Участник:Shantira Shani/Черновик: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
 
(не показано 65 промежуточных версий этого же участника)
Строка 1: Строка 1:
== Черновик ==
== Статьи ==
== 10 ==
=== Скачать ===
и далее
* [http://mumi-troll.ru/secondary/lections/0024.html7 О языке древней Индии]
 
* [http://expert.ru/expert/2013/29/gen-altruizma/ Ген альтруизма]. ''Понимание логики эволюции заставляет по-новому взглянуть на многие проблемы нашего общества.'' Эволюционная теория, как и объект ее изучения, не стоит на месте. Детальные исследования биохимии организмов, сравнительный анализ геномов дали серьезный толчок к пониманию развития жизни. А накопление знаний о поведении животных и его вариативности позволяет рисовать все более подробную картину антропогенеза и развивать еще недавно казавшиеся крайне смелыми направления эволюционного религиоведения и генезиса эстетики. Мы решили поговорить об этом с Александром Марковым, доктором биологических наук, ведущим научным сотрудником Палеонтологического института РАН.
::: <big>'''.. shiva sahasranāma stotram ..'''</big>
* [https://iphras.ru/uplfile/orient/atomism_and_world_culture/132-141_%d0%98vanov_vp.pdf Атомизм в звуковых построениях индийской тантры]
::: '''Тысяча имён Шивы'''
* [http://www.aghori.it/yantra_eng.htm Янтра]
 
* [http://econet.ru/articles/64545-sovremennaya-yoga-protiv-traditsionnoy-yogi Современная Йога против традиционной Йоги]
::::: Махабхарата, Анушасана-парва, глава XVII, стихи 31-153.
* [http://www.strana-oz.ru/2013/5/preodolenie-straha-smerti-v-raznyh-religioznyh-tradiciyah Преодоление страха смерти в разных религиозных традициях]
* [http://udumbara.ru/arabskij-perevod-joga-sutry-patandzhali-vypolnennyj-al-biruni-problema-vliyaniya-jogi-na-sufizm/ Арабский перевод Йога сутры Патанджали, выполненный Аль Бируни. Проблема влияния йоги на суфизм]
* [http://iph.ras.ru/page50837155.htm Эстетика красоты и любви в культуре Индии].
* [http://eroskosmos.org/on-epistemological-issue-in-yogachara-and-kashmir-shaivism/ К эпистемологическому вопросу: природа опыта сквозь призму йогачары и кашмирского шиваизма].
* [http://rodnaya-istoriya.ru/index.php/arxivi-rf/arxivi-rf/indologiya-v-rossii-po-dokumentam-lichnogo-fonda-indologa-n.m.-goldberga.html Индология в России: по документам личного фонда индолога Н.М. Гольдберга]
* [http://www.indosfera.ru/?p=28-isha-upanishad-s-kommentariyami-shankaracharii-perevod-dmitriya-ragozy Иша Упанишад с комментариями Шанкарачарии]. Перевод Дмитрия Рагозы
* [http://www.indosfera.ru/?p=31-kena-upanishad-s-kommentariyami-shankaracharii-perevod-dmitriya-ragozy Кена Упанишад с комментариями Шанкарачарии]. Перевод Дмитрия Рагозы
* [http://www.indosfera.ru/?p=30-o-ganeshe-ocherk-amdmitriev О Ганеше] (очерк). А.М.Дмитриев
* [http://labiso.ru/vegetarianstvo-v-indii Винай Лал. Вегетарианство в Индии]
* [http://sputnikipogrom.com/science/47802/cultures-and-time/ Понимание времени в культурах Запада и Востока — Sputnik & Pogrom]
* [http://expert.ru/expert/2011/16/preodolenie-falsafyi/?54321 Преодоление фальсафы]. ''Андрей Смирнов''
* [http://carnegie.ru/commentary/2016/03/24/ru-63103/ivu0 Почему в Индии начались кастовые бунты]?
* [https://vidya613.wordpress.com/2016/05/17/категория-шакти-в-кашмирском-шиваизм/ Шакти в кашмирском шиваизме и Ачинтья-бхеда-абхеда шакти в гаудия-вайшнавизме] Семен Жаринов
* [http://budokarate.ru/?p=3752 Вредна ли мода на восток?]


----
----
* [http://www.indcultur.narod.ru/articles.html СПбГУ, Философский факультет, Кафедра философии и культурологии Востока, Индийская культура - Публикации]


::: <big>'''.. atha shrī shiva sahasranāma stotram ..'''</big>
=== В поиск ===
::: '''Теперь священная стотра тысячи имён Шивы'''
* A.А. Ожиганова (Самара). Ауровиль — «живая утопия» наших дней
* Т. Оранская (С.-Петербург). Современное реформаторское ведийское учение в Индии
* [[Гусева, Наталья Романовна|Н.Р. Гусева]] (Москва). Такая разнообразная Индия (Полевые материалы)
* Н.Р. Гусева (Москва). Боги и народные картинки в Индии
* Н.Р. Гусева (Москва). К вопросу об арийских и доарийских элементах в ведической культуре
* Е.С. Юрлова (Москва). Женщина в индийской семье
* С.И. Рыжакова (Москва). Манипури (о одном танцевальном стиле Индии)
* [[Тюлина, Елена Валерьевна|Е. В. Тюлина]] [[Храм, мир, текст: вастувидья в традиции пуран]]


----
=== Авторы ===
** [http://www.old.inion.ru/Indo/part2.htm Авторы; сведения]
* [[Мехакян, Арег Хайкович]] (магистр религиоведения, независимый исследователь, Москва).
* [http://east-west.rsuh.ru/article.html?id=67103 Романов Владимир Николаевич] (1947-2013)


== Разное ==
* [http://shantira-shani.livejournal.com/162567.html 6 фактов о чакрах, о которых вы никогда не слышали]
* [http://www.aum.news/novosti/548-pro-dukhovnuyu-imitatsiyu-i-uyutnye-ostanovki Про духовную имитацию и уютные остановки]
* [http://samlib.ru/s/sedow_j_w/markandeyapurana.shtml Маркандея-пурана.ру]
* [http://www.proza.ru/2016/06/21/1721 10 самых распространённых заблуждений об Индии]


āūṃ sthiraḥ sthāṇuḥ prabhurbhīmaḥ pravaro varado varaḥ .<br />
== к созданию ==
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ .. 1..
* [[Маданамохана-аштакам]]{{ref-sa}}{{ref-ru}}
:: Ты Крепкий, Ось мироздания, Превосходный, Ужасный, Прародитель всего, Дарующий благо, Наилучший. Душа всего сущего, Всеславный. Ты – Всё и Создатель всего, Сущий.
* śrīlakṣmīstotraṃ agastyaracitam http://vk.com/wall65533925_12143 http://sanskritdocuments.org/doc_devii/agastilaxmii.html?lang=hi
* [https://www.facebook.com/permalink.php?story_fbid=498614823653909&id=100005161878220 Нараяна-стотрам, Шанкарачарья]
* [[https://www.facebook.com/ercenkov/posts/1579618568746455 ТАРА УПАНИШАД]].


