Ганеша-сахасранама

Материал из Шайвавики
Перейти к: навигация, поиск

Шри Гане́ша-саха́сранама-стотра́ (санскр. श्री गणेश सहस्रनाम स्तोत्रम्; śrī gaṇeśa sahasranāma stotraṃ IAST — Тысячеимённое восхваление Владыки Ганов) — ритуальный индуистский текст, посвящённый одному из самых популярнейших божеств индуизма — Ганеше. Этот текст читается ежедневно и по праздникам во многих храмах, которые посвящёны Ганеше и его ипостасям — Ганапатье, Винаяке и т. д.; во время домашних богослужений; в индивидуальной практике почитания как самого Ганеши, так и его жён и сыновей. Эта сахасранама также популярна в среде шиваитов и шактов — её часто читают в храмах, посвящённых Шиве и Парвати, во время праздников, посвящённых Ганеше. Именно из текста Ганеша-сахасранамы взята мантра «oṃ gaṇeśāya namaḥ», которая обычно читается как перед началом богослужения, учёбы, так и просто перед началом любого дела.

Существуют две независимые друг от друга версии Ганеша-сахасранамы, каждая со своими вариациями.

  • Первая находится в 46-й главе Ганеша-пураны (одна из упа-пуран), одного из основных писаний школы Ганапатьев. В ней последовательно перечисляются 1000 имен Ганеши. Существует несколько редакций Ганеша-пураны, поэтому список имён немного отличается в различных редакциях. К версии Ганеша Сахасранамы из Ганеша-пураны Бхаскарарайя Макхин[1] написал комментарий под названием «khadyota» (Светлячок), обыгрывая двойное значение слова «khadyota»; во вступлении к тексту комментария пояснил, что:
«этот комментарий краток и несущественен, как светлячок (khadyota); но для преданных он будет сиять как Солнце (khadyota)»[2][3].
  • Вторая версия Ганеша-сахасранамы представляет собою список имён Ганеши, начинающихся на букву «Г» (ग्). Список имён и сама структура текста не имеют никакого сходства с текстом Ганеша-сахасранамой из Ганеша-пураны.

Обе версии Ганеша-сахасранамы имеют редакции сахасранама-стотра-вали, когда имена приводятся в дательном падеже с добавлением «oṃ» перед именем и «namaḥ» — после имени.

Шри Ганеша-сахасранама-стотра[править | править код]

॥ महागणपति सहस्रनाम स्तोत्रम् ॥
.. mahāgaṇapati sahasranāma stotram ..


मुनिरुवाच । कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् । शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर ॥ १॥
muniruvāca . kathaṁ nāmnāṁ sahasraṁ taṁ gaṇeśa upadiṣṭavān . śivadaṁ tanmamācakṣva lokānugrahatatpara .. 1..
ब्रह्मोवाच । देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे । अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥ २॥
brahmovāca . devaḥ pūrvaṁ purārātiḥ puratrayajayodyame . anarcanādgaṇeśasya jāto vighnākulaḥ kila .. 2..
मनसा स विनिर्धार्य ददृशे विघ्नकारणम् । महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ॥ ३॥
manasā sa vinirdhārya dadṛśe vighnakāraṇam . mahāgaṇapatiṁ bhaktyā samabhyarcya yathāvidhi .. 3..
विघ्नप्रशमनोपायमपृच्छदपरिश्रमम् । सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् ॥ ४॥
vighnapraśamanopāyamapṛcchadapariśramam . santuṣṭaḥ pūjayā śambhormahāgaṇapatiḥ svayam .. 4..
सर्वविघ्नप्रशमनं सर्वकामफलप्रदम् । ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत् ॥ ५॥
sarvavighnapraśamanaṁ sarvakāmaphalapradam . tatastasmai svayaṁ nāmnāṁ sahasramidamabravīt .. 5..
अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमालामन्त्रस्य । गणेश ऋषिः । महागणपतिर्देवता । नानाविधानिच्छन्दांसि । हुमिति बीजम् । तुङ्गमिति शक्तिः । स्वाहाशक्तिरिति कीलकम् । asya śrīmahāgaṇapatisahasranāmastotramālāmantrasya . gaṇeśa ṛṣiḥ . mahāgaṇapatirdevatā . nānāvidhānicchandāṁsi . humiti bījam . tuṅgamiti śaktiḥ . svāhāśaktiriti kīlakam .


॥ अथ करन्यासः ॥ गणेश्वरो गणक्रीड इत्यङ्गुष्ठाभ्यां नमः । कुमारगुरुरीशान इति तर्जनीभ्यां नमः ॥ १॥
.. atha karanyāsaḥ .. gaṇeśvaro gaṇakrīḍa ityaṅguṣṭhābhyāṁ namaḥ . kumāragururīśāna iti tarjanībhyāṁ namaḥ .. 1..
ब्रह्माण्डकुम्भश्चिद्व्योमेति मध्यमाभ्यां नमः । रक्तो रक्ताम्बरधर इत्यनामिकाभ्यां नमः ॥ २॥ brahmāṇḍakumbhaścidvyometi madhyamābhyāṁ namaḥ . rakto raktāmbaradhara ityanāmikābhyāṁ namaḥ .. 2..
सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः । लुप्तविघ्नः स्वभक्तानामिति करतलकरपृष्ठाभ्यां नमः ॥ ३॥ sarvasadgurusaṁsevya iti kaniṣṭhikābhyāṁ namaḥ . luptavighnaḥ svabhaktānāmiti karatalakarapṛṣṭhābhyāṁ namaḥ .. 3..


॥ अथ हृदयादिन्यासः ॥ छन्दश्छन्दोद्भव इति हृदयाय नमः । निष्कलो निर्मल इति शिरसे स्वाहा । सृष्टिस्थितिलयक्रीड इति शिखायै वषट् । ज्ञानं विज्ञानमानन्द इति कवचाय हुम् । अष्टाङ्गयोगफलभृदिति नेत्रत्रयाय वौषट् । अनन्तशक्तिसहित इत्यस्त्राय फट् । भूर्भुवः स्वरोम् इति दिग्बन्धः । .. atha hṛdayādinyāsaḥ .. chandaśchandodbhava iti hṛdayāya namaḥ . niṣkalo nirmala iti śirase svāhā . sṛṣṭisthitilayakrīḍa iti śikhāyai vaṣaṭ . jñānaṁ vijñānamānanda iti kavacāya hum . aṣṭāṅgayogaphalabhṛditi netratrayāya vauṣaṭ . anantaśaktisahita ityastrāya phaṭ . bhūrbhuvaḥ svarom iti digbandhaḥ .


। अथ ध्यानम् । गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं बृहदुदरमशेषं भूतिराजं पुराणम् । अमरवरसुपूज्यं रक्तवर्णं सुरेशं पशुपतिसुतमीशं विघ्नराजं नमामि सकलविघ्नविनाशनद्वारा ॥ १॥
श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः । . atha dhyānam . gajavadanamacintyaṁ tīkṣṇadaṁṣṭraṁ trinetraṁ bṛhadudaramaśeṣaṁ bhūtirājaṁ purāṇam . amaravarasupūjyaṁ raktavarṇaṁ sureśaṁ paśupatisutamīśaṁ vighnarājaṁ namāmi sakalavighnavināśanadvārā .. 1..
śrīmahāgaṇapatiprasādasiddhyarthe jape viniyogaḥ .


