..
etaddhi yanmayā proktaṁ mama rūpamalaukikam .
avyākṛtaṁ tadavyaktaṁ māyāśabalamityapi .. 24..
procyate sarvaśāstreṣu sarvakāraṇakāraṇam .
tattvānāmādibhūtaṁ ca saccidānandavigraham .. 25..
sarvakarmaghanībhūtamicchājñānakriyāśrayam .
hrīṁkāramantravācyaṁ tadāditattvaṁ taducyate .. 26..
tasmādākāśa utpannaḥ śabdatanmātrarūpakaḥ .
bhavetsparśātmako vāyustejo rūpātmakaṁ punaḥ .. 27..
jalaṁ rasātmakaṁ paścāttato gandhātmikā dharā .
śabdaikaguṇa ākāśo vāyuḥ sparśaravānvitaḥ .. 28..
śabdasparśarūpaguṇaṁ teja ityucyate budhaiḥ .
śabdasparśarūparasairāpo vedaguṇāḥ smṛtāḥ .. 29..
śabdasparśarūparasagandhaiḥ paṁcaguṇā dharā .
tebhyo'bhavanmahatsūtraṁ yalliṁgaṁ paricakṣate .. 30..
sarvātmakaṁ tatsaṁproktaṁ sūkṣmadeho'yamātmanaḥ .
avyaktaṁ kāraṇo dehaḥ sa coktaḥ pūrvameva hi .. 31..
yasmiñjagadbījarūpaṁ sthitaṁ liṁgodbhavo yataḥ .
tataḥ sthūlāni bhūtāni paṁcīkaraṇamārgataḥ .. 32..
paṁca saṁkhyāni jāyante tatprakārastvathocyate .
pūrvoktāni ca bhūtāni pratyekaṁ vibhajeddvidhā .. 33..
ekaikaṁ bhāgamekasya caturdhā vibhajedgire .
svasvetaradvitīyāṁśe yojanātpaṁca paṁca te.. 34..
tatkāryaṁ ca virāḍ dehaḥ sthūladeho'yamātmanaḥ .
paṁcabhūtasthasattvāṁśaiḥ śrotrādīnāṁ samudbhavaḥ .. 35..
jñānendriyāṇāṁ rājendra pratyekaṁ mīlitaistu taiḥ .
antaḥkaraṇamekaṁ syādvṛttibhedāccaturvidham .. 36..
yadā tu saṁkalpavikalpakṛtyaṁ tadā bhavettanmana ityabhikhyam .
syādbuddhisaṁjñaṁ ca yadā pravetti suniścitaṁ saṁśayahīnarūpam .. 37..
anusandhānarūpaṁ taccittaṁ ca parikīrtitam .
ahaṁkṛtyātmavṛtyā tu tadahaṁkāratāṁ gatam .. 38..
teṣāṁ rajoṁ'śairjātāni kramātkarmendriyāṇi ca .
pratyekaṁ mīlitaistaistu prāṇo bhavati paṁcadhā .. 39..
hṛdi prāṇo gude'pāno nābhisthastu samānakaḥ .
kaṇṭhadeśepyudānaḥ syādvyānaḥ sarvaśarīragaḥ .. 40..
jñānendriyāṇi paṁcaiva paṁca karmendriyāṇi ca .
prāṇādi paṁcakaṁ caiva dhiyā ca sahitaṁ manaḥ .. 41..
etatsūkṣmaśarīraṁ syānmama liṁgaṁ yaducyate .
tatra yā prakṛtiḥ proktā sā rājanvividhā smṛtā .. 42..
sattvātmikā tu māyā syādavidyā guṇamiśritā .
svāśrayaṁ yā tu saṁrakṣetsā māyeti nigadyate .. 43..
tasyāṁ yatpratibimbaṁ syādbimbabhūtasya ceśituḥ .
sa īśvaraḥ samākhyātaḥ svāśrayajñānavān paraḥ .. 44..
sarvajñaḥ sarvakartā ca sarvānugrahakārakaḥ .
avidyāyāṁ tu yatkiṁcitpratibiṁbaṁ nagādhipa .. 45..
jñānendriyāṇi paṁcaiva paṁca karmendriyāṇi ca .
prāṇādi paṁcakaṁ caiva dhiyā ca sahitaṁ manaḥ .. 41..
etatsūkṣmaśarīraṁ syānmama liṁgaṁ yaducyate .
tatra yā prakṛtiḥ proktā sā rājanvividhā smṛtā .. 42..
sattvātmikā tu māyā syādavidyā guṇamiśritā .
svāśrayaṁ yā tu saṁrakṣetsā māyeti nigadyate .. 43..
tasyāṁ yatpratibimbaṁ syādbimbabhūtasya ceśituḥ .
sa īśvaraḥ samākhyātaḥ svāśrayajñānavān paraḥ .. 44..
sarvajñaḥ sarvakartā ca sarvānugrahakārakaḥ .
avidyāyāṁ tu yatkiṁcitpratibiṁbaṁ nagādhipa .. 45..
tadeva jīvasaṁjñaṁ syātsarvaduḥkhāśrayaṁ punaḥ .
dvayorapīha saṁproktaṁ dehatrayamavidyayā .. 46..
dehatrayābhimānāccāpyabhūnnāmatrayaṁ punaḥ .
prājñastu kāraṇātmā syātsūkṣmadhī tu taijasaḥ .. 47..
sthūladehī tu viśvākhyastrividhaḥ parikīrtitaḥ .
evamīśo'pi saṁprokta īśasūtravirāṭpadaiḥ .. 48..
prathamo vyaṣṭirūpastu samaṣṭyātmā paraḥ smṛtaḥ .
sa hi sarveśvaraḥ sākṣājjīvānugrahakāmyayā .. 49..
karoti vividhaṁ viśvaṁ nānābhogāśrayaṁ punaḥ .
macchaktiprerito nityaṁ mayi rājanprakalpitaḥ .. 50..

iti śrīdevībhāgavate devīgītāyāṁ prathamo'dhyāyaḥ ..

Глава 2

.. atha dvitīyo'dhyāyaḥ ..

