Шива-сахасранама-стотра (Рудра-ямала): различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
Строка 94: Строка 94:
| 1 || हिरण्यबाहु || hiraṇyabāhu || Златорукий
| 1 || हिरण्यबाहु || hiraṇyabāhu || Златорукий
|-
|-
| 2 || सेनानी || senānī || Главнокомандующий армией |-
| 2 || सेनानी || senānī || Главнокомандующий армией
|-
| 3 || दिक्पति || dikpati || Повелитель направлений
| 3 || दिक्पति || dikpati || Повелитель направлений
|-
|-
Строка 103: Строка 104:
| 6 || हरिकेश || harikeśa || Рыжеволосый
| 6 || हरिकेश || harikeśa || Рыжеволосый
|-
|-
| 7 || पशुपति || paśupati || Властелин животных, ограниченных живых существ |-
| 7 || पशुपति || paśupati || Властелин животных, ограниченных живых существ
|-
| 8 || महात् || mahāt || Огромный
| 8 || महात् || mahāt || Огромный
|-
|-
| 9 || सस्पिञ्जर || saspiñjara || Огненно-рыжий, Золотистый |-
| 9 || सस्पिञ्जर || saspiñjara || Огненно-рыжий, Золотистый
|-
| 10 || मृड || mṛḍa || Радующий
| 10 || मृड || mṛḍa || Радующий
|-
|-

Версия 19:56, 17 февраля 2015

Шива-сахасранама-стотра

Вступление

॥ श्री शिवसहस्रनामस्तोत्रम् रुद्रयामलतन्त्रन्तर्गत ॥
.. śrī śivasahasranāmastotram rudrayāmalatantrantargata ..
«Тысяча восемь имён Шивы из Рудраямала-тантры»

॥ ॐ श्री गणेशाय नमः ॥
.. oṁ śrī gaṇeśāya namaḥ ..

॥ पूर्वपीठिका ॥
.. pūrvapīṭhikā ..

ओंकारनिलयं देवं गजवक्त्रं चतुर्भुजम् ।
पिचण्डिलमहं वन्दे सर्वविघ्नोपशान्तये ॥
oṁkāranilayaṁ devaṁ gajavaktraṁ caturbhujam .
picaṇḍilamahaṁ vande sarvavighnopaśāntaye ..
श्रुतिस्मृतिपुराणानामालयं करुणालयम् ।
नमामि भगवत्पादशंकरं लोकशंकरम् ॥
śrutismṛtipurāṇānāmālayaṁ karuṇālayam .
namāmi bhagavatpādaśaṁkaraṁ lokaśaṁkaram ..
शंकरं शंकराचार्यं केशवं बादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनःपुनः ॥
śaṁkaraṁ śaṁkarācāryaṁ keśavaṁ bādarāyaṇam .
sūtrabhāṣyakṛtau vande bhagavantau punaḥpunaḥ ..
वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनांपतिम् ।
वन्दे सूर्यशशांकवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शंकरम् ॥
vande śambhumumāpatiṁ suraguruṁ vande jagatkāraṇaṁ vande pannagabhūṣaṇaṁ mṛgadharaṁ vande paśūnāṁpatim .
vande sūryaśaśāṁkavahninayanaṁ vande mukundapriyaṁ vande bhaktajanāśrayaṁ ca varadaṁ vande śivaṁ śaṁkaram ..
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ।
यादृशोऽसि महादेव तादृशाय नमो नमः ॥
tava tattvaṁ na jānāmi kīdṛśo'si maheśvara .
yādṛśo'si mahādeva tādṛśāya namo namaḥ ..

ऋषय ऊचुः ।
सूत वेदार्थतत्त्वज्ञ शिवध्यानपरायण ।
मुक्त्युपायं वदास्मभ्यं कृपालो मुनिसत्तम ॥ १॥
ṛṣaya ūcuḥ .
sūta vedārthatattvajña śivadhyānaparāyaṇa .
muktyupāyaṁ vadāsmabhyaṁ kṛpālo munisattama .. 1..
कः सेव्यः सर्वदेवेषु को वा जप्यो मनुः सदा ।
स्थातव्यं कुत्र वा नित्यं किं वा सर्वार्थसाधकम् ॥ २॥
kaḥ sevyaḥ sarvadeveṣu ko vā japyo manuḥ sadā .
sthātavyaṁ kutra vā nityaṁ kiṁ vā sarvārthasādhakam .. 2..

श्री सूत उवाच ।
धन्यान्मन्यामहे नूनमनन्यशरणान्मुनीन् ।
वन्याशिनो वनेवासान् न्यस्तमानुष्यकल्मषान् ॥ ३॥
śrī sūta uvāca .
dhanyānmanyāmahe nūnamananyaśaraṇānmunīn .
vanyāśino vanevāsān nyastamānuṣyakalmaṣān .. 3..
भवद्भिः सर्ववेदार्थतत्त्वं ज्ञातमतन्द्रितैः ।
भवद्भिः सर्ववेदार्थो ज्ञात एवास्ति यद्यपि ॥ ४॥
bhavadbhiḥ sarvavedārthatattvaṁ jñātamatandritaiḥ .
bhavadbhiḥ sarvavedārtho jñāta evāsti yadyapi .. 4..
तथापि किञ्चिद्वक्ष्यामि यथा ज्ञातं मया तथा ।
पुरा कैलासशिखरे सुखासीनं जगत्प्रभुम् ॥ ५॥
tathāpi kiñcidvakṣyāmi yathā jñātaṁ mayā tathā .
purā kailāsaśikhare sukhāsīnaṁ jagatprabhum .. 5..
वेदान्तवेद्यमीशानं शंकरं लोकशंकरम् ।
विलोक्यातीव सन्तुष्टः षण्मुखः साम्बमीश्वरम् ॥ ६॥
vedāntavedyamīśānaṁ śaṁkaraṁ lokaśaṁkaram .
vilokyātīva santuṣṭaḥ ṣaṇmukhaḥ sāmbamīśvaram .. 6..
मत्वा कृतार्थमात्मानं प्रणिपत्य सदाशिवम् ।
पप्रच्छ सर्वलोकानां मुक्त्युपायं कृताञ्जलिः ॥ ७॥
matvā kṛtārthamātmānaṁ praṇipatya sadāśivam .
papraccha sarvalokānāṁ muktyupāyaṁ kṛtāñjaliḥ .. 7..

श्रीस्कन्द उवाच ।
विश्वेश्वर महादेव विष्णुब्रह्मादिवन्दित ।
देवानां मानवानां च किं मोक्षस्यास्ति साधनम् ॥ ८॥
śrīskanda uvāca .
viśveśvara mahādeva viṣṇubrahmādivandita .
devānāṁ mānavānāṁ ca kiṁ mokṣasyāsti sādhanam .. 8..
तव नामान्यनन्तानि सन्ति यद्यपि शंकर ।
तथापि तानि दिव्यानि न ज्ञायन्ते मयाधुना ॥ ९॥
tava nāmānyanantāni santi yadyapi śaṁkara .
tathāpi tāni divyāni na jñāyante mayādhunā .. 9..
प्रियाणि शिवनामानि सर्वाणि शिव यद्यपि ।
तथापि कानि रम्याणि तेषु प्रियतमानि ते ॥
priyāṇi śivanāmāni sarvāṇi śiva yadyapi .
tathāpi kāni ramyāṇi teṣu priyatamāni te ..
तानि सर्वार्थदान्यद्य कृपया वक्तुमर्हसि ॥ १०॥
tāni sarvārthadānyadya kṛpayā vaktumarhasi .. 10..

श्रीसूत उवाच ।
कुमारोदीरितां वाचं सर्वलोकहितावहाम् ।
श्रुत्वा प्रसन्नवदनस्तमुवाच सदाशिवः ॥ ११॥
śrīsūta uvāca .
kumārodīritāṁ vācaṁ sarvalokahitāvahām .
śrutvā prasannavadanastamuvāca sadāśivaḥ .. 11..