। श्रीगणपतिरुवाच ।
ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः । एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः ॥ १॥
. śrīgaṇapatiruvāca .
oṁ gaṇeśvaro gaṇakrīḍo gaṇanātho gaṇādhipaḥ . ekadanto vakratuṇḍo gajavaktro mahodaraḥ .. 1..
लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः । सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ॥ २॥
lambodaro dhūmravarṇo vikaṭo vighnanāśanaḥ . sumukho durmukho buddho vighnarājo gajānanaḥ .. 2..
भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः । हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः ॥ ३॥
bhīmaḥ pramoda āmodaḥ surānando madotkaṭaḥ . herambaḥ śambaraḥ śambhurlambakarṇo mahābalaḥ .. 3..
नन्दनो लम्पटो भीमो मेघनादो गणञ्जयः । विनायको विरूपाक्षो वीरः शूरवरप्रदः ॥ ४॥
nandano lampaṭo bhīmo meghanādo gaṇañjayaḥ . vināyako virūpākṣo vīraḥ śūravarapradaḥ .. 4..
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः । रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ॥ ५॥
mahāgaṇapatirbuddhipriyaḥ kṣipraprasādanaḥ . rudrapriyo gaṇādhyakṣa umāputro'ghanāśanaḥ .. 5..
कुमारगुरुरीशानपुत्रो मूषकवाहनः । सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ॥ ६॥
kumāragururīśānaputro mūṣakavāhanaḥ . siddhipriyaḥ siddhipatiḥ siddhaḥ siddhivināyakaḥ .. 6..
अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः । कटङ्कटो राजपुत्रः शाकलः संमितोऽमितः ॥ ७॥
avighnastumburuḥ siṁhavāhano mohinīpriyaḥ . kaṭaṅkaṭo rājaputraḥ śākalaḥ saṁmito'mitaḥ .. 7..
कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः । भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ॥ ८॥
kūṣmāṇḍasāmasambhūtirdurjayo dhūrjayo jayaḥ . bhūpatirbhuvanapatirbhūtānāṁ patiravyayaḥ .. 8..
विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः । कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः ॥ ९॥
viśvakartā viśvamukho viśvarūpo nidhirguṇaḥ . kaviḥ kavīnāmṛṣabho brahmaṇyo brahmavitpriyaḥ .. 9..
ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः । हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः ॥ १०॥
jyeṣṭharājo nidhipatirnidhipriyapatipriyaḥ . hiraṇmayapurāntaḥsthaḥ sūryamaṇḍalamadhyagaḥ .. 10..
कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् । उमाङ्ककेलिकुतुकी मुक्तिदः कुलपावनः ॥ ११॥
karāhatidhvastasindhusalilaḥ pūṣadantabhit . umāṅkakelikutukī muktidaḥ kulapāvanaḥ .. 11..
किरीटी कुण्डली हारी वनमाली मनोमयः । वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ॥ १२॥
kirīṭī kuṇḍalī hārī vanamālī manomayaḥ . vaimukhyahatadaityaśrīḥ pādāhatijitakṣitiḥ .. 12..
सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत् । दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः ॥ १३॥
sadyojātaḥ svarṇamuñjamekhalī durnimittahṛt . duḥsvapnahṛtprasahano guṇī nādapratiṣṭhitaḥ .. 13..
सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः । पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः ॥ १४॥
surūpaḥ sarvanetrādhivāso vīrāsanāśrayaḥ . pītāmbaraḥ khaṇḍaradaḥ khaṇḍavaiśākhasaṁsthitaḥ .. 14..
चित्राङ्गः श्यामदशनो भालचन्द्रो हविर्भुजः । योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥ १५॥
citrāṅgaḥ śyāmadaśano bhālacandro havirbhujaḥ . yogādhipastārakasthaḥ puruṣo gajakarṇakaḥ .. 15..
गणाधिराजो विजयः स्थिरो गजपतिध्वजी । देवदेवः स्मरः प्राणदीपको वायुकीलकः ॥ १६॥
gaṇādhirājo vijayaḥ sthiro gajapatidhvajī . devadevaḥ smaraḥ prāṇadīpako vāyukīlakaḥ .. 16..
विपश्चिद्वरदो नादो नादभिन्नमहाचलः । वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः ॥ १७॥
vipaścidvarado nādo nādabhinnamahācalaḥ . varāharadano mṛtyuñjayo vyāghrājināmbaraḥ .. 17..
इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः । शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः ॥ १८॥
icchāśaktibhavo devatrātā daityavimardanaḥ . śambhuvaktrodbhavaḥ śambhukopahā śambhuhāsyabhūḥ .. 18..
शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः । उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः ॥ १९॥
śambhutejāḥ śivāśokahārī gaurīsukhāvahaḥ . umāṅgamalajo gaurītejobhūḥ svardhunībhavaḥ .. 19..
यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः । सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः ॥ २०॥
yajñakāyo mahānādo girivarṣmā śubhānanaḥ . sarvātmā sarvadevātmā brahmamūrdhā kakupśrutiḥ .. 20..
ब्रह्माण्डकुम्भश्चिद्व्योमभालःसत्यशिरोरुहः । जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् ॥ २१॥
brahmāṇḍakumbhaścidvyomabhālaḥsatyaśiroruhaḥ . jagajjanmalayonmeṣanimeṣo'gnyarkasomadṛk .. 21..
गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः । ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ॥ २२॥
girīndraikarado dharmādharmoṣṭhaḥ sāmabṛṁhitaḥ . graharkṣadaśano vāṇījihvo vāsavanāsikaḥ .. 22..
भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः । कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः ॥ २३॥
bhrūmadhyasaṁsthitakaro brahmavidyāmadodakaḥ . kulācalāṁsaḥ somārkaghaṇṭo rudraśirodharaḥ .. 23..
नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः । व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः ॥ २४॥
nadīnadabhujaḥ sarpāṅgulīkastārakānakhaḥ . vyomanābhiḥ śrīhṛdayo merupṛṣṭho'rṇavodaraḥ .. 24..
कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः । पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः ॥ २५॥
kukṣisthayakṣagandharvarakṣaḥkinnaramānuṣaḥ . pṛthvīkaṭiḥ sṛṣṭiliṅgaḥ śailorurdasrajānukaḥ .. 25..
पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः । ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः ॥ २६॥
pātālajaṅgho munipātkālāṅguṣṭhastrayītanuḥ . jyotirmaṇḍalalāṅgūlo hṛdayālānaniścalaḥ .. 26..
हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः । सद्भक्तध्याननिगडः पूजावारिनिवारितः ॥ २७॥
hṛtpadmakarṇikāśālī viyatkelisarovaraḥ . sadbhaktadhyānanigaḍaḥ pūjāvārinivāritaḥ .. 27..
प्रतापी काश्यपो मन्ता गणको विष्टपी बली । यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः ॥ २८॥
pratāpī kāśyapo mantā gaṇako viṣṭapī balī . yaśasvī dhārmiko jetā prathamaḥ pramatheśvaraḥ .. 28..
चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः । रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः ॥ २९॥
cintāmaṇirdvīpapatiḥ kalpadrumavanālayaḥ . ratnamaṇḍapamadhyastho ratnasiṁhāsanāśrayaḥ .. 29..
तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः । नन्दानन्दितपीठश्रीर्भोगदो भूषितासनः ॥ ३०॥
tīvrāśiroddhṛtapado jvālinīmaulilālitaḥ . nandānanditapīṭhaśrīrbhogado bhūṣitāsanaḥ .. 30..
सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः । तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ॥ ३१॥
sakāmadāyinīpīṭhaḥ sphuradugrāsanāśrayaḥ . tejovatīśiroratnaṁ satyānityāvataṁsitaḥ .. 31..
सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजालयः । लिपिपद्मासनाधारो वह्निधामत्रयालयः ॥ ३२॥
savighnanāśinīpīṭhaḥ sarvaśaktyambujālayaḥ . lipipadmāsanādhāro vahnidhāmatrayālayaḥ .. 32..
उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः । पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ॥ ३३॥
unnataprapado gūḍhagulphaḥ saṁvṛtapārṣṇikaḥ . pīnajaṅghaḥ śliṣṭajānuḥ sthūloruḥ pronnamatkaṭiḥ .. 33..
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः । पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ॥ ३४॥
nimnanābhiḥ sthūlakukṣiḥ pīnavakṣā bṛhadbhujaḥ . pīnaskandhaḥ kambukaṇṭho lamboṣṭho lambanāsikaḥ .. 34..
भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः । ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ॥ ३५॥
bhagnavāmaradastuṅgasavyadanto mahāhanuḥ . hrasvanetratrayaḥ śūrpakarṇo nibiḍamastakaḥ .. 35..
स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः । सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ॥ ३६॥