devyuvāca ..
manmāyāśaktisaṁklṛptaṁjagatsarvaṁ carācaram .
sāpi mattaḥ pṛthaṅ māyā nāstyeva paramārthataḥ .. 1..
vyavahāradṛśā seyaṁ māyā'vidyeti viśrutā .
tattvadṛṣṭyā tu nāstyeva tattvamevāsti kevalam .. 2..
sāhaṁ sarvaṁ jagatsṛṣṭvā tadantaḥ praviśāmyaham .
māyā karmādisahitā gire prāṇapuraḥsarā .. 3..
lokāntaragatirno cetkathaṁ syāditi hetunā .
yathā yathā bhavantyeva māyābhedāstathā tathā .. 4..
upādhibhedādbhinnā'haṁ ghaṭākāśādayo yathā .
uccanīcādi vastūni bhāsayanbhāskaraḥ sadā .. 5 ..
na duṣyati tathaivāhaṁ doṣairliptā kadāpi na .
mayi buddhyādikartṛtvamadhyasyaivāpare janāḥ .. 6..
vadanti cātmā karteti vimūḍhā na subuddhayaḥ .
ajñānabhedatastadvanmāyāyā bhedatastathā .. 7..
jīveśvaravibhāgaśca kalpito māyayaiva tu .
ghaṭākāśamahākāśavibhāgaḥ kalpito yathā .. 8..
tathaiva kalpito bhedo jīvātmaparamātmanoḥ .
yathā jīvabahutvaṁ ca māyayaiva na ca svataḥ .. 9..
tatheśvarabahutvaṁ ca māyayā na svabhāvataḥ .
dehendriyādisaṁghātavāsanābhedabheditā .. 10..
avidyā jīvabhedasya heturnānyaḥ prakīrtitaḥ .
guṇānāṁ vāsanābhedabheditā yā dharādhara .. 11..
māyā sā parabhedasya heturnānyaḥ kadācana .
mayi sarvamidaṁ protamotaṁ ca dharaṇīdhara .. 12..
īśvaro'haṁ ca sūtrātmā virāḍātmā'hamasmi ca .
brahmā'haṁ viṣṇurudrau ca gaurī brāhmī ca vaiṣṇavī .. 13..
sūryo'haṁ tārakāścāhaṁ tārakeśastathāsmyaham .
paśupakṣisvarūpā'haṁ cāṇḍālo'haṁ ca taskaraḥ .. 14..
vyādho'haṁ krūrakarmā'haṁ satkarmo'haṁ mahājanaḥ .
strīpunnapuṁsakākāro'pyahameva na saṁśayaḥ .. 15..
yacca kiṁcitkvacidvastu dṛśyate śrūyate'pi vā .
antarbahiśca tatsarvaṁ vyāpyāhaṁ sarvadā sthitā .. 16..
na tadasti mayā tyaktaṁ vastu kiṁciccarācaram .
yadyasti cettacchūnyaṁ syādvandhyāputropamaṁ hi tat .. 17..
rajjuryathā sarpamālābhedairekā vibhāti hi .
tathaiveśādirūpeṇa bhāmyahaṁ nātra saṁśayaḥ .. 18..
adhiṣṭhānātirekeṇa kalpitaṁ tanna bhāsate .
tasmānmatsattayaivaitatsattāvannānyathā bhavet .. 19..
himālaya uvāca ..
yathā vadasi deveśi samaṣṭyātmavapustvidam .
tathaiva draṣṭumicchāmi yadi devi kṛpā mayi .. 20..
vyāsa uvāca ..
iti tasya vacaḥ śrutvā sarve devāḥ saviṣṇavaḥ .
nanandurmuditātmānaḥ pūjayantaśca tadvacaḥ .. 21..
atha devamataṁ jñātvā bhaktakāmadughā śivā .
adarśayannijaṁ rūpaṁ bhaktakāmaprapūriṇī .. 22..
apaśyaṁste mahādevyā virāḍarūpaṁ parātparam .
dyaurmastakaṁ bhavedyasya candrasūryau ca cakṣuṣī .. 23..
diśaḥ śrotre vaco vedāḥ prāṇo vāyuḥ prakīrtitaḥ .
viśvaṁ hṛdayamityāhuḥ pṛthivī jaghanaṁ smṛtam .. 24..
nabhastalaṁ nābhisaro jyotiścakramurasthalam .
maharlokastu grīvā syājjano loko mukhaṁ smṛtam .. 25..
tapo loko rarāṭistu satyalokādadhaḥ sthitaḥ .
indrādayo bāhavaḥ syuḥ śabdaḥ śrotraṁ maheśituḥ .. 26..
nāsatyadasrau nāse stau gandho ghrāṇaṁ smṛto budhaiḥ .
mukhamagniḥ samākhyāto divārātrī ca pakṣmaṇī .. 27..
brahmasthānaṁ bhrūvijṛṁbho'pyāpastāluḥ prakīrtitāḥ .
raso jihvā samākhyātā yamo daṁṣṭrāḥ prakīrtitāḥ .. 28..
dantāḥ snehakalā yasya hāso māyā prakīrtitā .
sargastvapāṁgamokṣaḥ syādvrīḍordhvoṣṭho maheśituḥ .. 29..
lobhaḥ syādadharoṣṭho'syā dharmamārgastu pṛṣṭhabhūḥ .
prajāpatiśca meḍhraṁ syādyaḥ sraṣṭā jagatītale .. 30..
kukṣiḥ samudrā girayo'sthīni devyā maheśituḥ .
nadyo nāḍyaḥ samākhyātā vṛkṣāḥ keśāḥ prakīrtitāḥ .. 31..
kaumārayauvanajarāvayo'sya gatiruttamā .
balāhakāstu keśāḥ syuḥ sandhye te vāsasī vibhoḥ .. 32..
rājañchrījagadambāyāścandramāstu manaḥ smṛtaḥ .
vijñānaśaktistu harī rudrontaḥkaraṇaṁ smṛtam .. 33..
aśvādijātayaḥ sarvāḥ śroṇideśe sthitā vibhoḥ .
atalādimahālokāḥ kaṭyadhobhāgatāṁ gatāḥ .. 34..
etādṛśaṁ mahārūpaṁ dadṛśuḥ surapuṁgavāḥ .
jvālāmālāsahasrāḍhyaṁ lelihānaṁ ca jihvayā .. 35..
daṁṣṭrākaṭakaṭārāvaṁ vamantaṁ vahnimakṣibhiḥ .
nānāyudhadharaṁ vīraṁ brahmakṣatraudanaṁ ca yat .. 36..
sahasraśīrṣanayanaṁ sahasracaraṇaṁ tathā .
koṭisūryapratīkāśaṁ vidyutkoṭisamaprabham .. 37..
bhayaṁkaraṁ mahāghoraṁ hṛdakṣṇostrāsakārakam .
dadṛśuste surāḥ sarve hāhākāraṁ ca cakrire .. 38..
vikampamānahṛdayā mūrcchāmāpurduratyayām .
smaraṇaṁ ca gataṁ teṣāṁ jagadambeyamityapi .. 39..
atha te ye sthitā vedāścaturdikṣu mahāvibhoḥ .
bodhayāmāsuratyugraṁ mūrcchāto mūrcchitānsurān .. 40..
atha te dhairyamālambya labdhvā ca śrutimuttamām .
premāśrupūrṇanayanā ruddhakaṇṭhāstu nirjarāḥ .. 41..
bāṣpagadgadadayā vācā stotuṁ samupacakrire .
devā ūcuḥ ..
aparādhaṁ kṣamasvāmba pāhi dīnāṁstvadudbhavān .. 42..
kopaṁ saṁhara deveśi sabhayā rūpadarśanāt .
kā te stutiḥ prakartavyā pāmarairnijarairiha .. 43..
svasyāpyajñeya evāsau yāvānyaśca svavikramaḥ .
tadarvāgjāyamānānāṁ kathaṁ sa viṣayo bhavet .. 44..
namaste bhuvaneśāni namaste praṇavātmake .
sarva vedāntasaṁsiddhe namo hrīṁkāramūrtaye .. 45..
yasmādagniḥ samutpanno yasmātsūryaśca candramāḥ .
yasmādoṣadhayaḥ sarvāstasmai sarvātmane namaḥ .. 46..
yasmācca devāḥ saṁbhūtāḥ sādhyāḥ pakṣiṇa eva ca .
paśavaśca manuṣyāśca tasmai sarvātmane namaḥ .. 47..
prāṇāpānau vrīhiyavau tapaḥ śraddhā ṛtaṁ tathā .
brahmacaryaṁ vidhiścaiva yasmāttasmai namo namaḥ .. 48..
sapta prāṇārciṣo yasmātsamidhaḥ sapta eva ca .
homāḥ sapta tathā lokāstasmai sarvātmane namaḥ .. 49..
yasmātsamudrā girayaḥ sindhavaḥ pracaranti ca .
yasmādoṣadhayaḥ sarvā rasāstasmai namo namaḥ .. 50..
yasmādyajñaḥ samudbhūto dīkṣāyūpaśca dakṣiṇāḥ .
ṛco yajūṁṣi sāmāni tasmai sarvātmane namaḥ .. 51..
namaḥ purastātpṛṣṭhe ca namaste pārśvayordvayoḥ .
adha ūrdhvaṁ caturdikṣu mātarbhūyo namo namaḥ .. 52..
upasaṁhara deveśi rūpametadalaukikam .
tadeva darśayāsmākaṁ rūpaṁ sundarasundaram .. 53..
vyāsa uvāca ..
iti bhītānsurāndṛṣṭvā jagadambā kṛpārṇavā .
saṁhṛtya rūpaṁ ghoraṁ taddarśayāmāsa sundaram .. 54..
pāśāṁkuśavarābhītidharaṁ sarvāṁgakomalam .
karuṇāpūrṇanayanaṁ mandasmitamukhāmbujam .. 55..
dṛṣṭvā tatsundaraṁ rūpaṁ tadā bhītivivarjitāḥ .
śānticittā praṇemuste harṣagadgadaniḥsvanāḥ .. 56..

.. iti śrīdevībhāgavate devīgītāyāṁ dvitīyo'dhyāyaḥ ..

Глава 3

.. atha tṛtīyo'dhyāyaḥ ..