श्रीसदाशिव उवाच ।
साधु साधु महाप्राज्ञ सम्यक्पृष्ठं त्वयाधुना ।
यदिदानीम् त्वया पृष्टं तद्वक्ष्ये शृणु सादरम् ॥ १२॥
śrīsadāśiva uvāca .
sādhu sādhu mahāprājña samyakpṛṣṭhaṁ tvayādhunā .
yadidānīm tvayā pṛṣṭaṁ tadvakṣye śṛṇu sādaram .. 12..
एवमेव पुरा गौर्या पृष्टः काश्यामहं तदा ।
समाख्यातं मया सम्यक्सर्वेषां मोक्षसाधनम् ॥ १३॥
evameva purā gauryā pṛṣṭaḥ kāśyāmahaṁ tadā .
samākhyātaṁ mayā samyaksarveṣāṁ mokṣasādhanam .. 13..
दिव्यान्यनन्तनामानि सन्ति तन्मध्यगं परम् ।
अष्टोत्तरसहस्रं तु नाम्नां प्रियतरं मम ॥ १४॥
divyānyanantanāmāni santi tanmadhyagaṁ param .
aṣṭottarasahasraṁ tu nāmnāṁ priyataraṁ mama .. 14..
एकैकमेव तन्मध्ये नाम सर्वार्थसाधकम् ।
मयापि नाम्नां सर्वेषां फलं वक्तुं न शक्यते ॥ १५॥
ekaikameva tanmadhye nāma sarvārthasādhakam .
mayāpi nāmnāṁ sarveṣāṁ phalaṁ vaktuṁ na śakyate .. 15..
तिलाक्षतैर्बिल्वपत्रैः कमलैः कोमलैर्नवैः ।
पूजयिष्यति मां भक्त्या यस्त्वेतन्नामसंख्यया ॥ १६॥
tilākṣatairbilvapatraiḥ kamalaiḥ komalairnavaiḥ .
pūjayiṣyati māṁ bhaktyā yastvetannāmasaṁkhyayā .. 16..
स पापेभ्यः संसृतेश्च मुच्यते नात्र संशयः ।
ततो ममान्तिकं याति पुनरावृत्तिदुर्लभम् ॥ १७॥
sa pāpebhyaḥ saṁsṛteśca mucyate nātra saṁśayaḥ .
tato mamāntikaṁ yāti punarāvṛttidurlabham .. 17..
एकैकेनैव नाम्ना मां अर्चयित्वा दृढव्रताः ।
स्वेष्टं फलं प्राप्नुवन्ति सत्यमेवोच्यते मया ॥ १८॥
ekaikenaiva nāmnā māṁ arcayitvā dṛḍhavratāḥ .
sveṣṭaṁ phalaṁ prāpnuvanti satyamevocyate mayā .. 18..
एतन्नामावलीं यस्तु पठन्मां प्रणमेत्सदा ।
स याति मम सायुज्यं स्वेष्टं बन्धुसमन्वितः ॥ १९॥
etannāmāvalīṁ yastu paṭhanmāṁ praṇametsadā .
sa yāti mama sāyujyaṁ sveṣṭaṁ bandhusamanvitaḥ .. 19..
स्पृष्ट्वा मल्लिंगममलं एतन्नामानि यः पठेत् ।
स पातकेभ्यः सर्वेभ्यः सत्यमेव प्रमुच्यते ॥ २०॥
spṛṣṭvā malliṁgamamalaṁ etannāmāni yaḥ paṭhet .
sa pātakebhyaḥ sarvebhyaḥ satyameva pramucyate .. 20..
यस्त्वेतन्नामभिः सम्यक् त्रिकालं वत्सरावधि ।
मामर्चयति निर्दम्भः स देवेन्द्रो भविष्यति ॥ २१॥
yastvetannāmabhiḥ samyak trikālaṁ vatsarāvadhi .
māmarcayati nirdambhaḥ sa devendro bhaviṣyati .. 21..
एतन्नामानुसन्धाननिरतः सर्वदाऽमुना ।
मम प्रियकरस्तस्मान्निवसाम्यत्र सादरम् ॥ २२॥
etannāmānusandhānanirataḥ sarvadā'munā .
mama priyakarastasmānnivasāmyatra sādaram .. 22..
तत्पूजया पूजितोऽहं स एवाहं मतो मम ।
तस्मात्प्रियतरं स्थानमन्यन्नैव हि दृश्यते ॥ २३॥
tatpūjayā pūjito'haṁ sa evāhaṁ mato mama .
tasmātpriyataraṁ sthānamanyannaiva hi dṛśyate .. 23..
हिरण्यबाहुरित्यादिनाम्नां शम्भुरहं ऋषिः ।
देवताप्यहमेवात्र शक्तिर्गौरी मम प्रिया ॥ २४॥
hiraṇyabāhurityādināmnāṁ śambhurahaṁ ṛṣiḥ .
devatāpyahamevātra śaktirgaurī mama priyā .. 24..
महेश एव संसेव्यः सर्वैरिति हि कीलकम् ।
धर्माद्यर्थाः फलं ज्ञेयं फलदायी सदाशिवः ॥ २५॥ ॐ ॥
maheśa eva saṁsevyaḥ sarvairiti hi kīlakam .
dharmādyarthāḥ phalaṁ jñeyaṁ phaladāyī sadāśivaḥ .. 25.. oṁ ..

सौरमण्डलमध्यस्थं साम्बं संसारभेषजम् ।
नीलग्रीवं विरूपाक्षं नमामि शिवमव्ययम् ॥
sauramaṇḍalamadhyasthaṁ sāmbaṁ saṁsārabheṣajam .
nīlagrīvaṁ virūpākṣaṁ namāmi śivamavyayam ..


Ньяса и дхьяна

॥ न्यासः ॥
ॐ अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य शम्भुरृषिः ।
अनुष्टुप् छन्दः । परमात्मा श्रीसदाशिवो देवता ।
महेश्वर इति बीजम् । गौरी शक्तिः ।
महेश एव संसेव्यः सर्वैरिति कीलकम् ।
श्रीसाम्बसदाशिव प्रीत्यर्थे मुख्यसहस्रनामजपे विनियोगः ॥
.. nyāsaḥ ..
oṁ asya śrīśivasahasranāmastotramahāmantrasya śambhurṛṣiḥ .
anuṣṭup chandaḥ . paramātmā śrīsadāśivo devatā .
maheśvara iti bījam . gaurī śaktiḥ .
maheśa eva saṁsevyaḥ sarvairiti kīlakam .
śrīsāmbasadāśiva prītyarthe mukhyasahasranāmajape viniyogaḥ ..

॥ ध्यानम् ॥
शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् ।
नागं पाशं च घण्टां वरडमरुयुतं चांकुशं वामभागे नानालंकारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥
.. dhyānam ..
śāntaṁ padmāsanasthaṁ śaśidharamakuṭaṁ pañcavaktraṁ trinetraṁ śūlaṁ vajraṁ ca khaḍgaṁ paraśumabhayadaṁ dakṣabhāge vahantam .
nāgaṁ pāśaṁ ca ghaṇṭāṁ varaḍamaruyutaṁ cāṁkuśaṁ vāmabhāge nānālaṁkārayuktaṁ sphaṭikamaṇinibhaṁ pārvatīśaṁ namāmi ..

Стотра и Стотра-вали

ॐ नमो भगवते रुद्राय ।
ॐ हिरण्यबाहुः सेनानीर्दिक्पतिस्तरुराट् हरः ।
हरिकेशः पशुपतिर्महान् सस्पिञ्जरो मृडः ॥ १॥

oṁ namo bhagavate rudrāya .
oṁ hiraṇyabāhuḥ senānīrdikpatistarurāṭ haraḥ .
harikeśaḥ paśupatirmahān saspiñjaro mṛḍaḥ .. 1..

1 हिरण्यबाहु hiraṇyabāhu Златорукий
2 सेनानी senānī Главнокомандующий армией
3 दिक्पति dikpati Повелитель направлений
4 तरुराजन् tarurājan Царь деревьев
5 हर hara Разрушитель
6 हरिकेश harikeśa Рыжеволосый
7 पशुपति paśupati Властелин животных, ограниченных живых существ
8 महात् mahāt Огромный
9 सस्पिञ्जर saspiñjara Огненно-рыжий, Золотистый
10 मृड mṛḍa Радующий
विव्याधी बभ्लुशः श्रेष्ठः परमात्मा सनातनः ।
सर्वान्नराट् जगत्कर्ता पुष्टेशो नन्दिकेश्वरः ॥ २॥

vivyādhī babhluśaḥ śreṣṭhaḥ paramātmā sanātanaḥ .
sarvānnarāṭ jagatkartā puṣṭeśo nandikeśvaraḥ .. 2..

आततावी महारुद्रः संसारास्त्रः सुरेश्वरः ।
उपवीतिरहन्त्यात्मा क्षेत्रेशो वननायकः ॥ ३॥

ātatāvī mahārudraḥ saṁsārāstraḥ sureśvaraḥ .
upavītirahantyātmā kṣetreśo vananāyakaḥ .. 3..

रोहितः स्थपतिः सूतो वाणिजो मन्त्रिरुन्नतः ।
वृक्षेशो हुतभुग्देवो भुवन्तिर्वारिवस्कृतः ॥ ४॥

rohitaḥ sthapatiḥ sūto vāṇijo mantrirunnataḥ .
vṛkṣeśo hutabhugdevo bhuvantirvārivaskṛtaḥ .. 4..

उच्चैर्घोषो घोररूपः पत्तीशः पाशमोचकः ।
ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः ॥ ५॥

uccairghoṣo ghorarūpaḥ pattīśaḥ pāśamocakaḥ .
oṣadhīśaḥ pañcavaktraḥ kṛtsnavīto bhayānakaḥ .. 5..

सहमानः स्वर्णरेताः निव्याधिर्निरुपप्लवः ।
आव्याधिनीशः ककुभो निषंगी स्तेनरक्षकः ॥ ६॥

sahamānaḥ svarṇaretāḥ nivyādhirnirupaplavaḥ .
āvyādhinīśaḥ kakubho niṣaṁgī stenarakṣakaḥ .. 6..

मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः ।
अरण्येशः परिचरो निचेरुः स्तायुरक्षकः ॥ ७॥

mantrātmā taskarādhyakṣo vañcakaḥ parivañcakaḥ .
araṇyeśaḥ paricaro niceruḥ stāyurakṣakaḥ .. 7..

प्रकृन्तेशो गिरिचरः कुलुञ्चेशो गुहेष्टदः ।
भवः शर्वो नीलकण्ठः कपर्दी त्रिपुरान्तकः ॥ ८॥

prakṛnteśo giricaraḥ kuluñceśo guheṣṭadaḥ .
bhavaḥ śarvo nīlakaṇṭhaḥ kapardī tripurāntakaḥ .. 8..

व्युप्तकेशो गिरिशयः सहस्राक्षः सहस्रपात् ।
शिपिविष्टश्चन्द्रमौलिर्ह्रस्वो मीढुष्टमोऽनघः ॥ ९॥

vyuptakeśo giriśayaḥ sahasrākṣaḥ sahasrapāt .
śipiviṣṭaścandramaulirhrasvo mīḍhuṣṭamo'naghaḥ .. 9..