stabakākārakumbhāgro ratnamaulirniraṅkuśaḥ . sarpahārakaṭīsūtraḥ sarpayajñopavītavān .. 36..
सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः । सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः ॥ ३७॥
sarpakoṭīrakaṭakaḥ sarpagraiveyakāṅgadaḥ . sarpakakṣodarābandhaḥ sarparājottaracchadaḥ .. 37..
रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः । रक्तेक्षनो रक्तकरो रक्तताल्वोष्ठपल्लवः ॥ ३८॥
rakto raktāmbaradharo raktamālāvibhūṣaṇaḥ . raktekṣano raktakaro raktatālvoṣṭhapallavaḥ .. 38..
श्वेतः श्वेताम्बरधरः श्वेतमालाविभूषणः । श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ ३९॥
śvetaḥ śvetāmbaradharaḥ śvetamālāvibhūṣaṇaḥ . śvetātapatraruciraḥ śvetacāmaravījitaḥ .. 39..
सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः । सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ॥ ४०॥
sarvāvayavasampūrṇaḥ sarvalakṣaṇalakṣitaḥ . sarvābharaṇaśobhāḍhyaḥ sarvaśobhāsamanvitaḥ .. 40..
सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् । सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः ॥ ४१॥
sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇam . sarvadevavaraḥ śārṅgī bījapūrī gadādharaḥ .. 41..
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः । किरीटी कुण्डली हारी वनमाली शुभाङ्गदः ॥ ४२॥
śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ . kirīṭī kuṇḍalī hārī vanamālī śubhāṅgadaḥ .. 42..
इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् । पाशी धृतोत्पलः शालिमञ्जरीभृत्स्वदन्तभृत् ॥ ४३॥
ikṣucāpadharaḥ śūlī cakrapāṇiḥ sarojabhṛt . pāśī dhṛtotpalaḥ śālimañjarībhṛtsvadantabhṛt .. 43..
कल्पवल्लीधरो विश्वाभयदैककरो वशी । अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ॥ ४४॥
kalpavallīdharo viśvābhayadaikakaro vaśī . akṣamālādharo jñānamudrāvān mudgarāyudhaḥ .. 44..
पूर्णपात्री कम्बुधरो विधृताङ्कुशमूलकः । करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् ॥ ४५॥
pūrṇapātrī kambudharo vidhṛtāṅkuśamūlakaḥ . karasthāmraphalaścūtakalikābhṛtkuṭhāravān .. 45..
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः । भारतीसुन्दरीनाथो विनायकरतिप्रियः ॥ ४६॥
puṣkarasthasvarṇaghaṭīpūrṇaratnābhivarṣakaḥ . bhāratīsundarīnātho vināyakaratipriyaḥ .. 46..
महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः । रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः ॥ ४७॥
mahālakṣmīpriyatamaḥ siddhalakṣmīmanoramaḥ . ramārameśapūrvāṅgo dakṣiṇomāmaheśvaraḥ .. 47..
महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः । आमोदमोदजननः सप्रमोदप्रमोदनः ॥ ४८॥
mahīvarāhavāmāṅgo ratikandarpapaścimaḥ . āmodamodajananaḥ sapramodapramodanaḥ .. 48..
संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः । दन्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः ॥ ४९॥
saṁvardhitamahāvṛddhirṛddhisiddhipravardhanaḥ . dantasaumukhyasumukhaḥ kāntikandalitāśrayaḥ .. 49..
मदनावत्याश्रिताङ्घ्रिः कृतवैमुख्यदुर्मुखः । विघ्नसंपल्लवः पद्मः सर्वोन्नतमदद्रवः ॥ ५०॥
madanāvatyāśritāṅghriḥ kṛtavaimukhyadurmukhaḥ . vighnasaṁpallavaḥ padmaḥ sarvonnatamadadravaḥ .. 50..
विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः । तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ॥ ५१॥
vighnakṛnnimnacaraṇo drāviṇīśaktisatkṛtaḥ . tīvrāprasannanayano jvālinīpālitaikadṛk .. 51..
मोहिनीमोहनो भोगदायिनीकान्तिमण्डनः । कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः ॥ ५२॥
mohinīmohano bhogadāyinīkāntimaṇḍanaḥ . kāminīkāntavaktraśrīradhiṣṭhitavasundharaḥ .. 52..
वसुधारामदोन्नादो महाशङ्खनिधिप्रियः । नमद्वसुमतीमाली महापद्मनिधिः प्रभुः ॥ ५३॥
vasudhārāmadonnādo mahāśaṅkhanidhipriyaḥ . namadvasumatīmālī mahāpadmanidhiḥ prabhuḥ .. 53..
सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः । ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः ॥ ५४॥
sarvasadgurusaṁsevyaḥ śociṣkeśahṛdāśrayaḥ . īśānamūrdhā devendraśikhaḥ pavananandanaḥ .. 54..
प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक् । ऐरावतादिसर्वाशावारणो वारणप्रियः ॥ ५५॥
pratyugranayano divyo divyāstraśataparvadhṛk . airāvatādisarvāśāvāraṇo vāraṇapriyaḥ .. 55..
वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः । जयाजयपरिकरो विजयाविजयावहः ॥ ५६॥
vajrādyastraparīvāro gaṇacaṇḍasamāśrayaḥ . jayājayaparikaro vijayāvijayāvahaḥ .. 56..
अजयार्चितपादाब्जो नित्यानन्दवनस्थितः । विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः ॥ ५७॥
ajayārcitapādābjo nityānandavanasthitaḥ . vilāsinīkṛtollāsaḥ śauṇḍī saundaryamaṇḍitaḥ .. 57..
अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः । ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः ॥ ५८॥
anantānantasukhadaḥ sumaṅgalasumaṅgalaḥ . jñānāśrayaḥ kriyādhāra icchāśaktiniṣevitaḥ .. 58..
सुभगासंश्रितपदो ललिताललिताश्रयः । कामिनीपालनः कामकामिनीकेलिलालितः ॥ ५९॥
subhagāsaṁśritapado lalitālalitāśrayaḥ . kāminīpālanaḥ kāmakāminīkelilālitaḥ .. 59..
सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः । गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ॥ ६०॥
sarasvatyāśrayo gaurīnandanaḥ śrīniketanaḥ . guruguptapado vācāsiddho vāgīśvarīpatiḥ .. 60..
नलिनीकामुको वामारामो ज्येष्ठामनोरमः । रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः ॥ ६१॥
nalinīkāmuko vāmārāmo jyeṣṭhāmanoramaḥ . raudrīmudritapādābjo humbījastuṅgaśaktikaḥ .. 61..
विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः । अमृताब्धिकृतावासो मदघूर्णितलोचनः ॥ ६२॥
viśvādijananatrāṇaḥ svāhāśaktiḥ sakīlakaḥ . amṛtābdhikṛtāvāso madaghūrṇitalocanaḥ .. 62..
उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः । सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः ॥ ६३॥
ucchiṣṭocchiṣṭagaṇako gaṇeśo gaṇanāyakaḥ . sārvakālikasaṁsiddhirnityasevyo digambaraḥ .. 63..
अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः । अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः ॥ ६४॥
anapāyo'nantadṛṣṭiraprameyo'jarāmaraḥ . anāvilo'pratihatiracyuto'mṛtamakṣaraḥ .. 64..
अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः । अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः ॥ ६५॥
apratarkyo'kṣayo'jayyo'nādhāro'nāmayo'malaḥ . ameyasiddhiradvaitamaghoro'gnisamānanaḥ .. 65..
अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः । आधारपीठमाधार आधाराधेयवर्जितः ॥ ६६॥
anākāro'bdhibhūmyagnibalaghno'vyaktalakṣaṇaḥ . ādhārapīṭhamādhāra ādhārādheyavarjitaḥ .. 66..
आखुकेतन आशापूरक आखुमहारथः । इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ॥ ६७॥
ākhuketana āśāpūraka ākhumahārathaḥ . ikṣusāgaramadhyastha ikṣubhakṣaṇalālasaḥ .. 67..
इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः । इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः ॥ ६८॥
ikṣucāpātirekaśrīrikṣucāpaniṣevitaḥ . indragopasamānaśrīrindranīlasamadyutiḥ .. 68..
इन्दीवरदलश्याम इन्दुमण्डलमण्डितः । इध्मप्रिय इडाभाग इडावानिन्दिराप्रियः ॥ ६९॥
indīvaradalaśyāma indumaṇḍalamaṇḍitaḥ . idhmapriya iḍābhāga iḍāvānindirāpriyaḥ .. 69..
इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः । ईशानमौलिरीशान ईशानप्रिय ईतिहा ॥ ७०॥
ikṣvākuvighnavidhvaṁsī itikartavyatepsitaḥ . īśānamaulirīśāna īśānapriya ītihā .. 70..
ईषणात्रयकल्पान्त ईहामात्रविवर्जितः । उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः ॥ ७१॥
īṣaṇātrayakalpānta īhāmātravivarjitaḥ . upendra uḍubhṛnmauliruḍunāthakarapriyaḥ .. 71..
उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणीः । ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ॥ ७२॥
unnatānana uttuṅga udārastridaśāgraṇīḥ . ūrjasvānūṣmalamada ūhāpohadurāsadaḥ .. 72..
ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः । ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः ॥ ७३॥
ṛgyajuḥsāmanayana ṛddhisiddhisamarpakaḥ . ṛjucittaikasulabho ṛṇatrayavimocanaḥ .. 73..
लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् । लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ॥ ७४॥
luptavighnaḥ svabhaktānāṁ luptaśaktiḥ suradviṣām . luptaśrīrvimukhārcānāṁ lūtāvisphoṭanāśanaḥ .. 74..
एकारपीठमध्यस्थ एकपादकृतासनः । एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ॥ ७५॥
ekārapīṭhamadhyastha ekapādakṛtāsanaḥ . ejitākhiladaityaśrīredhitākhilasaṁśrayaḥ .. 75..
ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः । ऐरंमदसमोन्मेष ऐरावतसमाननः ॥ ७६॥
aiśvaryanidhiraiśvaryamaihikāmuṣmikapradaḥ . airaṁmadasamonmeṣa airāvatasamānanaḥ .. 76..
ओंकारवाच्य ओंकार ओजस्वानोषधीपतिः । औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः ॥ ७७॥
oṁkāravācya oṁkāra ojasvānoṣadhīpatiḥ . audāryanidhirauddhatyadhairya aunnatyaniḥsamaḥ .. 77..
अङ्कुशः सुरनागानामङ्कुशाकारसंस्थितः । अः समस्तविसर्गान्तपदेषु परिकीर्तितः ॥ ७८॥
aṅkuśaḥ suranāgānāmaṅkuśākārasaṁsthitaḥ . aḥ samastavisargāntapadeṣu parikīrtitaḥ .. 78..
कमण्डलुधरः कल्पः कपर्दी कलभाननः । कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ ७९॥
kamaṇḍaludharaḥ kalpaḥ kapardī kalabhānanaḥ . karmasākṣī karmakartā karmākarmaphalapradaḥ .. 79..
कदम्बगोलकाकारः कूष्माण्डगणनायकः । कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ॥ ८०॥
kadambagolakākāraḥ kūṣmāṇḍagaṇanāyakaḥ . kāruṇyadehaḥ kapilaḥ kathakaḥ kaṭisūtrabhṛt .. 80..
खर्वः खड्गप्रियः खड्गः खान्तान्तःस्थः खनिर्मलः । खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः ॥ ८१॥
kharvaḥ khaḍgapriyaḥ khaḍgaḥ khāntāntaḥsthaḥ khanirmalaḥ . khalvāṭaśṛṅganilayaḥ khaṭvāṅgī khadurāsadaḥ .. 81..
गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः । गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ॥ ८२॥
guṇāḍhyo gahano gadyo gadyapadyasudhārṇavaḥ . gadyagānapriyo garjo gītagīrvāṇapūrvajaḥ .. 82..
गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः । गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः ॥ ८३॥
guhyācārarato guhyo guhyāgamanirūpitaḥ . guhāśayo guḍābdhistho gurugamyo gururguruḥ .. 83..
घण्टाघर्घरिकामाली घटकुम्भो घटोदरः । ङकारवाच्यो ङाकारो ङकाराकारशुण्डभृत् ॥ ८४॥
ghaṇṭāghargharikāmālī ghaṭakumbho ghaṭodaraḥ . ṅakāravācyo ṅākāro ṅakārākāraśuṇḍabhṛt .. 84..
चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः । चराचरपिता चिन्तामणिश्चर्वणलालसः ॥ ८५॥
caṇḍaścaṇḍeśvaraścaṇḍī caṇḍeśaścaṇḍavikramaḥ . carācarapitā cintāmaṇiścarvaṇalālasaḥ .. 85..
छन्दश्छन्दोद्भवश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः । जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ॥ ८६॥
chandaśchandodbhavaśchando durlakṣyaśchandavigrahaḥ . jagadyonirjagatsākṣī jagadīśo jaganmayaḥ .. 86..
जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः । स्रवद्गण्डोल्लसद्धानझङ्कारिभ्रमराकुलः ॥ ८७॥
japyo japaparo jāpyo jihvāsiṁhāsanaprabhuḥ . sravadgaṇḍollasaddhānajhaṅkāribhramarākulaḥ .. 87..
टङ्कारस्फारसंरावष्टङ्कारमणिनूपुरः । ठद्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धिदः ॥ ८८॥
ṭaṅkārasphārasaṁrāvaṣṭaṅkāramaṇinūpuraḥ . ṭhadvayīpallavāntasthasarvamantreṣu siddhidaḥ .. 88..
डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः । ढक्कानिनादमुदितो ढौङ्को ढुण्ढिविनायकः ॥ ८९॥
ḍiṇḍimuṇḍo ḍākinīśo ḍāmaro ḍiṇḍimapriyaḥ . ḍhakkāninādamudito ḍhauṅko ḍhuṇḍhivināyakaḥ .. 89..
तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वंपदनिरूपितः । तारकान्तरसंस्थानस्तारकस्तारकान्तकः ॥ ९०॥
tattvānāṁ prakṛtistattvaṁ tattvaṁpadanirūpitaḥ . tārakāntarasaṁsthānastārakastārakāntakaḥ .. 90..
स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत् । दक्षयज्ञप्रमथनो दाता दानं दमो दया ॥ ९१॥
sthāṇuḥ sthāṇupriyaḥ sthātā sthāvaraṁ jaṅgamaṁ jagat . dakṣayajñapramathano dātā dānaṁ damo dayā .. 91..
दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः । दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः ॥ ९२॥
dayāvāndivyavibhavo daṇḍabhṛddaṇḍanāyakaḥ . dantaprabhinnābhramālo daityavāraṇadāraṇaḥ .. 92..
दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः । धनं धनपतेर्बन्धुर्धनदो धरणीधरः ॥ ९३॥
daṁṣṭrālagnadvīpaghaṭo devārthanṛgajākṛtiḥ . dhanaṁ dhanapaterbandhurdhanado dharaṇīdharaḥ .. 93..
ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः । ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः ॥ ९४॥
dhyānaikaprakaṭo dhyeyo dhyānaṁ dhyānaparāyaṇaḥ . dhvaniprakṛticītkāro brahmāṇḍāvalimekhalaḥ .. 94..
नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः । निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ॥ ९५॥
nandyo nandipriyo nādo nādamadhyapratiṣṭhitaḥ . niṣkalo nirmalo nityo nityānityo nirāmayaḥ .. 95..
परं व्योम परं धाम परमात्मा परं पदम् ॥ ९६॥
paraṁ vyoma paraṁ dhāma paramātmā paraṁ padam .. 96..
परात्परः पशुपतिः पशुपाशविमोचनः । पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ॥ ९७॥
parātparaḥ paśupatiḥ paśupāśavimocanaḥ . pūrṇānandaḥ parānandaḥ purāṇapuruṣottamaḥ .. 97..
पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः । प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः ॥ ९८॥
padmaprasannavadanaḥ praṇatājñānanāśanaḥ . pramāṇapratyayātītaḥ praṇatārtinivāraṇaḥ .. 98..
फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः । बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली । ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥ ९९॥
phaṇihastaḥ phaṇipatiḥ phūtkāraḥ phaṇitapriyaḥ . bāṇārcitāṅghriyugalo bālakelikutūhalī . brahma brahmārcitapado brahmacārī bṛhaspatiḥ .. 99..
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः । बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ॥ १००॥
bṛhattamo brahmaparo brahmaṇyo brahmavitpriyaḥ . bṛhannādāgryacītkāro brahmāṇḍāvalimekhalaḥ .. 100..
भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः । भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः ॥ १०१॥
bhrūkṣepadattalakṣmīko bhargo bhadro bhayāpahaḥ . bhagavān bhaktisulabho bhūtido bhūtibhūṣaṇaḥ .. 101..
भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः । मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनो मयः ॥ १०२॥
bhavyo bhūtālayo bhogadātā bhrūmadhyagocaraḥ . mantro mantrapatirmantrī madamatto mano mayaḥ .. 102..
मेखलाहीश्वरो मन्दगतिर्मन्दनिभेक्षणः । महाबलो महावीर्यो महाप्राणो महामनाः ॥ १०३॥
mekhalāhīśvaro mandagatirmandanibhekṣaṇaḥ . mahābalo mahāvīryo mahāprāṇo mahāmanāḥ .. 103..
यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः । यशस्करो योगगम्यो याज्ञिको याजकप्रियः ॥ १०४॥
yajño yajñapatiryajñagoptā yajñaphalapradaḥ . yaśaskaro yogagamyo yājñiko yājakapriyaḥ .. 104..
रसो रसप्रियो रस्यो रञ्जको रावणार्चितः । राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ॥ १०५॥
raso rasapriyo rasyo rañjako rāvaṇārcitaḥ . rājyarakṣākaro ratnagarbho rājyasukhapradaḥ .. 105..
लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः । लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ॥ १०६॥
lakṣo lakṣapatirlakṣyo layastho laḍḍukapriyaḥ . lāsapriyo lāsyaparo lābhakṛllokaviśrutaḥ .. 106..
वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः । विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ॥ १०७॥
vareṇyo vahnivadano vandyo vedāntagocaraḥ . vikartā viśvataścakṣurvidhātā viśvatomukhaḥ .. 107..
वामदेवो विश्वनेता वज्रिवज्रनिवारणः । विवस्वद्बन्धनो विश्वाधारो विश्वेश्वरो विभुः ॥ १०८॥
vāmadevo viśvanetā vajrivajranivāraṇaḥ . vivasvadbandhano viśvādhāro viśveśvaro vibhuḥ .. 108..
शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः । शास्ता शिखाग्रनिलयः शरण्यः शम्बरेश्वरः ॥ १०९॥
śabdabrahma śamaprāpyaḥ śambhuśaktigaṇeśvaraḥ . śāstā śikhāgranilayaḥ śaraṇyaḥ śambareśvaraḥ .. 109..
षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः । संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥ ११०॥
