Ганеша-га-кара-сахасранама

Материал из Шайвавики
(перенаправлено с «Га-кара-ганеша-сахасранама»)
Перейти к: навигация, поиск

Шри Ганеша-га-кшара-сахасранама-вали-стотра — «Тысячеимённое, начинающееся на букву "Г", восхваление Ганеши» — ритуальный текст традиции Ганапатьев. Отличительной особенностью текста является то, что все имена в нём начинаются на букву «Г»: в ритуальной литературе индуизма существует [если можно так выразиться] специализированное направление создания гимнов, в которых все имена божества начинаются на одну букву — в данном случае, на букву «Г». Другое близкое направление — в нём все имена в гимне организованны в соответствии с алфавитом деванагари.

Ниже приводится сахасранама-вали-стотра — т.е., список имен в дательном падеже с добавлением «oṃ» перед именем и «namaḥ» — после.

В некоторых редакциях между «oṃ» и именем добавляется одна из биджа-мантр Ганеши: gaṃ или glauṃ или обе вместе[1].

Также есть Ганапати-гакара-аштотара-шатанамавали-стотра — «Сто имён Ганеши на букву Г» — которая, по сути, является сборником из избранных имён из данного гимна.

Шри Ганеша-га-кшара-сахасранама-вали-стотра[править | править код]

॥ श्रीगणेश गकार सहस्रनामावलि ॥
.. śrīgaṇeśa gakāra sahasranāmāvali ..

॥ ॐ श्री महागणपतये नमः ॥ .. oṁ śrī mahāgaṇapataye namaḥ ..
ॐ गणेश्वराय नमः । oṁ gaṇeśvarāya namaḥ .
ॐ गणाध्यक्षाय नमः । oṁ gaṇādhyakṣāya namaḥ .
ॐ गणाराध्याय नमः । oṁ gaṇārādhyāya namaḥ .
ॐ गणप्रियाय नमः । oṁ gaṇapriyāya namaḥ .
ॐ गणनाथाय नमः । ५। oṁ gaṇanāthāya namaḥ . 5.
ॐ गणस्वामिने नमः । oṁ gaṇasvāmine namaḥ .
ॐ गणेशाय नमः । oṁ gaṇeśāya namaḥ .
ॐ गणनायकाय नमः । oṁ gaṇanāyakāya namaḥ .
ॐ गणमूर्तये नमः । oṁ gaṇamūrtaye namaḥ .
ॐ गणपतये नमः । १०। oṁ gaṇapataye namaḥ . 10.
ॐ गणत्रात्रे नमः । oṁ gaṇatrātre namaḥ .
ॐ गणंजयाय नमः । oṁ gaṇaṁjayāya namaḥ .
ॐ गणपाय नमः । oṁ gaṇapāya namaḥ .
ॐ गणक्रीडाय नमः । oṁ gaṇakrīḍāya namaḥ .
ॐ गणदेवाय नमः । १५। oṁ gaṇadevāya namaḥ . 15.
ॐ गणाधिपाय नमः । oṁ gaṇādhipāya namaḥ .
ॐ गणज्येष्ठाय नमः । oṁ gaṇajyeṣṭhāya namaḥ .
ॐ गणश्रेष्ठाय नमः । oṁ gaṇaśreṣṭhāya namaḥ .
ॐ गणप्रेष्ठाय नमः । oṁ gaṇapreṣṭhāya namaḥ .
ॐ गणाधिराजाय नमः । २०। oṁ gaṇādhirājāya namaḥ . 20.
ॐ गणराजे नमः । oṁ gaṇarāje namaḥ .
ॐ गणगोप्त्रे नमः । oṁ gaṇagoptre namaḥ .
ॐ गणाङ्गाय नमः । oṁ gaṇāṅgāya namaḥ .
ॐ गणदैवताय नमः । oṁ gaṇadaivatāya namaḥ .
ॐ गणबंधवे नमः । २५। oṁ gaṇabaṁdhave namaḥ . 25.
ॐ गणसुहृदे नमः । oṁ gaṇasuhṛde namaḥ .
ॐ गणाधीशाय नमः । oṁ gaṇādhīśāya namaḥ .
ॐ गणप्रदाय नमः । oṁ gaṇapradāya namaḥ .
ॐ गणप्रियसखाय नमः । oṁ gaṇapriyasakhāya namaḥ .
ॐ गणप्रियसुहृदे नमः । ३०। oṁ gaṇapriyasuhṛde namaḥ . 30.
ॐ गणप्रियरतोनित्याय नमः । oṁ gaṇapriyaratonityāya namaḥ .
ॐ गणप्रीतिविवर्धनाय नमः । oṁ gaṇaprītivivardhanāya namaḥ .
ॐ गणमण्डलमध्यस्थाय नमः । oṁ gaṇamaṇḍalamadhyasthāya namaḥ .
ॐ गणकेलिपरायणाय नमः । oṁ gaṇakeliparāyaṇāya namaḥ .
ॐ गणाग्रण्ये नमः । ३५। oṁ gaṇāgraṇye namaḥ . 35.
ॐ गणेशाय नमः । oṁ gaṇeśāya namaḥ .
ॐ गणगीताय नमः । oṁ gaṇagītāya namaḥ .
ॐ गणोच्छ्रयाय नमः । oṁ gaṇocchrayāya namaḥ .
ॐ गण्याय नमः । oṁ gaṇyāya namaḥ .
ॐ गणहिताय नमः । ४०। oṁ gaṇahitāya namaḥ . 40.
ॐ गर्जद्गणसेनाय नमः । oṁ garjadgaṇasenāya namaḥ .
ॐ गणोद्यताय नमः । oṁ gaṇodyatāya namaḥ .
ॐ गणप्रीतिप्रमतनाय नमः । oṁ gaṇaprītipramatanāya namaḥ .
ॐ गणप्रीत्यपहारकाय नमः । oṁ gaṇaprītyapahārakāya namaḥ .
ॐ गणनार्हाय नमः । ४५। oṁ gaṇanārhāya namaḥ . 45.
ॐ गणप्रौढाय नमः । oṁ gaṇaprauḍhāya namaḥ .
ॐ गणभर्त्रे नमः । oṁ gaṇabhartre namaḥ .
ॐ गणप्रभवे नमः । oṁ gaṇaprabhave namaḥ .
ॐ गणसेनाय नमः । oṁ gaṇasenāya namaḥ .
ॐ गणचराय नमः । ५०। oṁ gaṇacarāya namaḥ . 50.
ॐ गणप्राज्ञाय नमः । oṁ gaṇaprājñāya namaḥ .
ॐ गणैकराजे नमः । oṁ gaṇaikarāje namaḥ .
ॐ गणाग्र्याय नमः । oṁ gaṇāgryāya namaḥ .
ॐ गण्यनाम्ने नमः । oṁ gaṇyanāmne namaḥ .
ॐ गणपालनतत्पराय नमः । ५५। oṁ gaṇapālanatatparāya namaḥ . 55.
ॐ गणजिते नमः । oṁ gaṇajite namaḥ .
ॐ गणगर्भस्थाय नमः । oṁ gaṇagarbhasthāya namaḥ .
ॐ गणप्रवणमानसाय नमः । oṁ gaṇapravaṇamānasāya namaḥ .
ॐ गणगर्वपरिहर्त्रे नमः । oṁ gaṇagarvaparihartre namaḥ .
ॐ गणाय नमः । ६०। oṁ gaṇāya namaḥ . 60.
ॐ गणनमस्क्रिते नमः । oṁ gaṇanamaskrite namaḥ .
ॐ गणार्चितांघ्रियुगलाय नमः । oṁ gaṇārcitāṁghriyugalāya namaḥ .
ॐ गणरक्षणकृऱिते नमः । oṁ gaṇarakṣaṇakṛṟ^ite namaḥ .
ॐ गणध्याताय नमः । oṁ gaṇadhyātāya namaḥ .
ॐ गणगुरवे नमः । ६५। oṁ gaṇagurave namaḥ . 65.
ॐ गणप्रणयतत्पराय नमः । oṁ gaṇapraṇayatatparāya namaḥ .
ॐ गणागणपरित्रात्रे नमः । oṁ gaṇāgaṇaparitrātre namaḥ .
ॐ गणादिहरणोदराय नमः । oṁ gaṇādiharaṇodarāya namaḥ .
ॐ गणसेतवे नमः । oṁ gaṇasetave namaḥ .
ॐ गणनाथाय नमः । ७०। oṁ gaṇanāthāya namaḥ . 70.
ॐ गणकेतवे नमः । oṁ gaṇaketave namaḥ .
ॐ गणाग्रगाय नमः । oṁ gaṇāgragāya namaḥ .
ॐ गणहेतवे नमः । oṁ gaṇahetave namaḥ .
ॐ गणग्राहिणे नमः । oṁ gaṇagrāhiṇe namaḥ .
ॐ गणानुग्रहकारकाय नमः । ७५। oṁ gaṇānugrahakārakāya namaḥ . 75.
ॐ गणागणानुग्रहभुवे नमः । oṁ gaṇāgaṇānugrahabhuve namaḥ .
ॐ गणागणवरप्रदाय नमः । oṁ gaṇāgaṇavarapradāya namaḥ .
ॐ गणस्तुताय नमः । oṁ gaṇastutāya namaḥ .
ॐ गणप्राणाय नमः । oṁ gaṇaprāṇāya namaḥ .
ॐ गणसर्वस्वदायकाय नमः । ८०। oṁ gaṇasarvasvadāyakāya namaḥ . 80.
ॐ गणकेतवे नमः । oṁ gaṇaketave namaḥ .
ॐ गणाग्रगाय नमः । oṁ gaṇāgragāya namaḥ .
ॐ गणहेतवे नमः । oṁ gaṇahetave namaḥ .
ॐ गणग्राहिणे नमः । oṁ gaṇagrāhiṇe namaḥ .
ॐ गणानुग्रहकारकाय नमः । ७५। oṁ gaṇānugrahakārakāya namaḥ . 75.
ॐ गणागणानुग्रहभुवे नमः । oṁ gaṇāgaṇānugrahabhuve namaḥ .
ॐ गणागणवरप्रदाय नमः । oṁ gaṇāgaṇavarapradāya namaḥ .
ॐ गणस्तुताय नमः । oṁ gaṇastutāya namaḥ .
ॐ गणप्राणाय नमः । oṁ gaṇaprāṇāya namaḥ .
ॐ गणसर्वस्वदायकाय नमः । ८०। oṁ gaṇasarvasvadāyakāya namaḥ . 80.
ॐ गणवल्लभमूर्तये नमः । oṁ gaṇavallabhamūrtaye namaḥ .
ॐ गणभूतये नमः । oṁ gaṇabhūtaye namaḥ .
ॐ गणेष्ठदाय नमः । oṁ gaṇeṣṭhadāya namaḥ .
ॐ गणसौख्यप्रदाय नमः । oṁ gaṇasaukhyapradāya namaḥ .
ॐ गणदुःखप्रणाशनाय नमः । ८५। oṁ gaṇaduḥkhapraṇāśanāya namaḥ . 85.
ॐ गणप्रथितनाम्ने नमः । oṁ gaṇaprathitanāmne namaḥ .
ॐ गणाभीष्टकराय नमः । oṁ gaṇābhīṣṭakarāya namaḥ .
ॐ गणमान्याय नमः । oṁ gaṇamānyāya namaḥ .
ॐ गणख्याताअय नमः । oṁ gaṇakhyātāaya namaḥ .
ॐ गणवीताय नमः । ९०। oṁ gaṇavītāya namaḥ . 90.
ॐ गणोत्कटाय नमः । oṁ gaṇotkaṭāya namaḥ .
ॐ गणपालाय नमः । oṁ gaṇapālāya namaḥ .
ॐ गणवराय नमः । oṁ gaṇavarāya namaḥ .
ॐ गणगौरवदाय नमः । oṁ gaṇagauravadāya namaḥ .
ॐ गणगर्जितसंतुष्टाय नमः । ९५। oṁ gaṇagarjitasaṁtuṣṭāya namaḥ . 95.
ॐ गणस्वच्छंदगाय नमः । oṁ gaṇasvacchaṁdagāya namaḥ .
ॐ गणराजाय नमः । oṁ gaṇarājāya namaḥ .
ॐ गणश्रीदाय नमः । oṁ gaṇaśrīdāya namaḥ .
ॐ गणभीतिहराय नमः । oṁ gaṇabhītiharāya namaḥ .