śrīdevyuvāca ..
kva yūyaṁ maṁdabhāgyā vai kvedaṁ rūpaṁ mahādbhutam .
tathāpi bhaktavātsalyādīdṛśaṁ darśitaṁ mayā .. 1..
na vedādhyayanairyogairna dānaistapasejyayā .
rūpaṁ draṣṭumidaṁ śakyaṁ kevalaṁ matkṛpāṁ vinā .. 2..
prakṛtaṁ śṛṇu rājendra paramātmātra jīvatām .
upādhiyogātsaṁprāptaḥ kartṛtvādikamapyuta .. 3..
kriyāḥ karoti vividhā dharmādharmaikahetavaḥ .
nānāyonīstataḥ prāpya sukhaduḥkhaiśca yujyate .. 4..
punastatsaṁskṛtivaśānnānākarmarataḥ sadā .
nānādehānsamāpnoti sukhaduḥkhaiśca yujyate .. 5..
ghaṭīyaṁtravadetasya na virāmaḥ kadāpi hi .
ajñānameva mūlaṁ syāttataḥ kāmaḥ kriyāstataḥ .. 6..
tasmādajñānanāśāya yateta niyataṁ naraḥ .
etaddhi janmasāphalyaṁ yadajñānasya nāśanam .. 7..
puruṣārthasamāptiśca jīvanmuktidaśā'pi ca .
ajñānanāśane śaktā vidyaiva tu paṭīyasī .. 8..
na karma tajjaṁ nopāstirvirodhābhāvato gire .
pratyutāśā'jñānanāśe karmaṇā naiva bhāvyatām .. 9..
anarthadāni karmāṇi punaḥ punaruśanti hi .
tato rāgastato doṣastato'nartho mahānbhavet .. 10..
tasmātsarvaprayatnena jñānaṁ saṁpādayennaraḥ .
kurvanneveha karmāṇītyataḥ karmāpyavaśyakam .. 11..
jñānādeva hi kaivalyamataḥ syāttatsamuccayaḥ .
sahāyatāṁ vrajetkarma jñānasya hitakāri ca .. 12..
iti kecidvadantyatra tadvirodhānna saṁbhavet .
jñānādhṛdgranthibhedaḥ syādhṛdgranthau karmasaṁbhavaḥ .. 13..
yaugapadyaṁ na saṁbhāvyaṁ virodhāttu tatastayoḥ .
tamaḥprakāśayoryadvadyaugapadyaṁ na saṁbhavi .. 14..
tasmātsarvāṇi karmāṇi vaidikāni mahāmate .
cittaśuddhyantameva syustāni kuryātprayatnataḥ .. 15..
śamo damastitikṣā ca vairāgyaṁ sattvasaṁbhavaḥ .
tāvatparyantameva syuḥ karmāṇi na tataḥ param .. 16..
tadante caiva saṁnyasya saśrayedgurumātmavān .
śrotriyaṁ brahmaniṣṭhaṁ ca bhaktyā nirvyājayā punaḥ .. 17..
vedāntaśravaṇaṁ kuryānnityamevamatandritaḥ .
tattvamasyādivākyasya nityamarthaṁ vicārayet .. 18..
tattvamasyādivākyaṁ tu jīvabrahmaikyabodhakam .
aikye jñāte nirbhayastu madrūpo hi prajāyate .. 19..
padārthāvagatiḥ pūrvaṁ vākyārthāvagatistataḥ .
tatpadasya ca vācyārtho gire'haṁ parikīrtitaḥ .. 20..
tvaṁpadasya ca vācyārtho jīva eva na saṁśayaḥ .
ubhayoraikyamasinā padena procyate budhaiḥ .. 21..
vācyārthayorviruddhatvādaikyaṁ naiva ghaṭeta ha .
lakṣaṇā'taḥ prakartavyā tattvamoḥ śrutisaṁsthayoḥ .. 22..
cinmātraṁ tu tayorlakṣyaṁ tayoraikyasya saṁbhavaḥ .
tayoraikyaṁ tathā jñātvā svābhedenādvayo bhavet .. 23..
devadattaḥ sa evāyamitivallakṣaṇā smṛtā .
sthūlādideharahito brahmasampadyate naraḥ .. 24 ..
paṁcīkṛtamahābhūtasaṁbhūtaḥ sthūladehakaḥ .
bhogālayo jarāvyādhisaṁyutaḥ sarvakarmaṇām .. 25..
mithyābhūto'yamābhāti sphuṭaṁ māyāmayatvataḥ .
so'yaṁ sthūla upādhiḥ syādātmano me nageśvara .. 26..
jñānakarmeṁdriyayutaṁ prāṇapaṁcakasaṁyutam .
manobuddhiyutaṁ caitatsūkṣmaṁ tatkavayo viduḥ .. 27..
apaṁcīkṛtabhūtotthaṁ sūkṣmadeho'yamātmanaḥ .
dvitīyo'yamupādhiḥ syātsukhāderavabodhakaḥ .. 28..
anādyanirvācyamidamajñānaṁ tu tṛtīyakaḥ .
deho'yamātmano bhāti kāraṇātmā nageśvara .. 29..
upādhivilaye jāte kevalātmā'vaśiṣyate .
dehatraye paṁcakośā antasthāḥ santi sarvadā .. 30..
paṁcakośaparityāge brahmapucchaṁ hi labhyate .
neti netītyādivākyairmama rūpaṁ yaducyate .. 31..
na jāyate mriyate vā kadācinnāyaṁ bhūtvā na babhūva kaścit .
ajo nityaḥ śāśvato'yaṁ purāṇo na hanyate hanyamāne śarīre .. 32..
hantā cenmanyate hantuṁ hataścenmanyate hatam .
ubhau tau na vijānīto nāyaṁ hanti na hanyate .. 33..
aṇoraṇīyānmahato mahīyānātmā'sya jantornihito guhāyām .
tamakratuḥ paśyati vītaśoko dhātuprasādānmahimānamasya .. 34..
ātmānaṁ rathinaṁ viddhi śarīraṁ rathameva tu .
buddhiṁ tu sārathiṁ viddhi manaḥ pragrahameva ca .. 35..
indriyāṇi hayānāhurviṣayāṁsteṣu gocarān .
ātmendriyamanoyuktaṁ bhoktetyāhurmanīṣiṇaḥ .. 36..
yastvavidvānbhavati cāmanaskaḥ sadā'śuciḥ .
sa tu tatpadamavāpnoti saṁsāraṁ cādhigacchati .. 37..
yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ .
sa tu tatpadamāpnoti yasmādbhūyo na jāyate .. 38..
vijñānasārathiryastu manaḥ pragrahavānnaraḥ .
so'dhvanaḥ pāramāpnoti madīyaṁ yatparaṁ padam .. 39..
itthaṁ śrutyā ca matyā ca niścityātmānamātmanā .
bhāvayenmāmātmarūpāṁ nididhyāsanato'pi ca .. 40..
yogavṛtteḥ purā svāminbhāvayedakṣaratrayam .
devīpraṇavasaṁjñasya dhyānārthaṁ maṁtravācyayoḥ .. 41..
hakāraḥ sthūladehaḥ syādrakāraḥ sūkṣmadehakaḥ .
īkāraḥ kārāṇātmā'sau hrīṁkāro'haṁ turīyakam .. 42..
evaṁ samaṣṭidehe'pi jñātvā bījatrayaṁ kramāt .
samaṣṭivyaṣṭyorekatvaṁ bhāvayenmatimānnaraḥ .. 43..
samādhikālātpūrvaṁ tu bhāvayitvaivamādṛtaḥ .
tato dhyāyennilīnākṣo devīṁ māṁ jagadīśvarīm .. 44..
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau .
nivṛttaviṣayākāṁkṣo vītadoṣo vimatsaraḥ .. 45..
bhaktyā nirvyājayā yukto guhāyāṁ niḥsvane sthale .
hakāraṁ viśvamātmānaṁ rakāre pravilāpayet .. 46..
rakāraṁ taijasaṁ devamīkāre pravilāpayet .
īkāraṁ prājñayātmānaṁ hrīṁkāre pravilāpayet .. 47..
vācyavācakatāhīnaṁ dvaitabhāvavivarjitam .
akhaṇḍaṁ saccidānandaṁ bhāvayettacchikhāntare .. 48..
iti dhyānena māṁ rājansākṣātkṛtya narottamaḥ .
madrūpa eva bhavati dvayorapyekatā yataḥ .. 49..
yogayuktyā'nayā draṣṭā māmātmānaṁ parātparam .
ajñānasya sakāryasya tatkṣaṇe nāśako bhavet .. 50..

.. iti śrīdevībhāgavate devīgītāyāṁ tṛtīyo'dhyāyaḥ ..

Глава 4

.. atha caturto'dhyāyaḥ ..