jaTī carmī shikhaṇDī cha sarvā.ngaḥ sarvabhāvanaḥ .<br />
==Колокол==
harashcha hariṇāxashcha sarvabhūtaharaḥ prabhuḥ .. 2..
adau tathābhiśekānte dhūpadīpau tathaiva ca nīrājanam iti pañca ghaṇṭānādau vidhīyate .<br />
::
ghaṇṭānādam tathā vādyam nṛtyam gītam tathaiva ca naivedyakāle yah kūryāt raurava narakam prajet ..<br />
:''"В начале и в конце абхишеки, при поднесении дхупы, дипы и дрожащего пламени камфары - вот пять моментов, когда положено звенеть в колокольчик. Кто же будет звонить в колокольчик во время исполнения музыки, танцев, песен и поднесения найведьи - отправится в Раураву и Нараку!"''<br /> <br />Не перепутайте - иначе он будет звонить по вам!


pravṛttishcha nivṛttishcha niyataḥ shāshvato dhruvaḥ .<br />
«Ничто так выразительно не подтверждает характерную для европейской рациональности склейку ума (внимания) и слова (речи), как выражение "свобода мысли". Оно полностью лишено всякого смысла в двух других величайших самостоятельных цивилизациях Евразии - дальневосточной и южноазиатской.» © Андрей Парибок
shmashānavāsī bhagavān khacharo gocharo.ardanaḥ .. 3..
::


abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ .<br />
----
unmattaveShaprachChannaḥ sarvalokaprajāpatiḥ .. 4..
О МОЛИТВЕ КНИГ
::


mahārūpo mahākāyo vṛSharūpo mahāyashāḥ .<br />
tailād rakṣej jalād rakṣed rakṣec chithila-bandhanāt |
mahātmā sarvabhūtātmā vishvarūpo mahāhanuḥ .. 5..
mūrkha-haste na dātavyam evaṁ vadati pustakam ||
::
«Защити от масла, защити от воды, защити от слабого связывания листов, не давай в руки глупца» - так говорит книга.


lokapālo.antarhitātmā prasādo hayagardabhiḥ .
[Источник неизвестен]
pavitra.n cha mahā.nshchaiva niyamo niyamāshritaḥ .. 6..
[Перевод - Владимир Дружинин]
::


sarvakarmā svaya.nbhūta ādirādikaro nidhiḥ .<br />
== Шаблон:Ритуал ==
sahasrāxo vishālāxaḥ somo naxatrasādhakaḥ .. 7..
[[Алтарь]]
::
|список1    = {{nowrap| [[Девата]] •}} {{nowrap| [[Джаладхара]] •}} {{nowrap| [[Дипа]] •}} {{nowrap| [[Дхупа]] •}} {{nowrap| [[Лингам]] •}} {{nowrap| [[Мандала]] •}} {{nowrap| [[Мурти]] •}} {{nowrap| [[Падуки]] •}} {{nowrap| [[Питха]] •}} {{nowrap| [[Янтра]] }}


chandraḥ sūryaḥ shaniḥ keturgraho grahapatirvaraḥ .<br />
|заголовок2  = [[Упачара|Упачары]]
atriratryānamaskartā mṛgabāṇārpaṇo.anaghaḥ .. 8..
|список2    = {{nowrap| [[Аргхья]] •}} {{nowrap| [[Ачамана]] •}} {{nowrap| [[Бел]] •}} {{nowrap| [[Бетель]] •}} {{nowrap| [[Бильва]] •}} {{nowrap| [[Бхасма]] •}} {{nowrap| [[Вибхути]] •}} {{nowrap| [[Гандха]] •}} {{nowrap| [[Гхи]] •}} {{nowrap| [[Джала]] }}<br />{{nowrap| [[Дхатура]] •}} {{nowrap| [[Дхупа]] •}} {{nowrap| [[Калаша]] •}} {{nowrap| [[Камандала]] •}} {{nowrap| [[Камфора]] •}} {{nowrap| [[Капала]] •}} {{nowrap| [[Колокольчик]] •}} {{nowrap| [[Кумкума]] •}} {{nowrap| [[Куша]] •}} {{nowrap| [[Кушасана]] }}<br />{{nowrap| [[Кхаппар]] •}} {{nowrap| [[Мала]] •}} {{nowrap| [[Найведья]] •}} {{nowrap| [[Паньчамрита]] •}} {{nowrap| [[Патра]] •}} {{nowrap| [[Пуджопачара]] •}} {{nowrap| [[Пушпа]] •}} {{nowrap| [[Рудракша]] •}} {{nowrap| [[Тришула]] •}} {{nowrap| [[Чамвар]] }}
::


mahātapā ghoratapā adīno dīnasādhakaḥ .<br />
|заголовок3  = [[Ритуальная литература индуизма|Гимны]]
sa.nvatsarakaro mantraḥ pramāṇa.n parama.n tapaḥ .. 9..
|список3    = {{nowrap| [[Шиваитская ритуальная литература|Шайва]] •}} {{nowrap| [[Шактийская ритуальная литература|Шакта]] •}} {{nowrap| [[Ганапатья]] •}} {{nowrap| [[Вайшнава]] }}<br />{{nowrap| [[Биджа]] •}} {{nowrap| [[Бхаджан]] •}} {{nowrap| [[Вайдика-мантра]] •}} {{nowrap| [[Гаятри]] •}} {{nowrap| [[Кавача]] •}} {{nowrap| [[Киртана]] •}} {{nowrap| [[Мантра]] •}} {{nowrap| [[Маха-мантра]] •}} {{nowrap| [[Сукта]] •}} {{nowrap| [[Стотра]] •}} {{nowrap| [[Чалиса]] •}} {{nowrap| [[Шапа-вимочана]] }}
::