वामनो व्यापकः शूली वर्षीयानजडोऽनणुः ।
ऊर्व्यः सूर्म्योऽग्रियः शीभ्यः प्रथमः पावकाकृतिः ॥ १०॥

vāmano vyāpakaḥ śūlī varṣīyānajaḍo'naṇuḥ .
ūrvyaḥ sūrmyo'griyaḥ śībhyaḥ prathamaḥ pāvakākṛtiḥ .. 10..

आचारस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः ।
द्वीप्यः स्रोतस्य ईशानो धुर्यो गव्ययनो यमः ॥ ११॥

ācārastārakastāro'vasvanyo'nantavigrahaḥ .
dvīpyaḥ srotasya īśāno dhuryo gavyayano yamaḥ .. 11..

पूर्वजोऽपरजो ज्येष्ठः कनिष्ठो विश्वलोचनः ।
अपगल्भो मध्यमोर्म्यो जघन्यो बुध्नियः प्रभुः ॥ १२॥

pūrvajo'parajo jyeṣṭhaḥ kaniṣṭho viśvalocanaḥ .
apagalbho madhyamormyo jaghanyo budhniyaḥ prabhuḥ .. 12..

प्रतिसर्योऽनन्तरूपः सोभ्यो याम्यो सुराश्रयः ।
खल्योर्वर्योऽभयः क्षेम्यः श्लोक्यः पथ्यो नभोऽग्रणीः ॥ १३॥

pratisaryo'nantarūpaḥ sobhyo yāmyo surāśrayaḥ .
khalyorvaryo'bhayaḥ kṣemyaḥ ślokyaḥ pathyo nabho'graṇīḥ .. 13..

वन्योऽवसान्यः पूतात्मा श्रवः कक्ष्यः प्रतिश्रवः ।
आशुषेणो महासेनो महावीरो महारथः ॥ १४॥

vanyo'vasānyaḥ pūtātmā śravaḥ kakṣyaḥ pratiśravaḥ .
āśuṣeṇo mahāseno mahāvīro mahārathaḥ .. 14..

शूरोऽतिघातको वर्मी वरूथी बिल्मिरुद्यतः ।
श्रुतसेनः श्रुतः साक्षी कवची वशकृद्वशी ॥ १५॥

śūro'tighātako varmī varūthī bilmirudyataḥ .
śrutasenaḥ śrutaḥ sākṣī kavacī vaśakṛdvaśī .. 15..

आहनन्योऽनन्यनाथो दुन्दुभ्योऽरिष्टनाशकः ।
धृष्णुः प्रमृश इत्यात्मा वदान्यो वेदसम्मतः ॥ १६॥

āhananyo'nanyanātho dundubhyo'riṣṭanāśakaḥ .
dhṛṣṇuḥ pramṛśa ityātmā vadānyo vedasammataḥ .. 16..

तीक्ष्णेषुपाणिः प्रहितः स्वायुधः शस्त्रवित्तमः ।
सुधन्वा सुप्रसन्नात्मा विश्ववक्त्रः सदागतिः ॥ १७॥

tīkṣṇeṣupāṇiḥ prahitaḥ svāyudhaḥ śastravittamaḥ .
sudhanvā suprasannātmā viśvavaktraḥ sadāgatiḥ .. 17..

स्रुत्यः पथ्यो विश्वबाहुः काट्यो नीप्यो शुचिस्मितः ।
सूद्यः सरस्यो वैशन्तो नाद्यः कूप्यो ऋषिर्मनुः ॥ १८॥

srutyaḥ pathyo viśvabāhuḥ kāṭyo nīpyo śucismitaḥ .
sūdyaḥ sarasyo vaiśanto nādyaḥ kūpyo ṛṣirmanuḥ .. 18..

सर्वो वर्ष्यो वर्षरूपः कुमारः कुशलोऽमलः ।
मेघ्योऽवर्ष्योऽमोघशक्तिः विद्युत्योऽमोघविक्रमः ॥ १९॥

sarvo varṣyo varṣarūpaḥ kumāraḥ kuśalo'malaḥ .
meghyo'varṣyo'moghaśaktiḥ vidyutyo'moghavikramaḥ .. 19..

दुरासदो दुराराध्यो निर्द्वन्द्वो दुःसहर्षभः ।
ईध्रियः क्रोधशमनो जातुकर्णः पुरुष्टुतः ॥ २०॥

durāsado durārādhyo nirdvandvo duḥsaharṣabhaḥ .
īdhriyaḥ krodhaśamano jātukarṇaḥ puruṣṭutaḥ .. 20..

आतप्यो वायुरजरो वात्यः कात्यायनीप्रियः ।
वास्तव्यो वास्तुपो रेष्म्यो विश्वमूर्धा वसुप्रदः ॥ २१॥

ātapyo vāyurajaro vātyaḥ kātyāyanīpriyaḥ .
vāstavyo vāstupo reṣmyo viśvamūrdhā vasupradaḥ .. 21..

सोमस्ताम्रोऽरुणः शंगः रुद्रः सुखकरः सुकृत् ।
उग्रोऽनुग्रो भीमकर्मा भीमो भीमपराक्रमः ॥ २२॥

somastāmro'ruṇaḥ śaṁgaḥ rudraḥ sukhakaraḥ sukṛt .
ugro'nugro bhīmakarmā bhīmo bhīmaparākramaḥ .. 22..

अग्रेवधो हनीयात्मा हन्ता दूरेवधो वधः ।
शम्भुर्मयोभवो नित्यः शंकरः कीर्तिसागरः ॥ २३॥

agrevadho hanīyātmā hantā dūrevadho vadhaḥ .
śambhurmayobhavo nityaḥ śaṁkaraḥ kīrtisāgaraḥ .. 23..

मयस्करः शिवतरः खण्डपर्शुरजः शुचिः ।
तीर्थ्यः कूल्योऽमृताधीशः पार्योऽवार्योऽमृताकरः ॥ २४॥

mayaskaraḥ śivataraḥ khaṇḍaparśurajaḥ śuciḥ .
tīrthyaḥ kūlyo'mṛtādhīśaḥ pāryo'vāryo'mṛtākaraḥ .. 24..

शुद्धः प्रतरणो मुख्यः शुद्धपाणिरलोलुपः ।
उच्च उत्तरणस्तार्यस्तार्यज्ञस्तार्यहृद्गतिः ॥ २५॥

śuddhaḥ prataraṇo mukhyaḥ śuddhapāṇiralolupaḥ .
ucca uttaraṇastāryastāryajñastāryahṛdgatiḥ .. 25..

आतार्यः सारभूतात्मा सारग्राही दुरत्ययः ।
आलाद्यो मोक्षदः पथ्योऽनर्थहा सत्यसंगरः ॥ २६॥

ātāryaḥ sārabhūtātmā sāragrāhī duratyayaḥ .
ālādyo mokṣadaḥ pathyo'narthahā satyasaṁgaraḥ .. 26..

शष्प्यः फेन्यः प्रवाह्योढा सिकत्यः सैकताश्रयः ।
इरिण्यो ग्रामणीः पुण्यः शरण्यः शुद्धशासनः ॥ २७॥

śaṣpyaḥ phenyaḥ pravāhyoḍhā sikatyaḥ saikatāśrayaḥ .
iriṇyo grāmaṇīḥ puṇyaḥ śaraṇyaḥ śuddhaśāsanaḥ .. 27..

वरेण्यो यज्ञपुरुषो यज्ञेशो यज्ञनायकः ।
यज्ञकर्ता यज्ञभोक्ता यज्ञविघ्नविनाशकः ॥ २८॥

vareṇyo yajñapuruṣo yajñeśo yajñanāyakaḥ .
yajñakartā yajñabhoktā yajñavighnavināśakaḥ .. 28..

यज्ञकर्मफलाध्यक्षो यज्ञमूर्तिरनातुरः ।
प्रपथ्यः किंशिलो गेह्यो गृह्यस्तल्प्यो धनाकरः ॥ २९॥

yajñakarmaphalādhyakṣo yajñamūrtiranāturaḥ .
prapathyaḥ kiṁśilo gehyo gṛhyastalpyo dhanākaraḥ .. 29..

पुलस्त्यः क्षयणो गोष्ठ्यो गोविन्दो गीतसत्क्रियः ।
ह्रदय्यो हृद्यकृत् हृद्यो गह्वरेष्ठः प्रभाकरः ॥ ३०॥

pulastyaḥ kṣayaṇo goṣṭhyo govindo gītasatkriyaḥ .
hradayyo hṛdyakṛt hṛdyo gahvareṣṭhaḥ prabhākaraḥ .. 30..

निवेष्प्यो नियतोऽयन्ता पांसव्यः संप्रतापनः ।
शुष्क्यो हरित्योऽपूतात्मा रजस्यः सात्विकप्रियः ॥ ३१॥

niveṣpyo niyato'yantā pāṁsavyaḥ saṁpratāpanaḥ .
śuṣkyo harityo'pūtātmā rajasyaḥ sātvikapriyaḥ .. 31..

लोप्योलप्यः पर्णशद्यः पर्ण्यः पूर्णः पुरातनः ।
भूतो भूतपतिर्भूपो भूधरो भूधरायुधः ॥ ३२॥

lopyolapyaḥ parṇaśadyaḥ parṇyaḥ pūrṇaḥ purātanaḥ .
bhūto bhūtapatirbhūpo bhūdharo bhūdharāyudhaḥ .. 32..