ॐ गणमूर्धाभिषिक्ताय नमः । १००। oṁ gaṇamūrdhābhiṣiktāya namaḥ . 100.
ॐ गणसैन्यपुरःसराय नमः । oṁ gaṇasainyapuraḥsarāya namaḥ .
ॐ गुणातीताय नमः । oṁ guṇātītāya namaḥ .
ॐ गुणमयाय नमः । oṁ guṇamayāya namaḥ .
ॐ गुणत्रयविभगकृते नमः । oṁ guṇatrayavibhagakṛte namaḥ .
ॐ गुणिने नमः । १०५। oṁ guṇine namaḥ . 105.
ॐ गुणकृतिधराय नमः । oṁ guṇakṛtidharāya namaḥ .
ॐ गुणशालिने नमः । oṁ guṇaśāline namaḥ .
ॐ गुणप्रियाय नमः । oṁ guṇapriyāya namaḥ .
ॐ गुणपूर्णाय नमः । oṁ guṇapūrṇāya namaḥ .
ॐ गुणभोधये नमः । ११०। oṁ guṇabhodhaye namaḥ . 110.
ॐ गुण भाजे नमः । oṁ guṇa bhāje namaḥ .
ॐ गुणदूरगाय नमः । oṁ guṇadūragāya namaḥ .
ॐ गुणागुणवपुषे नमः । oṁ guṇāguṇavapuṣe namaḥ .
ॐ गुणशरीराय नमः । oṁ guṇaśarīrāya namaḥ .
ॐ गुणमण्डिताय नमः । ११५। oṁ guṇamaṇḍitāya namaḥ . 115.
ॐ गुणस्रष्ट्रे नमः । oṁ guṇasraṣṭre namaḥ .
ॐ गुणेशाय नमः । oṁ guṇeśāya namaḥ .
ॐ गुणेशानाय नमः । oṁ guṇeśānāya namaḥ .
ॐ गुणेश्वराय नमः । oṁ guṇeśvarāya namaḥ .
ॐ गुणसृष्टजगत्संगाय नमः । १२०। oṁ guṇasṛṣṭajagatsaṁgāya namaḥ . 120.
ॐ गुणसंघाय नमः । oṁ guṇasaṁghāya namaḥ .
ॐ गुणैकराजे नमः । oṁ guṇaikarāje namaḥ .
ॐ गुणप्रविष्टाय नमः । oṁ guṇapraviṣṭāya namaḥ .
ॐ गुणभुवे नमः । oṁ guṇabhuve namaḥ .
ॐ गुणीकृतचराचराय नमः । १२५। oṁ guṇīkṛtacarācarāya namaḥ . 125.
ॐ गुणप्रवणसंतुष्टाय नमः । oṁ guṇapravaṇasaṁtuṣṭāya namaḥ .
ॐ गुणहीनपराङ्मुखाय नमः । oṁ guṇahīnaparāṅmukhāya namaḥ .
ॐ गुणैकभुवे नमः । oṁ guṇaikabhuve namaḥ .
ॐ गुणश्रेष्टाय नमः । oṁ guṇaśreṣṭāya namaḥ .
ॐ गुणज्येष्टाय नमः । १३०। oṁ guṇajyeṣṭāya namaḥ . 130.
ॐ गुणप्रभवे नमः । oṁ guṇaprabhave namaḥ .
ॐ गुणज्ञाय नमः । oṁ guṇajñāya namaḥ .
ॐ गुणसंपूज्याय नमः । oṁ guṇasaṁpūjyāya namaḥ .
ॐ गुणप्रणतपादाब्जाय नमः । oṁ guṇapraṇatapādābjāya namaḥ .
ॐ गुणिगीताय नमः । १३५। oṁ guṇigītāya namaḥ . 135.
ॐ गुणोज्ज्वलाय नमः । oṁ guṇojjvalāya namaḥ .
ॐ गुणवते नमः । oṁ guṇavate namaḥ .
ॐ गुणसंपन्नाय नमः । oṁ guṇasaṁpannāya namaḥ .
ॐ गुणानन्दितमानसाय नमः । oṁ guṇānanditamānasāya namaḥ .
ॐ गुणसंचारचतुराय नमः । १४०। oṁ guṇasaṁcāracaturāya namaḥ . 140.
ॐ गुणसंचयसुंदराय नमः । oṁ guṇasaṁcayasuṁdarāya namaḥ .
ॐ गुणगौराय नमः । oṁ guṇagaurāya namaḥ .
ॐ गुणाधाराय नमः । oṁ guṇādhārāya namaḥ .
ॐ गुणसंवृतचेतनाय नमः । oṁ guṇasaṁvṛtacetanāya namaḥ .
ॐ गुणकृते नमः । १४५। oṁ guṇakṛte namaḥ . 145.
ॐ गुणभृते नमः । oṁ guṇabhṛte namaḥ .
ॐ गुण्याय नमः । oṁ guṇyāya namaḥ .
ॐ गुणाग्रयाय नमः । oṁ guṇāgrayāya namaḥ .
ॐ गुणपारदृशे नमः । oṁ guṇapāradṛśe namaḥ .
ॐ गुणप्रचारिणे नमः । १५०। oṁ guṇapracāriṇe namaḥ . 150.
ॐ गुणयुजे नमः । oṁ guṇayuje namaḥ .
ॐ गुणागुणविवेककृते नमः । oṁ guṇāguṇavivekakṛte namaḥ .
ॐ गुणाकराय नमः । oṁ guṇākarāya namaḥ .
ॐ गुणप्रवणवर्धनाय नमः । oṁ guṇapravaṇavardhanāya namaḥ .
ॐ गुणगूढचराय नमः । १५५। oṁ guṇagūḍhacarāya namaḥ . 155.
ॐ गौणसर्वसंसारचेष्टिताय नमः । oṁ gauṇasarvasaṁsāraceṣṭitāya namaḥ .
ॐ गुणदक्षिणसौहार्दाय नमः । oṁ guṇadakṣiṇasauhārdāya namaḥ .
ॐ गुणदक्षिणतत्त्वविदे नमः । oṁ guṇadakṣiṇatattvavide namaḥ .
ॐ गुणहारिणे नमः । १६०। oṁ guṇahāriṇe namaḥ . 160.
ॐ गुणकलाय नमः । oṁ guṇakalāya namaḥ .
ॐ गुणसंघसखाय नमः । oṁ guṇasaṁghasakhāya namaḥ .
ॐ गुणस,न्स्कृतसंसाराय नमः । oṁ guṇasa,nskṛtasaṁsārāya namaḥ .
ॐ गुणतत्त्वविवेकाय नमः । oṁ guṇatattvavivekāya namaḥ .
ॐ गुणगर्वधराय नमः । १६५। oṁ guṇagarvadharāya namaḥ . 165.
ॐ गौणसुखदुःखोदयाय नमः । oṁ gauṇasukhaduḥkhodayāya namaḥ .
ॐ गुणय नमः । oṁ guṇaya namaḥ .
ॐ गुणाधीशाय नमः । oṁ guṇādhīśāya namaḥ .
ॐ गुणालयाय नमः । oṁ guṇālayāya namaḥ .
ॐ गुणवीक्षणालालसाय नमः । १७०। oṁ guṇavīkṣaṇālālasāya namaḥ . 170.
ॐ गुणगौरवदात्रे नमः । oṁ guṇagauravadātre namaḥ .
ॐ गुणदात्रे नमः । oṁ guṇadātre namaḥ .
ॐ गुणप्रभ्वे नमः । oṁ guṇaprabhve namaḥ .
ॐ गुणकृते नमः । oṁ guṇakṛte namaḥ .
ॐ गुणसंबोधाय नमः । १७५। oṁ guṇasaṁbodhāya namaḥ . 175.
ॐ गुणभुजे नमः । oṁ guṇabhuje namaḥ .
ॐ गुणबंधनाय नमः । oṁ guṇabaṁdhanāya namaḥ .
ॐ गुणहृद्याय नमः । oṁ guṇahṛdyāya namaḥ .
ॐ गुणस्थायिने नमः । oṁ guṇasthāyine namaḥ .
ॐ गुणदायिने नमः । १८०। oṁ guṇadāyine namaḥ . 180.
ॐ गुणोत्कटाय नमः । oṁ guṇotkaṭāya namaḥ .
ॐ गुणचक्रचराय नमः । oṁ guṇacakracarāya namaḥ .
ॐ गुणावताराय नमः । oṁ guṇāvatārāya namaḥ .
ॐ गुणबांधवाय नमः । oṁ guṇabāṁdhavāya namaḥ .
ॐ गुणबंधवे नमः । १८५। oṁ guṇabaṁdhave namaḥ . 185.
ॐ गुणप्रज्ञाय नमः । oṁ guṇaprajñāya namaḥ .
ॐ गुणप्राज्ञाय नमः । oṁ guṇaprājñāya namaḥ .
ॐ गुणालयाय नमः । oṁ guṇālayāya namaḥ .
ॐ गुणधात्रे नमः । oṁ guṇadhātre namaḥ .
ॐ गुणप्राणाय नमः । १९०। oṁ guṇaprāṇāya namaḥ . 190.
ॐ गुणगोपाय नमः । oṁ guṇagopāya namaḥ .
ॐ गुणाश्रयाय नमः । oṁ guṇāśrayāya namaḥ .
ॐ गुणयायिने नमः । oṁ guṇayāyine namaḥ .
ॐ गुणदायिने नमः । oṁ guṇadāyine namaḥ .
ॐ गुणपाय नमः । १९५। oṁ guṇapāya namaḥ . 195.
ॐ गुणपालकाय नमः । oṁ guṇapālakāya namaḥ .
ॐ गुणहृततनवे नमः । oṁ guṇahṛtatanave namaḥ .
ॐ गौणाय नमः । oṁ gauṇāya namaḥ .
ॐ गीर्वाणाय नमः । oṁ gīrvāṇāya namaḥ .
ॐ गुणगौरवाय नमः । २००। oṁ guṇagauravāya namaḥ . 200.
ॐ गुणवत्पूजितपदाय नमः । oṁ guṇavatpūjitapadāya namaḥ .
ॐ गुणवत्प्रीतिदाय नमः । oṁ guṇavatprītidāya namaḥ .
ॐ गुणवते नमः । oṁ guṇavate namaḥ .
ॐ गीतकीर्तये नमः । oṁ gītakīrtaye namaḥ .
ॐ गुणवद्भद्धसौहृदाय नमः । २०५। oṁ guṇavadbhaddhasauhṛdāya namaḥ . 205.
ॐ गुणवद्वरदाय नमः । oṁ guṇavadvaradāya namaḥ .
ॐ गुणवत्प्रतिपालकाय नमः । oṁ guṇavatpratipālakāya namaḥ .
ॐ गुणवत्गुणसंतुष्टाय नमः । oṁ guṇavatguṇasaṁtuṣṭāya namaḥ .
ॐ गुणवद्रचितद्रवाय नमः । oṁ guṇavadracitadravāya namaḥ .
ॐ गुणवद्रक्षणपराय नमः । २१०। oṁ guṇavadrakṣaṇaparāya namaḥ . 210.
ॐ गुणवात्प्रणयप्रियाय नमः । oṁ guṇavātpraṇayapriyāya namaḥ .
ॐ गुणवच्चक्रसंचाराय नमः । oṁ guṇavaccakrasaṁcārāya namaḥ .
ॐ गुणवत्कीर्तिवर्धनाय नमः । oṁ guṇavatkīrtivardhanāya namaḥ .
ॐ गुणवद्गुणचित्तस्थाय नमः । oṁ guṇavadguṇacittasthāya namaḥ .
ॐ गुणवद्गुणरक्षणाय नमः । २१५। oṁ guṇavadguṇarakṣaṇāya namaḥ . 215.
ॐ गुणवत्पोषणकराय नमः । oṁ guṇavatpoṣaṇakarāya namaḥ .
ॐ गुणवच्छत्रुसूदनाय नमः । oṁ guṇavacchatrusūdanāya namaḥ .
ॐ गुणवत्सिद्धिदात्रे नमः । oṁ guṇavatsiddhidātre namaḥ .
ॐ गुणवद्गौरवप्रदाय नमः । oṁ guṇavadgauravapradāya namaḥ .
ॐ गुणवत्प्रणवस्वांताय नमः । २२०। oṁ guṇavatpraṇavasvāṁtāya namaḥ . 220.