himālaya uvāca ..
yogaṁ vada maheśāni sāṁga saṁvitpradāyakam .
kṛtena yena yogyo'haṁ bhaveyaṁ tattvadarśane .. 1..
śrīdevyuvāca ..
na yogo nabhasaḥ pṛṣṭhe na bhūmau na rasātale .
aikyaṁ jīvātmanorāhuryogaṁ yogaviśāradāḥ .. 2..
tatpratyūhāḥ ṣaḍākhyātā yogavighnakarānagha .
kāmakrodhau lobhamohau madamātsaryasaṁjñakau .. 3..
yogāṁgaireva bhittvā tānyogino yogamāpnuyuḥ .
yamaṁ niyamamāsanaprāṇāyāmau tataḥparam .. 4..
pratyāhāraṁ dhāraṇākhyaṁ dhyānaṁ sārdhaṁ samādhinā .
aṣṭāṅgānyāhuretāni yogināṁ yogasādhane .. 5..
ahiṁsā satyamasteyaṁ brahmacaryaṁ dayārjavam .
kṣamā dhṛtirmitāhāraḥ śaucaṁ ceti yamā daśa .. 6..
tapaḥ saṁtoṣa āstikyaṁ dānaṁ devasya pūjanam .
siddhāntaśravaṇaṁ caiva hrīrmatiśca japo hutam .. 7..
daśaite niyamāḥ proktā mayā parvatanāyaka .
padmāsanaṁ svastikaṁ ca bhadraṁ vajrāsanaṁ tathā .. 8..
vīrāsanamiti proktaṁ kramādāsanapaṁcakam .
ūrvorupari vinyasya samyakpādatale śubhe .. 9..
aṁgiṣṭhau ca nibadhnīyāddhastābhyāṁ vyutkramāttataḥ .
padmāsanamiti proktaṁ yogināṁ hṛdayaṁgamam .. 10..
jānūrvorantare samyakkṛtvā pādatale śubhe .
ṛjukāyo viśedyogī svastikaṁ tatpracakṣate .. 11..
sīvanyāḥ pārśvayornyasya gulphayugmaṁ suniścitam .
vṛṣaṇādhaḥ pādapārṣṇī pāṇibhyāṁ paribandhayet .. 12..
bhadrāsanamiti proktaṁ yogibhiḥ paripūjitam .
ūrvoḥ pādau kramānnyasya jānvoḥpratyaṅmukhāṁgulī .. 13..
karau vidadhyādākhyātaṁ vajrāsanamanuttamam .
ekaṁ pādamadhaḥ kṛtvā vinyasyoruṁ tathottare .. 14..
ṛjukāyo viśedyogī vīrāsanamitīritam .
īḍayākarṣayedvāyuṁ bāhyaṁ ṣoḍaśamātrayā .
dhārayetpūritaṁ yogī catuḥṣaṣṭyā tu mātrayā .. 15..
suṣumnāmadhyagaṁ samya dvātriṁśanmātrayā śanaiḥ .. 16..
nāḍyā piṁgalayā caiva recayedyogavittamaḥ .
prāṇāyāmamimaṁ prāhuryogaśāstraviśāradāḥ .. 17..
bhūyo bhūyaḥ kramāttasya bāhyamevaṁ samācaret .
mātrāvṛddhiḥ krameṇaiva samyagdvādaśa ṣoḍaśa .. 18..
japadhyānādibhiḥ sārthaṁ sagarbhaṁ taṁ vidurbudhāḥ .
tadapetaṁ vigarbhaṁ ca prāṇāyāmaṁ pare viduḥ .. 19..
kramādabhyasyataḥ puṁso dehe svedodgamo'dhamaḥ .
madhyamaḥ kaṁpasaṁyukto bhūmityāgaḥ paro mataḥ .. 20..
uttamasya guṇāvāptiryāvacchīlanamiṣyate .
indriyāṇāṁ vicaratāṁ viṣayeṣu nirargalam .. 21..
balādāharaṇaṁ tebhyaḥ pratyāhāro'bhidhīyate .
aṁguṣṭhagulphajānūrumūlādhāraliṁganābhiṣu .. 22..
hṛdgrīvākaṁṭhadeśeṣu laṁbikāyāṁ tato nasi .
bhrūmadhye mastake mūrdhni dvādaśānte yathāvidhi .. 23..
dhāraṇaṁ prāṇamaruto dhāraṇeti nigadyate .
samāhitena manasā caitanyāntaravartinā .. 24..
ātmanyabhīṣṭadevānāṁ dhyānaṁ dhyānamihocyate .
samatvabhāvanā nityaṁ jīvātmaparamātmanoḥ .. 25..
samādhirmāhurmunayaḥ proktamaṣṭāṁgalakṣaṇam .
idānīṁ kathaye te'haṁ maṁtrayogamanuttamam .. 26..
viśvaṁ śarīramityuktaṁ paṁcabhūtātmakaṁ naga .
candrasūryāgnitejobhirjīvabrahmaikyarūpakam .. 27..
tisraḥ koṭyastadardhena śarīre nāḍayo matāḥ .
tāsu mukhyā daśa proktāstābhyastisro vyavasthitāḥ .. 28..
pradhānā merudaṁḍe'tra candrasūryāgnirūpiṇī .
iḍā vāme sthitā nāḍī śubhrā tu candrarūpiṇī .. 29..
śaktirūpā tu sā nāḍī sākṣādamṛtavigrahā .
dakṣiṇe yā piṁgalākhyā puṁrūpā sūryavigrahā .. 30..
sarvatejomayī sā tu suṣumnā vahnirūpiṇī .
tasyā madhye vicitrākhye icchājñānakriyātmakam .. 31..
madhye svayaṁbhūliṁgaṁ tu koṭisūryasamaprabham .
tadūrdhvaṁ māyābījaṁ tu harātmābindunādakam .. 32..
tadūrdhvaṁ tu śikhākārā kuṇḍalī raktavigrahā .
devyātmikā tu sā proktā madabhinnā nagādhipa .. 33..
tadbāhye hemarūpābhaṁ vādisāntacaturdalam .
drutahemasamaprakhyaṁ padmaṁ tatra vicintayet .. 34..
tadūrdhvaṁ tvanalaprakhyaṁ ṣaḍdalaṁ hīrakaprabham .
vādilāntaṣaḍvarṇena svādhiṣṭhānamanuttamam .. 35..
mūlādhāra ṣaṭkoṇaṁ mūlādhāraṁ tato viduḥ .
svaśabdena paraṁ liṁgaṁ svādhiṣṭhānaṁ tato viduḥ .. 36..
tadūrdhvaṁ nābhideśe tu maṇipūraṁ mahāprabham .
meghābhaṁ vidyudābhaṁ ca bahutejomayaṁ tataḥ .. 37..
maṇivadbhinnaṁ tatpadmaṁ maṇipadmaṁ tathocyate .
daśabhiśca dalairyuktaṁ ḍādiphāntākṣarānvitam .. 38..
viṣṇunā'dhiṣṭhitaṁ patraṁ viṣṇvālokanakāraṇam .
tadūrdhve'nāhataṁ padmamudyadādityasaṁnibham .. 39..
kādiṭhāntadalairarkapatraiśca samadhiṣṭhitam .
tanmadhye bāṇaliṁgaṁ tu sūryāyutasamaprabham .. 40..
śabdabrahmamayaṁ śabdānāhataṁ tatra dṛśyate .
anāhatākhyaṁ tatpadmaṁ munibhiḥ parikīrtitam .. 41..
ānandasadanaṁ tattu puruṣādhiṣṭhitaṁ param .
tadūrdhvaṁ tu viśuddhākhyaṁ dalaṣoḍaśapaṁkajam .. 42..
svaraiḥ ṣoḍaśabhiryuktaṁ dhūmravarṇaṁ mahāprabham .
viśuddhaṁ tanute yasmājjīvasya haṁsalokanāt .. 43..
viśuddhaṁ padmamākhyātamākāśākhyaṁ mahādbhutam .
ājñācakraṁ tadūrdhve tu ātmanā'dhiṣṭhitaṁ param .. 44..
ājñāsaṁkramaṇaṁ tatra tenājñeti prakīrtitam .
dvidalaṁ hakṣasaṁyuktaṁ padmaṁ tatsumanoharam .. 45..
kailāsākhyaṁ tadūrdhvaṁ tu rodhinī tu tadūrdhvataḥ .
evaṁ tvādhāracakrāṇi proktāni tava suvrata .. 46..
sahasrārayutaṁ biṁdusthānaṁ tadūrdhvamīritam .
ityetatkathitaṁ sarvaṁ yogamārgamanuttamam .. 47..
ādau pūrakayogenāpyādhāre yojayenmanaḥ .
gudameḍhrāntare śaktistāmākuṁcya prabodhayet .. 48..
liṁgabhedakrameṇaiva biṁducakraṁ ca prāpayet .
śaṁbhunā tāṁ parāśaktimekībhūtāṁ viciṁtayet .. 49..
tatrotthitāmṛtaṁ yattu drutalākṣārasopamam .
pāyayitvā tu tāṁ śaktiṁ māyakhyāṁ yogasiddhidām .. 50..
ṣaṭ̮cakradevatāstatra saṁtarpyāmṛtadhārayā .
ānayettena mārgeṇa mūlādhāraṁ tataḥ sudhīḥ .. 51..
evamabhyasyamānasyāpyahanyahani niścitam .
pūrvoktadūṣitā maṁtrāḥ sarve sidhyanti nānyathā .. 52..
jarāmaraṇaduḥkhādyairmucyate bhavabaṁdhanāt .
ye guṇāḥ santi devyā me jaganmāturyathā tathā .. 53..
te guṇāḥ sādhakavare bhavantyeva cānyathā .
ityevaṁ kathitaṁ tāta vāyudhāraṇamuttamam .. 54..
idānīṁ dhāraṇākhyaṁ tu śṛṇuṣvāvahito mama .
dikkālādyanavacchinnadevyāṁ ceto vidhāya ca .. 55..
tanmayo bhavati kṣipraṁ jīvabrahmaikyayojanāt .
athavā samalaṁ ceto yadi kṣipraṁ na sidhyati .. 56..
tadāvayavayogena yogī yogānsamabhyaset .
madīyahastapādādāvaṁge tu madhure naga .. 57..
cittaṁ saṁsthāpayenmaṁtrī sthānasthānajayātpunaḥ .
viśuddhacittaḥ sarvasmin̮rūpe saṁsthāpayenmanaḥ .. 58..
yāvanmanolayaṁ yāti devyāṁ saṁvidi parvata .
tāvadiṣṭamidaṁ maṁtrī japahomaiḥ samabhyaset .. 59..
mantrābhyāsena yogena jñeyajñānāya kalpate .
na yogena vinā mantro na mantreṇa vinā hi saḥ .. 60..
dvayorabhyāsayogo hi brahmasaṁsiddhikāraṇam .
tamaḥparivṛte gehe ghaṭo dīpena dṛśyate .. 61..
evaṁ māyāvṛto hyātmā manunā gocarīkṛtaḥ .
iti yogavidhiḥ kṛtsnaḥ sāṅgaḥ prokto mayā'dhunā .. 62..

.. iti śrīdevībhāgavate devīgītāyāṁ caturtho'dhyāyaḥ ..

Глава 5

.. atha paṁcamo'dhyāyaḥ ..