yogī yojyo mahābījo mahāretā mahābalaḥ .<br />
|заголовок4  = [[Пуджа]]
suvarṇaretāḥ sarvajñaḥ subījo bījavāhanaḥ .. 10..
|список4    = {{nowrap| [[Абхишека]] •}} {{nowrap| [[Агнихотра]] •}} {{nowrap| [[Арати]] •}} {{nowrap| [[Арчана]] •}} {{nowrap| [[Ахути]] •}} {{nowrap| [[Ачаманья]] •}} {{nowrap| [[Ашвамедха]] •}} {{nowrap| [[Ваджапа]] •}} {{nowrap| [[Висарджана]] •}} {{nowrap| [[Врата]] }}<br />{{nowrap| [[Гуру-пуджа]] •}} {{nowrap| [[Даршан]] •}} {{nowrap| [[Джапа]] •}} {{nowrap| [[Джапа]] •}} {{nowrap| [[Дикша]] •}} {{nowrap| [[Ишвара-пранидхана]] •}} {{nowrap| [[Майтхуна]] •}} {{nowrap| [[Манаса-пуджа]] •}} {{nowrap| [[Мантра]] •}} {{nowrap| [[Марджана]] }}<br />{{nowrap| [[Мудра]] •}} {{nowrap| [[Ньяса]] •}} {{nowrap| [[Освящение воды]] •}} {{nowrap| [[Парикрама]] •}} {{nowrap| [[Прадакшина]] •}} {{nowrap| [[Пранагнихотра]] •}} {{nowrap| [[Прасад]] •}} {{nowrap| [[Пурашчарана]] •}} {{nowrap| [[Пурнахути]] •}} {{nowrap| [[Сандхья]] }}<br />{{nowrap| [[Тарпана]] •}} {{nowrap| [[Тилак]] •}} {{nowrap| [[Трипундра]] •}} {{nowrap| [[Упавита]] •}} {{nowrap| [[Урдхвапундра]] •}} {{nowrap| [[Упанаяна]] •}} {{nowrap| [[Хаван]] •}} {{nowrap| [[Шанкха]] •}} {{nowrap| [[Яджня]] }}
::


dashabāhustvanimiSho nīlakaṇTha umāpatiḥ .<br />
== Черновик ==
vishvarūpaḥ svaya.nshreShTho balavīro.abalo gaṇaḥ .. 11..
Ниларудра-сукта ({{lang-sa|नीलरुद्र सूक्त}}, {{IAST|nīlarudra sūkta}}, «Восхваление Тёмного Рудры») или Ниларудра-упанишада ({{lang-sa|नीलरुद्र उपनिषद्}}, {{IAST|nīlarudra upaniṣad}}, «Упанишада тёмного Рудры») — одна из [[сукта|сукт]] [[Атхарваведа|Атхарваведы]] (Пайпалапада самхита, 14.3). Как сукта используется в [[шраута]] в традиции атхарвана-брахманов — её читают мысленно, когла пятая часть яджны завершена. Как упанишада является важным текстом традиции раннего [[пашупата]]-[[шиваизм]]а, эквивалентом [[Шветашватара-упанишада|Шветашватара-упанишады]] из [[Яджурведа|Яджурведы]].
::
 
gaṇakartā gaṇapatirdigvāsāḥ kāma eva cha .<br />
mantravitparamomantraḥ sarvabhāvakaro haraḥ .. 12..
::
 
kamaṇDaludharo dhanvī bāṇahastaḥ kapālavān .<br />
ashanī shataghnī khaDgī paTTishī chāyudhī mahān .. 13..
::
 
sruvahastaḥ surūpashcha tejastejaskaro nidhiḥ .<br />
uShṇiShī cha suvaktrashcha udagro vinatastathā .. 14..
::
 
dīrghashcha harikeshashcha sutīrthaḥ kṛShṇa eva cha .<br />
sṛgālarūpaḥ siddhārtho muṇDaḥ sarvashubha.nkaraḥ .. 15..
::
 
ajashcha bahurūpashcha gandhadhārī kapardyapi .<br />
ūrdhvaretā ūrdhvali.nga ūrdhvashāyī nabhaḥsthalaḥ .. 16..
::
 
trijaTī chīravāsāshcha rudraḥ senāpatirvibhuḥ .<br />
ahashcharonakta.ncharastigmamanyuḥ suvarchasaḥ .. 17..
::
 
gajahā daityahā kālo lokadhātā guṇākaraḥ .<br />
si.nhashārdūlarūpashcha ārdracharmāmbarāvṛtaḥ .. 18..
::
 
kālayogī mahānādaḥ sarvakāmashchatuShpathaḥ .<br />
nishācharaḥ pretachārī bhūtachārī maheshvaraḥ .. 19..
::
 
bahubhūto bahudharaḥ svarbhānuramito gatiḥ .<br />
nṛtyapriyo nityanarto nartakaḥ sarvalālasaḥ .. 20..
::
 
ghoro mahātapāḥ pāsho nityo giriruho nabhaḥ .<br />
sahasrahasto vijayo vyavasāyo hyatandritaḥ .. 21..
::
 
adharShaṇo dharShaṇātmā yajñahā kāmanāshakaḥ .<br />
daxayāgāpahārī cha susaho madhyamastathā .. 22..
::
 
tejopahārī balahā mudito.artho.ajito varaḥ .<br />
gambhīraghoSho gambhīro gambhīrabalavāhanaḥ .. 23..
::
 
nyagrodharūpo nyagrodho vṛxakarṇasthitirvibhuḥ .<br />
sutīxṇadashanashchaiva mahākāyo mahānanaḥ .. 24..
::
 
viShvakseno hariryajñaḥ sa.nyugāpīDavāhanaḥ .<br />
tīxṇatāpashcha haryashvaḥ sahāyaḥ karmakālavit .. 25..
::
 
viShṇuprasādito yajñaḥ samudro baDavāmukhaḥ .<br />
hutāshanasahāyashcha prashāntātmā hutāshanaḥ .. 26..
::
 
ugratejā mahātejā janyo vijayakālavit .<br />
jyotiShāmayana.n siddhiḥ sarvavigraha eva cha .. 27..
::
 
shikhī muṇDī jaTī jvālī mūrtijo mūrdhago balī .<br />
vaiṇavī paṇavī tālī khalī kālakaTa.nkaTaḥ .. 28..
::
 
naxatravigrahamatirguṇabuddhirlayo.agamaḥ .<br />
prajāpatirvishvabāhurvibhāgaḥ sarvago.amukhaḥ .. 29..
::
 
vimochanaḥ susaraṇo hiraṇyakavachodbhavaḥ .<br />
meDhrajo balachārī cha mahīchārī srutastathā .. 30..
::
 
sarvatūryavinodī cha sarvātodyaparigrahaḥ .<br />
vyālarūpo guhāvāsī guho mālī tara.ngavit .. 31..
::
 
tridashastrikāladhṛkkarmasarvabandhavimochanaḥ .<br />
bandhanastvasurendrāṇā.n yudhishatruvināshanaḥ .. 32..
::
 
sā.nkhyaprasādo durvāsāḥ sarvasādhuniShevitaḥ .<br />
praskandano vibhāgajño atulyo yajñabhāgavit .. 33..
::
 