भूतसंघो भूतमूर्तिर्भूतहा भूतिभूषणः ।
मदनो मादको माद्यो मदहा मधुरप्रियः ॥ ३३॥

bhūtasaṁgho bhūtamūrtirbhūtahā bhūtibhūṣaṇaḥ .
madano mādako mādyo madahā madhurapriyaḥ .. 33..

मधुर्मधुकरः क्रूरो मधुरो मदनान्तकः ।
निरञ्जनो निराधारो निर्लुप्तो निरुपाधिकः ॥ ३४॥

madhurmadhukaraḥ krūro madhuro madanāntakaḥ .
nirañjano nirādhāro nirlupto nirupādhikaḥ .. 34..

निष्प्रपञ्चो निराकारो निरीहो निरुपद्रवः ।
सत्त्वः सत्त्वगुणोपेतः सत्त्ववित् सत्त्ववित्प्रियः ॥ ३५॥

niṣprapañco nirākāro nirīho nirupadravaḥ .
sattvaḥ sattvaguṇopetaḥ sattvavit sattvavitpriyaḥ .. 35..

सत्त्वनिष्ठः सत्त्वमूर्तिः सत्त्वेशः सत्त्ववित्तमः ।
समस्तजगदाधारः समस्तगुणसागरः ॥ ३६॥

sattvaniṣṭhaḥ sattvamūrtiḥ sattveśaḥ sattvavittamaḥ .
samastajagadādhāraḥ samastaguṇasāgaraḥ .. 36..

समस्तदुःखविध्वंसी समस्तानन्दकारणः ।
रुद्राक्षमालाभरणो रुद्राक्षप्रियवत्सलः ॥ ३७॥

samastaduḥkhavidhvaṁsī samastānandakāraṇaḥ .
rudrākṣamālābharaṇo rudrākṣapriyavatsalaḥ .. 37..

रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः ।
विश्वेश्वरो वीरभद्रः सम्राट् दक्षमखान्तकः ॥ ३८॥

rudrākṣavakṣā rudrākṣarūpo rudrākṣapakṣakaḥ .
viśveśvaro vīrabhadraḥ samrāṭ dakṣamakhāntakaḥ .. 38..

विघ्नेश्वरो विघ्नकर्ता गुरुर्देवशिखामणिः ।
भुजगेन्द्रलसत्कण्ठो भुजंगाभरणप्रियः ॥ ३९॥

vighneśvaro vighnakartā gururdevaśikhāmaṇiḥ .
bhujagendralasatkaṇṭho bhujaṁgābharaṇapriyaḥ .. 39..

भुजंगविलसत्कर्णो भुजंगवलयावृतः ।
मुनिवन्द्यो मुनिश्रेष्ठो मुनिवृन्दनिषेवितः ॥ ४०॥

bhujaṁgavilasatkarṇo bhujaṁgavalayāvṛtaḥ .
munivandyo muniśreṣṭho munivṛndaniṣevitaḥ .. 40..

मुनिहृत्पुण्डरीकस्थो मुनिसंघैकजीवनः ।
मुनिमृग्यो वेदमृग्यो मृगहस्तो मुनीश्वरः ॥ ४१॥

munihṛtpuṇḍarīkastho munisaṁghaikajīvanaḥ .
munimṛgyo vedamṛgyo mṛgahasto munīśvaraḥ .. 41..

मृगेन्द्रचर्मवसनो नरसिंहनिपातनः ।
मृत्युञ्जयो मृत्युमृत्युरपमृत्युविनाशकः ॥ ४२॥

mṛgendracarmavasano narasiṁhanipātanaḥ .
mṛtyuñjayo mṛtyumṛtyurapamṛtyuvināśakaḥ .. 42..

दुष्टमृत्युरदुष्टेष्टः मृत्युहा मृत्युपूजितः ।
ऊर्ध्वो हिरण्यः परमो निधनेशो धनाधिपः ॥ ४३॥

duṣṭamṛtyuraduṣṭeṣṭaḥ mṛtyuhā mṛtyupūjitaḥ .
ūrdhvo hiraṇyaḥ paramo nidhaneśo dhanādhipaḥ .. 43..

यजुर्मूर्तिः साममूर्तिः ऋङ्मूर्तिर्मूर्तिवर्जितः ।
व्यक्तो व्यक्ततमोऽव्यक्तो व्यक्ताव्यक्तस्तमो जवी ॥ ४४॥

yajurmūrtiḥ sāmamūrtiḥ ṛṅmūrtirmūrtivarjitaḥ .
vyakto vyaktatamo'vyakto vyaktāvyaktastamo javī .. 44..

लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः ।
ग्रहग्रहो ग्रहाधारो ग्रहाकारो ग्रहेश्वरः ॥ ४५॥

liṅgamūrtiraliṅgātmā liṅgāliṅgātmavigrahaḥ .
grahagraho grahādhāro grahākāro graheśvaraḥ .. 45..

ग्रहकृद् ग्रहभिद् ग्राही ग्रहो ग्रहविलक्षणः ।
कल्पाकारः कल्पकर्ता कल्पलक्षणतत्परः ॥ ४६॥

grahakṛd grahabhid grāhī graho grahavilakṣaṇaḥ .
kalpākāraḥ kalpakartā kalpalakṣaṇatatparaḥ .. 46..

कल्पो कल्पाकृतिः कल्पनाशकः कल्पकल्पकः ।
परमात्मा प्रधानात्मा प्रधानपुरुषः शिवः ॥ ४७॥

kalpo kalpākṛtiḥ kalpanāśakaḥ kalpakalpakaḥ .
paramātmā pradhānātmā pradhānapuruṣaḥ śivaḥ .. 47..

वेद्यो वैद्यो वेदवेद्यो वेदवेदान्तसंस्तुतः ।
वेदवक्त्रो वेदजिह्वो विजिह्वो जिह्मनाशकः ॥ ४८॥

vedyo vaidyo vedavedyo vedavedāntasaṁstutaḥ .
vedavaktro vedajihvo vijihvo jihmanāśakaḥ .. 48..

कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः ।
भक्तकल्याणदो भक्तकामधेनुः सुराधिपः ॥ ४९॥

kalyāṇarūpaḥ kalyāṇaḥ kalyāṇaguṇasaṁśrayaḥ .
bhaktakalyāṇado bhaktakāmadhenuḥ surādhipaḥ .. 49..

पावनः पावको वामो महाकालो मदापहः ।
घोरपातकदावाग्निर्दवभस्मकणप्रियः ॥ ५०॥

pāvanaḥ pāvako vāmo mahākālo madāpahaḥ .
ghorapātakadāvāgnirdavabhasmakaṇapriyaḥ .. 50..

अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः ।
जगदेकप्रभुःस्वामी जगद्वन्द्यो जगन्मयः ॥ ५१॥

anantasomasūryāgnimaṇḍalapratimaprabhaḥ .
jagadekaprabhuḥsvāmī jagadvandyo jaganmayaḥ .. 51..

जगदानन्ददो जन्मजरामरणवर्जितः ।
खट्वाङ्गी नीतिमान् सत्यो देवतात्माऽऽत्मसम्भवः ॥ ५२॥

jagadānandado janmajarāmaraṇavarjitaḥ .
khaṭvāṅgī nītimān satyo devatātmātmasambhavaḥ .. 52..

कपालमालाभरणः कपाली विष्णुवल्लभः ।
कमलासनकालाग्निः कमलासनपूजितः ॥ ५३॥

kapālamālābharaṇaḥ kapālī viṣṇuvallabhaḥ .
kamalāsanakālāgniḥ kamalāsanapūjitaḥ .. 53..

कालाधीशस्त्रिकालज्ञो दुष्टविग्रहवारकः ।
नाट्यकर्ता नटपरो महानाट्यविशारदः ॥ ५४॥

kālādhīśastrikālajño duṣṭavigrahavārakaḥ .
nāṭyakartā naṭaparo mahānāṭyaviśāradaḥ .. 54..

विराट्रूपधरो धीरो वीरो वृषभवाहनः ।
वृषांको वृषभाधीशो वृषात्मा वृषभध्वजः ॥ ५५॥

virāṭrūpadharo dhīro vīro vṛṣabhavāhanaḥ .
vṛṣāṁko vṛṣabhādhīśo vṛṣātmā vṛṣabhadhvajaḥ .. 55..

महोन्नतो महाकायो महावक्षा महाभुजः ।
महास्कन्धो महाग्रीवो महावक्त्रो महाशिराः ॥ ५६॥

mahonnato mahākāyo mahāvakṣā mahābhujaḥ .
mahāskandho mahāgrīvo mahāvaktro mahāśirāḥ .. 56..

महाहनुर्महादंष्ट्रो महदोष्ठो महोदरः ।
सुन्दरभ्रूः सुनयनः सुललाटः सुकन्दरः ॥ ५७॥

mahāhanurmahādaṁṣṭro mahadoṣṭho mahodaraḥ .
sundarabhrūḥ sunayanaḥ sulalāṭaḥ sukandaraḥ .. 57..

सत्यवाक्यो धर्मवेत्ता सत्यज्ञः सत्यवित्तमः ।
धर्मवान् धर्मनिपुणो धर्मो धर्मप्रवर्तकः ॥ ५८॥

satyavākyo dharmavettā satyajñaḥ satyavittamaḥ .
dharmavān dharmanipuṇo dharmo dharmapravartakaḥ .. 58..