śrīdevyuvāca ..
ityādi yogayuktātmā dhyāyenmāṁ brahmarūpiṇīm .
bhaktyā nirvyājayā rājannāsane samupasthitaḥ .. 1..
āviḥ sannihitaṁ guhācaraṁ nāma mahatparam .
atraitatsarvamarpitamejatprāṇanimiṣacca yat .. 2..
etajjānatha sadasadvareṇyaṁ vijñānādyadvariṣṭhaṁ prajānām .
yadarcimadyadaṇubhyo'ṇu ca yasmiṁllokā nihitā lokinaśca .. 3..
tadetadakṣaraṁ brahma sa prāṇastadu vāṅ manaḥ .
tadetatsatyamamṛtaṁ tadveddhavyaṁ saumya viddhi .. 4..
dhanurgṝtvaupaniṣadaṁ mahāstraṁ śaraṁ hyupāsāniśitaṁ sandhayīta .
āyamya tadbhāvagatena cetasā lakṣyaṁ tadevākṣaraṁ saumya viddhi .. 5..
praṇavo dhanuḥ śaro hyātmā brahmatallakṣyamucyate .
apramattena veddhavyaṁ śaravattanmayo bhavet .. 6..
yasmindyauśca pṛthivī cāntarikṣamotaṁ manaḥ saha prāṇaiśca sarvaiḥ .
tamevaikaṁ jānathātmānamanyā vāco vimuṁcathā amṛtasyaiṣa setuḥ .. 7..
arā iva rathanābhau saṁhatā yatra nāḍyaḥ .
sa eṣontaścarate bahudhā jāyamānaḥ .. 8..
omityevaṁ dhyāyathātmānaṁ svasti vaḥ pārāya tamasaḥ parastāt .
divye brahmapure vyomni ātmā saṁpratiṣṭhitaḥ .. 9..
manomayaḥ prāṇaśarīranetā pratiṣṭhito'nne hṛdayaṁ saṁnidhāya .
tadvijñānena paripaśyanti dhīrā ānandarūpamamṛtaṁ yadvibhāti .. 10..
bhidyate hṛdayagranthiścchidyante sarvasaṁśayāḥ .
kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare .. 11..
hiraṇmaye pare kośe virajaṁ brahma niṣkalam .
tacchubhraṁ jyotiṣāṁ jyotistadyadātmavido viduḥ .. 12..
na tatra sūryo bhāti na candratārakaṁ nemā vidyuto bhānti kuto'yamagniḥ .
tameva bhāntamanubhāti sarvaṁ tasya bhāsā sarvamidaṁ vibhāti .. 13..
brahmaivedamamṛtaṁ purastād brahma paścād brahma dakṣiṇaścottareṇa .
adhaścordhvaṁ prasṛtaṁ brahma evedaṁ viśvaṁ variṣṭham .. 14..
etādṛganubhavo yasya sa kṛtārtho narottamaḥ .
brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati .. 15..
dvitīyādvai bhayaṁ rajaṁstadabhāvādbibheti na .
na tadviyogo me'pyasti madviyogo'pi tasya na .. 16..
ahameva sa so'haṁ vai niścitaṁ viddhi parvata .
maddarśanaṁ tu tatra syādyatra jñānī sthito mama .. 17..
nāhaṁ tīrthe na kailāse vaikuṇṭhe vā na karhicit .
vasāmi kiṁtu majjñānihṛdayāṁbhojamadhyame .. 18..
matpūjākoṭiphaladaṁ sakṛnmajjñānino'rcanam .
kulaṁ pavitraṁ tasyāsti jananī kṛtakṛtyakā .. 19..
viśvaṁbharā puṇyavatī cillayo yasya cetasaḥ .
brahmajñānaṁ tu yatpṛṣṭaṁ tvayā parvatasattama .. 20..
kathitaṁ tanmayā sarvaṁ nāto vaktavyamasti hi .
idaṁ jyeṣṭhāya putrāya bhaktiyuktāya śīline .. 21..
śiṣyāya ca yathoktāya vaktavyaṁ nānyathā kvacit .
yasya deve parā bhaktiryathā deve tathā gurau .. 22..
tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ .
yenopadiṣṭā vidyeyaṁ sa eva parameśvaraḥ .. 23..
yasyāyaṁ sukṛtaṁ kartumasamarthastato ṛṇī .
pitrorapyadhikaḥ prokto brahmajanmapradāyakaḥ .. 24..
pitṛjātaṁ janma naṣṭaṁ netthaṁ jātaṁ kadācana .
tasmai na druhyedityādi nigamo'pyavadannaga .. 25..
tasmācchāstrasya siddhānto brahmadātā guruḥ paraḥ .
śive ruṣṭe gurustrātā gurau ruṣṭe na śaṁkaraḥ .. 26..
tasmātsarvaprayatnena śrīguruṁ toṣayennaga .
kāyena manasā vācā sarvadā tatparo bhavet .. 27..
anyathā tu kṛtaghnaḥ syātkṛtaghne nāsti niṣkṛtiḥ .
indreṇātharvaṇāyoktā śiraśchedapratijñayā .. 28..
aśvibhyāṁ kathane tasya śiraśchinnaṁ ca vajriṇā .
aśvīyaṁ tacchiro naṣṭaṁ dṛṣṭvā vaidyo surottamau .. 29..
punaḥ saṁyojitaṁ svīyaṁ tābhyāṁ muniśirastadā .
iti saṁkaṭasaṁpādyā brahmavidyā nagādhipa .
labdhā yena sa dhanyaḥ syātkṛtakṛtyaśca bhūdhara .. 30..

.. iti śrīdevībhāgavate devīgītāyāṁ paṁcamo'dhyāyaḥ ..

Глава 6

.. atha ṣaṣṭho'dhyāyaḥ ..

himālaya uvāca ..
svīyāṁ bhaktiṁ vadasvāmba yena jñātaṁ sukhena hi .
jāyate manujasyāsya madhyamasyavirāgiṇaḥ .. 1..
devyuvāca ..
mārgāstrayo me vikhyātā mokṣaprāptau nagādhipa .
karmayogo jñānayogo bhaktiyogaśca sattama .. 2..
trayāṇāmapyayaṁ yogyaḥ kartuṁ śakyo'sti sarvathā .
sulabhatvānmānasatvātkāyacittādyapīḍanāt .. 3..
guṇabhedānmanuṣyāṇāṁ sā bhaktistrividhā matā .
parapīḍāṁ samuddiśya daṁbhaṁ kṛtvā puraḥsaram .. 3..
mātsaryakrodhayukto yastasya bhaktistu tāmasī .
parapīḍādirahitaḥ svakalyāṇārthameva ca .. 5..
nityaṁ sakāmo hṛdaye yaśorthī bhogalolupaḥ .
tattatphalasamāvāptyai māmupāste'tibhaktitaḥ .. 6..
bhedabuddhyā tu māṁ svasmādanyāṁ jānāti pāmaraḥ .
tasya bhaktiḥ samākhyātā nagādhipa tu rājasī .. 7..
parameśārpaṇaṁ karma pāpasaṁkṣālanāya ca .
vedoktatvādavaśyaṁ tatkartavyaṁ tu mayāniśam .. 8..
iti niścitabuddhistu bhedabuddhimupāśritaḥ .
karoti prīyate karma bhaktiḥ sā naga sāttvikī .. 9..
parabhakteḥ prāpikeyaṁ bhedabuddhyavalambanāt .
pūrvaproktetyubhe bhaktī na paraprāpike mate .. 10..
adhunā parabhaktiṁ tu procyamānāṁ nibodha me .
madguṇaśravaṇaṁ nityaṁ mama nāmānukīrtanam .. 11..
kalyāṇaguṇaratnānāmākarāyāṁ mayi sthiram .
cetaso vartanaṁ caiva tailadhārāsamaṁ sadā .. 12..
hetustu tatra ko vāpi na kadācidbhavedapi .
sāmīpyasārṣṭisāyujyasalokyānāṁ na caeṣaṇā .. 13..
matsevāto'dhikaṁ kiṁcinnaiva jānāti karhicit .
sevyasevakatābhāvātatra mokṣaṁ na vāṁchati .. 14..
parānuraktyā māmeva cintayedyo hyatandritaḥ .
svābhedenaiva māṁ nityaṁ jānāti na vibhedataḥ .. 15..
madrūpatvena jīvānāṁ cintanaṁ kurute tu yaḥ .
yathā svasyātmani prītistathaiva ca parātmani .. 16..
caitanyasya samānatvānna bhedaṁ kurute tu yaḥ .
sarvatra vartamānāṁ māṁ sarvarūpāṁ ca sarvadā .. 17..
namate yajate caivāpyācāṁḍālāntamīśvaram .
na kutrāpi drohabuddhiṁ kurute bhedavarjanāt .. 18..
matsthānadarśane śraddhā madbhaktadarśane tathā .
macchāstraśravaṇe śraddhā maṁtrataṁtrādiṣu prabho .. 19..
mayi premākulamatī romāṁcitatanuḥ sadā .
premāśrujalapūrṇākṣaḥ kaṁṭhagadgadanisvanaḥ .. 20..
ananyenaiva bhāvena pūjayedyo nagādhipa .
māmīśvarīṁ jagadyoniṁ sarvakāraṇakāraṇam .. 21..
vratāni mama divyāni nityanaimittikānyapi .
nityaṁ yaḥ kurute bhaktyā vittaśāṭhyavivarjitaḥ .. 22..
madutsvadidṛkṣā ca madutsvakṛtistathā .
jāyate yasya niyataṁ svabhāvādeva bhūdhara .. 23..
uccairgāyaṁśca nāmāni mamaiva khalu nṛtyati .
ahaṁkārādirahito dehatādātmyavarjitaḥ .. 24..
prārabdhena yathā yacca kriyate tattathā bhavet .
na me cintāsti tatrāpi dehasaṁrakṣaṇādiṣu .. 25..
iti bhaktistu yā proktā parabhaktistu sā smṛtā .
yasyāṁ devyatiriktaṁ tu na kiṁcidapi bhāvyate .. 26..
itthaṁ jātā parā bhaktiryasya bhūdhara tattvataḥ .
tadaiva tasya cinmātre madrūpe vilayo bhavet .. 27..
bhaktestu yā parā kāṣṭhā saiva jñānaṁ prakīrtitam .
vairāgyasya ca sīmā sā jñāne tadubhayaṁ yataḥ .. 28..
bhaktau kṛtāyāṁ yasyāpi prārabdhavaśato naga .
na jāyate mama jñānaṁ maṇidvīpaṁ sa gacchati .. 29..
tatra gatvā'khilānbhogānanicchannapi carcchati .
tadante mama cidrūpajñānaṁ samyagbhavennaga .. 30..
tena yuktaḥ sadaiva syājjñānānmuktirna cānyathā .
ihaiva yasya jñānaṁ syād̮hṛdgatapratyagātmanaḥ .. 31..
mama saṁvitparatanostasya prāṇā vrajanti na .
brahmaiva saṁstadāpnoti brahmaiva brahma veda yaḥ .. 32..
kaṁṭhacāmīkarasamamajñānāttu tirohitam .
jñānādajñānanāśena labdhameva hi labhyate .. 33..
viditāviditādanyannagottama vapurmama .
yathādarśe yathātmani yathā jale tathā pitṛloke .. 34..
chāyātapau tathā svacchau viviktau tadvadeva hi .
mama loke bhavejjñānaṁ dvaitabhānavivarjitam .. 35..
yastu vairāgyavāneva jñānahīno mriyeta cet .
brahmaloke vasennityaṁ yāvatkalpaṁ tataḥparam .. 36..
śucīnāṁ śrīmatāṁ gehe bhavettasyā janiḥ punaḥ .
karoti sādhanaṁ paścāttato jñānaṁ hi jāyate .. 37..
anekajanmabhī rājañjñānaṁ syānnaikajanmanā .
tataḥ sarvaprayatnena jñānārthaṁ yatnamāśrayet .. 38..
nocenmahāvināśaḥ syājjanmetaddurlabhaṁ punaḥ .
tatrāpi prathame varṇe vede prāptiśca durlabhā .. 39..
śamādiṣaṭkasaṁpattiryogasiddhistathaiva ca .
tathottamaguruprāptiḥ sarvamevātra durlabham .. 40..
tathendriyāṇāṁ paṭutā saṁskṛtatvaṁ tanostathā .
anekajanmapuṇyaistu mokṣecchā jāyate tataḥ .. 41..
sādhane saphale'pyevaṁ jāyamāne'pi yo naraḥ .
jñānārthaṁ naiva yatate tasya janma nirarthakam .. 42..
tasmādrājanyathāśaktyā jñānārthaṁ yatnamāśrayet .
pade pade'śvamedhasya phalamāpnoti niścitam .. 43..
ghṛtamiva payasi nigūḍhaṁ bhūte ca vasati vijñānam .
satataṁ manthayitavyaṁ manasā manthānabhūtena .. 44..
jñānaṁ labdhvā kṛtārthaḥ syāditi vedāntadiṇḍimaḥ .
sarvamuktaṁ samāsena kiṁ bhūyaḥ śrotumicchasi .. 45..