sarvavāsaḥ sarvachārī durvāsā vāsavo.amaraḥ .<br />
haimo hemakaro yajñaḥ sarvadhārī dharottamaḥ .. 34..
::
 
lohitāxo mahāxashcha vijayāxo vishāradaḥ .<br />
sa.ngraho nigrahaḥ kartā sarpachīranivāsanaḥ .. 35..
::
 
mukhyo.amukhyashcha dehashcha kāhaliḥ sarvakāmadaḥ .<br />
sarvakālaprasādashcha subalo balarūpadhṛt .. 36..
::
 
sarvakāmavarashchaiva sarvadaḥ sarvatomukhaḥ .<br />
ākāshanirvirūpashcha nipātī hyavashaḥ khagaḥ .. 37..
::
 
raudrarūpo.n.ashurādityo bahurashmiḥ suvarchasī .<br />
vasuvego mahāvego manovego nishācharaḥ .. 38..
::
 
sarvavāsī shriyāvāsī upadeshakaro.akaraḥ .<br />
munirātmanirālokaḥ sa.nbhagnashcha sahasradaḥ .. 39..
::
 
paxī cha paxarūpashcha atidīpto vishāmpatiḥ .<br />
unmādo madanaḥ kāmo hyashvattho.arthakaro yashaḥ .. 40..
::
 
vāmadevashcha vāmashcha prāgdaxiṇashcha vāmanaḥ .<br />
siddhayogī maharShishcha siddhārthaḥ siddhasādhakaḥ .. 41..
::
 
bhixushcha bhixurūpashcha vipaṇo mṛduravyayaḥ .<br />
mahāseno vishākhashcha ShaShThibhāgo gavā.npatiḥ .. 42..
::
 
vajrahastashcha viShkambhī chamūstambhana eva cha .<br />
vṛttāvṛttakarastālo madhurmadhukalochanaḥ .. 43..
::
 
vāchaspatyo vājasano nityamāshritapūjitaḥ .<br />
brahmachārī lokachārī sarvachārī vichāravit .. 44..
::
 
īshāna īshvaraḥ kālo nishāchārī pinākavān .<br />
nimittastho nimitta.n cha nandirnandikaro hariḥ .. 45..
::
 
nandīshvarashcha nandī cha nandano nandivardhanaḥ .<br />
bhagahārī nihantā cha kālo brahmā pitāmahaḥ .. 46..
::
 
chaturmukho mahāli.ngashchāruli.ngastathaiva cha .<br />
li.ngādhyaxaḥ surādhyaxo yogādhyaxo yugāvahaḥ .. 47..
::
 
bījādhyaxo bījakartā adhyātmā.anugato balaḥ .<br />
itihāsaḥ sakalpashcha gautamo.atha nishākaraḥ .. 48..
::
 
dambho hyadambho vaidambho vashyo vashakaraḥ kaliḥ .<br />
lokakartā pashupatirmahākartā hyanauShadhaḥ .. 49..
::
 
axara.n parama.n brahma balavachchakra eva cha .<br />
nītirhyanītiḥ shuddhātmā shuddho mānyo gatāgataḥ .. 50..
::
 
bahuprasādaḥ susvapno darpaṇo.atha tvamitrajit .<br />
vedakāro mantrakāro vidvān samaramardanaḥ .. 51..
::
 
mahāmeghanivāsī cha mahāghoro vashīkaraḥ .<br />
agnijvālo mahājvālo atidhūmro huto haviḥ .. 52..
::
 
vṛShaṇaḥ sha.nkaro nitya.nvarchasvī dhūmaketanaḥ .<br />
nīlastathā.ngalubdhashcha shobhano niravagrahaḥ .. 53..
::
 
svastidaḥ svastibhāvashcha bhāgī bhāgakaro laghuḥ .<br />
utsa.ngashcha mahā.ngashcha mahāgarbhaparāyaṇaḥ .. 54..
::
 
kṛShṇavarṇaḥ suvarṇashcha indriya.n sarvadehinām .<br />
mahāpādo mahāhasto mahākāyo mahāyashāḥ .. 55..
::
 
mahāmūrdhā mahāmātro mahānetro nishālayaḥ .<br />
mahāntako mahākarṇo mahoShThashcha mahāhanuḥ .. 56..
::
 
mahānāso mahākamburmahāgrīvaḥ shmashānabhāk .<br />
mahāvaxā mahorasko hyantarātmā mṛgālayaḥ .. 57..
::
 
lambano lambitoShThashcha mahāmāyaḥ payonidhiḥ .<br />
mahādanto mahāda.nShTro mahājihvo mahāmukhaḥ .. 58..
::
 
mahānakho mahāromo mahākosho mahājaTaḥ .<br />
prasannashcha prasādashcha pratyayo girisādhanaḥ .. 59..
::
 
snehano.asnehanashchaiva ajitashcha mahāmuniḥ .<br />
vṛxākāro vṛxaketuranalo vāyuvāhanaḥ .. 60..
::
 
gaṇDalī merudhāmā cha devādhipatireva cha .<br />
atharvashīrShaḥ sāmāsya ṛksahasrāmitexaṇaḥ .. 61..
::
 
yajuḥ pādabhujo guhyaḥ prakāsho ja.ngamastathā .<br />
amoghārthaḥ prasādashcha abhigamyaḥ sudarshanaḥ .. 62..
::
 
upakāraḥ priyaḥ sarvaḥ kanakaḥ kā.nchanachChaviḥ .<br />
nābhirnandikaro bhāvaḥ puShkaraḥ sthapatiḥ sthiraḥ .. 63..
::
 
dvādashastrāsanashchādyo yajño yajñasamāhitaḥ .<br />
nakta.n kalishcha kālashcha makaraḥ kālapūjitaḥ .. 64..
::
 
sagaṇo gaṇakārashcha bhūtavāhanasārathiḥ .<br />
bhasmashayo bhasmagoptā bhasmabhūtastarurgaṇaḥ .. 65..
::
 
lokapālastathā loko mahātmā sarvapūjitaḥ .<br />
shuklastrishuklaḥ sa.npannaḥ shuchirbhūtaniShevitaḥ .. 66..
::
 