कृतज्ञः कृतकृत्यात्मा कृतकृत्यः कृतागमः ।
कृत्यवित् कृत्यविच्छ्रेष्ठः कृतज्ञप्रियकृत्तमः ॥ ५९॥

kṛtajñaḥ kṛtakṛtyātmā kṛtakṛtyaḥ kṛtāgamaḥ .
kṛtyavit kṛtyavicchreṣṭhaḥ kṛtajñapriyakṛttamaḥ .. 59..

व्रतकृद् व्रतविच्छ्रेष्ठो व्रतविद्वान् महाव्रती ।
व्रतप्रियो व्रताधारो व्रताकारो व्रतेश्वरः ॥ ६०॥

vratakṛd vratavicchreṣṭho vratavidvān mahāvratī .
vratapriyo vratādhāro vratākāro vrateśvaraḥ .. 60..

अतिरागी वीतरागी रागहेतुर्विरागवित् ।
रागघ्नो रागशमनो रागदो रागिरागवित् ॥ ६१॥

atirāgī vītarāgī rāgaheturvirāgavit .
rāgaghno rāgaśamano rāgado rāgirāgavit .. 61..

विद्वान् विद्वत्तमो विद्वज्जनमानससंश्रयः ।
विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः ॥ ६२॥

vidvān vidvattamo vidvajjanamānasasaṁśrayaḥ .
vidvajjanāśrayo vidvajjanastavyaparākramaḥ .. 62..

नीतिकृन्नीतिविन्नीतिप्रदाता नीतिवित्प्रियः ।
विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः ॥ ६३॥

nītikṛnnītivinnītipradātā nītivitpriyaḥ .
vinītavatsalo nītisvarūpo nītisaṁśrayaḥ .. 63..

क्रोधवित् क्रोधकृत् क्रोधिजनकृत् क्रोधरूपधृक् ।
सक्रोधः क्रोधहा क्रोधिजनहा क्रोधकारणः ॥ ६४॥

krodhavit krodhakṛt krodhijanakṛt krodharūpadhṛk .
sakrodhaḥ krodhahā krodhijanahā krodhakāraṇaḥ .. 64..

गुणवान् गुणविच्छ्रेष्ठो निर्गुणो गुणवित्प्रियः ।
गुणाधारो गुणाकारो गुणकृद् गुणनाशकः ॥ ६५॥

guṇavān guṇavicchreṣṭho nirguṇo guṇavitpriyaḥ .
guṇādhāro guṇākāro guṇakṛd guṇanāśakaḥ .. 65..

वीर्यवान् वीर्यविच्छ्रेष्ठो वीर्यविद्वीर्यसंश्रयः ।
वीर्याकारो वीर्यकरो वीर्यहा वीर्यवर्धकः ॥ ६६॥

vīryavān vīryavicchreṣṭho vīryavidvīryasaṁśrayaḥ .
vīryākāro vīryakaro vīryahā vīryavardhakaḥ .. 66..

कालवित्कालकृत्कालो बलकृद् बलविद्बली ।
मनोन्मनो मनोरूपो बलप्रमथनो बलः ॥ ६७॥

kālavitkālakṛtkālo balakṛd balavidbalī .
manonmano manorūpo balapramathano balaḥ .. 67..

विश्वप्रदाता विश्वेशो विश्वमात्रैकसंश्रयः ।
विश्वकारो महाविश्वो विश्वविश्वो विशारदः ॥ ६८॥

viśvapradātā viśveśo viśvamātraikasaṁśrayaḥ .
viśvakāro mahāviśvo viśvaviśvo viśāradaḥ .. 68..

другой вариант стиха:
विद्याप्रदाता विद्येशो विद्यामात्रैकसंश्रयः ।
विद्याकारो महाविद्यो विद्याविद्यो विशारदः ॥ ६८॥

vidyāpradātā vidyeśo vidyāmātraikasaṁśrayaḥ .
vidyākāro mahāvidyo vidyāvidyo viśāradaḥ ..68..

वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः ।
ग्रीष्मात्मा ग्रीष्मकृद् ग्रीष्मवर्धको ग्रीष्मनाशकः ॥ ६९॥

vasantakṛdvasantātmā vasanteśo vasantadaḥ .
grīṣmātmā grīṣmakṛd grīṣmavardhako grīṣmanāśakaḥ .. 69..

प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः ।
प्रावृट्प्रवर्धकः प्रावृण्णाथः प्रावृड्विनाशकः ॥ ७०॥

prāvṛṭkṛt prāvṛḍākāraḥ prāvṛṭkālapravartakaḥ .
prāvṛṭpravardhakaḥ prāvṛṇṇāthaḥ prāvṛḍvināśakaḥ .. 70..

शरदात्मा शरद्धेतुः शरत्कालप्रवर्तकः ।
शरन्नाथः शरत्कालनाशकः शरदाश्रयः ॥ ७१॥

śaradātmā śaraddhetuḥ śaratkālapravartakaḥ .
śarannāthaḥ śaratkālanāśakaḥ śaradāśrayaḥ .. 71..

हिमस्वरूपो हिमदो हिमहा हिमनायकः ।
शैशिरात्मा शैशिरेशः शैशिरर्तुप्रवर्तकः ॥ ७२॥

himasvarūpo himado himahā himanāyakaḥ .
śaiśirātmā śaiśireśaḥ śaiśirartupravartakaḥ .. 72..

प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः ।
आग्नेयात्मा निरृतीशो वायव्यात्मेशनायकः ॥ ७३॥

prācyātmā dakṣiṇākāraḥ pratīcyātmottarākṛtiḥ .
āgneyātmā nirṛtīśo vāyavyātmeśanāyakaḥ .. 73..

ऊर्ध्वाधःसुदिगाकारो नानादेशैकनायकः ।
सर्वपक्षिमृगाकारः सर्वपक्षिमृगाधिपः ॥ ७४॥

ūrdhvādhaḥsudigākāro nānādeśaikanāyakaḥ .
sarvapakṣimṛgākāraḥ sarvapakṣimṛgādhipaḥ .. 74..

सर्वपक्षिमृगाधारो मृगाद्युत्पत्तिकारणः ।
जीवाध्यक्षो जीववन्द्यो जीवविज्जीवरक्षकः ॥ ७५॥

sarvapakṣimṛgādhāro mṛgādyutpattikāraṇaḥ .
jīvādhyakṣo jīvavandyo jīvavijjīvarakṣakaḥ .. 75..

जीवकृज्जीवहा जीवजीवनो जीवसंश्रयः ।
ज्योतिःस्वरूपो विश्वात्मा विश्वनाथो वियत्पतिः ॥ ७६॥

jīvakṛjjīvahā jīvajīvano jīvasaṁśrayaḥ .
jyotiḥsvarūpo viśvātmā viśvanātho viyatpatiḥ .. 76..

वज्रात्मा वज्रहस्तात्मा वज्रेशो वज्रभूषितः ।
कुमारगुरुरीशानो गणाध्यक्षो गणाधिपः ॥ ७७॥

vajrātmā vajrahastātmā vajreśo vajrabhūṣitaḥ .
kumāragururīśāno gaṇādhyakṣo gaṇādhipaḥ .. 77..

पिनाकपाणिः सूर्यात्मा सोमसूर्याग्निलोचनः ।
अपायरहितः शान्तो दान्तो दमयिता दमः ॥ ७८॥

pinākapāṇiḥ sūryātmā somasūryāgnilocanaḥ .
apāyarahitaḥ śānto dānto damayitā damaḥ .. 78..

ऋषिः पुराणपुरुषः पुरुषेशः पुरन्दरः ।
कालाग्निरुद्रः सर्वेशः शमरूपः शमेश्वरः ॥ ७९॥

ṛṣiḥ purāṇapuruṣaḥ puruṣeśaḥ purandaraḥ .
kālāgnirudraḥ sarveśaḥ śamarūpaḥ śameśvaraḥ .. 79..

प्रलयानलकृद् दिव्यः प्रलयानलनाशकः ।
त्रियम्बकोऽरिषड्वर्गनाशको धनदप्रियः ॥ ८०॥

pralayānalakṛd divyaḥ pralayānalanāśakaḥ .
triyambako'riṣaḍvarganāśako dhanadapriyaḥ .. 80..

अक्षोभ्यः क्षोभरहितः क्षोभदः क्षोभनाशकः ।
सदम्भो दम्भरहितो दम्भदो दम्भनाशकः ॥ ८१॥

akṣobhyaḥ kṣobharahitaḥ kṣobhadaḥ kṣobhanāśakaḥ .
sadambho dambharahito dambhado dambhanāśakaḥ .. 81..

कुन्देन्दुशंखधवलो भस्मोद्धूलितविग्रहः ।
भस्मधारणहृष्टात्मा तुष्टिः पुष्ट्यरिसूदनः ॥ ८२॥

kundenduśaṁkhadhavalo bhasmoddhūlitavigrahaḥ .
bhasmadhāraṇahṛṣṭātmā tuṣṭiḥ puṣṭyarisūdanaḥ .. 82..

स्थाणुर्दिगम्बरो भर्गो भगनेत्रभिदुद्यमः ।
त्रिकाग्निः कालकालाग्निरद्वितीयो महायशाः ॥ ८३॥

sthāṇurdigambaro bhargo bhaganetrabhidudyamaḥ .
trikāgniḥ kālakālāgniradvitīyo mahāyaśāḥ .. 83..

सामप्रियः सामवेत्ता सामगः सामगप्रियः ।
धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः ॥ ८४॥

sāmapriyaḥ sāmavettā sāmagaḥ sāmagapriyaḥ .
dhīrodātto mahādhīro dhairyado dhairyavardhakaḥ .. 84..