.. iti śrīdevībhāgavate devīgītāyāṁ ṣaṣṭho'dhyāyaḥ ..

Глава 7

.. atha saptamo'dhyāyaḥ ..

himālaya uvāca ..
kati sthānāni deveśi draṣṭavyāni mahītale .
mukhyāni ca pavitrāṇi devīpriyatamāni ca .. 1..
vratānyapi tathā yāni tuṣṭidānyutsavā api .
tatsarvaṁ vada me mātaḥ kṛtakṛtyo yato naraḥ .. 2..
śrīdevyuvāca ..
sarvaṁ dṛśyaṁ mama sthānaṁ sarve kālā vratātmakāḥ .
utsavāḥ sarvakāleṣu yato'haṁ sarvarūpiṇī .. 3..
tathāpi bhaktavātsalyātkiṁcitkiṁcidathocyate .
śṛṇuṣvāvahito bhūtvā nagarāja vaco mama .. 4..
kolāpuraṁ mahāsthānaṁ yatra lakṣmīḥ sadā sthitā .
mātuḥpuraṁ dvitīyaṁ ca reṇukādhiṣṭhitaṁ param .. 5..
tulajāpuraṁ tṛtīyaṁ syātsaptaśṛṁgaṁ tathaiva ca .
hiṁgulāyāṁ mahāsthānaṁ jvālāmukhyāstathaiva ca .. 6..
śākaṁbharyāḥ paraṁ sthānaṁ bhrāmaryāḥ sthānamuttamam .
śrīraktadaṁtikāsthānaṁ durgāsthānaṁ tathaiva ca .. 7..
viṁdhyācalanivāsinyāḥ sthānaṁ sarvottamottamam .
annapūrṇāmahāsthānaṁ kāṁcīpuramanuttamam .. 8..
bhīmādevyāḥ paraṁ sthānaṁ vimalāsthānameva ca .
śrīcaṁdralāmahāsthānaṁ kauśikīsthānameva ca .. 9..
nīlāṁbāyāḥ paraṁ sthānaṁ nīlaparvatamastake .
jāṁbūnadeśvarīsthānaṁ tathā śrīnagaraṁ śubham .. 10..
guhyakālyā mahāsthānaṁ nepāle yatpratiṣṭhitam .
mīnākṣyāḥ paramaṁ sthānaṁ yacca proktaṁ cidaṁbare .. 11..
vedāraṇyaṁ mahāsthānaṁ sundaryā samadhiṣṭhitam .
ekāṁbaraṁ mahāsthānaṁ paraśaktyā pratiṣṭhitam .. 12..
mahālasā paraṁ sthānaṁ yogeśvaryāstathaiva ca .
tathā nīlasarasvatyāḥ sthānaṁ cīneṣu viśrutam .. 13..
vaidyanāthe tu bagalāsthānaṁ sarvottamaṁ matam .
śrīmacchrībhuvaneśvaryā maṇidvīpaṁ mama smṛtam .. 14..
śrīmattripurabhairavyāḥ kāmākhyāyonimaṇḍalam .
bhūmaṇḍale kṣetraratnaṁ mahāmāyādhivāsitam .. 15..
nātaḥ parataraṁ sthānaṁ kvacidasti dharātale .
pratimāsaṁ bhaveddevī yatra sākṣādrajasvalā .. 16..
tatratyā devatāḥ sarvāḥ parvatātmakatāṁ gatāḥ .
parvateṣu vasantyeva mahatyo devatā api .. 17..
tatratyā pṛthivī sarvā devīrūpā smṛtā budhaiḥ .
nātaḥ parataraṁ sthānaṁ kāmākhyāyonimaṇḍalāt .. 18..
gāyatryāśca paraṁ sthānaṁ śrīmatpuṣkaramīritam .
amareśe caṁḍikā syātprabhāse puṣkarekṣiṇī .. 19..
naimiṣe tu mahāsthāne devī sā liṁgadhāriṇī .
puruhūtā puṣkarākṣe āṣāḍhau ca ratistathā .. 20..
caṇḍamuṇḍī mahāsthāne daṇḍinī parameśvarī .
bhārabhūtau bhavedbhūtirnākule nakuleśvarī .. 21..
caṁdrikā tu hariścandre śrīgirau śāṁkarī smṛtā .
japyeśvare triśūlā syātsūkṣmā cāmrātakeśvare .. 22..
śāṁkarī tu mahākāle śarvāṇī madhyamābhidhe .
kedārākhye mahākṣetre devī sā mārgadāyinī .. 23..
bhairavākhye bhairavī sā gayāyāṁ maṁgalā smṛtā .
sthāṇupriyā kurukṣetre svāyaṁbhuvyapi nākule .. 24..
kanakhale bhavedugrā viśveśā vimaleśvare .
aṭṭahāse mahānandā mahendre tu mahāntakā .. 25..
bhīme bhīmeśvarī proktā rudrāṇī tvardhakoṭike .. 26..
avimukte viśālākṣī mahābhāgā mahālaye .
gokarṇe bhadrakarṇī syādbhadrā syādbhadrakarṇake .. 27..
utpalākṣī suvarṇākṣe sthāṇvīśā sthāṇusaṁjñake .
kamalālaye tu kamalā pracaṇḍā chagalaṇḍake .. 28..
kuraṇḍale trisandhyā syānmākoṭe mukuṭeśvarī .
maṇḍaleśe śāṇḍakī syātkālī kālaṁjare punaḥ .. 29..
śaṁkukarṇe dhvaniḥ proktā sthūlā syātsthūlakeśvare .
jñānināṁ hṛdayāṁbhoje hṛllekhā parameśvarī .. 30..
proktānīmāni sthānāni devyāḥ priyatamāni ca .
tattatkṣetrasya māhātmyaṁ śrutvā pūrvaṁ nagottama .. 31..
taduktena vidhānena paścāddevīṁ prapūjayet .
athavā sarvakṣetrāṇi kāśyāṁ santi nagottama .. 32..
tatra nityaṁ vasennityaṁ devībhaktiparāyaṇaḥ .
tāni sthānāni saṁpaśyañjapandevīṁ nirantaram .. 33..
dhyāyaṁstaccaraṇāṁbhojaṁ mukto bhavati baṁdhanāt .
iamāni devīnāmāni prātarutthāya yaḥ paṭhet .. 34..
bhasmībhavanti pāpāni tatkṣaṇānnaga satvaram .
śrāddhakāle paṭhedetānyamalāni dvijāgrataḥ .. 35..
pratipakṣaṁ viśeṣeṇa taddevīprītikārakam .
somavāravrataṁ caiva mamātipriyakṛnnaga .. 41..
tatrāpi devīṁ saṁpūjya rātrau bhojanamācaret .
navarātradvayaṁ caiva vrataṁ prītikaraṁ mama .. 42..
evamanyānyapi vibho nityanaimittikāni ca .
vratāni kurute yo vai matprītyarthaṁ vimatsaraḥ .. 43..
prāpnoti mama sāyujyaṁ sa me bhaktaḥ sa me priyaḥ .
utsavānapi kurvīta dolotsavamukhānvibho .. 44..
śayanotsavaṁ tathā kuryāttathā jāgaraṇotsavam .
rathotsavaṁ ca me kuryāddamanotsavameva ca .. 45..
pavitrotsavamevāpi śrāvaṇe prītikārakam .
mama bhaktaḥ sadā kuryādevamanyānmahotsavān .. 46..
madbhaktānbhojayetprītyā tathā caiva suvāsinīḥ .
kumārībaṭukāṁścāpi madbuddhyā tadgatāntaraḥ .. 47..
vittaśāṭhyena rahito yajedetānsumādibhiḥ .
ya evaṁ kurute bhaktyā prativarṣamatandritaḥ .. 48..
sa dhanyaḥ kṛtakṛtyo'sau matprīteḥ pātramaṁjasā .
sarvamuktaṁ samāsena mama prītipradāyakam .
nāśiṣyāya pradātavyaṁ nābhaktāya kadācana .. 49 ..