ॐ गुणवद्गुणभूषणाय नमः । oṁ guṇavadguṇabhūṣaṇāya namaḥ .
ॐ गुणवत्कुलविद्वेषि विनाशकरणक्षमाय नमः । oṁ guṇavatkulavidveṣi vināśakaraṇakṣamāya namaḥ .
ॐ गुणिस्तुतगुणाय नमः । oṁ guṇistutaguṇāya namaḥ .
ॐ गर्जत्प्रलयांबुदनिःस्वनाय नमः । oṁ garjatpralayāṁbudaniḥsvanāya namaḥ .
ॐ गजाय नमः । २२५। oṁ gajāya namaḥ . 225.
ॐ गजाननाय नमः । oṁ gajānanāya namaḥ .
ॐ गजपतये नमः । oṁ gajapataye namaḥ .
ॐ गर्जन्नागयुद्धविशारदाय नमः । oṁ garjannāgayuddhaviśāradāya namaḥ .
ॐ गजकर्णाय नमः । oṁ gajakarṇāya namaḥ .
ॐ गजराजाय नमः । २३०। oṁ gajarājāya namaḥ . 230.
ॐ गजाननाय नमः । oṁ gajānanāya namaḥ .
ॐ गजरूपधराय नमः । oṁ gajarūpadharāya namaḥ .
ॐ गर्जते नमः । oṁ garjate namaḥ .
ॐ गजयूथोद्धुरध्वनये नमः । oṁ gajayūthoddhuradhvanaye namaḥ .
ॐ गजाधीशाय नमः । २३५। oṁ gajādhīśāya namaḥ . 235.
ॐ गजाधराय नमः । oṁ gajādharāya namaḥ .
ॐ गजासुरजयोद्धुरय नमः । oṁ gajāsurajayoddhuraya namaḥ .
ॐ गजदंताय नमः । oṁ gajadaṁtāya namaḥ .
ॐ गजवराय नमः । oṁ gajavarāya namaḥ .
ॐ गजकुंभाय नमः । २४०। oṁ gajakuṁbhāya namaḥ . 240.
ॐ गजध्वनये नमः । oṁ gajadhvanaye namaḥ .
ॐ गजमायाय नमः । oṁ gajamāyāya namaḥ .
ॐ गजमयाय नमः । oṁ gajamayāya namaḥ .
ॐ गजश्रिये नमः । oṁ gajaśriye namaḥ .
ॐ गजगर्जिताय नमः । २४५। oṁ gajagarjitāya namaḥ . 245.
ॐ गजामयहराय नमः । oṁ gajāmayaharāya namaḥ .
ॐ गजपुष्टिप्रदाय नमः । oṁ gajapuṣṭipradāya namaḥ .
ॐ गजोत्पत्तये नमः । oṁ gajotpattaye namaḥ .
ॐ गजत्रात्रे नमः । oṁ gajatrātre namaḥ .
ॐ गजहेतवे नमः । २५०। oṁ gajahetave namaḥ . 250.
ॐ गजाधिपाय नमः । oṁ gajādhipāya namaḥ .
ॐ गजमुख्याय नमः । oṁ gajamukhyāya namaḥ .
ॐ गजकुलप्रवराय नमः । oṁ gajakulapravarāya namaḥ .
ॐ गजदैत्यघ्ने नमः । oṁ gajadaityaghne namaḥ .
ॐ गजकेतवे नमः । २५५। oṁ gajaketave namaḥ . 255.
ॐ गजाध्यक्षाय नमः । oṁ gajādhyakṣāya namaḥ .
ॐ गजसेतवे नमः । oṁ gajasetave namaḥ .
ॐ गजाकृतये नमः । oṁ gajākṛtaye namaḥ .
ॐ गजवंद्याय नमः । oṁ gajavaṁdyāya namaḥ .
ॐ गजप्राणाय नमः । २६०। oṁ gajaprāṇāya namaḥ . 260.
ॐ गजसेव्याय नमः । oṁ gajasevyāya namaḥ .
ॐ गजप्रभवे नमः । oṁ gajaprabhave namaḥ .
ॐ गजमत्ताय नमः । oṁ gajamattāya namaḥ .
ॐ गजेशानाय नमः । oṁ gajeśānāya namaḥ .
ॐ गजेशाय नमः । २६५। oṁ gajeśāya namaḥ . 265.
ॐ गजपुंगवाय नमः । oṁ gajapuṁgavāya namaḥ .
ॐ गजदंतधराअय नमः । oṁ gajadaṁtadharāaya namaḥ .
ॐ गर्जन्मधुपाय नमः । oṁ garjanmadhupāya namaḥ .
ॐ गजवेषभृते नमः । oṁ gajaveṣabhṛte namaḥ .
ॐ गजच्छद्मने नमः । २७०। oṁ gajacchadmane namaḥ . 270.
ॐ गजाग्रस्थाय नमः । oṁ gajāgrasthāya namaḥ .
ॐ गजयायिने नमः । oṁ gajayāyine namaḥ .
ॐ गजाजयाय नमः । oṁ gajājayāya namaḥ .
ॐ गजराजे नमः । oṁ gajarāje namaḥ .
ॐ गजयूथस्थाय नमः । २७५। oṁ gajayūthasthāya namaḥ . 275.
ॐ गजगर्जकभंजकाय नमः । oṁ gajagarjakabhaṁjakāya namaḥ .
ॐ गर्जितोज्झितदैत्यासिने नमः । oṁ garjitojjhitadaityāsine namaḥ .
ॐ गर्जितत्रातविष्टपाय नमः । oṁ garjitatrātaviṣṭapāya namaḥ .
ॐ गानज्ञाय नमः । oṁ gānajñāya namaḥ .
ॐ गानकुशलाय नमः । २८०। oṁ gānakuśalāya namaḥ . 280.
ॐ गानतत्त्वविवेचकाय नमः । oṁ gānatattvavivecakāya namaḥ .
ॐ गानश्लाघिने नमः । oṁ gānaślāghine namaḥ .
ॐ गानरसाय नमः । oṁ gānarasāya namaḥ .
ॐ गानज्ञानपरायणाय नमः । oṁ gānajñānaparāyaṇāya namaḥ .
ॐ गानागमज्ञाय नमः । २८५। oṁ gānāgamajñāya namaḥ . 285.
ॐ गानांगाय नमः । oṁ gānāṁgāya namaḥ .
ॐ गानप्रवणचेतनाय नमः । oṁ gānapravaṇacetanāya namaḥ .
ॐ गानध्येयाय नमः । oṁ gānadhyeyāya namaḥ .
ॐ गानगम्याय नमः । oṁ gānagamyāya namaḥ .
ॐ गानध्यानपरायणाय नमः । २९०। oṁ gānadhyānaparāyaṇāya namaḥ . 290.
ॐ गानभुवे नमः । oṁ gānabhuve namaḥ .
ॐ गानकृते नमः । oṁ gānakṛte namaḥ .
ॐ गानचतुराय नमः । oṁ gānacaturāya namaḥ .
ॐ गानविद्याविशारदाय नमः । oṁ gānavidyāviśāradāya namaḥ .
ॐ गानशीलाय नमः । २९५। oṁ gānaśīlāya namaḥ . 295.
ॐ गानशालिने नमः । oṁ gānaśāline namaḥ .
ॐ गतश्रमाय नमः । oṁ gataśramāya namaḥ .
ॐ गानविज्ञानसंपन्नाय नमः । oṁ gānavijñānasaṁpannāya namaḥ .
ॐ गानश्रवणलालसाय नमः । oṁ gānaśravaṇalālasāya namaḥ .
ॐ गानायत्ताय नमः । ३००। oṁ gānāyattāya namaḥ . 300.
ॐ गानमयाय नमः । oṁ gānamayāya namaḥ .
ॐ गानप्रणयवते नमः । oṁ gānapraṇayavate namaḥ .
ॐ गानध्यात्रे नमः । oṁ gānadhyātre namaḥ .
ॐ गानबुद्धये नमः । oṁ gānabuddhaye namaḥ .
ॐ गानोत्सुकमनसे नमः । ३०५। oṁ gānotsukamanase namaḥ . 305.
ॐ गानोत्सुकाय नमः । oṁ gānotsukāya namaḥ .
ॐ गानभूमये नमः । oṁ gānabhūmaye namaḥ .
ॐ गानसीम्ने नमः । oṁ gānasīmne namaḥ .
ॐ गानोज्ज्वलाय नमः । oṁ gānojjvalāya namaḥ .
ॐ गानांगज्ञानवते नमः । ३१०। oṁ gānāṁgajñānavate namaḥ . 310.
ॐ गानमानवते नमः । oṁ gānamānavate namaḥ .
ॐ गानपेशलाय नमः । oṁ gānapeśalāya namaḥ .
ॐ गानवत्प्रणयाय नमः । oṁ gānavatpraṇayāya namaḥ .
ॐ गानसमुद्राय नमः । oṁ gānasamudrāya namaḥ .
ॐ गानभूषणाय नमः । ३१५। oṁ gānabhūṣaṇāya namaḥ . 315.
ॐ गानसिंधवे नमः । oṁ gānasiṁdhave namaḥ .
ॐ गानपराय नमः । oṁ gānaparāya namaḥ .
ॐ गानप्राणाय नमः । oṁ gānaprāṇāya namaḥ .
ॐ गणाश्रयाय नमः । oṁ gaṇāśrayāya namaḥ .
ॐ गनैकभुवे नमः । ३२०। oṁ ganaikabhuve namaḥ . 320.
ॐ गानहृष्टाय नमः । oṁ gānahṛṣṭāya namaḥ .
ॐ गानचक्षुषे नमः । oṁ gānacakṣuṣe namaḥ .
ॐ गनैकदृशे नमः । oṁ ganaikadṛśe namaḥ .
ॐ गानमत्ताय नमः । oṁ gānamattāya namaḥ .
ॐ गानरुचये नमः । ३२५। oṁ gānarucaye namaḥ . 325.
ॐ गानविदे नमः । oṁ gānavide namaḥ .
ॐ गनवित्प्रियाय नमः । oṁ ganavitpriyāya namaḥ .
ॐ गानांतरात्मने नमः । oṁ gānāṁtarātmane namaḥ .
ॐ गानाढ्याय नमः । oṁ gānāḍhyāya namaḥ .
ॐ गानभ्राजत्स्वभावाय नमः । ३३०। oṁ gānabhrājatsvabhāvāya namaḥ . 330.
ॐ गनमायाय नमः । oṁ ganamāyāya namaḥ .
ॐ गानधराय नमः । oṁ gānadharāya namaḥ .
ॐ गानविद्याविशोधकाय नमः । oṁ gānavidyāviśodhakāya namaḥ .
ॐ गानाहितघ्नाय नमः । oṁ gānāhitaghnāya namaḥ .
ॐ गानेन्द्राय नमः । ३३५। oṁ gānendrāya namaḥ . 335.
ॐ गानलीलाय नमः । oṁ gānalīlāya namaḥ .
ॐ गतिप्रियाय नमः । oṁ gatipriyāya namaḥ .
ॐ गानाधीशाय नमः । oṁ gānādhīśāya namaḥ .
ॐ गानलयाय नमः । oṁ gānalayāya namaḥ .
ॐ गानाधाराय नमः । ३४०। oṁ gānādhārāya namaḥ . 340.
ॐ गतीश्वराय नमः । oṁ gatīśvarāya namaḥ .
ॐ गानवन्मानदाय नमः । oṁ gānavanmānadāya namaḥ .
ॐ गानभूतये नमः । oṁ gānabhūtaye namaḥ .
ॐ गानैकभूतिमते नमः । oṁ gānaikabhūtimate namaḥ .
ॐ गानताननताय नमः । ३४५। oṁ gānatānanatāya namaḥ . 345.
ॐ गानतानदानविमोहिताय नमः । oṁ gānatānadānavimohitāya namaḥ .
ॐ गुरवे नमः । oṁ gurave namaḥ .
ॐ गुरूदरश्रेणये नमः । oṁ gurūdaraśreṇaye namaḥ .
ॐ गुरुतत्त्वार्थदर्शनाय नमः । oṁ gurutattvārthadarśanāya namaḥ .
ॐ गुरुस्तुताय नमः । ३५०। oṁ gurustutāya namaḥ . 350.
ॐ गुरुगुणाय नमः । oṁ guruguṇāya namaḥ .
ॐ गुरुमायाय नमः । oṁ gurumāyāya namaḥ .