ṣaḍṛtukusumasragvī ṣaḍādhāraḥ ṣaḍakṣaraḥ . saṁsāravaidyaḥ sarvajñaḥ sarvabheṣajabheṣajam .. 110..
सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदकः । सिन्दूरितमहाकुम्भः सदसद्भक्तिदायकः ॥ १११॥
sṛṣṭisthitilayakrīḍaḥ surakuñjarabhedakaḥ . sindūritamahākumbhaḥ sadasadbhaktidāyakaḥ .. 111..
साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः । स्वतन्त्रः सत्यसंकल्पः सामगानरतः सुखी ॥ ११२॥
sākṣī samudramathanaḥ svayaṁvedyaḥ svadakṣiṇaḥ . svatantraḥ satyasaṁkalpaḥ sāmagānarataḥ sukhī .. 112..
हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् । हव्यं हुतप्रियो हृष्टो हृल्लेखामन्त्रमध्यगः ॥ ११३॥
haṁso hastipiśācīśo havanaṁ havyakavyabhuk . havyaṁ hutapriyo hṛṣṭo hṛllekhāmantramadhyagaḥ .. 113..
क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः । क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः ॥ ११४॥
kṣetrādhipaḥ kṣamābhartā kṣamākṣamaparāyaṇaḥ . kṣiprakṣemakaraḥ kṣemānandaḥ kṣoṇīsuradrumaḥ .. 114..
धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः । विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ॥ ११५॥
dharmaprado'rthadaḥ kāmadātā saubhāgyavardhanaḥ . vidyāprado vibhavado bhuktimuktiphalapradaḥ .. 115..
आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः । सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ॥ ११६॥
ābhirūpyakaro vīraśrīprado vijayapradaḥ . sarvavaśyakaro garbhadoṣahā putrapautradaḥ .. 116..
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः । प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ॥ ११७॥
medhādaḥ kīrtidaḥ śokahārī daurbhāgyanāśanaḥ . prativādimukhastambho ruṣṭacittaprasādanaḥ .. 117..
पराभिचारशमनो दुःखहा बन्धमोक्षदः । लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः ॥ ११८॥
parābhicāraśamano duḥkhahā bandhamokṣadaḥ . lavastruṭiḥ kalā kāṣṭhā nimeṣastatparakṣaṇaḥ .. 118..
घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशम् । पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः ॥ ११९॥
ghaṭī muhūrtaḥ praharo divā naktamaharniśam . pakṣo māsartvayanābdayugaṁ kalpo mahālayaḥ .. 119..
राशिस्तारा तिथिर्योगो वारः करणमंशकम् । लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ॥ १२०॥
rāśistārā tithiryogo vāraḥ karaṇamaṁśakam . lagnaṁ horā kālacakraṁ meruḥ saptarṣayo dhruvaḥ .. 120..
राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः । कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं जगत् ॥ १२१॥
rāhurmandaḥ kavirjīvo budho bhaumaḥ śaśī raviḥ . kālaḥ sṛṣṭiḥ sthitirviśvaṁ sthāvaraṁ jaṅgamaṁ jagat .. 121..
भूरापोऽग्निर्मरुद्व्योमाहंकृतिः प्रकृतिः पुमान् । ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः ॥ १२२॥
bhūrāpo'gnirmarudvyomāhaṁkṛtiḥ prakṛtiḥ pumān . brahmā viṣṇuḥ śivo rudra īśaḥ śaktiḥ sadāśivaḥ .. 122..
त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः । सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः ॥ १२३॥
tridaśāḥ pitaraḥ siddhā yakṣā rakṣāṁsi kinnarāḥ . siddhavidyādharā bhūtā manuṣyāḥ paśavaḥ khagāḥ .. 123..
समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः । सांख्यं पातञ्जलं योगं पुराणानि श्रुतिः स्मृतिः ॥ १२४॥
samudrāḥ saritaḥ śailā bhūtaṁ bhavyaṁ bhavodbhavaḥ . sāṁkhyaṁ pātañjalaṁ yogaṁ purāṇāni śrutiḥ smṛtiḥ .. 124..
वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः । आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् ॥ १२५॥
vedāṅgāni sadācāro mīmāṁsā nyāyavistaraḥ . āyurvedo dhanurvedo gāndharvaṁ kāvyanāṭakam .. 125..
वैखानसं भागवतं मानुषं पाञ्चरात्रकम् । शैवं पाशुपतं कालामुखंभैरवशासनम् ॥ १२६॥
vaikhānasaṁ bhāgavataṁ mānuṣaṁ pāñcarātrakam . śaivaṁ pāśupataṁ kālāmukhaṁbhairavaśāsanam .. 126..
शाक्तं वैनायकं सौरं जैनमार्हतसंहिता । सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् ॥ १२७॥
śāktaṁ vaināyakaṁ sauraṁ jainamārhatasaṁhitā . sadasadvyaktamavyaktaṁ sacetanamacetanam .. 127..
बन्धो मोक्षः सुखं भोगो योगः सत्यमणुर्महान् । स्वस्ति हुंफट् स्वधा स्वाहा श्रौषट् वौषट् वषण् नमः ॥ १२८॥
bandho mokṣaḥ sukhaṁ bhogo yogaḥ satyamaṇurmahān . svasti huṁphaṭ svadhā svāhā śrauṣaṭ vauṣaṭ vaṣaṇ namaḥ .. 128..
ज्ञानं विज्ञानमानन्दो बोधः संवित्समोऽसमः । एक एकाक्षराधार एकाक्षरपरायणः ॥ १२९॥
jñānaṁ vijñānamānando bodhaḥ saṁvitsamo'samaḥ . eka ekākṣarādhāra ekākṣaraparāyaṇaḥ .. 129..
एकाग्रधीरेकवीर एकोऽनेकस्वरूपधृक् । द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः ॥ १३०॥
ekāgradhīrekavīra eko'nekasvarūpadhṛk . dvirūpo dvibhujo dvyakṣo dvirado dvīparakṣakaḥ .. 130..
द्वैमातुरो द्विवदनो द्वन्द्वहीनो द्वयातिगः । त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः ॥ १३१॥
dvaimāturo dvivadano dvandvahīno dvayātigaḥ . tridhāmā trikarastretā trivargaphaladāyakaḥ .. 131..
त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः । चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ॥ १३२॥
triguṇātmā trilokādistriśaktīśastrilocanaḥ . caturvidhavacovṛttiparivṛttipravartakaḥ .. 132..
चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्भुजः । चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः । चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः ॥ १३३॥
caturbāhuścaturdantaścaturātmā caturbhujaḥ . caturvidhopāyamayaścaturvarṇāśramāśrayaḥ . caturthīpūjanaprītaścaturthītithisambhavaḥ .. 133..
पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्तमः ॥ १३४॥
pañcākṣarātmā pañcātmā pañcāsyaḥ pañcakṛttamaḥ .. 134..
पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः । पञ्चतालः पञ्चकरः पञ्चप्रणवमातृकः ॥ १३५॥
pañcādhāraḥ pañcavarṇaḥ pañcākṣaraparāyaṇaḥ . pañcatālaḥ pañcakaraḥ pañcapraṇavamātṛkaḥ .. 135..
पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः । पञ्चभक्षप्रियः पञ्चबाणः पञ्चशिखात्मकः ॥ १३६॥
pañcabrahmamayasphūrtiḥ pañcāvaraṇavāritaḥ . pañcabhakṣapriyaḥ pañcabāṇaḥ pañcaśikhātmakaḥ .. 136..
षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः । षडङ्गध्वान्तविध्वंसी षडङ्गुलमहाह्रदः ॥ १३७॥
ṣaṭkoṇapīṭhaḥ ṣaṭcakradhāmā ṣaḍgranthibhedakaḥ . ṣaḍaṅgadhvāntavidhvaṁsī ṣaḍaṅgulamahāhradaḥ .. 137..
षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः । षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः ॥ १३८॥
ṣaṇmukhaḥ ṣaṇmukhabhrātā ṣaṭśaktiparivāritaḥ . ṣaḍvairivargavidhvaṁsī ṣaḍūrmibhayabhañjanaḥ .. 138..
षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः । सप्तपातालचरणः सप्तद्वीपोरुमण्डलः ॥ १३९॥
ṣaṭtarkadūraḥ ṣaṭkarmā ṣaḍguṇaḥ ṣaḍrasāśrayaḥ . saptapātālacaraṇaḥ saptadvīporumaṇḍalaḥ .. 139..
सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः । सप्ताङ्गराज्यसुखदः सप्तर्षिगणवन्दितः ॥ १४०॥
saptasvarlokamukuṭaḥ saptasaptivarapradaḥ . saptāṅgarājyasukhadaḥ saptarṣigaṇavanditaḥ .. 140..
सप्तच्छन्दोनिधिः सप्तहोत्रः सप्तस्वराश्रयः । सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ॥ १४१॥
saptacchandonidhiḥ saptahotraḥ saptasvarāśrayaḥ . saptābdhikelikāsāraḥ saptamātṛniṣevitaḥ .. 141..
सप्तच्छन्दो मोदमदः सप्तच्छन्दो मखप्रभुः । अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम् ॥ १४२॥
saptacchando modamadaḥ saptacchando makhaprabhuḥ . aṣṭamūrtirdhyeyamūrtiraṣṭaprakṛtikāraṇam .. 142..
अष्टाङ्गयोगफलभृदष्टपत्राम्बुजासनः । अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः ॥ १४३॥
aṣṭāṅgayogaphalabhṛdaṣṭapatrāmbujāsanaḥ . aṣṭaśaktisamānaśrīraṣṭaiśvaryapravardhanaḥ .. 143..
अष्टपीठोपपीठश्रीरष्टमातृसमावृतः । अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत् ॥ १४४॥
aṣṭapīṭhopapīṭhaśrīraṣṭamātṛsamāvṛtaḥ . aṣṭabhairavasevyo'ṣṭavasuvandyo'ṣṭamūrtibhṛt .. 144..
अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः । अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः । नवनागासनाध्यासी नवनिध्यनुशासितः ॥ १४५॥
aṣṭacakrasphuranmūrtiraṣṭadravyahaviḥpriyaḥ . aṣṭaśrīraṣṭasāmaśrīraṣṭaiśvaryapradāyakaḥ . navanāgāsanādhyāsī navanidhyanuśāsitaḥ .. 145..