लावण्यराशिः सर्वज्ञः सुबुद्धिर्बुद्धिमान्वरः ।
तुम्बवीणः कम्बुकण्ठः शम्बरारिनिकृन्तनः ॥ ८५॥

lāvaṇyarāśiḥ sarvajñaḥ subuddhirbuddhimānvaraḥ .
tumbavīṇaḥ kambukaṇṭhaḥ śambarārinikṛntanaḥ .. 85..

शार्दूलचर्मवसनः पूर्णानन्दो जगत्प्रियः ।
जयप्रदो जयाध्यक्षो जयात्मा जयकारणः ॥ ८६॥

śārdūlacarmavasanaḥ pūrṇānando jagatpriyaḥ .
jayaprado jayādhyakṣo jayātmā jayakāraṇaḥ .. 86..

जङ्गमाजङ्गमाकारो जगदुत्पत्तिकारणः ।
जगद्रक्षाकरो वश्यो जगत्प्रलयकारणः ॥ ८७॥

jaṅgamājaṅgamākāro jagadutpattikāraṇaḥ .
jagadrakṣākaro vaśyo jagatpralayakāraṇaḥ .. 87..

पूषदन्तभिदुत्कृष्टः पञ्चयज्ञः प्रभञ्जकः ।
अष्टमूर्तिर्विश्वमूर्तिरतिमूर्तिरमूर्तिमान् ॥ ८८॥

pūṣadantabhidutkṛṣṭaḥ pañcayajñaḥ prabhañjakaḥ .
aṣṭamūrtirviśvamūrtiratimūrtiramūrtimān .. 88..

कैलासशिखरावासः कैलासशिखरप्रियः ।
भक्तकैलासदः सूक्ष्मो मर्मज्ञः सर्वशिक्षकः ॥ ८९॥

kailāsaśikharāvāsaḥ kailāsaśikharapriyaḥ .
bhaktakailāsadaḥ sūkṣmo marmajñaḥ sarvaśikṣakaḥ .. 89..

सोमः सोमकलाकारो महातेजा महातपाः ।
हिरण्यश्मश्रुरानन्दः स्वर्णकेशः सुवर्णदृक् ॥ ९०॥

somaḥ somakalākāro mahātejā mahātapāḥ .
hiraṇyaśmaśrurānandaḥ svarṇakeśaḥ suvarṇadṛk .. 90..

ब्रह्मा विश्वसृगुर्वीशो मोचको बन्धवर्जितः ।
स्वतन्त्रः सर्वमन्त्रात्मा द्युतिमानमितप्रभः ॥ ९१॥

brahmā viśvasṛgurvīśo mocako bandhavarjitaḥ .
svatantraḥ sarvamantrātmā dyutimānamitaprabhaḥ .. 91..

पुष्कराक्षः पुण्यकीर्तिः पुण्यश्रवणकीर्तनः ।
पुण्यमूर्तिः पुण्यदाता पुण्यापुण्यफलप्रदः ॥ ९२॥

puṣkarākṣaḥ puṇyakīrtiḥ puṇyaśravaṇakīrtanaḥ .
puṇyamūrtiḥ puṇyadātā puṇyāpuṇyaphalapradaḥ .. 92..

सारभूतः स्वरमयो रसभूतो रसाश्रयः ।
ओंकारः प्रणवो नादो प्रणतार्तिप्रभञ्जनः ॥ ९३॥

sārabhūtaḥ svaramayo rasabhūto rasāśrayaḥ .
oṁkāraḥ praṇavo nādo praṇatārtiprabhañjanaḥ .. 93..

निकटस्थोऽतिदूरस्थो वशी ब्रह्माण्डनायकः ।
मन्दारमूलनिलयो मन्दारकुसुमावृतः ॥ ९४॥

nikaṭastho'tidūrastho vaśī brahmāṇḍanāyakaḥ .
mandāramūlanilayo mandārakusumāvṛtaḥ .. 94..

वृन्दारकप्रियतमो वृन्दारकवरार्चितः ।
श्रीमाननन्तकल्याणपरिपूर्णो महोदयः ॥ ९५॥

vṛndārakapriyatamo vṛndārakavarārcitaḥ .
śrīmānanantakalyāṇaparipūrṇo mahodayaḥ .. 95..

महोत्साहो विश्वभोक्ता विश्वाशापरिपूरकः ।
सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः ॥ ९६॥

mahotsāho viśvabhoktā viśvāśāparipūrakaḥ .
sulabho'sulabho labhyo'labhyo lābhapravardhakaḥ .. 96..

लाभात्मा लाभदो वक्ता द्युतिमाननसूयकः ।
ब्रह्मचारी दृढाचारी देवसिंहो धनप्रियः ॥ ९७॥

lābhātmā lābhado vaktā dyutimānanasūyakaḥ .
brahmacārī dṛḍhācārī devasiṁho dhanapriyaḥ .. 97..

वेदपो देवदेवेशो देवदेवोत्तमोत्तमः ।
बीजराजो बीजहेतुर्बीजदो बीजवृद्धिदः ॥ ९८॥

vedapo devadeveśo devadevottamottamaḥ .
bījarājo bījaheturbījado bījavṛddhidaḥ .. 98..

बीजाधारो बीजरूपो निर्बीजो बीजनाशकः ।
परापरेशो वरदः पिङ्गलोऽयुग्मलोचनः ॥ ९९॥

bījādhāro bījarūpo nirbījo bījanāśakaḥ .
parāpareśo varadaḥ piṅgalo'yugmalocanaḥ .. 99..

पिङ्गलाक्षः सुरगुरुः गुरुः सुरगुरुप्रियः ।
युगावहो युगाधीशो युगकृद्युगनाशकः ॥ १००॥

piṅgalākṣaḥ suraguruḥ guruḥ suragurupriyaḥ .
yugāvaho yugādhīśo yugakṛdyuganāśakaḥ .. 100..

कर्पूरगौरो गौरीशो गौरीगुरुगुहाश्रयः ।
धूर्जटिः पिङ्गलजटो जटामण्डलमण्डितः ॥ १०१॥

karpūragauro gaurīśo gaurīguruguhāśrayaḥ .
dhūrjaṭiḥ piṅgalajaṭo jaṭāmaṇḍalamaṇḍitaḥ .. 101..

मनोजवो जीवहेतुरन्धकासुरसूदनः ।
लोकबन्धुः कलाधारः पाण्डुरः प्रमथाधिपः ॥ १०२॥

manojavo jīvaheturandhakāsurasūdanaḥ .
lokabandhuḥ kalādhāraḥ pāṇḍuraḥ pramathādhipaḥ .. 102..

अव्यक्तलक्षणो योगी योगीशो योगपुंगवः ।
श्रितावासो जनावासः सुरवासः सुमण्डलः ॥ १०३॥

avyaktalakṣaṇo yogī yogīśo yogapuṁgavaḥ .
śritāvāso janāvāsaḥ suravāsaḥ sumaṇḍalaḥ .. 103..

भववैद्यो योगिवैद्यो योगिसिंहहृदासनः ।
उत्तमोऽनुत्तमोऽशक्तः कालकण्ठो विषादनः ॥ १०४॥

bhavavaidyo yogivaidyo yogisiṁhahṛdāsanaḥ .
uttamo'nuttamo'śaktaḥ kālakaṇṭho viṣādanaḥ .. 104..

आशास्यः कमनीयात्मा शुभः सुन्दरविग्रहः ।
भक्तकल्पतरुः स्तोता स्तव्यः स्तोत्रवरप्रियः ॥ १०५॥

āśāsyaḥ kamanīyātmā śubhaḥ sundaravigrahaḥ .
bhaktakalpataruḥ stotā stavyaḥ stotravarapriyaḥ .. 105..

अप्रमेयगुणाधारो वेदकृद्वेदविग्रहः ।
कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः ॥ १०६॥

aprameyaguṇādhāro vedakṛdvedavigrahaḥ .
kīrtyādhāraḥ kīrtikaraḥ kīrtiheturahetukaḥ .. 106..

अप्रधृष्यः शान्तभद्रः कीर्तिस्तम्भो मनोमयः ।
भूशयोऽन्नमयोऽभोक्ता महेष्वासो महीतनुः ॥ १०७॥

apradhṛṣyaḥ śāntabhadraḥ kīrtistambho manomayaḥ .
bhūśayo'nnamayo'bhoktā maheṣvāso mahītanuḥ .. 107..

विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः ।
सर्वलोकमयो यष्टा धर्माधर्मप्रवर्तकः ॥ १०८॥

vijñānamaya ānandamayaḥ prāṇamayo'nnadaḥ .
sarvalokamayo yaṣṭā dharmādharmapravartakaḥ .. 108..

अनिर्विण्णो गुणग्राही सर्वधर्मफलप्रदः ।
दयासुधार्द्रनयनो निराशीरपरिग्रहः ॥ १०९॥

anirviṇṇo guṇagrāhī sarvadharmaphalapradaḥ .
dayāsudhārdranayano nirāśīraparigrahaḥ .. 109..

परार्थवृत्तिर्मधुरो मधुरप्रियदर्शनः ।
मुक्तादामपरीताङ्गो निःसङ्गो मङ्गलाकरः ॥ ११०॥

parārthavṛttirmadhuro madhurapriyadarśanaḥ .
muktādāmaparītāṅgo niḥsaṅgo maṅgalākaraḥ .. 110..