ॐ गुरुप्रियाय नमः । oṁ gurupriyāya namaḥ .
ॐ गुरुकीर्तये नमः । oṁ gurukīrtaye namaḥ .
ॐ गुरुभुजाय नमः । ३५५। oṁ gurubhujāya namaḥ . 355.
ॐ गुरुवक्षसे नमः । oṁ guruvakṣase namaḥ .
ॐ गुरुप्रभाय नमः । oṁ guruprabhāya namaḥ .
ॐ गुरुलक्षणसंपन्नाय नमः । oṁ gurulakṣaṇasaṁpannāya namaḥ .
ॐ गुरुद्रोहपराङ्मुखाय नमः । oṁ gurudrohaparāṅmukhāya namaḥ .
ॐ गुरुविद्याय नमः । ३६०। oṁ guruvidyāya namaḥ . 360.
ॐ गुरुप्रणाय नमः । oṁ gurupraṇāya namaḥ .
ॐ गुरुबाहुबलोच्छ्रयाय नमः । oṁ gurubāhubalocchrayāya namaḥ .
ॐ गुरुदैत्यप्राणहराय नमः । oṁ gurudaityaprāṇaharāya namaḥ .
ॐ गुरुदैत्यापहारकाय नमः । oṁ gurudaityāpahārakāya namaḥ .
ॐ गुरुगर्वहराय नमः । ३६५। oṁ gurugarvaharāya namaḥ . 365.
ॐ गुरुप्रवराय नमः । oṁ gurupravarāya namaḥ .
ॐ गुरुदर्पघ्ने नमः । oṁ gurudarpaghne namaḥ .
ॐ गुरुगौरवदायिने नमः । oṁ gurugauravadāyine namaḥ .
ॐ गुरुभीत्यपहारकाय नमः । oṁ gurubhītyapahārakāya namaḥ .
ॐ गुरुशुण्डाय नमः । ३७०। oṁ guruśuṇḍāya namaḥ . 370.
ॐ गुरुस्कन्धाय नमः । oṁ guruskandhāya namaḥ .
ॐ गुरुजंघाय नमः । oṁ gurujaṁghāya namaḥ .
ॐ गुरुप्रथाय नमः । oṁ guruprathāya namaḥ .
ॐ गुरुभालाय नमः । oṁ gurubhālāya namaḥ .
ॐ गुरुगलाय नमः । ३७५। oṁ gurugalāya namaḥ . 375.
ॐ गुरुश्रिये नमः । oṁ guruśriye namaḥ .
ॐ गुरुगर्वनुदे नमः । oṁ gurugarvanude namaḥ .
ॐ गुरवे नमः । oṁ gurave namaḥ .
ॐ गुरुपीनांसाय नमः । oṁ gurupīnāṁsāya namaḥ .
ॐ गुरुप्रणयलालसाय नमः । ३८०। oṁ gurupraṇayalālasāya namaḥ . 380.
ॐ गुरुमुख्याय नमः । oṁ gurumukhyāya namaḥ .
ॐ गुरुकुलस्थायिने नमः । oṁ gurukulasthāyine namaḥ .
ॐ गुणगुरवे नमः । oṁ guṇagurave namaḥ .
ॐ गुरुसंशयभेत्रे नमः । oṁ gurusaṁśayabhetre namaḥ .
ॐ गुरुमानप्रदायकाय नमः । ३८५। oṁ gurumānapradāyakāya namaḥ . 385.
ॐ गुरुधर्मसदाराध्याय नमः । oṁ gurudharmasadārādhyāya namaḥ .
ॐ गुरुधर्मनिकेतनाय नमः । oṁ gurudharmaniketanāya namaḥ .
ॐ गुरुदैत्यगलच्छेत्रे नमः । oṁ gurudaityagalacchetre namaḥ .
ॐ गुरुसैन्याय नमः । oṁ gurusainyāya namaḥ .
ॐ गुरुद्युतये नमः । ३९०। oṁ gurudyutaye namaḥ . 390.
ॐ गुरुधर्माग्रण्याय नमः । oṁ gurudharmāgraṇyāya namaḥ .
ॐ गुरुधर्मधुरंधराय नमः । oṁ gurudharmadhuraṁdharāya namaḥ .
ॐ गरिष्ठाय नमः । oṁ gariṣṭhāya namaḥ .
ॐ गुरुसंतापशमनाय नमः । oṁ gurusaṁtāpaśamanāya namaḥ .
ॐ गुरुपूजिताय नमः । ३९५। oṁ gurupūjitāya namaḥ . 395.
ॐ गुरुधर्मधराय नमः । oṁ gurudharmadharāya namaḥ .
ॐ गौरवधर्मधराय नमः । oṁ gauravadharmadharāya namaḥ .
ॐ गदापहाय नमः । oṁ gadāpahāya namaḥ .
ॐ गुरुशास्त्रविचारज्ञाय नमः । oṁ guruśāstravicārajñāya namaḥ .
ॐ गुरुशास्त्रकृतोद्यमाय नमः । ४००। oṁ guruśāstrakṛtodyamāya namaḥ . 400.
ॐ गुरुशास्त्रार्थनिलयाय नमः । oṁ guruśāstrārthanilayāya namaḥ .
ॐ गुरुशास्त्रालयाय नमः । oṁ guruśāstrālayāya namaḥ .
ॐ गुरुमन्त्राय नमः । oṁ gurumantrāya namaḥ .
ॐ गुरुश्रेष्ठाय नमः । oṁ guruśreṣṭhāya namaḥ .
ॐ गुरुमन्त्रफलप्रदाय नमः । ४०५। oṁ gurumantraphalapradāya namaḥ . 405.
ॐ गुरुस्त्रीगमनदोषप्रायश्चित्तनिवारकाय नमः । oṁ gurustrīgamanadoṣaprāyaścittanivārakāya namaḥ .
ॐ गुरुसंसारसुखदाय नमः । oṁ gurusaṁsārasukhadāya namaḥ .
ॐ गुरुसंसारदुःखभिदे नमः । oṁ gurusaṁsāraduḥkhabhide namaḥ .
ॐ गुरुश्लाघापराय नमः । oṁ guruślāghāparāya namaḥ .
ॐ गौरभानुखंडावतंसभृते नमः । ४१०। oṁ gaurabhānukhaṁḍāvataṁsabhṛte namaḥ . 410.
ॐ गुरुप्रसन्नमूर्तये नमः । oṁ guruprasannamūrtaye namaḥ .
ॐ गुरुशापविमोचकाय नमः । oṁ guruśāpavimocakāya namaḥ .
ॐ गुरुकांतये नमः । oṁ gurukāṁtaye namaḥ .
ॐ गुरुमहते नमः । oṁ gurumahate namaḥ .
ॐ गुरुशासनपालकाय नमः । ४१५। oṁ guruśāsanapālakāya namaḥ . 415.
ॐ गुरुतंत्राय नमः । oṁ gurutaṁtrāya namaḥ .
ॐ गुरुप्रज्ञाय नमः । oṁ guruprajñāya namaḥ .
ॐ गुरुभाय नमः । oṁ gurubhāya namaḥ .
ॐ गुरुदैवताय नमः । oṁ gurudaivatāya namaḥ .
ॐ गुरुविक्रमसंचाराय नमः । ४२०। oṁ guruvikramasaṁcārāya namaḥ . 420.
ॐ गुरुदृशे नमः । oṁ gurudṛśe namaḥ .
ॐ गुरुविक्रमाय नमः । oṁ guruvikramāya namaḥ .
ॐ गुरुक्रमाय नमः । oṁ gurukramāya namaḥ .
ॐ गुरुप्रेष्ठाय नमः । oṁ gurupreṣṭhāya namaḥ .
ॐ गुरुपाखंडखंडकाय नमः । ४२५। oṁ gurupākhaṁḍakhaṁḍakāya namaḥ . 425.
ॐ गुरुगर्जितसंपूर्णब्रह्माण्डाय नमः । oṁ gurugarjitasaṁpūrṇabrahmāṇḍāya namaḥ .
ॐ गुरुगर्जिताय नमः । oṁ gurugarjitāya namaḥ .
ॐ गुरुपुत्रप्रियसखाय नमः । oṁ guruputrapriyasakhāya namaḥ .
ॐ गुरुपुत्रभयापहाय नमः । oṁ guruputrabhayāpahāya namaḥ .
ॐ गुरुपुत्रपरित्रात्रे नमः । ४३०। oṁ guruputraparitrātre namaḥ . 430.
ॐ गुरुपुत्रवरप्रदाय नमः । oṁ guruputravarapradāya namaḥ .
ॐ गुरुपुत्रार्तिशमनाय नमः । oṁ guruputrārtiśamanāya namaḥ .
ॐ गुरुपुत्राधिनाशनाय नमः । oṁ guruputrādhināśanāya namaḥ .
ॐ गुरुपुत्रप्राणदाय नमः । oṁ guruputraprāṇadāya namaḥ .
ॐ गुरुभक्तिपरायणाय नमः । ४३५। oṁ gurubhaktiparāyaṇāya namaḥ . 435.
ॐ गुरुविज्ञानविभवाय नमः । oṁ guruvijñānavibhavāya namaḥ .
ॐ गौरभानुवरप्रदाय नमः । oṁ gaurabhānuvarapradāya namaḥ .
ॐ गौरभानुसुताय नमः । oṁ gaurabhānusutāya namaḥ .
ॐ गौरभानुत्रासापहारकाय नमः । oṁ gaurabhānutrāsāpahārakāya namaḥ .
ॐ गौरभानुप्रियाय नमः । ४४०। oṁ gaurabhānupriyāya namaḥ . 440.
ॐ गौरभानवे नमः । oṁ gaurabhānave namaḥ .
ॐ गौरववर्धनाय नमः । oṁ gauravavardhanāya namaḥ .
ॐ गौरभानुपरित्रात्रे नमः । oṁ gaurabhānuparitrātre namaḥ .
ॐ गौरभानुसखाय नमः । oṁ gaurabhānusakhāya namaḥ .
ॐ गौरभानुप्रभवे नमः । ४४५। oṁ gaurabhānuprabhave namaḥ . 445.
ॐ गौरभानुमत्प्राणनाशनाय नमः । oṁ gaurabhānumatprāṇanāśanāya namaḥ .
ॐ गौरीतेजःसमुत्पन्नाय नमः । oṁ gaurītejaḥsamutpannāya namaḥ .
ॐ गौरीहृदयनन्दनाय नमः । oṁ gaurīhṛdayanandanāya namaḥ .
ॐ गौरीस्तनंधयाय नमः । oṁ gaurīstanaṁdhayāya namaḥ .
ॐ गौरीमनोवाञ्चितसिद्धिकृते नमः । ४५०। oṁ gaurīmanovāñcitasiddhikṛte namaḥ . 450.
ॐ गौराय नमः । oṁ gaurāya namaḥ .
ॐ गौरगुणाय नमः । oṁ gauraguṇāya namaḥ .
ॐ गौरप्रकाशाय नमः । oṁ gauraprakāśāya namaḥ .
ॐ गौरभैरवाय नमः । oṁ gaurabhairavāya namaḥ .
ॐ गौरीशनन्दनाय नमः । ४५५। oṁ gaurīśanandanāya namaḥ . 455.
ॐ गौरीप्रियपुत्राय नमः । oṁ gaurīpriyaputrāya namaḥ .
ॐ गदाधराय नमः । oṁ gadādharāya namaḥ .
ॐ गौरीवरप्रदाय नमः । oṁ gaurīvarapradāya namaḥ .
ॐ गौरीप्रणयाय नमः । oṁ gaurīpraṇayāya namaḥ .
ॐ गौरच्छवये नमः । ४६०। oṁ gauracchavaye namaḥ . 460.
ॐ गौरीगणेश्वराय नमः । oṁ gaurīgaṇeśvarāya namaḥ .
ॐ गौरीप्रवणाय नमः । oṁ gaurīpravaṇāya namaḥ .
ॐ गौरभावनाय नमः । oṁ gaurabhāvanāya namaḥ .
ॐ गौरात्मने नमः । oṁ gaurātmane namaḥ .
ॐ गौरकीर्तये। ४६५। oṁ gaurakīrtaye. 465.
ॐ गौरभावाय नमः । oṁ gaurabhāvāya namaḥ .
ॐ गरिष्ठदृशे नमः । oṁ gariṣṭhadṛśe namaḥ .
ॐ गौतमाय नमः । oṁ gautamāya namaḥ .