āshramasthaḥ kriyāvastho vishvakarmamatirvaraḥ .<br />
vishālashākhastāmroShTho hyambujālaḥ sunishchalaḥ .. 67..
::
 
kapilaḥ kapishaḥ shukla āyushchaiva paro.aparaḥ .<br />
gandharvo hyaditistārxyaḥ suvijñeyaḥ sushāradaḥ .. 68..
::
 
parashvadhāyudho deva anukārī subāndhavaḥ .<br />
tumbavīṇo mahākrodha ūrdhvaretā jaleshayaḥ .. 69..
::
 
ugro va.nshakaro va.nsho va.nshanādo hyaninditaḥ .<br />
sarvā.ngarūpo māyāvī suhṛdo hyanilo.analaḥ .. 70..
::
 
bandhano bandhakartā cha subandhanavimochanaḥ .<br />
sayajñāriḥ sakāmārirmahāda.nShTro mahāyudhaḥ .. 71..
::
 
bahudhā ninditaḥ sharvaḥ sha.nkaraḥ sha.nkaro.adhanaḥ .<br />
amaresho mahādevo vishvadevaḥ surārihā .. 72..
::
 
ahirbudhnyo.anilābhashcha chekitāno havistathā .<br />
ajaikapāchcha kāpālī trisha.nkurajitaḥ shivaḥ .. 73..
::
 
dhanvantarirdhūmaketuḥ skando vaishravaṇastathā .<br />
dhātā shakrashcha viShṇushcha mitrastvaShTā dhruvo dharaḥ .. 74..
::
 
prabhāvaḥ sarvago vāyuraryamā savitā raviḥ .<br />
uSha.ngushcha vidhātā cha māndhātā bhūtabhāvanaḥ .. 75..
::
 
vibhurvarṇavibhāvī cha sarvakāmaguṇāvahaḥ .<br />
padmanābho mahāgarbhashchandravaktro.anilo.analaḥ .. 76..
::
 
balavā.nshchopashāntashcha purāṇaḥ puṇyacha.nchurī .<br />
kurukartā kuruvāsī kurubhūto guṇauShadhaḥ .. 77..
::
 
sarvāshayo darbhachārī sarveShā.n prāṇinā.npatiḥ .<br />
devadevaḥ sukhāsaktaḥ sadasat sarvaratnavit .. 78..
::
 
kailāsagirivāsī cha himavadgirisa.nshrayaḥ .<br />
kūlahārī kūlakartā bahuvidyo bahupradaḥ .. 79..
::
 
vaṇijo vardhakī vṛxo vakulashchandanashChadaḥ .<br />
sāragrīvo mahājatru ralolashcha mahauShadhaḥ .. 80..
::
 
siddhārthakārī siddhārthashChandovyākaraṇottaraḥ .<br />
si.nhanādaḥ si.nhada.nShTraḥ si.nhagaḥ si.nhavāhanaḥ .. 81..
::
 
prabhāvātmā jagatkālasthālo lokahitastaruḥ .<br />
sāra.ngo navachakrā.ngaḥ ketumālī sabhāvanaḥ .. 82..
::
 
bhūtālayo bhūtapatirahorātramaninditaḥ .. 83..
::
 
vāhitā sarvabhūtānā.n nilayashcha vibhurbhavaḥ .<br />
amoghaḥ sa.nyato hyashvo bhojanaḥ prāṇadhāraṇaḥ .. 84..
::
 
dhṛtimān matimān daxaḥ satkṛtashcha yugādhipaḥ .<br />
gopālirgopatirgrāmo gocharmavasano hariḥ .. 85..
::
 
hiraṇyabāhushcha tathā guhāpālaḥ praveshinām .<br />
prakṛShTārirmahāharSho jitakāmo jitendriyaḥ .. 86..
::
 
gāndhārashcha suvāsashcha tapaḥsakto ratirnaraḥ .<br />
mahāgīto mahānṛtyo hyapsarogaṇasevitaḥ .. 87..
::
 
mahāketurmahādhāturnaikasānucharashchalaḥ .<br />
āvedanīya ādeshaḥ sarvagandhasukhāvahaḥ .. 88..
::
 
toraṇastāraṇo vātaḥ paridhī patikhecharaḥ .<br />
sa.nyogo vardhano vṛddho ativṛddho guṇādhikaḥ .. 89..
::
 
nityamātmasahāyashcha devāsurapatiḥ patiḥ .<br />
yuktashcha yuktabāhushcha devo divi suparvaṇaḥ .. 90..
::
 
āShāDhashcha suShāDhashcha dhruvo.atha hariṇo haraḥ .<br />
vapurāvartamānebhyo vasushreShTho mahāpathaḥ .. 91..
::
 
shirohārī vimarshashcha sarvalaxaṇalaxitaḥ .<br />
axashcha rathayogī cha sarvayogī mahābalaḥ .. 92..
::
 
samāmnāyo.asamāmnāyastīrthadevo mahārathaḥ .<br />
nirjīvo jīvano mantraḥ shubhāxo bahukarkashaḥ .. 93..
::
 
ratnaprabhūto raktāṅgo mahārṇavanipānavit .<br />
mūla.n vishālo hyamṛto vyaktāvyaktastaponidhiḥ .. 94..
::
 
ārohaṇo.adhirohashcha shīladhārī mahāyashāḥ .<br />
senākalpo mahākalpo yogo yugakaro hariḥ .. 95..
::
 
yugarūpo mahārūpo mahānāgahano vadhaḥ .<br />
nyāyanirvapaṇaḥ pādaḥ paṇDito hyachalopamaḥ .. 96..
::
 
bahumālo mahāmālaḥ shashī harasulochanaḥ .<br />
vistāro lavaṇaḥ kūpastriyugaḥ saphalodayaḥ .. 97..
::
 
trilochano viShaṇṇā.ngo maṇividdho jaTādharaḥ .<br />
bindurvisargaḥ sumukhaḥ sharaḥ sarvāyudhaḥ sahaḥ .. 98..
::
 
nivedanaḥ sukhājātaḥ sugandhāro mahādhanuḥ .<br />
gandhapālī cha bhagavānutthānaḥ sarvakarmaṇām .. 99..
::


manthāno bahulo vāyuḥ sakalaḥ sarvalochanaḥ .<br />
== Ниларудра-сукта ==
talastālaḥ karasthālī ūrdhvasa.nhanano mahān .. 100..
Перевод на русский:
::
* шлоки 1-9 — с санскрита А. Я. Сыркин (''Упанишады''. / Пер. А. Я. Сыркина. (Серия «Памятники письменности Востока». Вып.16). М., Наука. 1967. 336 стр.).
* шлоки 10-12 — отсутствует.
* шлоки 13-17 — с [http://hara-hara-mahadev.blogspot.com/2010/03/nila-rudra-upanishad.html английского] В. Мендел.