सुखप्रदः सुखाकारः सुखदुःखविवर्जितः ।
विशृङ्खलो जगत्कर्ता जितसर्वः पितामहः ॥ १११॥

sukhapradaḥ sukhākāraḥ sukhaduḥkhavivarjitaḥ .
viśṛṅkhalo jagatkartā jitasarvaḥ pitāmahaḥ .. 111..

अनपायोऽक्षयो मुण्डी सुरूपो रूपवर्जितः ।
अतीन्द्रियो महामायो मायावी विगतज्वरः ॥ ११२॥

anapāyo'kṣayo muṇḍī surūpo rūpavarjitaḥ .
atīndriyo mahāmāyo māyāvī vigatajvaraḥ .. 112..

अमृतः शाश्वतः शान्तो मृत्युहा मूकनाशनः ।
महाप्रेतासनासीनः पिशाचानुचरावृतः ॥ ११३॥

amṛtaḥ śāśvataḥ śānto mṛtyuhā mūkanāśanaḥ .
mahāpretāsanāsīnaḥ piśācānucarāvṛtaḥ .. 113..

गौरीविलाससदनो नानागानविशारदः ।
विचित्रमाल्यवसनो दिव्यचन्दनचर्चितः ॥ ११४॥

gaurīvilāsasadano nānāgānaviśāradaḥ .
vicitramālyavasano divyacandanacarcitaḥ .. 114..

विष्णुब्रह्मादिवन्द्यांघ्रिः सुरासुरनमस्कृतः ।
किरीटलेढिफालेन्दुर्मणिकंकणभूषितः ॥ ११५॥

viṣṇubrahmādivandyāṁghriḥ surāsuranamaskṛtaḥ .
kirīṭaleḍhiphālendurmaṇikaṁkaṇabhūṣitaḥ .. 115..

रत्नांगदांगो रत्नेशो रत्नरञ्जितपादुकः ।
नवरत्नगणोपेतकिरीटी रत्नकञ्चुकः ॥ ११६॥

ratnāṁgadāṁgo ratneśo ratnarañjitapādukaḥ .
navaratnagaṇopetakirīṭī ratnakañcukaḥ .. 116..

नानाविधानेकरत्नलसत्कुण्डलमण्डितः ।
दिव्यरत्नगणाकीर्णकण्ठाभरणभूषितः ॥ ११७॥

nānāvidhānekaratnalasatkuṇḍalamaṇḍitaḥ .
divyaratnagaṇākīrṇakaṇṭhābharaṇabhūṣitaḥ .. 117..

गलव्यालमणिर्नासापुटभ्राजितमौक्तिकः ।
रत्नांगुलीयविलसत्करशाखानखप्रभः ॥ ११८॥

galavyālamaṇirnāsāpuṭabhrājitamauktikaḥ .
ratnāṁgulīyavilasatkaraśākhānakhaprabhaḥ .. 118..

रत्नभ्राजद्धेमसूत्रलसत्कटितटः पटुः ।
वामाङ्कभागविलसत्पार्वतीवीक्षणप्रियः ॥ ११९॥

ratnabhrājaddhemasūtralasatkaṭitaṭaḥ paṭuḥ .
vāmāṅkabhāgavilasatpārvatīvīkṣaṇapriyaḥ .. 119..

लीलावलम्बितवपुर्भक्तमानसमन्दिरः ।
मन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥ १२०॥

līlāvalambitavapurbhaktamānasamandiraḥ .
mandamandārapuṣpaughalasadvāyuniṣevitaḥ .. 120..

कस्तूरीविलसत्फालो दिव्यवेषविराजितः ।
दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः ॥ १२१॥

kastūrīvilasatphālo divyaveṣavirājitaḥ .
divyadehaprabhākūṭasandīpitadigantaraḥ .. 121..

देवासुरगुरुस्तव्यो देवासुरनमस्कृतः ।
हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः ॥ १२२॥

devāsuragurustavyo devāsuranamaskṛtaḥ .
hastarājatpuṇḍarīkaḥ puṇḍarīkanibhekṣaṇaḥ .. 122..

सर्वाशास्यगुणोऽमेयः सर्वलोकेष्टभूषणः ।
सर्वेष्टदाता सर्वेष्टः स्फुरन्मंगलविग्रहः ॥ १२३॥

sarvāśāsyaguṇo'meyaḥ sarvalokeṣṭabhūṣaṇaḥ .
sarveṣṭadātā sarveṣṭaḥ sphuranmaṁgalavigrahaḥ .. 123..

अविद्यालेशरहितो नानाविद्यैकसंश्रयः ।
मूर्तिभवः कृपापूरो भक्तेष्टफलपूरकः ॥ १२४॥

avidyāleśarahito nānāvidyaikasaṁśrayaḥ .
mūrtibhavaḥ kṛpāpūro bhakteṣṭaphalapūrakaḥ .. 124..

सम्पूर्णकामः सौभाग्यनिधिः सौभाग्यदायकः ।
हितैषी हितकृत्सौम्यः परार्थैकप्रयोजनः ॥ १२५॥

sampūrṇakāmaḥ saubhāgyanidhiḥ saubhāgyadāyakaḥ .
hitaiṣī hitakṛtsaumyaḥ parārthaikaprayojanaḥ .. 125..

शरणागतदीनार्तपरित्राणपरायणः ।
जिष्णुर्नेता वषट्कारो भ्राजिष्णुर्भोजनं हविः ॥ १२६॥

śaraṇāgatadīnārtaparitrāṇaparāyaṇaḥ .
jiṣṇurnetā vaṣaṭkāro bhrājiṣṇurbhojanaṁ haviḥ .. 126..

भोक्ता भोजयिता जेता जितारिर्जितमानसः ।
अक्षरः कारणं क्रुद्धसमरः शारदप्लवः ॥ १२७॥

bhoktā bhojayitā jetā jitārirjitamānasaḥ .
akṣaraḥ kāraṇaṁ kruddhasamaraḥ śāradaplavaḥ .. 127..

आज्ञापकेच्छो गम्भीरः कविर्दुःस्वप्ननाशकः ।
पञ्चब्रह्मसमुत्पत्तिः क्षेत्रज्ञः क्षेत्रपालकः ॥ १२८॥

ājñāpakeccho gambhīraḥ kavirduḥsvapnanāśakaḥ .
pañcabrahmasamutpattiḥ kṣetrajñaḥ kṣetrapālakaḥ .. 128..

व्योमकेशो भीमवेषो गौरीपतिरनामयः ।
भवाब्धितरणोपायो भगवान् भक्तवत्सलः ॥ १२९॥

vyomakeśo bhīmaveṣo gaurīpatiranāmayaḥ .
bhavābdhitaraṇopāyo bhagavān bhaktavatsalaḥ .. 129..

वरो वरिष्ठो नेदिष्ठः प्रियः प्रियदवः सुधीः ।
यन्ता यविष्ठः क्षोदिष्ठो स्थविष्ठो यमशासकः ॥ १३०॥

varo variṣṭho nediṣṭhaḥ priyaḥ priyadavaḥ sudhīḥ .
yantā yaviṣṭhaḥ kṣodiṣṭho sthaviṣṭho yamaśāsakaḥ .. 130..

हिरण्यगर्भो हेमांगो हेमरूपो हिरण्यदः ।
ब्रह्मज्योतिरनावेक्ष्यश्चामुण्डाजनको रविः ॥ १३१॥

hiraṇyagarbho hemāṁgo hemarūpo hiraṇyadaḥ .
brahmajyotiranāvekṣyaścāmuṇḍājanako raviḥ .. 131..

मोक्षार्थिजनसंसेव्यो मोक्षदो मोक्षनायकः ।
महाश्मशाननिलयो वेदाश्वो भूरथः स्थिरः ॥ १३२॥

mokṣārthijanasaṁsevyo mokṣado mokṣanāyakaḥ .
mahāśmaśānanilayo vedāśvo bhūrathaḥ sthiraḥ .. 132..

मृगव्याधो चर्मधामा प्रच्छन्नः स्फटिकप्रभः ।
सर्वज्ञः परमार्थात्मा ब्रह्मानन्दाश्रयो विभुः ॥ १३३॥

mṛgavyādho carmadhāmā pracchannaḥ sphaṭikaprabhaḥ .
sarvajñaḥ paramārthātmā brahmānandāśrayo vibhuḥ .. 133..

महेश्वरो महादेवः परब्रह्म सदाशिवः ॥ १३४॥
maheśvaro mahādevaḥ parabrahma sadāśivaḥ .. 134..
॥ श्री परब्रह्म सदाशिव ॐ नम इति ॥
.. śrī parabrahma sadāśiva oṁ nama iti ..