ॐ गौतमीनाथाय नमः । oṁ gautamīnāthāya namaḥ .
ॐ गौतमीप्राणवल्लभाय नमः । ४७०। oṁ gautamīprāṇavallabhāya namaḥ . 470.
ॐ गौतमाभीष्टवरदाय नमः । oṁ gautamābhīṣṭavaradāya namaḥ .
ॐ गौतमाभयदायकाय नमः । oṁ gautamābhayadāyakāya namaḥ .
ॐ गौतमप्रणयप्रह्वाय नमः । oṁ gautamapraṇayaprahvāya namaḥ .
ॐ गौतमाश्रमदुःखघ्ने नमः । oṁ gautamāśramaduḥkhaghne namaḥ .
ॐ गौतमीतीरसंचारिणे नमः । ४७५। oṁ gautamītīrasaṁcāriṇe namaḥ . 475.
ॐ गौतमीतीर्थदायकाय नमः । oṁ gautamītīrthadāyakāya namaḥ .
ॐ गौतमापत्परिहराय नमः । oṁ gautamāpatpariharāya namaḥ .
ॐ गौतमाधिविनाशनाय नमः । oṁ gautamādhivināśanāya namaḥ .
ॐ गोपतये नमः । oṁ gopataye namaḥ .
ॐ गोधनाय नमः । ४८०। oṁ godhanāya namaḥ . 480.
ॐ गोपाय नमः । oṁ gopāya namaḥ .
ॐ गोपालप्रियदर्शनाय नमः । oṁ gopālapriyadarśanāya namaḥ .
ॐ गोपालाय नमः । oṁ gopālāya namaḥ .
ॐ गोगणाधीशाय नमः । oṁ gogaṇādhīśāya namaḥ .
ॐ गोकश्मलनिवर्तकाय नमः । ४८५। oṁ gokaśmalanivartakāya namaḥ . 485.
ॐ गोसहस्राय नमः । oṁ gosahasrāya namaḥ .
ॐ गोपवराय नमः । oṁ gopavarāya namaḥ .
ॐ गोपगोपीसुखावहाय नमः । oṁ gopagopīsukhāvahāya namaḥ .
ॐ गोवर्धनाय नमः । oṁ govardhanāya namaḥ .
ॐ गोपगोपाय नमः । ४९०। oṁ gopagopāya namaḥ . 490.
ॐ गोपाय नमः । oṁ gopāya namaḥ .
ॐ गोकुलवर्धनाय नमः । oṁ gokulavardhanāya namaḥ .
ॐ गोचराय नमः । oṁ gocarāya namaḥ .
ॐ गोचराध्य्क्षाय नमः । oṁ gocarādhykṣāya namaḥ .
ॐ गोचरप्रीतिवृद्धिकृते नमः । ४९५। oṁ gocaraprītivṛddhikṛte namaḥ . 495.
ॐ गोमिने नमः । oṁ gomine namaḥ .
ॐ गोकष्टसंत्रात्रे नमः । oṁ gokaṣṭasaṁtrātre namaḥ .
ॐ गोसंतापनिवर्तकाय नमः । oṁ gosaṁtāpanivartakāya namaḥ .
ॐ गोष्ठाय नमः । oṁ goṣṭhāya namaḥ .
ॐ गोष्ठाश्रयाय नमः । ५००। oṁ goṣṭhāśrayāya namaḥ . 500.
ॐ गोष्ठपतये नमः । oṁ goṣṭhapataye namaḥ .
ॐ गोधनवर्धनाय नमः । oṁ godhanavardhanāya namaḥ .
ॐ गोष्ठप्रियाय नमः । oṁ goṣṭhapriyāya namaḥ .
ॐ गोष्ठमयाय नमः । oṁ goṣṭhamayāya namaḥ .
ॐ गोष्ठामयनिवर्तकाय नमः । ५०५। oṁ goṣṭhāmayanivartakāya namaḥ . 505.
ॐ गोलोकाय नमः । oṁ golokāya namaḥ .
ॐ गोलकाय नमः । oṁ golakāya namaḥ .
ॐ गोभृते नमः । oṁ gobhṛte namaḥ .
ॐ गोभर्त्रे नमः । oṁ gobhartre namaḥ .
ॐ गोसुखावहाय नमः । ५१०। oṁ gosukhāvahāya namaḥ . 510.
ॐ गोदुहे नमः । oṁ goduhe namaḥ .
ॐ गोधुग्गणप्रेष्ठाय नमः । oṁ godhuggaṇapreṣṭhāya namaḥ .
ॐ गोदोग्ध्रे नमः । oṁ godogdhre namaḥ .
ॐ गोपयःप्रियाय नमः । oṁ gopayaḥpriyāya namaḥ .
ॐ गोत्राय नमः । ५१५। oṁ gotrāya namaḥ . 515.
ॐ गोत्रपतये नमः । oṁ gotrapataye namaḥ .
ॐ गोत्रभवाय नमः । oṁ gotrabhavāya namaḥ .
ॐ गोत्रभयापहाय नमः । oṁ gotrabhayāpahāya namaḥ .
ॐ गोत्रवृद्धिकराय नमः । oṁ gotravṛddhikarāya namaḥ .
ॐ गोत्रप्रियाय नमः । ५२०। oṁ gotrapriyāya namaḥ . 520.
ॐ गोत्रातिनाशनाय नमः । oṁ gotrātināśanāya namaḥ .
ॐ गोत्रोद्धारपराय नमः । oṁ gotroddhāraparāya namaḥ .
ॐ गोत्रप्रभवाय नमः । oṁ gotraprabhavāya namaḥ .
ॐ गोत्रदेवतायै नमः । oṁ gotradevatāyai namaḥ .
ॐ गोत्रविख्यातनाम्ने नमः । ५२५। oṁ gotravikhyātanāmne namaḥ . 525.
ॐ गोत्रिणे नमः । oṁ gotriṇe namaḥ .
ॐ गोत्रप्रपालकाय नमः । oṁ gotraprapālakāya namaḥ .
ॐ गोत्रसेतवे नमः । oṁ gotrasetave namaḥ .
ॐ गोत्रकेतवे नमः । oṁ gotraketave namaḥ .
ॐ गोत्रहेतवे नमः । ५३०। oṁ gotrahetave namaḥ . 530.
ॐ गतक्लमाय नमः । oṁ gataklamāya namaḥ .
ॐ गोत्रत्राणकराय नमः । oṁ gotratrāṇakarāya namaḥ .
ॐ गोत्रपतये नमः । oṁ gotrapataye namaḥ .
ॐ गोत्रेशपूजिताय नमः । oṁ gotreśapūjitāya namaḥ .
ॐ गोत्रविदे नमः । ५३५। oṁ gotravide namaḥ . 535.
ॐ गोत्रभित्त्रात्रे नमः । oṁ gotrabhittrātre namaḥ .
ॐ गोत्रभिद्वरदायकाय नमः । oṁ gotrabhidvaradāyakāya namaḥ .
ॐ गोत्रभित्पूजितपदाय नमः । oṁ gotrabhitpūjitapadāya namaḥ .
ॐ गोत्रभिच्छत्रुसूदनाय नमः । oṁ gotrabhicchatrusūdanāya namaḥ .
ॐ गोत्रभित्प्रीतिदाय नमः । ५४०। oṁ gotrabhitprītidāya namaḥ . 540.
ॐ गोत्रभिदे नमः । oṁ gotrabhide namaḥ .
ॐ गोत्रपालकाय नमः । oṁ gotrapālakāya namaḥ .
ॐ गोत्रभिद्गीतचरिताय नमः । oṁ gotrabhidgītacaritāya namaḥ .
ॐ गोत्रभिद्राज्यरक्षकाय नमः । oṁ gotrabhidrājyarakṣakāya namaḥ .
ॐ गोत्रभिद्वरदायिने नमः । ५४५। oṁ gotrabhidvaradāyine namaḥ . 545.
ॐ गोत्रभित्प्राणनिलयाय नमः । oṁ gotrabhitprāṇanilayāya namaḥ .
ॐ गोत्रभिद्भयसंहर्त्रे नमः । oṁ gotrabhidbhayasaṁhartre namaḥ .
ॐ गोत्रभिन्मानदायकाय नमः । oṁ gotrabhinmānadāyakāya namaḥ .
ॐ गोत्रभिद्गोपनपराय नमः । oṁ gotrabhidgopanaparāya namaḥ .
ॐ गोत्रभित्सैन्यनायकाय नमः । ५५०। oṁ gotrabhitsainyanāyakāya namaḥ . 550.
ॐ गोत्राधिपप्रियाय नमः । oṁ gotrādhipapriyāya namaḥ .
ॐ गोत्रापुत्रप्रीताय नमः । oṁ gotrāputraprītāya namaḥ .
ॐ गिरिप्रियाय नमः । oṁ giripriyāya namaḥ .
ॐ ग्रन्थज्ञाय नमः । oṁ granthajñāya namaḥ .
ॐ ग्रन्थकृते नमः । ५५५। oṁ granthakṛte namaḥ . 555.
ॐ ग्रन्थग्रन्थिदाय नमः । oṁ granthagranthidāya namaḥ .
ॐ ग्रन्थविघ्नघ्ने नमः । oṁ granthavighnaghne namaḥ .
ॐ ग्रन्थादये नमः । oṁ granthādaye namaḥ .
ॐ ग्रन्थसञ्चारये नमः । oṁ granthasañcāraye namaḥ .
ॐ ग्रन्थश्रवणलोलुपाय नमः । ५६०। oṁ granthaśravaṇalolupāya namaḥ . 560.
ॐ ग्रन्ताधीनक्रियाय नमः । oṁ grantādhīnakriyāya namaḥ .
ॐ ग्रन्थप्रियाय नमः । oṁ granthapriyāya namaḥ .
ॐ ग्रन्थार्थतत्त्वविदे नमः । oṁ granthārthatattvavide namaḥ .
ॐ ग्रन्थसंशयसंछेदिने नमः । oṁ granthasaṁśayasaṁchedine namaḥ .
ॐ ग्रन्थवक्त्राय नमः । ५६५। oṁ granthavaktrāya namaḥ . 565.
ॐ ग्रहाग्रण्ये नमः । oṁ grahāgraṇye namaḥ .
ॐ ग्रन्थगीतगुणाय नमः । oṁ granthagītaguṇāya namaḥ .
ॐ ग्रन्थगीताय नमः । oṁ granthagītāya namaḥ .
ॐ ग्रन्थादिपूजिताय नमः । oṁ granthādipūjitāya namaḥ .
ॐ ग्रन्थारंभस्तुताय नमः । ५७०। oṁ granthāraṁbhastutāya namaḥ . 570.
ॐ ग्रन्थग्राहिणे नमः । oṁ granthagrāhiṇe namaḥ .
ॐ ग्रन्थार्थपारदृशे नमः । oṁ granthārthapāradṛśe namaḥ .
ॐ ग्रन्थदृशे नमः । oṁ granthadṛśe namaḥ .
ॐ ग्रन्थविज्ञानाय नमः । oṁ granthavijñānāya namaḥ .
ॐ ग्रन्थसंदर्शशोधकाय नमः । ५७५। oṁ granthasaṁdarśaśodhakāya namaḥ . 575.
ॐ ग्रन्थकृत्पूजिताय नमः । oṁ granthakṛtpūjitāya namaḥ .
ॐ ग्रन्थकराय नमः । oṁ granthakarāya namaḥ .
ॐ ग्रन्थपरायणाय नमः । oṁ granthaparāyaṇāya namaḥ .
ॐ ग्रन्थपारायणपराय नमः । oṁ granthapārāyaṇaparāya namaḥ .
ॐ ग्रन्थसंदेहभंजकाय नमः । ५८०। oṁ granthasaṁdehabhaṁjakāya namaḥ . 580.
ॐ ग्रन्थकृद्वरदात्रे नमः । oṁ granthakṛdvaradātre namaḥ .
ॐ ग्रन्थकृते नमः । oṁ granthakṛte namaḥ .
ॐ ग्रन्थवन्दिताय नमः । oṁ granthavanditāya namaḥ .
ॐ ग्रन्थानुरक्ताय नमः । oṁ granthānuraktāya namaḥ .
ॐ ग्रन्थज्ञाय नमः । ५८५। oṁ granthajñāya namaḥ . 585.
ॐ ग्रन्थानुग्रहदायकाय नमः । oṁ granthānugrahadāyakāya namaḥ .