नवद्वारपुरावृत्तो नवद्वारनिकेतनः । नवनाथमहानाथो नवनागविभूषितः ॥ १४६॥
navadvārapurāvṛtto navadvāraniketanaḥ . navanāthamahānātho navanāgavibhūṣitaḥ .. 146..
नवनारायणस्तुल्यो नवदुर्गानिषेवितः । नवरत्नविचित्राङ्गो नवशक्तिशिरोद्धृतः ॥ १४७॥
navanārāyaṇastulyo navadurgāniṣevitaḥ . navaratnavicitrāṅgo navaśaktiśiroddhṛtaḥ .. 147..
दशात्मको दशभुजो दशदिक्पतिवन्दितः । दशाध्यायो दशप्राणो दशेन्द्रियनियामकः ॥ १४८॥
daśātmako daśabhujo daśadikpativanditaḥ . daśādhyāyo daśaprāṇo daśendriyaniyāmakaḥ .. 148..
दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः । एकादशमहारुद्रैःस्तुतश्चैकादशाक्षरः ॥ १४९॥
daśākṣaramahāmantro daśāśāvyāpivigrahaḥ . ekādaśamahārudraiḥstutaścaikādaśākṣaraḥ .. 149..
द्वादशद्विदशाष्टादिदोर्दण्डास्त्रनिकेतनः । त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम् ॥ १५०॥
dvādaśadvidaśāṣṭādidordaṇḍāstraniketanaḥ . trayodaśabhidābhinno viśvedevādhidaivatam .. 150..
चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः । चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः ॥ १५१॥
caturdaśendravaradaścaturdaśamanuprabhuḥ . caturdaśādyavidyāḍhyaścaturdaśajagatpatiḥ .. 151..
सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः । तिथिपञ्चदशाकारस्तिथ्या पञ्चदशार्चितः ॥ १५२॥
sāmapañcadaśaḥ pañcadaśīśītāṁśunirmalaḥ . tithipañcadaśākārastithyā pañcadaśārcitaḥ .. 152..
षोडशाधारनिलयः षोडशस्वरमातृकः । षोडशान्तपदावासः षोडशेन्दुकलात्मकः ॥ १५३॥
ṣoḍaśādhāranilayaḥ ṣoḍaśasvaramātṛkaḥ . ṣoḍaśāntapadāvāsaḥ ṣoḍaśendukalātmakaḥ .. 153..
कलासप्तदशी सप्तदशसप्तदशाक्षरः । अष्टादशद्वीपपतिरष्टादशपुराणकृत् ॥ १५४॥
kalāsaptadaśī saptadaśasaptadaśākṣaraḥ . aṣṭādaśadvīpapatiraṣṭādaśapurāṇakṛt .. 154..
अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः । अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः ॥ १५५॥
aṣṭādaśauṣadhīsṛṣṭiraṣṭādaśavidhiḥ smṛtaḥ . aṣṭādaśalipivyaṣṭisamaṣṭijñānakovidaḥ .. 155..
अष्टादशान्नसम्पत्तिरष्टादशविजातिकृत् । एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः ॥ १५६॥
aṣṭādaśānnasampattiraṣṭādaśavijātikṛt . ekaviṁśaḥ pumānekaviṁśatyaṅgulipallavaḥ .. 156..
चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः । सप्तविंशतितारेशः सप्तविंशतियोगकृत् ॥ १५७॥
caturviṁśatitattvātmā pañcaviṁśākhyapūruṣaḥ . saptaviṁśatitāreśaḥ saptaviṁśatiyogakṛt .. 157..
द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः । षट्त्रिंशत्तत्त्वसंभूतिरष्टत्रिंशत्कलात्मकः ॥ १५८॥
dvātriṁśadbhairavādhīśaścatustriṁśanmahāhradaḥ . ṣaṭtriṁśattattvasaṁbhūtiraṣṭatriṁśatkalātmakaḥ .. 158..
पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः । द्विपञ्चाशद्वपुःश्रेणीत्रिषष्ट्यक्षरसंश्रयः । पञ्चाशदक्षरश्रेणीपञ्चाशद्रुद्रविग्रहः ॥ १५९॥
pañcāśadviṣṇuśaktīśaḥ pañcāśanmātṛkālayaḥ . dvipañcāśadvapuḥśreṇītriṣaṣṭyakṣarasaṁśrayaḥ . pañcāśadakṣaraśreṇīpañcāśadrudravigrahaḥ .. 159..
चतुःषष्टिमहासिद्धियोगिनीवृन्दवन्दितः । नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः ॥ १६०॥
catuḥṣaṣṭimahāsiddhiyoginīvṛndavanditaḥ . namadekonapañcāśanmarudvarganirargalaḥ .. 160..
चतुःषष्ट्यर्थनिर्णेता चतुःषष्टिकलानिधिः । अष्टषष्टिमहातीर्थक्षेत्रभैरववन्दितः ॥ १६१॥
catuḥṣaṣṭyarthanirṇetā catuḥṣaṣṭikalānidhiḥ . aṣṭaṣaṣṭimahātīrthakṣetrabhairavavanditaḥ .. 161..
चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः । शतानन्दः शतधृतिः शतपत्रायतेक्षणः ॥ १६२॥
caturnavatimantrātmā ṣaṇṇavatyadhikaprabhuḥ . śatānandaḥ śatadhṛtiḥ śatapatrāyatekṣaṇaḥ .. 162..
शतानीकः शतमखः शतधारावरायुधः । सहस्रपत्रनिलयः सहस्रफणिभूषणः ॥ १६३॥
śatānīkaḥ śatamakhaḥ śatadhārāvarāyudhaḥ . sahasrapatranilayaḥ sahasraphaṇibhūṣaṇaḥ .. 163..
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः ॥ १६४॥
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt . sahasranāmasaṁstutyaḥ sahasrākṣabalāpahaḥ .. 164..
दशसाहस्रफणिभृत्फणिराजकृतासनः । अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः ॥ १६५॥
daśasāhasraphaṇibhṛtphaṇirājakṛtāsanaḥ . aṣṭāśītisahasrādyamaharṣistotrapāṭhitaḥ .. 165..
लक्षाधारः प्रियाधारो लक्षाधारमनोमयः । चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः ॥ १६६॥
lakṣādhāraḥ priyādhāro lakṣādhāramanomayaḥ . caturlakṣajapaprītaścaturlakṣaprakāśakaḥ .. 166..
चतुरशीतिलक्षाणां जीवानां देहसंस्थितः । कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः ॥ १६७॥
caturaśītilakṣāṇāṁ jīvānāṁ dehasaṁsthitaḥ . koṭisūryapratīkāśaḥ koṭicandrāṁśunirmalaḥ .. 167..
शिवोद्भवाद्यष्टकोटिवैनायकधुरन्धरः । सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः ॥ १६८॥
śivodbhavādyaṣṭakoṭivaināyakadhurandharaḥ . saptakoṭimahāmantramantritāvayavadyutiḥ .. 168..
त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः । अनन्तदेवतासेव्यो ह्यनन्तशुभदायकः ॥ १६९॥
trayastriṁśatkoṭisuraśreṇīpraṇatapādukaḥ . anantadevatāsevyo hyanantaśubhadāyakaḥ .. 169..
अनन्तनामानन्तश्रीरनन्तोऽनन्तसौख्यदः । अनन्तशक्तिसहितो ह्यनन्तमुनिसंस्तुतः ॥ १७०॥
anantanāmānantaśrīrananto'nantasaukhyadaḥ . anantaśaktisahito hyanantamunisaṁstutaḥ .. 170..
इति वैनायकं नाम्नां सहस्रमिदमीरितम् । इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः ॥ १७१॥
iti vaināyakaṁ nāmnāṁ sahasramidamīritam . idaṁ brāhme muhūrte yaḥ paṭhati pratyahaṁ naraḥ .. 171..
करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् । आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः ॥ १७२॥
karasthaṁ tasya sakalamaihikāmuṣmikaṁ sukham . āyurārogyamaiśvaryaṁ dhairyaṁ śauryaṁ balaṁ yaśaḥ .. 172..
मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमभिरूपता । सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता ॥ १७३॥
medhā prajñā dhṛtiḥ kāntiḥ saubhāgyamabhirūpatā . satyaṁ dayā kṣamā śāntirdākṣiṇyaṁ dharmaśīlatā .. 173..
जगत्संवननं विश्वसंवादो वेदपाटवम् । सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् ॥ १७४॥
jagatsaṁvananaṁ viśvasaṁvādo vedapāṭavam . sabhāpāṇḍityamaudāryaṁ gāmbhīryaṁ brahmavarcasam .. 174..
ओजस्तेजः कुलं शीलं प्रतापो वीर्यमार्यता । ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वासता तथा ॥ १७५॥
ojastejaḥ kulaṁ śīlaṁ pratāpo vīryamāryatā . jñānaṁ vijñānamāstikyaṁ sthairyaṁ viśvāsatā tathā .. 175..
धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत् । वश्यं चतुर्विधं विश्वं जपादस्य प्रजायते ॥ १७६॥
dhanadhānyādivṛddhiśca sakṛdasya japādbhavet . vaśyaṁ caturvidhaṁ viśvaṁ japādasya prajāyate .. 176..
राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः । जप्यते यस्य वश्यार्थे स दासस्तस्य जायते ॥ १७७॥
rājño rājakalatrasya rājaputrasya mantriṇaḥ . japyate yasya vaśyārthe sa dāsastasya jāyate .. 177..
धर्मार्थकाममोक्षाणामनायासेन साधनम् । शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम् ॥ १७८॥
dharmārthakāmamokṣāṇāmanāyāsena sādhanam . śākinīḍākinīrakṣoyakṣagrahabhayāpaham .. 178..
साम्राज्यसुखदं सर्वसपत्नमदमर्दनम् । समस्तकलहध्वंसि दग्धबीजप्ररोहणम् ॥ १७९॥
sāmrājyasukhadaṁ sarvasapatnamadamardanam . samastakalahadhvaṁsi dagdhabījaprarohaṇam .. 179..
दुःस्वप्नशमनं क्रुद्धस्वामिचित्तप्रसादनम् । षड्वर्गाष्टमहासिद्धित्रिकालज्ञानकारणम् ॥ १८०॥
duḥsvapnaśamanaṁ kruddhasvāmicittaprasādanam . ṣaḍvargāṣṭamahāsiddhitrikālajñānakāraṇam .. 180..
परकृत्यप्रशमनं परचक्रप्रमर्दनम् । संग्राममार्गे सवेषामिदमेकं जयावहम् ॥ १८१॥
parakṛtyapraśamanaṁ paracakrapramardanam . saṁgrāmamārge saveṣāmidamekaṁ jayāvaham .. 181..
सर्ववन्ध्यत्वदोषघ्नं गर्भरक्षैककारणम् । पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् ॥ १८२॥
sarvavandhyatvadoṣaghnaṁ garbharakṣaikakāraṇam . paṭhyate pratyahaṁ yatra stotraṁ gaṇapateridam .. 182..
देशे तत्र न दुर्भिक्षमीतयो दुरितानि च । न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः ॥ १८३॥
deśe tatra na durbhikṣamītayo duritāni ca . na tadgehaṁ jahāti śrīryatrāyaṁ japyate stavaḥ .. 183..