Завершение

॥ उत्तर पीठिका ॥
एवमेतानि नामानि मुख्यानि मम षण्मुख ।
शुभदानि विचित्राणि गौर्यै प्रोक्तानि सादरम् ॥ १॥
.. uttara pīṭhikā ..
evametāni nāmāni mukhyāni mama ṣaṇmukha .
śubhadāni vicitrāṇi gauryai proktāni sādaram .. 1..
विभूतिभूषितवपुः शुद्धो रुद्राक्षभूषणः ।
शिवलिंगसमीपस्थो निस्संगो निर्जितासनः ॥ २॥
vibhūtibhūṣitavapuḥ śuddho rudrākṣabhūṣaṇaḥ .
śivaliṁgasamīpastho nissaṁgo nirjitāsanaḥ .. 2..
एकाग्रचित्तो नियतो वशी भूतहिते रतः ।
शिवलिंगार्चको नित्यं शिवैकशरणः सदा ॥ ३॥
ekāgracitto niyato vaśī bhūtahite rataḥ .
śivaliṁgārcako nityaṁ śivaikaśaraṇaḥ sadā .. 3..
मम नामानि दिव्यानि यो जपेद्भक्तिपूर्वकम् ।
एवमुक्तगुणोपेतः स देवैः पूजितो भवेत् ॥ ४॥
mama nāmāni divyāni yo japedbhaktipūrvakam .
evamuktaguṇopetaḥ sa devaiḥ pūjito bhavet .. 4..
संसारपाशसंबद्धजनमोक्षैकसाधनम् ।
मन्नामस्मरणं नूनं तदेव सकलार्थदम् ॥ ५॥
saṁsārapāśasaṁbaddhajanamokṣaikasādhanam .
mannāmasmaraṇaṁ nūnaṁ tadeva sakalārthadam .. 5..
मन्नामैव परं जप्यमहमेवाक्षयार्थदः ।
अहमेव सदा सेव्यो ध्येयो मुक्त्यर्थमादरात् ॥ ६॥
mannāmaiva paraṁ japyamahamevākṣayārthadaḥ .
ahameva sadā sevyo dhyeyo muktyarthamādarāt .. 6..
विभूतिवज्रकवचैः मन्नामशरपाणिभिः ।
विजयः सर्वतो लभ्यो न तेषां दृश्यते भयम् ॥ ७॥
vibhūtivajrakavacaiḥ mannāmaśarapāṇibhiḥ .
vijayaḥ sarvato labhyo na teṣāṁ dṛśyate bhayam .. 7..
न तेषां दृश्यते भयम् ॐ नम इति ।
na teṣāṁ dṛśyate bhayam oṁ nama iti .

श्रीसूत उवाच ।
इत्युदीरितमाकर्ण्य महादेवेन तद्वचः ।
सन्तुष्टः षण्मुखः शम्भुं तुष्टाव गिरिजासुतः ॥ ८॥
śrīsūta uvāca .
ityudīritamākarṇya mahādevena tadvacaḥ .
santuṣṭaḥ ṣaṇmukhaḥ śambhuṁ tuṣṭāva girijāsutaḥ .. 8..

श्रीस्कन्द उवाच ।
नमस्ते नमस्ते महादेव शम्भो नमस्ते नमस्ते प्रपन्नैकबन्धो ।
नमस्ते नमस्ते दयासारसिन्धो नमस्ते नमस्ते नमस्ते महेश ॥ ९॥
śrīskanda uvāca .
namaste namaste mahādeva śambho namaste namaste prapannaikabandho .
namaste namaste dayāsārasindho namaste namaste namaste maheśa .. 9..
नमस्ते नमस्ते महामृत्युहारिन् नमस्ते नमस्ते महादुःखहारिन् ।
नमस्ते नमस्ते महापापहारिन् नमस्ते नमस्ते नमस्ते महेश ॥ १०॥
namaste namaste mahāmṛtyuhārin namaste namaste mahāduḥkhahārin .
namaste namaste mahāpāpahārin namaste namaste namaste maheśa .. 10..
नमस्ते नमस्ते सदा चन्द्रमौले नमस्ते नमस्ते सदा शूलपाणे ।
नमस्ते नमस्ते सदोमैकजाने नमस्ते नमस्ते नमस्ते महेश ॥ ११॥
namaste namaste sadā candramaule namaste namaste sadā śūlapāṇe .
namaste namaste sadomaikajāne namaste namaste namaste maheśa .. 11..
वेदान्तवेद्याय महादयाय कैलासवासाय शिवाधवाय ।
शिवस्वरूपाय सदाशिवाय शिवासमेताय नमःशिवाय ॥ १२॥
vedāntavedyāya mahādayāya kailāsavāsāya śivādhavāya .
śivasvarūpāya sadāśivāya śivāsametāya namaḥśivāya .. 12..
ॐ नमःशिवाय इति
oṁ namaḥśivāya iti

श्रीसूत उवाच।
इति स्तुत्वा महादेवं सर्वव्यापिनमीश्वरम् ।
पुनःप्रणम्याथ ततः स्कन्दस्तस्थौ कृताञ्जलिः ॥ १३॥
śrīsūta uvāca.
iti stutvā mahādevaṁ sarvavyāpinamīśvaram .
punaḥpraṇamyātha tataḥ skandastasthau kṛtāñjaliḥ .. 13..
भवन्तोऽपि मुनिश्रेष्ठाः साम्बध्यानपरायणाः ।
शिवनामजपं कृत्वा तिष्ठन्तु सुखिनः सदा ॥ १४॥
bhavanto'pi muniśreṣṭhāḥ sāmbadhyānaparāyaṇāḥ .
śivanāmajapaṁ kṛtvā tiṣṭhantu sukhinaḥ sadā .. 14..
शिव एव सदा ध्येयः सर्वदेवोत्तमः प्रभुः ।
शिव एव सदा पूज्यो मुक्तिकामैर्न संशयः ॥ १५॥
śiva eva sadā dhyeyaḥ sarvadevottamaḥ prabhuḥ .
śiva eva sadā pūjyo muktikāmairna saṁśayaḥ .. 15..
महेशान्नाधिको देवः स एव सुरसत्तमः ।
स एव सर्ववेदान्तवेद्यो नात्रास्ति संशयः ॥ १६॥
maheśānnādhiko devaḥ sa eva surasattamaḥ .
sa eva sarvavedāntavedyo nātrāsti saṁśayaḥ .. 16..
जन्मान्तरसहस्रेषु यदि तप्तं तपस्तदा ।
तस्य श्रद्धा महादेवे भक्तिश्च भवति ध्रुवम् ॥ १७॥
janmāntarasahasreṣu yadi taptaṁ tapastadā .
tasya śraddhā mahādeve bhaktiśca bhavati dhruvam .. 17..
सुभगा जननी तस्य तस्यैव कुलमुन्नतम् ।
तस्यैव जन्म सफलं यस्य भक्तिः सदाशिवे ॥ १८॥
subhagā jananī tasya tasyaiva kulamunnatam .
tasyaiva janma saphalaṁ yasya bhaktiḥ sadāśive .. 18..
ये शम्भुं सुरसत्तमं सुरगणैराराध्यमीशं शिवं शैलाधीशसुतासमेतममलं संपूजयन्त्यादरात् ।
ye śambhuṁ surasattamaṁ suragaṇairārādhyamīśaṁ śivaṁ
śailādhīśasutāsametamamalaṁ saṁpūjayantyādarāt .
ते धन्याः शिवपादपूजनपराः ह्यन्यो न धन्यो जनः सत्यं सत्यमिहोच्यते मुनिवराः सत्यं पुनः सर्वथा ॥ १९॥
te dhanyāḥ śivapādapūjanaparāḥ hyanyo na dhanyo janaḥ satyaṁ satyamihocyate munivarāḥ satyaṁ punaḥ sarvathā .. 19..
सत्यं पुनः सर्वथा ॐ नम इति ।
नमः शिवाय साम्बाय सगणाय ससूनवे ।
प्रधानपुरुषेशाय सर्गस्थित्यन्तहेतवे ॥ २०॥
satyaṁ punaḥ sarvathā oṁ nama iti .
namaḥ śivāya sāmbāya sagaṇāya sasūnave .
pradhānapuruṣeśāya sargasthityantahetave .. 20..
नमस्ते गिरिजानाथ भक्तानामिष्टदायक ।
देहि भक्तिं त्वयीशान सर्वाभीष्टं च देहि मे ॥ २१॥
namaste girijānātha bhaktānāmiṣṭadāyaka .
dehi bhaktiṁ tvayīśāna sarvābhīṣṭaṁ ca dehi me .. 21..
साम्ब शम्भो महादेव दयासागर शंकर ।
मच्चित्तभ्रमरो नित्यं तवास्तु पदपंकजे ॥ २२॥
sāmba śambho mahādeva dayāsāgara śaṁkara .
maccittabhramaro nityaṁ tavāstu padapaṁkaje .. 22..
सर्वार्थ शर्व सर्वेश सर्वोत्तम महेश्वर ।
तव नामामृतं दिव्यं जिह्वाग्रे मम तिष्ठतु ॥ २३॥
sarvārtha śarva sarveśa sarvottama maheśvara .
tava nāmāmṛtaṁ divyaṁ jihvāgre mama tiṣṭhatu .. 23..
यदक्षरं पदं भ्रष्टं मात्राहीनं च यद् भवेत् ।
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥ २४॥
yadakṣaraṁ padaṁ bhraṣṭaṁ mātrāhīnaṁ ca yad bhavet .
tatsarvaṁ kṣamyatāṁ deva prasīda parameśvara .. 24..
करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत् क्षमस्व जयजय करुणाब्धे श्रीमहादेव शम्भो ॥ २५॥
karacaraṇakṛtaṁ vākkāyajaṁ karmajaṁ vā śravaṇanayanajaṁ vā mānasaṁ vā'parādham .
vihitamavihitaṁ vā sarvametat kṣamasva jayajaya karuṇābdhe śrīmahādeva śambho .. 25..
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै सदाशिवायेति समर्पयामि ॥ २६॥
kāyena vācā manasendriyairvā buddhyātmanā vā prakṛteḥ svabhāvāt .
karomi yadyat sakalaṁ parasmai sadāśivāyeti samarpayāmi .. 26..

॥ ॐ तत्सत् इति श्रीमुख्यशिवसहस्रनामस्तोत्रं संपूर्णम् ॥
.. oṁ tatsat iti śrīmukhyaśivasahasranāmastotraṁ saṁpūrṇam ..

Примечания