Chatra.n suchChatro vikhyāto lokaḥ sarvāshrayaḥ kramaḥ .<br />
apaśyaṃ tvāvarohantaṃ divitaḥ pṛthivīma ava .<br />apaśyama asyantaṃ rudraṃ nīlagrīvaṃ śikhaṇḍinaṃ .. 1
muṇDo virūpo vikṛto daṇDī kuṇDī vikurvaṇaḥ .. 101..
: Я видел тебя, спускающегося с неба вниз на землю;<br />Я видел сметающего [зло]<ref>Сметающего [зло] (asyantam)... — cp. толкование Нараяны: kṣipantaṁ duṣṭān (TTU 275). Ниже следуют эпитеты Рудры (Шивы).</ref> Рудру с синей шеей, пучком волос на голове.
::


haryaxaḥ kakubho vajrī shatajihvaḥ sahasrapāt .<br />
diva ugro .avārukṣaḥ pratyaṣṭhā bhūmyāma adhi .<br />janāsaḥ paśyatemaṃ nīlagrīvaṃ vilohitaṃ .. 2
sahasramūrdhā devendraḥ sarvadevamayo guruḥ .. 102..
: Страшный он спустился с неба и твердо ступил на землю.<br />Люди! Смотрите на него – с синей шеей, темно-красного.
::


sahasrabāhuḥ sarvā.ngaḥ sharaṇyaḥ sarvalokakṛt .<br />
eṣa aitya avīrahā rudro jalāṣa bheṣajī .<br />vi te kṣepama anīnaśada vātīkāro vya etu te .. 3
pavitra.n trikakunmantraḥ kaniShThaḥ kṛShṇapi.ngalaḥ .. 103..
: Он идет не причиняющий зла людям, Рудра с целительным лекарством.<br />Да уйдет от тебя глазная болезнь<ref>Глазная болезнь (vātīkāro)... — cp. толкование SU 731: die Blähungen, die dir raubten Die Ruhe...</ref>, что погубила этот твой глаз!
::


brahmadaṇDavinirmātā shataghnīpāshashaktimān .<br />
namaste bhava bhāmāya namaste bhava manyave .<br />namaste astu bāhubhyāma uto ta iṣave namaḥ .. 4
padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ .. 104..
: Да будет слава твоему блеску! Да будет слава твоему духу!<br />Да будет слава твоим рукам! И также – слава [твоей] стреле!
::


gabhastirbrahmakṛd brahmī brahmavid brāhmaṇo gatiḥ .<br />
yāma iṣuṃ giriśanta haste bibharśya astave .<br />śivāma giriśritāma kṛṇu mā himsīḥ puruṣāna mama .. 5
anantarūpo naikātmā tigmatejāḥ svaya.nbhuvaḥ .. 105..
: Стрелу<ref>Стрелу... — то же Шв III.6; cp. также характерные для этих строф параллели с начальными стихами Vājasaneyi saṁhitā, 16 (SU 731-732, Anmerkungen).</ref>, которую ты, обитатель гор, держишь в руке, чтобы метнуть [ее], —<br />Сделай ее благодетельной, хранитель гор, не причиняй вреда моим людям!
::


ūrdhvagātmā pashupatirvātara.nhā manojavaḥ .<br />
śivena vacasā tvā giriśāchā vadāmasi .<br />yathā nasa sarvama ija jagada ayakṣmaṃ sumano asata .. 6
chandanī padmanālāgraḥ surabhyuttaraṇo naraḥ .. 106..
: С благодетельной речью, житель гор, мы обращаемся к тебе,<br />Чтобы все живое у нас было здоровым и довольным.
::


karṇikāramahāsragvī nīlamauliḥ pinākadhṛt .<br />
yā ta iṣuśa śivatamā śivaṃ babhūva te dhanuḥ .<br />śivā śaravyā yā tava tayā no mṛlda jīvase .. 7
umāpatirumākānto jāhnavīdhṛgumādhavaḥ .. 107..
: Твоей благодетельнейшей стрелой, твоим луком, что был благодетельным,<br />Твоим благодетельным выстрелом – [всем] этим милостиво дай нам жить!
::


varo varāho varado vareṇyaḥ sumahāsvanaḥ .<br />
yā te rudra śivā tanūra aghorāpāpakāśinī .<br />tayā nasa tanvā śantamayā giriśantābhi cākaśaḥ .. 8
mahāprasādo damanaḥ shatruhā shvetapi.ngalaḥ .. 108..
: Твой благодетельный образ<ref>Твой... образ... — cp. Шв III.5.</ref>, Рудра, не ужасен, не являет зла, — <br />Воззри на нас этим несущим покой образом, обитатель гор!
::


prītātmā paramātmā cha prayatātmā pradhānadhṛt .<br />
namo .astu nīlaśikhaṇḍāya sahasrākṣāya vājine .<br />atho ye asya satvānasa tebhyo .ahama akaraṃ namaḥ .. 9
sarvapārshvamukhastryaxo dharmasādhāraṇo varaḥ .. 109..
: Тот, чтó темный<ref>Тот, что темный... — стих этот не вполне ясен. По-видимому, речь идет здесь о Рудре и окружающих его языках пламени. Cp. TTU 276-277; SU 732.</ref>, красновато-коричневый, а также – рыжеватый, темно-красный,<br />И те, что вокруг со всех сторон тысячами примыкают к Рудре, – поистине, их гнев мы смягчаем [мольбами].
::


charācharātmā sūxmātmā amṛto govṛSheshvaraḥ .<br />
namāṃsi ta āyudhāyānātatāya dhṛṣṇave .<br />ubhābhyāma akaraṃ namo bāhubhyāṃ tava dhanvane .. 10<br />
sādhyarShirvasurādityo vivasvān savitā.amṛtaḥ .. 110..
pramu¤ca dhanvanaḥ parya ubhayora ārtnyora jyāṃ .<br />yāśa ca te hasta iṣavaḥ parā tā bhagavo vapaḥ .. 11<br />
::
avatatya dhanusa tvaṃ sahasrākṣa śateṣudhe .<br />niśīrya śalyānāṃ mukhā śivo naśa śaṃbhura ā cara .. 12<br />
asau yasa tāmro aruṇa uta babhrura vilohitaḥ .<br />ye ceme abhito rudrā dikṣu śritāsa sahasraśo .avaiṣāṃ helda īmahe .. 13
: Ты — рассветный Аруна, рыжий, медно-красный, ярко-красный; Ты Единый и Неистовый
вокруг / около /
поистине, это те, кого мы желаем.
Это Аруна рассвета, рыжие и медно-красные и ярко-hued, и эти твои Насилия вокруг, живущие в регионах в их тысячи, поистине, это люди, которых мы желаем.