क्षयकुष्ठप्रमेहार्शभगन्दरविषूचिकाः । गुल्मं प्लीहानमशमानमतिसारं महोदरम् ॥ १८४॥
kṣayakuṣṭhapramehārśabhagandaraviṣūcikāḥ . gulmaṁ plīhānamaśamānamatisāraṁ mahodaram .. 184..
कासं श्वासमुदावर्तं शूलं शोफामयोदरम् । शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् ॥ १८५॥
kāsaṁ śvāsamudāvartaṁ śūlaṁ śophāmayodaram . śirorogaṁ vamiṁ hikkāṁ gaṇḍamālāmarocakam .. 185..
वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम् । आगन्तुविषमं शीतमुष्णं चैकाहिकादिकम् ॥ १८६॥
vātapittakaphadvandvatridoṣajanitajvaram . āgantuviṣamaṁ śītamuṣṇaṁ caikāhikādikam .. 186..
इत्याद्युक्तमनुक्तं वा रोगदोषादिसम्भवम् । सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः ॥ १८७॥
ityādyuktamanuktaṁ vā rogadoṣādisambhavam . sarvaṁ praśamayatyāśu stotrasyāsya sakṛjjapaḥ .. 187..
प्राप्यतेऽस्य जपात्सिद्धिः स्त्रीशूद्रैः पतितैरपि । सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये ॥ १८८॥
prāpyate'sya japātsiddhiḥ strīśūdraiḥ patitairapi . sahasranāmamantro'yaṁ japitavyaḥ śubhāptaye .. 188..
महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् । इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् ॥ १८९॥
mahāgaṇapateḥ stotraṁ sakāmaḥ prajapannidam . icchayā sakalān bhogānupabhujyeha pārthivān .. 189..
मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः । चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्मसु ॥ १९०॥
manorathaphalairdivyairvyomayānairmanoramaiḥ . candrendrabhāskaropendrabrahmaśarvādisadmasu .. 190..
कामरूपः कामगतिः कामदः कामदेश्वरः । भुक्त्वा यथेप्सितान्भोगानभीष्टैः सह बन्धुभिः ॥ १९१॥
kāmarūpaḥ kāmagatiḥ kāmadaḥ kāmadeśvaraḥ . bhuktvā yathepsitānbhogānabhīṣṭaiḥ saha bandhubhiḥ .. 191..
गणेशानुचरो भूत्वा गणो गणपतिप्रियः । नन्दीश्वरादिसानन्दैर्नन्दितः सकलैर्गणैः ॥ १९२॥
gaṇeśānucaro bhūtvā gaṇo gaṇapatipriyaḥ . nandīśvarādisānandairnanditaḥ sakalairgaṇaiḥ .. 192..
शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः । शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः ॥ १९३॥
śivābhyāṁ kṛpayā putranirviśeṣaṁ ca lālitaḥ . śivabhaktaḥ pūrṇakāmo gaṇeśvaravarātpunaḥ .. 193..
जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते । निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः ॥ १९४॥
jātismaro dharmaparaḥ sārvabhaumo'bhijāyate . niṣkāmastu japannityaṁ bhaktyā vighneśatatparaḥ .. 194..
योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंयुतः । निरन्तरे निराबाधे परमानन्दसंज्ञिते ॥ १९५॥
yogasiddhiṁ parāṁ prāpya jñānavairāgyasaṁyutaḥ . nirantare nirābādhe paramānandasaṁjñite .. 195..
विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते । लीनो वैनायके धाम्नि रमते नित्यनिर्वृते ॥ १९६॥
viśvottīrṇe pare pūrṇe punarāvṛttivarjite . līno vaināyake dhāmni ramate nityanirvṛte .. 196..
यो नामभिर्हुतैर्दत्तैः पूजयेदर्चयेएन्नरः । राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् ॥ १९७॥
yo nāmabhirhutairdattaiḥ pūjayedarcayeennaraḥ . rājāno vaśyatāṁ yānti ripavo yānti dāsatām .. 197..
तस्य सिध्यन्ति मन्त्राणां दुर्लभाश्चेष्टसिद्धयः । मूलमन्त्रादपि स्तोत्रमिदं प्रियतमं मम ॥ १९८॥
tasya sidhyanti mantrāṇāṁ durlabhāśceṣṭasiddhayaḥ . mūlamantrādapi stotramidaṁ priyatamaṁ mama .. 198..
नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि । दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् ॥ १९९॥
nabhasye māsi śuklāyāṁ caturthyāṁ mama janmani . dūrvābhirnāmabhiḥ pūjāṁ tarpaṇaṁ vidhivaccaret .. 199..
अष्टद्रव्यैर्विशेषेण कुर्याद्भक्तिसुसंयुतः । तस्येप्सितं धनं धान्यमैश्वर्यं विजयो यशः ॥ २००॥
aṣṭadravyairviśeṣeṇa kuryādbhaktisusaṁyutaḥ . tasyepsitaṁ dhanaṁ dhānyamaiśvaryaṁ vijayo yaśaḥ .. 200..
भविष्यति न सन्देहः पुत्रपौत्रादिकं सुखम् । इदं प्रजपितं स्तोत्रं पठितं श्रावितं श्रुतम् ॥ २०१॥
bhaviṣyati na sandehaḥ putrapautrādikaṁ sukham . idaṁ prajapitaṁ stotraṁ paṭhitaṁ śrāvitaṁ śrutam .. 201..
व्याकृतं चर्चितं ध्यातं विमृष्टमभिवन्दितम् । इहामुत्र च विश्वेषां विश्वैश्वर्यप्रदायकम् ॥ २०२॥
vyākṛtaṁ carcitaṁ dhyātaṁ vimṛṣṭamabhivanditam . ihāmutra ca viśveṣāṁ viśvaiśvaryapradāyakam .. 202..
स्वच्छन्दचारिणाप्येष येन सन्धार्यते स्तवः । स रक्ष्यते शिवोद्भूतैर्गणैरध्यष्टकोटिभिः ॥ २०३॥
svacchandacāriṇāpyeṣa yena sandhāryate stavaḥ . sa rakṣyate śivodbhūtairgaṇairadhyaṣṭakoṭibhiḥ .. 203..
लिखितं पुस्तकस्तोत्रं मन्त्रभूतं प्रपूजयेत् । तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् ॥ २०४॥
likhitaṁ pustakastotraṁ mantrabhūtaṁ prapūjayet . tatra sarvottamā lakṣmīḥ sannidhatte nirantaram .. 204..
दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशेषैरखिलैर्मखैश्च । न तत्फलं विन्दति यद्गणेशसहस्रनामस्मरणेन सद्यः ॥ २०५॥
dānairaśeṣairakhilairvrataiśca tīrthairaśeṣairakhilairmakhaiśca . na tatphalaṁ vindati yadgaṇeśasahasranāmasmaraṇena sadyaḥ .. 205..
एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहं प्रोज्जिहाने सायं मध्यन्दिने वा त्रिषवणमथवा सन्ततं वा जनो यः । स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनोति दारिद्र्यं हन्ति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः ॥ २०६॥
etannāmnāṁ sahasraṁ paṭhati dinamaṇau pratyahaṁ projjihāne sāyaṁ madhyandine vā triṣavaṇamathavā santataṁ vā jano yaḥ . sa syādaiśvaryadhuryaḥ prabhavati vacasāṁ kīrtimuccaistanoti dāridryaṁ hanti viśvaṁ vaśayati suciraṁ vardhate putrapautraiḥ .. 206..
अकिञ्चनोऽप्येकचित्तो नियतो नियतासनः । प्रजपंश्चतुरो मासान् गणेशार्चनतत्परः ॥ २०७॥
akiñcano'pyekacitto niyato niyatāsanaḥ . prajapaṁścaturo māsān gaṇeśārcanatatparaḥ .. 207..
दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि । लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी ॥ २०८॥
daridratāṁ samunmūlya saptajanmānugāmapi . labhate mahatīṁ lakṣmīmityājñā pārameśvarī .. 208..
आयुष्यं वीतरोगं कुलमतिविमलं सम्पदश्चार्तिनाशः कीर्तिर्नित्यावदाता भवति खलु नवा कान्तिरव्याजभव्या । पुत्राः सन्तः कलत्रं गुणवदभिमतं यद्यदन्यच्च तत्तन् नित्यं यः स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तम् ॥ २०९॥
āyuṣyaṁ vītarogaṁ kulamativimalaṁ sampadaścārtināśaḥ kīrtirnityāvadātā bhavati khalu navā kāntiravyājabhavyā . putrāḥ santaḥ kalatraṁ guṇavadabhimataṁ yadyadanyacca tattan nityaṁ yaḥ stotrametat paṭhati gaṇapatestasya haste samastam .. 209..
गणञ्जयो गणपतिर्हेरम्बो धरणीधरः । महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ॥ २१०॥
gaṇañjayo gaṇapatirherambo dharaṇīdharaḥ . mahāgaṇapatirbuddhipriyaḥ kṣipraprasādanaḥ .. 210..
अमोघसिद्धिरमृतमन्त्रश्चिन्तामणिर्निधिः । सुमङ्गलो बीजमाशापूरको वरदः कलः ॥ २११॥
amoghasiddhiramṛtamantraścintāmaṇirnidhiḥ . sumaṅgalo bījamāśāpūrako varadaḥ kalaḥ .. 211..
काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः । मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ॥ २१२॥
kāśyapo nandano vācāsiddho ḍhuṇḍhirvināyakaḥ . modakairebhiratraikaviṁśatyā nāmabhiḥ pumān .. 212..
उपायनं ददेद्भक्त्या मत्प्रसादं चिकीर्षति । वत्सरं विघ्नराजोऽस्य तथ्यमिष्टार्थसिद्धये ॥ २१३॥
upāyanaṁ dadedbhaktyā matprasādaṁ cikīrṣati . vatsaraṁ vighnarājo'sya tathyamiṣṭārthasiddhaye .. 213..
यः स्तौति मद्गतमना ममाराधनतत्परः । स्तुतो नाम्ना सहस्रेण तेनाहं नात्र संशयः ॥ २१४॥
yaḥ stauti madgatamanā mamārādhanatatparaḥ . stuto nāmnā sahasreṇa tenāhaṁ nātra saṁśayaḥ .. 214..
नमो नमः सुरवरपूजिताङ्घ्रये नमो नमो निरुपममङ्गलात्मने । नमो नमो विपुलदयैकसिद्धये नमो नमः करिकलभाननाय ते ॥ २१५॥
namo namaḥ suravarapūjitāṅghraye namo namo nirupamamaṅgalātmane . namo namo vipuladayaikasiddhaye namo namaḥ
karikalabhānanāya te .. 215..
किङ्किणीगणरचितचरणः प्रकटितगुरुमितचारुकरणः । मदजललहरीकलितकपोलः शमयतु दुरितं गणपतिनाम्ना ॥ २१६॥
kiṅkiṇīgaṇaracitacaraṇaḥ prakaṭitagurumitacārukaraṇaḥ . madajalalaharīkalitakapolaḥ śamayatu duritaṁ gaṇapatināmnā .. 216..