.. iti śrīdevībhāgavate devīgītāyāṁ saptamo'dhyāyaḥ ..

Глава 8

.. atha aṣṭamo'dhyāyaḥ ..

himālaya uvāca ..
devadevi maheśāni karuṇāsāgare'mbike .
brūhi pūjāvidhiṁ samyagyathāvadadhunā nijam .. 1..
śrīdevyuvāca ..
vakṣye pūjāvidhiṁ rājannambikāyā yathāpriyam .
atyantaśraddhayā sārdhaṁ śṛṇu parvatapuṁgava .. 2..
dvividhā mama pūjā syādbāhyā cābhyāntarāpi ca .
bāhyāpi dvividhā proktā vaidikī tāntrikī tathā .. 3..
vaidikyarcāpi dvividhā mūrtibhedena bhūdhara .
vaidikī vaidikaiḥ kāryā vedadīkṣā samanvitaiḥ .. 4..
tantroktadīkṣāvadbhistu tāntrikī saṁśritā bhavet .
itthaṁ pūjārahasyaṁ ca na jñātvā viparītakam .. 5..
karoti yo naro mūḍhaḥ sa patatyeva sarvathā .
tatra yā vaidikī proktā prathamā tāṁ vadāmyaham .. 6..
yanme sākṣātparaṁ rūpaṁ dṛṣṭavānasi bhūdhara .
anantaśīrṣanayanamanantacaraṇaṁ mahat .. 7..
sarvaśaktisamāyuktaṁ prerakaṁ yatparātparam .
tadeva pūjayennityaṁ nameddhyāyetsmaredapi .. 8..
ityetatprathamācāryāḥ svarūpaṁ kathitaṁ naga .
śāntaḥ samāhitamanā daṁbhāhaṁkāravarjitaḥ .. 9..
tatparo bhava tadyājī tadeva śaraṇaṁ vraja .
tadeva cetasā paśya japa dhyāyasva sarvadā .. 10..
ananyayā premayuktabhaktyā madbhāvamāśritaḥ .
yajñairyaja tapodānairmāmeva paritoṣaya .. 11..
itthaṁ mamānugrahato mokṣyase bhavabandhanāt .
matparā ye madāsaktacittā bhaktaparā matāḥ .. 12..
pratijāne bhavādasmāduddhārāmyacireṇa tu .
dhyānena karmayuktena bhaktijñānena vā punaḥ .. 13..
prāpyāhaṁ sarvathā rājanna tu kevalakarmabhiḥ .
dharmātsaṁjāyate bhaktirbhaktyā saṁjāyate param .. 14..
śrutismṛtibhyāmuditaṁ yatsa dharmaḥ prakīrtitaḥ .
anyaśāstreṇa yaḥ prokto dharmābhāsaḥ sa ucyate .. 15..
sarvajñātsarvaśakteśca matto vedaḥ samutthitaḥ .
ajñānasya mamābhāvādapramāṇā na ca śrutiḥ .. 16..
smṛtayaśca śruterarthaṁ gṛhītvaiva ca nirgatāḥ .
manvādīnāṁ smṛtīnāṁ ca tataḥ prāmāṇyamiṣyate .. 17..
kvacitkadācittantrārthakaṭākṣeṇa paroditam .
dharmaṁ vadanti soṁ'śastu naiva grāhyo'sti vaidikaiḥ .. 18..
anyeṣāṁ śāstrakartṝṇāmajñānaprabhavatvataḥ .
ajñānadoṣaduṣṭatvāttadukterna pramāṇatā .. 19..
tasmānmumukṣurdharmārthaṁ sarvathā vedamāśrayet .
rājājñā ca yathā loke hanyate na kadācana .. 20..
sarveśāyā mamājñā sā śrutistyājyā kathaṁ nṛbhiḥ .
madājñārakṣaṇārthaṁ tu brahmakṣatriyajātayaḥ .. 21..
mayā sṛṣṭāstato jñeyaṁ rahasyaṁ me śrutervacaḥ .
yadā yadā hi dharmasya glānirbhavati bhūdhara .. 22..
abhyutthānamadharmasya tadā veṣānbibharmyaham .
devadaityavibhāgaścāpyata evābhavannṛpa .. 23..
ye na kurvanti taddharmaṁ tacchikṣārthaṁ mayā sadā .
saṁpāditāstu narakāsrāso yacchravaṇādbhavet .. 24..
yo vedadharmamujjhitya dharmamanyaṁ samāśrayet .
rājā pravāsayeddeśānnijādetānadharmiṇaḥ .. 25..
brāhmaṇairna ca saṁbhāṣyāḥ paṁktigrāhyā na ca dvijaiḥ .
anyāni yāni śāstrāṇi loke'sminvividhāni ca .. 26..
śrutismṛtiviruddhāni tāmasānyeva sarvaśaḥ .
vāmaṁ kāpālakaṁ caiva kaulakaṁ bhairavāgamaḥ .. 27..
śivena mohanārthāya praṇīto nānyahetukaḥ .
yakṣaśāpād bhṛgoḥ śāpāddadhīcasya ca śāpataḥ .. 28..
dagdhā ye brāhmaṇavarā vedamārgabahiṣkṛtāḥ .
teṣāmuddharaṇārthāya sopānakramataḥ sadā .. 29..
śaivāśca vaiṣṇavāścaiva saurāḥ śāktāstathaiva ca .
gāṇapatyā āgamāśca praṇītāḥ śaṁkareṇa tu .. 30..
tatra vedāviruddhoṁ'śo'pyukta eva kvacitkvacit .
vaidikastadgrahe doṣo na bhavatyeva karhicit .. 31..
sarvathā vedabhinnārthe nādhikārī dvijo bhavet .
vedādhikārahīnastu bhavettatrādhikāravān .. 32..
tasmātsarvaprayatnena vaidiko vedamāśrayet .
dharmeṇa sahitaṁ jñānaṁ paraṁ brahma prakāśayet .. 33..
sarvaiṣaṇāḥ parityajya māmeva śaraṇaṁ gatāḥ .
sarvabhūtadayāvanto mānāhaṁkāravarjitāḥ .. 34..
maccittā madgataprāṇā matsthānakathane ratāḥ .
saṁnyāsino vanasthāśca gṛhasthā brahmacāriṇaḥ .. 35..
upāsante sadā bhaktyā yogamaiśvarasaṁjñitam .
teṣāṁ nityābhiyuktānāmahamajñānajaṁ tamaḥ .. 36..
jñānasūryaprakāśena nāśayāmi na saṁśayaḥ .
itthaṁ vaidikapūjāyāḥ prathamāyā nagādhipa .. 37..
svarūpamuktaṁ saṁkṣepāddvitīyāyā atho bruve .
mūrtau vā sthaṇḍile vāpi tathā sūryendumaṇḍale .. 38..
jale'thavā bāṇaliṁge yantre vāpi mahāpaṭe .
tathā śrīhṛdayāṁbhoje dhyātvā devīṁ parātparām .. 39..
saguṇāṁ karuṇāpūrṇāṁ taruṇīmaruṇāruṇām .
saundaryasārasīmāntāṁ sarvāvayavasuṁdarām .. 40..
śṛṁgārarasasaṁpūrṇāṁ sadā bhaktārtikātarām .
prasādasumukhīmambāṁ candrakhaṇḍāśikhaṇḍinīm .. 41..
pāśāṁkuśavarābhītidharāmānandarūpiṇīm .
pūjayedupacāraiśca yathāvittānusārataḥ .. 42..
yāvadāntarapūjāyāmadhikāro bhavenna hi .
tāvadbāhyāmimāṁ pūjāṁ śrayejjāte tu tāṁ tyajet .. 43..
ābhyantarā tu yā pūjā sā tu saṁvillayaḥ smṛtaḥ .
saṁvidevaparaṁ rūpamupādhirahitaṁ mama .. 44..
ataḥ saṁvidi madrūpe cetaḥ sthāpyaṁ nirāśrayam .
saṁvidrūpātiriktaṁ tu mithyā māyāmayaṁ jagat .. 45..
ataḥ saṁsāranāśāya sākṣiṇīmātmarūpiṇīm .
bhāvayannirmanaskena yogayuktena cetasā .. 46..
ataḥparaṁ bāhyapūjāvistāraḥ kathyate mayā .
sāvadhānena manasā śṛṇu parvatasattama .. 47..