vyāsaḥ sargaḥ susa.nxepo vistaraḥ paryayo naraḥ .<br />
adarśaṃ tvāvarohantaṃ nīlagrīvaṃ vilohitaṃ .<br />uta tvā gopā adṛśanna uta tvodahāryaḥ .<br />uto tvā viśvā bhūtāni tasmai dṛṣṭāya te namaḥ .. 14
ṛtuḥ sa.nvatsaro māsaḥ paxaḥ sa.nkhyāsamāpanaḥ .. 111..
:  
::


kalā kāShThā lavā mātrā muhūrtāhaḥ xapāḥ xaṇāḥ .<br />
vijyaṃ dhanuśa śikhaṇḍino viśalyo bāṇavāna uta .<br />aneśanna asyeṣavaśa śivo asya niṣaṅgathiḥ .. 15
vishvaxetra.n prajābīja.n li.ngamādyastu nirgamaḥ .. 112..
:  
::


sadasadvyaktamavyakta.n pitā mātā pitāmahaḥ .<br />
pari te dhanvano hetira asmāna vṛṇaktu viśvataḥ .<br />atho ya iṣudhisa tavāre asmina ni dhehi taṃ .. 16
svargadvāra.n prajādvāra.n moxadvāra.n triviShTapam .. 113..
:  
::


nirvāṇa.n hlādanashchaiva brahmalokaḥ parāgatiḥ .<br />
yā te hetira mīḍhuSṭama haste babhūva te dhanuḥ .<br />tayā tvaṃ viśvato asmāna ayakṣmayā pari bhuja .. 17
devāsuravinirmātā devāsuraparāyaṇaḥ .. 114..
:
::


devāsuragururdevo devāsuranamaskṛtaḥ .<br />
devāsuramahāmātro devāsuragaṇāshrayaḥ .. 115..
::
devāsuragaṇādhyaxo devāsuragaṇāgraṇīḥ .<br />
devātidevo devarShirdevāsuravarapradaḥ .. 116..
::
devāsureshvaro vishvo devāsuramaheshvaraḥ .<br />
sarvadevamayo.achintyo devatātmā.a.atmasa.nbhavaḥ .. 117..
::
udbhittrivikramo vaidyo virajo nīrajo.amaraḥ .<br />
īDyo hastīshvaro vyāghro devasi.nho nararShabhaḥ .. 118..
::
vibudho.agravaraḥ sūxmaḥ sarvadevastapomayaḥ .<br />
suyuktaḥ shobhano vajrī prāsānā.n prabhavo.avyayaḥ .. 119..
::
guhaḥ kānto nijaḥ sargaḥ pavitra.n sarvapāvanaḥ .<br />
shṛ.ngī shṛ.ngapriyo babhrū rājarājo nirāmayaḥ .. 120..
::
abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ .<br />
lalāTāxo vishvadevo hariṇo brahmavarchasaḥ .. 121..
::
sthāvarāṇā.npatishchaiva niyamendriyavardhanaḥ .<br />
siddhārthaḥ siddhabhūtārtho.achintyaḥ satyavrataḥ shuchiḥ .. 122..
::
vratādhipaḥ para.n brahma bhaktānā.n paramāgatiḥ .<br />
vimukto muktatejāshcha shrīmān shrīvardhano jagat .. 123..
::
.. shrīmān shrīvardhano jagat āūṃ nama iti ..


== Шаблон:База ==
== Шаблон:База ==
Строка 532: Строка 163:
}}<noinclude>
}}<noinclude>
[[Категория:Шаблоны:Индуизм|*]]</noinclude>
[[Категория:Шаблоны:Индуизм|*]]</noinclude>
== 00 ==
== 00 ==
{{Спецсимволы}}
{{Спецсимволы}}

Текущая версия на 11:40, 14 сентября 2017

Статьи[править | править код]

Скачать[править | править код]



В поиск[править | править код]

  • A.А. Ожиганова (Самара). Ауровиль — «живая утопия» наших дней
  • Т. Оранская (С.-Петербург). Современное реформаторское ведийское учение в Индии
  • Н.Р. Гусева (Москва). Такая разнообразная Индия (Полевые материалы)
  • Н.Р. Гусева (Москва). Боги и народные картинки в Индии
  • Н.Р. Гусева (Москва). К вопросу об арийских и доарийских элементах в ведической культуре
  • Е.С. Юрлова (Москва). Женщина в индийской семье
  • С.И. Рыжакова (Москва). Манипури (о одном танцевальном стиле Индии)
  • Е. В. Тюлина Храм, мир, текст: вастувидья в традиции пуран

Авторы[править | править код]

Разное[править | править код]

к созданию[править | править код]

Колокол[править | править код]

adau tathābhiśekānte dhūpadīpau tathaiva ca nīrājanam iti pañca ghaṇṭānādau vidhīyate .
ghaṇṭānādam tathā vādyam nṛtyam gītam tathaiva ca naivedyakāle yah kūryāt raurava narakam prajet ..

"В начале и в конце абхишеки, при поднесении дхупы, дипы и дрожащего пламени камфары - вот пять моментов, когда положено звенеть в колокольчик. Кто же будет звонить в колокольчик во время исполнения музыки, танцев, песен и поднесения найведьи - отправится в Раураву и Нараку!"

Не перепутайте - иначе он будет звонить по вам!

«Ничто так выразительно не подтверждает характерную для европейской рациональности склейку ума (внимания) и слова (речи), как выражение "свобода мысли". Оно полностью лишено всякого смысла в двух других величайших самостоятельных цивилизациях Евразии - дальневосточной и южноазиатской.» © Андрей Парибок


О МОЛИТВЕ КНИГ

tailād rakṣej jalād rakṣed rakṣec chithila-bandhanāt | mūrkha-haste na dātavyam evaṁ vadati pustakam || «Защити от масла, защити от воды, защити от слабого связывания листов, не давай в руки глупца» - так говорит книга.

[Источник неизвестен] [Перевод - Владимир Дружинин]

Шаблон:Ритуал[править | править код]

Алтарь |список1 = Девата Джаладхара Дипа Дхупа Лингам Мандала Мурти Падуки Питха Янтра

|заголовок2 = Упачары |список2 = Аргхья Ачамана Бел Бетель Бильва Бхасма Вибхути Гандха Гхи Джала
Дхатура Дхупа Калаша Камандала Камфора Капала Колокольчик Кумкума Куша Кушасана
Кхаппар Мала Найведья Паньчамрита Патра Пуджопачара Пушпа Рудракша Тришула Чамвар

|заголовок3 = Гимны |список3 = Шайва Шакта Ганапатья Вайшнава
Биджа Бхаджан Вайдика-мантра Гаятри Кавача Киртана Мантра Маха-мантра Сукта Стотра Чалиса Шапа-вимочана

|заголовок4 = Пуджа |список4 = Абхишека Агнихотра Арати Арчана Ахути Ачаманья Ашвамедха Ваджапа Висарджана Врата
Гуру-пуджа Даршан Джапа Джапа Дикша Ишвара-пранидхана Майтхуна Манаса-пуджа Мантра Марджана
Мудра Ньяса Освящение воды Парикрама Прадакшина Пранагнихотра Прасад Пурашчарана Пурнахути Сандхья
Тарпана Тилак Трипундра Упавита Урдхвапундра Упанаяна Хаван Шанкха Яджня

Черновик[править | править код]

Ниларудра-сукта (санскр. नीलरुद्र सूक्त, nīlarudra sūkta IAST, «Восхваление Тёмного Рудры») или Ниларудра-упанишада (санскр. नीलरुद्र उपनिषद्, nīlarudra upaniṣad IAST, «Упанишада тёмного Рудры») — одна из сукт Атхарваведы (Пайпалапада самхита, 14.3). Как сукта используется в шраута в традиции атхарвана-брахманов — её читают мысленно, когла пятая часть яджны завершена. Как упанишада является важным текстом традиции раннего пашупата-шиваизма, эквивалентом Шветашватара-упанишады из Яджурведы.