॥ इति श्रीगणेशपुराणे उपासनाखण्डे ईश्वरगणेशसंवादे गणेशसहस्रनामस्तोत्रं नाम षट्चत्वारिंशोऽध्यायः ॥
.. iti śrīgaṇeśapurāṇe upāsanākhaṇḍe īśvaragaṇeśasaṁvāde gaṇeśasahasranāmastotraṁ nāma ṣaṭcatvāriṁśo'dhyāyaḥ ..

Видео с YouTube[править | править код]

<videoflash>Ued1domJsnM</videoflash>

См. также[править | править код]

Примечания[править | править код]

  1. Bhāskararāya Makhin [1690 — 1785] Один из крупнейших пандитов своего времени. Автор более 40 книг очень широкого диапазона — от Веданты до поэзии бхакти и тантрических учений. Три его книги (Varivasya-rahasya, Setubandha и Lalitā-sahasranāma-bhāsya) считаются одной из основ тантрической науки.
  2. Gaṇeśasahasranāmastotram: mūla evaṁ srībhāskararāyakṛta 'khadyota' vārtika sahita. (Prācya Prakāśana: Vārāṇasī, 1991). Включает в себя текст Ганеша-сахасранамы и комментарии Бхаскарарайя Макхина на санскрите.
  3. Sharma, Ram Karan (1993). Ganesha Purana. Nag Publishers. ISBN 81-7081-279-8 — Комментарий Бхаскарарайя Макхина включён как дополнение к тексту Ганеша-пураны