ॐ ग्रन्थान्तरात्मने नमः । oṁ granthāntarātmane namaḥ .
ॐ ग्रन्थार्थपण्डिताय नमः । oṁ granthārthapaṇḍitāya namaḥ .
ॐ ग्रन्थसौहृदाय नमः । oṁ granthasauhṛdāya namaḥ .
ॐ ग्रन्थपारङ्गमाय नमः । ५९०। oṁ granthapāraṅgamāya namaḥ . 590.
ॐ ग्रन्थगुणविदे नमः । oṁ granthaguṇavide namaḥ .
ॐ ग्रन्थविग्रहाय नमः । oṁ granthavigrahāya namaḥ .
ॐ ग्रन्थसेवते नमः । oṁ granthasevate namaḥ .
ॐ ग्रन्थहेतवे नमः । oṁ granthahetave namaḥ .
ॐ ग्रन्थकेतवे नमः । ५९५। oṁ granthaketave namaḥ . 595.
ॐ ग्रहाग्रगाय नमः । oṁ grahāgragāya namaḥ .
ॐ ग्रन्थपूज्याय नमः । oṁ granthapūjyāya namaḥ .
ॐ ग्रन्थगेयाय नमः । oṁ granthageyāya namaḥ .
ॐ ग्रन्थग्रथनलालसाय नमः । oṁ granthagrathanalālasāya namaḥ .
ॐ ग्रन्थभूमये नमः । ६००। oṁ granthabhūmaye namaḥ . 600.
ॐ ग्रहश्रेष्ठाय नमः । oṁ grahaśreṣṭhāya namaḥ .
ॐ ग्रहकेतवे नमः । oṁ grahaketave namaḥ .
ॐ ग्रहाश्रयाय नमः । oṁ grahāśrayāya namaḥ .
ॐ ग्रन्थकाराय नमः । oṁ granthakārāya namaḥ .
ॐ ग्रन्थकारमान्याय नमः । ६०५। oṁ granthakāramānyāya namaḥ . 605.
ॐ ग्रन्थप्रसारकाय नमः । oṁ granthaprasārakāya namaḥ .
ॐ ग्रन्थश्रमज्ञाय नमः । oṁ granthaśramajñāya namaḥ .
ॐ ग्रन्थांगाय नमः । oṁ granthāṁgāya namaḥ .
ॐ ग्रन्थभ्रमनिवारकाय नमः । oṁ granthabhramanivārakāya namaḥ .
ॐ ग्रन्थप्रवणसर्वाङ्गाय नमः । ६१०। oṁ granthapravaṇasarvāṅgāya namaḥ . 610.
ॐ ग्रन्थप्रणयतत्पराय नमः । oṁ granthapraṇayatatparāya namaḥ .
ॐ गीताय नमः । oṁ gītāya namaḥ .
ॐ गीतगुणाय नमः । oṁ gītaguṇāya namaḥ .
ॐ गीतकीर्तये नमः । oṁ gītakīrtaye namaḥ .
ॐ गीतविशारदाय नमः । ६१५। oṁ gītaviśāradāya namaḥ . 615.
ॐ गीतस्फीतये नमः । oṁ gītasphītaye namaḥ .
ॐ गीतप्रणयिने नमः । oṁ gītapraṇayine namaḥ .
ॐ गीतचंचुराय नमः । oṁ gītacaṁcurāya namaḥ .
ॐ गीतप्रसन्नाय नमः । oṁ gītaprasannāya namaḥ .
ॐ गीतात्मने नमः । ६२०। oṁ gītātmane namaḥ . 620.
ॐ गीतलोलाय नमः । oṁ gītalolāya namaḥ .
ॐ गीतस्पृहाय नमः । oṁ gītaspṛhāya namaḥ .
ॐ गीताश्रयाय नमः । oṁ gītāśrayāya namaḥ .
ॐ गीतमयाय नमः । oṁ gītamayāya namaḥ .
ॐ गीततत्वार्थकोविदाय नमः । ६२५। oṁ gītatatvārthakovidāya namaḥ . 625.
ॐ गीतसंशयसंछेत्रे नमः । oṁ gītasaṁśayasaṁchetre namaḥ .
ॐ गीतसङ्गीतशासनाय नमः । oṁ gītasaṅgītaśāsanāya namaḥ .
ॐ गीतार्थज्ञाय नमः । oṁ gītārthajñāya namaḥ .
ॐ गीततत्वाय नमः । oṁ gītatatvāya namaḥ .
ॐ गीतातत्वाय नमः । ६३०। oṁ gītātatvāya namaḥ . 630.
ॐ गताश्रयाय नमः । oṁ gatāśrayāya namaḥ .
ॐ गीतसाराय नमः । oṁ gītasārāya namaḥ .
ॐ गीतकृतये नमः । oṁ gītakṛtaye namaḥ .
ॐ गीतविघ्नविनाशनाय नमः । oṁ gītavighnavināśanāya namaḥ .
ॐ गीतासक्ताय नमः । ६३५। oṁ gītāsaktāya namaḥ . 635.
ॐ गीतलीनाय नमः । oṁ gītalīnāya namaḥ .
ॐ गीताविगतसंज्व्राय नमः । oṁ gītāvigatasaṁjvrāya namaḥ .
ॐ गीतैकदृशे नमः । oṁ gītaikadṛśe namaḥ .
ॐ गीतभूतये नमः । oṁ gītabhūtaye namaḥ .
ॐ गीताप्रियाय नमः । ६४०। oṁ gītāpriyāya namaḥ . 640.
ॐ गतालसाय नमः । oṁ gatālasāya namaḥ .
ॐ गीतवाद्यपटवे नमः । oṁ gītavādyapaṭave namaḥ .
ॐ गीतप्रभवे नमः । oṁ gītaprabhave namaḥ .
ॐ गीतार्थतत्वविदे नमः । oṁ gītārthatatvavide namaḥ .
ॐ गीतागीतविवेकज्ञाय नमः । ६४५। oṁ gītāgītavivekajñāya namaḥ . 645.
ॐ गीतप्रवणचेतनाय नमः । oṁ gītapravaṇacetanāya namaḥ .
ॐ गतभिये नमः । oṁ gatabhiye namaḥ .
ॐ गतविद्वेषाय नमः । oṁ gatavidveṣāya namaḥ .
ॐ गतसंसारबंधनाय नमः । oṁ gatasaṁsārabaṁdhanāya namaḥ .
ॐ गतमायाय नमः । ६५०। oṁ gatamāyāya namaḥ . 650.
ॐ गतत्रासाय नमः । oṁ gatatrāsāya namaḥ .
ॐ गतदुःखाय नमः । oṁ gataduḥkhāya namaḥ .
ॐ गतज्वराय नमः । oṁ gatajvarāya namaḥ .
ॐ गतासुहृदे नमः । oṁ gatāsuhṛde namaḥ .
ॐ गताज्ञानाय नमः । ६५५। oṁ gatājñānāya namaḥ . 655.
ॐ गतदुष्टाशयाय नमः । oṁ gataduṣṭāśayāya namaḥ .
ॐ गताय नमः । oṁ gatāya namaḥ .
ॐ गतार्तये नमः । oṁ gatārtaye namaḥ .
ॐ गतसंकल्पाय नमः । oṁ gatasaṁkalpāya namaḥ .
ॐ गतदुष्टविचेष्टिताय नमः । ६६०। oṁ gataduṣṭaviceṣṭitāya namaḥ . 660.
ॐ गताहंहारसंचाराय नमः । oṁ gatāhaṁhārasaṁcārāya namaḥ .
ॐ गतदर्पाय नमः । oṁ gatadarpāya namaḥ .
ॐ गताहिताय नमः । oṁ gatāhitāya namaḥ .
ॐ गताविद्याय नमः । oṁ gatāvidyāya namaḥ .
ॐ गतभयाय नमः । ६६५। oṁ gatabhayāya namaḥ . 665.
ॐ गतागतनिवारकाय नमः । oṁ gatāgatanivārakāya namaḥ .
ॐ गतव्यथाय नमः । oṁ gatavyathāya namaḥ .
ॐ गतापायाय नमः । oṁ gatāpāyāya namaḥ .
ॐ गतदोषाय नमः । oṁ gatadoṣāya namaḥ .
ॐ गतेः पराय नमः । ६७०। oṁ gateḥ parāya namaḥ . 670.
ॐ गतसर्वविकाराय नमः । oṁ gatasarvavikārāya namaḥ .
ॐ गजगर्जितकुञ्जराय नमः । oṁ gajagarjitakuñjarāya namaḥ .
ॐ गतकंपितमूपृष्ठाय नमः । oṁ gatakaṁpitamūpṛṣṭhāya namaḥ .
ॐ गतरुषे नमः । oṁ gataruṣe namaḥ .
ॐ गतकल्मषाय नमः । ६७५। oṁ gatakalmaṣāya namaḥ . 675.
ॐ गतदैन्याय नमः । oṁ gatadainyāya namaḥ .
ॐ गतस्तैन्याय नमः । oṁ gatastainyāya namaḥ .
ॐ गतमानाय नमः । oṁ gatamānāya namaḥ .
ॐ गतश्रमाय नमः । oṁ gataśramāya namaḥ .
ॐ गतक्रोधाय नमः । ६८०। oṁ gatakrodhāya namaḥ . 680.
ॐ गतग्लानये नमः । oṁ gataglānaye namaḥ .
ॐ गतम्लानये नमः । oṁ gatamlānaye namaḥ .
ॐ गतभ्रमाय नमः । oṁ gatabhramāya namaḥ .
ॐ गताभावाय नमः । oṁ gatābhāvāya namaḥ .
ॐ गतभवाय नमः । ६८५। oṁ gatabhavāya namaḥ . 685.
ॐ गततत्वार्थसंशयाय नमः । oṁ gatatatvārthasaṁśayāya namaḥ .
ॐ गयासुरशिरश्छेत्रे नमः । oṁ gayāsuraśiraśchetre namaḥ .
ॐ गयासुरवरप्रदाय नमः । oṁ gayāsuravarapradāya namaḥ .
ॐ गयावासाय नमः । oṁ gayāvāsāya namaḥ .
ॐ गयानाथाय नमः । ६९०। oṁ gayānāthāya namaḥ . 690.
ॐ गयावासिनमस्कृतय नमः । oṁ gayāvāsinamaskṛtaya namaḥ .
ॐ गयातीर्थफलाध्यक्षाय नमः । oṁ gayātīrthaphalādhyakṣāya namaḥ .
ॐ गयायात्राफलप्रदाय नमः । oṁ gayāyātrāphalapradāya namaḥ .
ॐ गयामयाय नमः । oṁ gayāmayāya namaḥ .
ॐ गयाक्षेत्राय नमः । ६९५। oṁ gayākṣetrāya namaḥ . 695.
ॐ गयाक्षेत्रनिवासकृते नमः । oṁ gayākṣetranivāsakṛte namaḥ .
ॐ गयावासिस्तुताय नमः । oṁ gayāvāsistutāya namaḥ .
ॐ गायन्मधुव्रतलसत्कटाय नमः । oṁ gāyanmadhuvratalasatkaṭāya namaḥ .
ॐ गायकाय नमः । oṁ gāyakāya namaḥ .
ॐ गायकवराय नमः । ७००। oṁ gāyakavarāya namaḥ . 700.
ॐ गायकेष्टफलप्रदाय नमः । oṁ gāyakeṣṭaphalapradāya namaḥ .
ॐ गायकप्रणयिने नमः । oṁ gāyakapraṇayine namaḥ .
ॐ गात्रे नमः । oṁ gātre namaḥ .
ॐ गायकाभयदायकाय नमः । oṁ gāyakābhayadāyakāya namaḥ .
ॐ गायकप्रवणस्वांताय नमः । ७०५। oṁ gāyakapravaṇasvāṁtāya namaḥ . 705.
ॐ गायकप्रथमाय नमः । oṁ gāyakaprathamāya namaḥ .
ॐ गायकोद्गीतसंप्रीताय नमः । oṁ gāyakodgītasaṁprītāya namaḥ .
ॐ गायकोत्कटविघ्नघ्ने नमः । oṁ gāyakotkaṭavighnaghne namaḥ .
ॐ गानगेयाय नमः । oṁ gānageyāya namaḥ .
ॐ गायकेशाय नमः । ७१०। oṁ gāyakeśāya namaḥ . 710.