Ниларудра-сукта[править | править код]

Перевод на русский:

  • шлоки 1-9 — с санскрита А. Я. Сыркин (Упанишады. / Пер. А. Я. Сыркина. (Серия «Памятники письменности Востока». Вып.16). М., Наука. 1967. 336 стр.).
  • шлоки 10-12 — отсутствует.
  • шлоки 13-17 — с английского В. Мендел.

apaśyaṃ tvāvarohantaṃ divitaḥ pṛthivīma ava .
apaśyama asyantaṃ rudraṃ nīlagrīvaṃ śikhaṇḍinaṃ .. 1

Я видел тебя, спускающегося с неба вниз на землю;
Я видел сметающего [зло][1] Рудру с синей шеей, пучком волос на голове.

diva ugro .avārukṣaḥ pratyaṣṭhā bhūmyāma adhi .
janāsaḥ paśyatemaṃ nīlagrīvaṃ vilohitaṃ .. 2

Страшный он спустился с неба и твердо ступил на землю.
Люди! Смотрите на него – с синей шеей, темно-красного.

eṣa aitya avīrahā rudro jalāṣa bheṣajī .
vi te kṣepama anīnaśada vātīkāro vya etu te .. 3

Он идет не причиняющий зла людям, Рудра с целительным лекарством.
Да уйдет от тебя глазная болезнь[2], что погубила этот твой глаз!

namaste bhava bhāmāya namaste bhava manyave .
namaste astu bāhubhyāma uto ta iṣave namaḥ .. 4

Да будет слава твоему блеску! Да будет слава твоему духу!
Да будет слава твоим рукам! И также – слава [твоей] стреле!

yāma iṣuṃ giriśanta haste bibharśya astave .
śivāma giriśritāma kṛṇu mā himsīḥ puruṣāna mama .. 5

Стрелу[3], которую ты, обитатель гор, держишь в руке, чтобы метнуть [ее], —
Сделай ее благодетельной, хранитель гор, не причиняй вреда моим людям!

śivena vacasā tvā giriśāchā vadāmasi .
yathā nasa sarvama ija jagada ayakṣmaṃ sumano asata .. 6

С благодетельной речью, житель гор, мы обращаемся к тебе,
Чтобы все живое у нас было здоровым и довольным.

yā ta iṣuśa śivatamā śivaṃ babhūva te dhanuḥ .
śivā śaravyā yā tava tayā no mṛlda jīvase .. 7

Твоей благодетельнейшей стрелой, твоим луком, что был благодетельным,
Твоим благодетельным выстрелом – [всем] этим милостиво дай нам жить!

yā te rudra śivā tanūra aghorāpāpakāśinī .
tayā nasa tanvā śantamayā giriśantābhi cākaśaḥ .. 8

Твой благодетельный образ[4], Рудра, не ужасен, не являет зла, —
Воззри на нас этим несущим покой образом, обитатель гор!

namo .astu nīlaśikhaṇḍāya sahasrākṣāya vājine .
atho ye asya satvānasa tebhyo .ahama akaraṃ namaḥ .. 9

Тот, чтó темный[5], красновато-коричневый, а также – рыжеватый, темно-красный,
И те, что вокруг со всех сторон тысячами примыкают к Рудре, – поистине, их гнев мы смягчаем [мольбами].

namāṃsi ta āyudhāyānātatāya dhṛṣṇave .
ubhābhyāma akaraṃ namo bāhubhyāṃ tava dhanvane .. 10
pramu¤ca dhanvanaḥ parya ubhayora ārtnyora jyāṃ .
yāśa ca te hasta iṣavaḥ parā tā bhagavo vapaḥ .. 11
avatatya dhanusa tvaṃ sahasrākṣa śateṣudhe .
niśīrya śalyānāṃ mukhā śivo naśa śaṃbhura ā cara .. 12
asau yasa tāmro aruṇa uta babhrura vilohitaḥ .
ye ceme abhito rudrā dikṣu śritāsa sahasraśo .avaiṣāṃ helda īmahe .. 13

Ты — рассветный Аруна, рыжий, медно-красный, ярко-красный; Ты Единый и Неистовый

вокруг / около / поистине, это те, кого мы желаем. Это Аруна рассвета, рыжие и медно-красные и ярко-hued, и эти твои Насилия вокруг, живущие в регионах в их тысячи, поистине, это люди, которых мы желаем.

adarśaṃ tvāvarohantaṃ nīlagrīvaṃ vilohitaṃ .
uta tvā gopā adṛśanna uta tvodahāryaḥ .
uto tvā viśvā bhūtāni tasmai dṛṣṭāya te namaḥ .. 14

vijyaṃ dhanuśa śikhaṇḍino viśalyo bāṇavāna uta .
aneśanna asyeṣavaśa śivo asya niṣaṅgathiḥ .. 15

pari te dhanvano hetira asmāna vṛṇaktu viśvataḥ .
atho ya iṣudhisa tavāre asmina ni dhehi taṃ .. 16

yā te hetira mīḍhuSṭama haste babhūva te dhanuḥ .
tayā tvaṃ viśvato asmāna ayakṣmayā pari bhuja .. 17


Шаблон:База[править | править код]

00[править | править код]

  1. Сметающего [зло] (asyantam)... — cp. толкование Нараяны: kṣipantaṁ duṣṭān (TTU 275). Ниже следуют эпитеты Рудры (Шивы).
  2. Глазная болезнь (vātīkāro)... — cp. толкование SU 731: die Blähungen, die dir raubten Die Ruhe...
  3. Стрелу... — то же Шв III.6; cp. также характерные для этих строф параллели с начальными стихами Vājasaneyi saṁhitā, 16 (SU 731-732, Anmerkungen).
  4. Твой... образ... — cp. Шв III.5.
  5. Тот, что темный... — стих этот не вполне ясен. По-видимому, речь идет здесь о Рудре и окружающих его языках пламени. Cp. TTU 276-277; SU 732.