.. iti śrīdevībhāgavate devīgītāyāṁ aṣṭamo'dhyāyaḥ ..

Глава 9

.. atha navamo'dhyāyaḥ ..

śrīdevyuvāca ..
prātarutthāya śirasi saṁsmaretpadmamujjvalam .
karpūrābhaṁ smarettatra śrīguruṁ nijarūpiṇam .. 1..
suprasannaṁ lasadbhūṣābhūṣitaṁ śaktisaṁyutam .
namaskṛtya tato devīṁ kuṇḍalīṁ saṁsmaredbudhaḥ .. 2..
prakāśamānāṁ prathame prayāṇe pratiprayāṇe'pyamṛtāyamānām .
antaḥpadavyāmanusaṁcarantīmānandarūpāmabalāṁ prapadye .. 3..
dhyātvaivaṁ tacchikhāmadhye saccidānandarūpiṇīm .
māṁ dhyāyedatha śaucādikriyāḥ sarvāḥ samāpayet .. 4..
agnihotraṁ tato hutvā matprītyarthaṁ dvijottamaḥ .
homānte svāsane sthitvā pūjāsaṁkalpamācaret .. 5..
bhūtaśuddhiṁ purā kṛtvā mātṛkānyāsameva ca .
hṛllekhāmātṛkānyāsaṁ nityameva samācaret .. 6..
mūlādhāre hakāraṁ ca hṛdaye ca rakārakam .
bhrūmadhye tadvadīkāraṁ hrīṁkāraṁ mastake nyaset .. 7..
tattanmantroditānanyānnyāsānsarvānsamācaret .
kalpayetsvātmano dehe pīṭhaṁ dharmādibhiḥ punaḥ .. 8..
tato dhyāyenmahādevīṁ prāṇāyāmairvijṛmbhite .
hṛdambhoje mama sthāne paṁcapretāsane budhaḥ .. 9..
brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ .
ete paṁca mahāpretāḥ pādamūle mama sthitāḥ .. 10..
paṁcabhūtātmakā hyete paṁcāvasthātmakā api .
ahaṁ tvavyaktacidrūpā tadatītā'smi sarvathā .. 11..
tato viṣṭaratāṁ yātāḥ śaktitantreṣu sarvadā .
dhyātvaivaṁ mānasairbhogaiḥ pūjayenmāṁ japedapi .. 12..
japaṁ samarpya śrīdevyai tato'rghyasthāpanaṁ caret .
pātrāsādanakaṁ kṛtvā pūjādravyāṇi śodhayet .. 13..
jalena tena manunā cāstramantreṇa deśikaḥ .
digbandhaṁ ca purā kṛtvā gurūnnatvā tataḥ param .. 14..
tadanujñāṁ samādāya bāhyapīṭhe tataḥ param .
hṛdisthāṁ bhāvitāṁ mūrtiṁ mama divyāṁ manoharām .. 15..
āvāhayettataḥ pīṭhe prāṇasthāpanavidyayā .
āsanāvāhane cārghyaṁ pādyādyācamanaṁ tathā .. 16..
snānaṁ vāsodvayaṁ caiva bhūṣaṇāni ca sarvaśaḥ .
gandhapuṣpaṁ yathāyogyaṁ dattvā devyai svabhaktitaḥ .. 17..
yaṁtrasthānāmāvṛtīnāṁ pūjanaṁ samyagācaret .
prativāramaśaktānāṁ śukravāro niyamyate .. 18..
mūladevīprabhārūpāḥ smartavyā aṁgadevatāḥ .
tatprabhāpaṭalavyāptaṁ trailokyaṁ ca viciṁtayet .. 19..
punarāvṛttisahitāṁ mūladevīṁ ca pūjayet .
gandhādibhiḥ sugandhaistu tathā puṣpaiḥ suvāsitaiḥ .. 20..
naivedyaistarpaṇaiścaiva tāṁbūlairdakṣiṇādibhiḥ .
toṣayenmāṁ tvatkṛtena nāmnāṁ sāhasrakeṇa ca .. 21..
kavacena ca sūktenāhaṁ rudrebhiriti prabho .
devyatharvaśiromantrairhṛllekhopaniṣadbhavaiḥ .. 22..
mahāvidyāmahāmantraistoṣayenmāṁ muhurmuhuḥ .
kṣamāpayejjagaddhātrīṁ premārdrahṛdayo naraḥ .. 23..
pulakāṁkitasarvāṁgairbālyaruddhākṣiniḥsvanaḥ .
nṛtyagītādighoṣeṇa toṣayenmāṁ muhurmuhuḥ .. 24..
vedapārāyaṇaiścaiva purāṇaiḥ sakalairapi .
pratipādyā yato'haṁ vai tasmāttaistoṣayettu mām .. 25..
nija sarvasvamapi me sadehaṁ nityaśo'rpayet .
nityahomaṁ tataḥ kuryādbrāhmaṇāṁśca suvāsinīḥ .. 26..
baṭukānpāmarānananyāndevībuddhyā tu bhojayet .
natvā punaḥ svahṛdaye vyutkrameṇa visarjayet .. 27..
sarvaṁ hṛllekhayā kuryātpūjanaṁ mama suvrata .
hṛllekhā sarvamaṁtrāṇāṁ nāyikā paramā smṛtā .. 28 ..
hṛllekhādarpaṇe nityamahaṁ tu pratibimbitā .
tasmād̮hṛllekhayā dattaṁ sarvamantraiḥ samarpitam .. 29..
guruṁ saṁpūjya bhṛṣādyaiḥ kṛtakṛtyatvamāvahet .
ya evaṁ pūjayeddevīṁ śrīmadbhuvanasundarīm .. 30..
na tasya durlabhaṁ kiṁcitkadāvhitkvacidasti hi .
dehānte tu maṇidvīpaṁ māma yātyeva sarvathā .. 31..
jñeyo devīsvarūpo'sau devā nityaṁ namanti tam .
iti te kathitaṁ rājanmahādevyāḥ prapūjanam .. 32..
vimṛśyaitadaśeṣeṇāpyadhikārānurūpataḥ .
kuru me pūjanaṁ tena kṛtārthastvaṁ bhaviṣyasi .. 33..
idaṁ tu gītāśāstraṁ me nāśiṣyāya vadetkvacit .
nābhaktāya pradātavyaṁ na dhūrtāya ca durhṛde .. 34..
etatprakāśanaṁ māturuddhāṭanamurojayoḥ .
tasmādavaśyaṁ yatnena gopanīyamidaṁ sadā .. 35..
deyaṁ bhaktāya śiṣyāya jyeṣṭhaputrāya caiva hi .
suśīlāya suveṣāya devībhaktiyutāya ca .. 36..
śrāddhakāle paṭhedetad brāhmaṇānāṁ samīpataḥ .
tṛptāstatpitaraḥ sarve prayānti paramaṁ padam .. 37..
vyāsa uvāca ..
ityuktvā sā bhagavatī tatraivāntaradhīyata .
devāśca muditāḥ sarve devīdarśanato'bhavan .. 38..
tatā himālaye jajñe devī haimavatī tu sā .
yā gaurīti prasiddhāsīddattā sā śaṁkarāya ca .. 39..
tataḥ skandaḥ samudbhūtastārakastena pātitaḥ .
samudramanthane pūrvaṁ ratnānyāsurnarādhipa .. 40..
tatra devaistutā devī lakṣmīprāptyarthamādarāt .
teṣāmanugrahārthāya nirgatā tu ramā tataḥ .. 41..
vaikuṁṭhāya surairdattā tena tasya śamābhavat .
iti te kathitaṁ rājandevīmāhātmyamuttamam .. 42..
gaurīlakṣmyoḥ samudbhūtiviṣayaṁ sarvakāmadam .
na vācyaṁ tvetadanyasmai rahasyaṁ kathitaṁ yataḥ .. 43..
gītā rahasyabhūteyaṁ gopanīyā prayatnataḥ .
sarvamuktaṁ samāsena yatpṛṣṭaṁ tatvayānagha .
pavitraṁ pāvanaṁ divyaṁ kiṁ bhūyaḥ śrotumicchasi .. 44 ..

..iti śrīdevībhāgavate devīgītāyāṁ navamo'dhyāyaḥ ..

.. iti śrīmaddevīgītā samāptā..

Глава 10

Примечания