ॐ गायकांतरसंचाराय नमः । oṁ gāyakāṁtarasaṁcārāya namaḥ .
ॐ गायकप्रियदाय नमः । oṁ gāyakapriyadāya namaḥ .
ॐ गायकाधीनविग्रहाय नमः । oṁ gāyakādhīnavigrahāya namaḥ .
ॐ गेयाय नमः । oṁ geyāya namaḥ .
ॐ गेयगुणाय नमः । ७१५। oṁ geyaguṇāya namaḥ . 715.
ॐ गेयचरिताय नमः । oṁ geyacaritāya namaḥ .
ॐ गेयतत्वविदे नमः । oṁ geyatatvavide namaḥ .
ॐ गायकत्रासघ्ने नमः । oṁ gāyakatrāsaghne namaḥ .
ॐ ग्रंथाय नमः । oṁ graṁthāya namaḥ .
ॐ ग्रंथतत्वविवेचकाय नमः । ७२०। oṁ graṁthatatvavivecakāya namaḥ . 720.
ॐ गाढानुरागय नमः । oṁ gāḍhānurāgaya namaḥ .
ॐ गाढांगाय नमः । oṁ gāḍhāṁgāya namaḥ .
ॐ गाढगंगाजलोद्वहाय नमः । oṁ gāḍhagaṁgājalodvahāya namaḥ .
ॐ गाढावगाढजलधये नमः । oṁ gāḍhāvagāḍhajaladhaye namaḥ .
ॐ गाढप्रज्ञाय नमः । ७२५। oṁ gāḍhaprajñāya namaḥ . 725.
ॐ गतामयाय नमः । oṁ gatāmayāya namaḥ .
ॐ गाढप्रत्यर्थिसैन्याय नमः । oṁ gāḍhapratyarthisainyāya namaḥ .
ॐ गाढानुग्रहतत्पराय नमः । oṁ gāḍhānugrahatatparāya namaḥ .
ॐ गाढाश्लेषरसाभिज्ञाय नमः । oṁ gāḍhāśleṣarasābhijñāya namaḥ .
ॐ गाढनिर्व्ऱीतिसाधकाय नमः । ७३०। oṁ gāḍhanirvṟītisādhakāya namaḥ . 730.
ॐ गंगाधरेष्टवरदाय नमः । oṁ gaṁgādhareṣṭavaradāya namaḥ .
ॐ गंगाधरभयापहाय नमः । oṁ gaṁgādharabhayāpahāya namaḥ .
ॐ गंगाधरगुरवे नमः । oṁ gaṁgādharagurave namaḥ .
ॐ गंगाधरध्यानपरायणाय नमः । oṁ gaṁgādharadhyānaparāyaṇāya namaḥ .
ॐ गंगाधरस्तुताय नमः । ७३५। oṁ gaṁgādharastutāya namaḥ . 735.
ॐ गंगाधरराध्याय नमः । oṁ gaṁgādhararādhyāya namaḥ .
ॐ गतस्मयाय नमः । oṁ gatasmayāya namaḥ .
ॐ गंगाधरप्रियाय नमः । oṁ gaṁgādharapriyāya namaḥ .
ॐ गंगाधराय नमः । oṁ gaṁgādharāya namaḥ .
ॐ गंगांबुसुन्दराय नमः । ७४०। oṁ gaṁgāṁbusundarāya namaḥ . 740.
ॐ गंगाजलरसास्वाद चतुराय नमः । oṁ gaṁgājalarasāsvāda caturāya namaḥ .
ॐ गंगानिरताय नमः । oṁ gaṁgāniratāya namaḥ .
ॐ गंगाजलप्रणयवते नमः । oṁ gaṁgājalapraṇayavate namaḥ .
ॐ गंगातीरविहाराय नमः । oṁ gaṁgātīravihārāya namaḥ .
ॐ गंगाप्रियाय नमः । ७४५। oṁ gaṁgāpriyāya namaḥ . 745.
ॐ गंगाजलावगाहनपराय नमः । oṁ gaṁgājalāvagāhanaparāya namaḥ .
ॐ गन्धमादनसंवासाय नमः । oṁ gandhamādanasaṁvāsāya namaḥ .
ॐ गन्धमादनकेलिकृते नमः । oṁ gandhamādanakelikṛte namaḥ .
ॐ गन्धानुलिप्तसर्वाङ्गाय नमः । oṁ gandhānuliptasarvāṅgāya namaḥ .
ॐ गन्धलुभ्यन्मधुव्रताय नमः । ७५०। oṁ gandhalubhyanmadhuvratāya namaḥ . 750.
ॐ गन्धाय नमः । oṁ gandhāya namaḥ .
ॐ गन्धर्वराजाय नमः । oṁ gandharvarājāya namaḥ .
ॐ गन्धर्वप्रियकृते नमः । oṁ gandharvapriyakṛte namaḥ .
ॐ गन्धर्वविद्यातत्वज्ञाय नमः । oṁ gandharvavidyātatvajñāya namaḥ .
ॐ गन्धर्वप्रीतिवर्धनाय नमः । ७५५। oṁ gandharvaprītivardhanāya namaḥ . 755.
ॐ गकारबीजनिलयाय नमः । oṁ gakārabījanilayāya namaḥ .
ॐ गन्धकाय नमः । oṁ gandhakāya namaḥ .
ॐ गर्विगर्वनुदे नमः । oṁ garvigarvanude namaḥ .
ॐ गन्धर्वगणसंसेव्याय नमः । oṁ gandharvagaṇasaṁsevyāya namaḥ .
ॐ गन्धर्ववरदायकाय नमः । ७६०। oṁ gandharvavaradāyakāya namaḥ . 760.
ॐ गन्धर्वाय नमः । oṁ gandharvāya namaḥ .
ॐ गन्धमातङ्गाय नमः । oṁ gandhamātaṅgāya namaḥ .
ॐ गन्धर्वकुलदैवताय नमः । oṁ gandharvakuladaivatāya namaḥ .
ॐ गन्धर्वसंशयच्छेत्रे नमः । oṁ gandharvasaṁśayacchetre namaḥ .
ॐ गन्धर्ववरदर्पघ्ने नमः । ७६५। oṁ gandharvavaradarpaghne namaḥ . 765.
ॐ गन्धर्वप्रवणस्वान्ताय नमः । oṁ gandharvapravaṇasvāntāya namaḥ .
ॐ गन्धर्वगणसंस्तुताय नमः । oṁ gandharvagaṇasaṁstutāya namaḥ .
ॐ गन्धर्वार्चितपादाब्जाय नमः । oṁ gandharvārcitapādābjāya namaḥ .
ॐ गन्धर्वभयहारकाय नमः । oṁ gandharvabhayahārakāya namaḥ .
ॐ गन्धर्वाभयदाय नमः । ७७०। oṁ gandharvābhayadāya namaḥ . 770.
ॐ गन्धर्वप्रीतिपालकाय नमः । oṁ gandharvaprītipālakāya namaḥ .
ॐ गन्धर्वगीतचरिताय नमः । oṁ gandharvagītacaritāya namaḥ .
ॐ गन्धर्वप्रणयोत्सुकाय नमः । oṁ gandharvapraṇayotsukāya namaḥ .
ॐ गन्धर्वगानश्रवणप्रणयिने नमः । oṁ gandharvagānaśravaṇapraṇayine namaḥ .
ॐ गन्धर्वभाजनाय नमः । ७७५। oṁ gandharvabhājanāya namaḥ . 775.
ॐ गन्धर्वत्राणसन्नद्धय नमः । oṁ gandharvatrāṇasannaddhaya namaḥ .
ॐ गन्धर्वसमरक्षमाय नमः । oṁ gandharvasamarakṣamāya namaḥ .
ॐ गन्धर्वस्त्रीभिराराध्याय नमः । oṁ gandharvastrībhirārādhyāya namaḥ .
ॐ गानाय नमः । oṁ gānāya namaḥ .
ॐ गानपटवे नमः । ७८०। oṁ gānapaṭave namaḥ . 780.
ॐ गच्छाय नमः । oṁ gacchāya namaḥ .
ॐ गच्छपतये नमः । oṁ gacchapataye namaḥ .
ॐ गच्छनायकाय नमः । oṁ gacchanāyakāya namaḥ .
ॐ गच्छगर्वघ्ने नमः । oṁ gacchagarvaghne namaḥ .
ॐ गच्छराजाय नमः । ७८५। oṁ gaccharājāya namaḥ . 785.
ॐ गच्छेशाय नमः । oṁ gaccheśāya namaḥ .
ॐ गच्छराजनमस्कृताय नमः । oṁ gaccharājanamaskṛtāya namaḥ .
ॐ गच्छप्रियाय नमः । oṁ gacchapriyāya namaḥ .
ॐ गच्छगुरवे नमः । oṁ gacchagurave namaḥ .
ॐ गच्छत्राणकृतोद्यमाय नमः । ७९०। oṁ gacchatrāṇakṛtodyamāya namaḥ . 790.
ॐ गच्छप्रभवे नमः । oṁ gacchaprabhave namaḥ .
ॐ गच्छचराय नमः । oṁ gacchacarāya namaḥ .
ॐ गच्छप्रियकृतोद्यमाय नमः । oṁ gacchapriyakṛtodyamāya namaḥ .
ॐ गच्छातीतगुणाय नमः । oṁ gacchātītaguṇāya namaḥ .
ॐ गच्छमर्यादाप्रतिपालकाय नमः । ७९५। oṁ gacchamaryādāpratipālakāya namaḥ . 795.
ॐ गच्छधात्रे नमः । oṁ gacchadhātre namaḥ .
ॐ गच्छभर्त्रे नमः । oṁ gacchabhartre namaḥ .
ॐ गच्छवन्द्याय नमः । oṁ gacchavandyāya namaḥ .
ॐ गुरोर्गुरवे नमः । oṁ gurorgurave namaḥ .
ॐ गृत्साय नमः । ८००। oṁ gṛtsāya namaḥ . 800.
ॐ गृत्समदाय नमः । oṁ gṛtsamadāya namaḥ .
ॐ गृत्समदाभीष्टवरप्रदाय नमः । oṁ gṛtsamadābhīṣṭavarapradāya namaḥ .
ॐ गीर्वाणगीतचरिताय नमः । oṁ gīrvāṇagītacaritāya namaḥ .
ॐ गीर्वाणगणसेविताय नमः । oṁ gīrvāṇagaṇasevitāya namaḥ .
ॐ गीर्वाणवरदात्रे नमः । ८०५। oṁ gīrvāṇavaradātre namaḥ . 805.
ॐ गीर्वाणभयनाशकृते नमः । oṁ gīrvāṇabhayanāśakṛte namaḥ .
ॐ गीर्वाणगणसङ्गीताय नमः । oṁ gīrvāṇagaṇasaṅgītāya namaḥ .
ॐ गीर्वाणारातिसूदनाय नमः । oṁ gīrvāṇārātisūdanāya namaḥ .
ॐ गीर्वाणधाम्ने नमः । oṁ gīrvāṇadhāmne namaḥ .
ॐ गीर्वाणगोप्त्रे नमः । ८१०। oṁ gīrvāṇagoptre namaḥ . 810.
ॐ गीर्वाणगर्वनुदे नमः । oṁ gīrvāṇagarvanude namaḥ .
ॐ गीर्वाणार्तिहराय नमः । oṁ gīrvāṇārtiharāya namaḥ .
ॐ गीर्वाणवरदायकाय नमः । oṁ gīrvāṇavaradāyakāya namaḥ .
ॐ गीर्वाणशरणाय नमः । oṁ gīrvāṇaśaraṇāya namaḥ .
ॐ गीतनाम्ने नमः । ८१५। oṁ gītanāmne namaḥ . 815.
ॐ गीर्वाणसुन्दराय नमः । oṁ gīrvāṇasundarāya namaḥ .
ॐ गीर्वाणप्राणदाय नमः । oṁ gīrvāṇaprāṇadāya namaḥ .
ॐ गंत्रे नमः । oṁ gaṁtre namaḥ .
ॐ गीर्वाणानीकरक्षकाय नमः । oṁ gīrvāṇānīkarakṣakāya namaḥ .
ॐ गुहेहापूरकाय नमः । ८२०। oṁ guhehāpūrakāya namaḥ . 820.
ॐ गन्धमत्ताय नमः । oṁ gandhamattāya namaḥ .
ॐ गीर्वाणपुष्टिदाय नमः । oṁ gīrvāṇapuṣṭidāya namaḥ .
ॐ गीर्वाणप्रयुतत्रात्रे नमः । oṁ gīrvāṇaprayutatrātre namaḥ .
ॐ गीतगोत्राय नमः । oṁ gītagotrāya namaḥ .
ॐ गताहिताय नमः । ८२५। oṁ gatāhitāya namaḥ . 825.
ॐ गीर्वाणसेवितपदाय नमः । oṁ gīrvāṇasevitapadāya namaḥ .
ॐ गीर्वाणप्रथिताय नमः । oṁ gīrvāṇaprathitāya namaḥ .
ॐ गलते नमः । oṁ galate namaḥ .
ॐ गीर्वाणगोत्रप्रवराय नमः । oṁ gīrvāṇagotrapravarāya namaḥ .
ॐ गीर्वाणबलदाय नमः । ८३०। oṁ gīrvāṇabaladāya namaḥ . 830.
ॐ गीर्वाणप्रियकर्त्रे नमः । oṁ gīrvāṇapriyakartre namaḥ .
ॐ गीर्वाणागमसारविदे नमः । oṁ gīrvāṇāgamasāravide namaḥ .
ॐ गीर्वाणागमसंपत्तये नमः । oṁ gīrvāṇāgamasaṁpattaye namaḥ .
ॐ गीर्वाणव्यसनापत्ने नमः । oṁ gīrvāṇavyasanāpatne namaḥ .
ॐ गीर्वाणप्रणयाय नमः । ८३५। oṁ gīrvāṇapraṇayāya namaḥ . 835.
ॐ गीतग्रहणोत्सुकमानसाय नमः । oṁ gītagrahaṇotsukamānasāya namaḥ .
ॐ गीर्वाणमदसंहर्त्रे नमः । oṁ gīrvāṇamadasaṁhartre namaḥ .
ॐ गीर्वाणगणपालकाय नमः । oṁ gīrvāṇagaṇapālakāya namaḥ .
ॐ ग्रहाय नमः । oṁ grahāya namaḥ .
ॐ ग्रहपतये नमः । ८४०। oṁ grahapataye namaḥ . 840.
ॐ ग्रहाय नमः । oṁ grahāya namaḥ .
ॐ ग्रहपीडाप्रणाशनाय नमः । oṁ grahapīḍāpraṇāśanāya namaḥ .
ॐ ग्रहस्तुताय नमः । oṁ grahastutāya namaḥ .
ॐ ग्रहाध्यक्षाय नमः । oṁ grahādhyakṣāya namaḥ .
ॐ ग्रहेशाय नमः । ८४५। oṁ graheśāya namaḥ . 845.
ॐ ग्रहदैवताय नमः । oṁ grahadaivatāya namaḥ .
ॐ ग्रहकृते नमः । oṁ grahakṛte namaḥ .
ॐ ग्रहभर्त्रे नमः । oṁ grahabhartre namaḥ .
ॐ ग्रहेशानाय नमः । oṁ graheśānāya namaḥ .
ॐ ग्रहेश्वराय नमः । ८५०। oṁ graheśvarāya namaḥ . 850.
ॐ ग्रहाराध्याय नमः । oṁ grahārādhyāya namaḥ .
ॐ ग्रहत्रात्रे नमः । oṁ grahatrātre namaḥ .
ॐ ग्रहगोप्त्रे नमः । oṁ grahagoptre namaḥ .
ॐ ग्रहोत्कटाय नमः । oṁ grahotkaṭāya namaḥ .
ॐ ग्रहगीतगुणाय नमः । ८५५। oṁ grahagītaguṇāya namaḥ . 855.
ॐ ग्रन्थप्रणेत्रे नमः । oṁ granthapraṇetre namaḥ .
ॐ ग्रहवन्दिताय नमः । oṁ grahavanditāya namaḥ .
ॐ गविने नमः । oṁ gavine namaḥ .
ॐ गवीश्वराय नमः । oṁ gavīśvarāya namaḥ .
ॐ ग्रहणे नमः । ८६०। oṁ grahaṇe namaḥ . 860.
ॐ ग्रहष्ठायनमः । oṁ grahaṣṭhāyanamaḥ .
ॐ ग्रहगर्वघ्ने नमः । oṁ grahagarvaghne namaḥ .
ॐ गवांप्रियाय नमः । oṁ gavāṁpriyāya namaḥ .
ॐ गवांनाथाय नमः । oṁ gavāṁnāthāya namaḥ .
ॐ गवीशानाय नमः । ८६५। oṁ gavīśānāya namaḥ . 865.
ॐ गवांपतये नमः । oṁ gavāṁpataye namaḥ .
ॐ गव्यप्रियाय नमः । oṁ gavyapriyāya namaḥ .
ॐ गवांगोप्त्रे नमः । oṁ gavāṁgoptre namaḥ .
ॐ गविसंपत्तिसाधकाय नमः । oṁ gavisaṁpattisādhakāya namaḥ .
ॐ गविरक्षणसन्नद्धाय नमः । ८७०। oṁ gavirakṣaṇasannaddhāya namaḥ . 870.
ॐ गविभयहरय नमः । oṁ gavibhayaharaya namaḥ .
ॐ गविगर्वहराय नमः । oṁ gavigarvaharāya namaḥ .
ॐ गोदाय नमः । oṁ godāya namaḥ .
ॐ गोप्रदाय नमः । oṁ gopradāya namaḥ .
ॐ गोजयप्रदाय नमः । ८७५। oṁ gojayapradāya namaḥ . 875.
ॐ गोजायुतबलाय नमः । oṁ gojāyutabalāya namaḥ .
ॐ गंडगुंजन्मधुव्रताय नमः । oṁ gaṁḍaguṁjanmadhuvratāya namaḥ .
ॐ गंडस्थलगलद्दानमिलन्मत्तालिमण्डिताय नमः । oṁ gaṁḍasthalagaladdānamilanmattālimaṇḍitāya namaḥ .
ॐ गुडाय नमः । oṁ guḍāya namaḥ .
ॐ गुडाप्रियाय नमः । ८८०। oṁ guḍāpriyāya namaḥ . 880.
ॐ गण्डगलद्दानाय नमः । oṁ gaṇḍagaladdānāya namaḥ .
ॐ गुडाशनाय नमः । oṁ guḍāśanāya namaḥ .
ॐ गुडाकेशाय नमः । oṁ guḍākeśāya namaḥ .
ॐ गुडाकेशसहायाय नमः । oṁ guḍākeśasahāyāya namaḥ .
ॐ गुडलड्डुभुजे नमः । ८८५। oṁ guḍalaḍḍubhuje namaḥ . 885.
ॐ गुडभुजे नमः । oṁ guḍabhuje namaḥ .
ॐ गुडभुग्गण्याय नमः । oṁ guḍabhuggaṇyāya namaḥ .
ॐ गुडाकेशवरप्रदाय नमः । oṁ guḍākeśavarapradāya namaḥ .
ॐ गुडाकेशार्चितपदाय नमः । oṁ guḍākeśārcitapadāya namaḥ .
ॐ गुडाकेशसखाय नमः । ८९०। oṁ guḍākeśasakhāya namaḥ . 890.
ॐ गदाधरार्चितपदाय नमः । oṁ gadādharārcitapadāya namaḥ .
ॐ गदाधरजयप्रदाय नमः । oṁ gadādharajayapradāya namaḥ .
ॐ गदायुधाय नमः । oṁ gadāyudhāya namaḥ .
ॐ गदापाणये नमः । oṁ gadāpāṇaye namaḥ .
ॐ गदायुद्धविशारदाय नमः । ८९५। oṁ gadāyuddhaviśāradāya namaḥ . 895.
ॐ गदघ्ने नमः । oṁ gadaghne namaḥ .
ॐ गददर्पघ्ने नमः । oṁ gadadarpaghne namaḥ .
ॐ गदगर्वप्रणाशनाय नमः । oṁ gadagarvapraṇāśanāya namaḥ .
ॐ गदग्रस्तपरित्रात्रे नमः । oṁ gadagrastaparitrātre namaḥ .
ॐ गदाडंबरखण्डकाय नमः । ९००। oṁ gadāḍaṁbarakhaṇḍakāya namaḥ . 900.
ॐ गुहाय नमः । oṁ guhāya namaḥ .
ॐ गुहाग्रजाय नमः । oṁ guhāgrajāya namaḥ .
ॐ गुप्ताय नमः । oṁ guptāya namaḥ .
ॐ गुहाशायिने नमः । oṁ guhāśāyine namaḥ .
ॐ गुहाशयाय नमः । ९०५। oṁ guhāśayāya namaḥ . 905.
ॐ गुहप्रीतिकराय नमः । oṁ guhaprītikarāya namaḥ .
ॐ गूढाय नमः । oṁ gūḍhāya namaḥ .
ॐ गूढगुल्फाय नमः । oṁ gūḍhagulphāya namaḥ .
ॐ गुणैकदृशे नमः । oṁ guṇaikadṛśe namaḥ .
ॐ गिरे नमः । ९१०। oṁ gire namaḥ . 910.
ॐ गीष्पतये नमः । oṁ gīṣpataye namaḥ .
ॐ गिरीशानाय नमः । oṁ girīśānāya namaḥ .
ॐ गीर्देवीगीतसद्गुणाय नमः । oṁ gīrdevīgītasadguṇāya namaḥ .
ॐ गीर्देवाय नमः । oṁ gīrdevāya namaḥ .
ॐ गीष्प्रियाय नमः । ९१५। oṁ gīṣpriyāya namaḥ . 915.
ॐ गीर्भुवे नमः । oṁ gīrbhuve namaḥ .
ॐ गीरात्मने नमः । oṁ gīrātmane namaḥ .
ॐ गीष्प्रियङ्कराय नमः । oṁ gīṣpriyaṅkarāya namaḥ .
ॐ गीर्भूमये अमः । oṁ gīrbhūmaye amaḥ .
ॐ गीरसज्ञ्याय नमः । ९२०। oṁ gīrasajñyāya namaḥ . 920.
ॐ गीःप्रसन्नाय नमः । oṁ gīḥprasannāya namaḥ .
ॐ गिरीश्वराय नमः । oṁ girīśvarāya namaḥ .
ॐ गिरीशजाय नमः । oṁ girīśajāya namaḥ .
ॐ गिरीशायिने नमः । oṁ girīśāyine namaḥ .
ॐ गिरिराजसुखावहाय नमः । ९२५। oṁ girirājasukhāvahāya namaḥ . 925.
ॐ गिरिराजार्चितपदाय नमः । oṁ girirājārcitapadāya namaḥ .
ॐ गिरिराजनमस्कृताय नमः । oṁ girirājanamaskṛtāya namaḥ .
ॐ गिरिराजगुहाविष्टाय नमः । oṁ girirājaguhāviṣṭāya namaḥ .
ॐ गिरिराजाभयप्रदाय नमः । oṁ girirājābhayapradāya namaḥ .
ॐ गिरिराजेष्टवरदाय नमः । ९३०। oṁ girirājeṣṭavaradāya namaḥ . 930.
ॐ गिरिराजप्रपालकाय नमः । oṁ girirājaprapālakāya namaḥ .
ॐ गिरिराजसुतासूनवे नमः । oṁ girirājasutāsūnave namaḥ .
ॐ गिरिराजजयप्रदाय नमः । oṁ girirājajayapradāya namaḥ .
ॐ गिरिव्रजवनस्थायिने नमः । oṁ girivrajavanasthāyine namaḥ .
ॐ गिरिव्रजचराय नमः । ९३५। oṁ girivrajacarāya namaḥ . 935.
ॐ गर्गाय नमः । oṁ gargāya namaḥ .
ॐ गर्गप्रियाय नमः । oṁ gargapriyāya namaḥ .
ॐ गर्गदेवाय नमः । oṁ gargadevāya namaḥ .
ॐ गर्गनमस्कृताय नमः । oṁ garganamaskṛtāya namaḥ .
ॐ गर्गभीतिहराय नमः । ९४०। oṁ gargabhītiharāya namaḥ . 940.
ॐ गर्गवरदाय नमः । oṁ gargavaradāya namaḥ .
ॐ गर्गसंस्तुताय नमः । oṁ gargasaṁstutāya namaḥ .
ॐ गर्गगीतप्रसन्नात्मने नमः । oṁ gargagītaprasannātmane namaḥ .
ॐ गर्गानन्दकराय नमः । oṁ gargānandakarāya namaḥ .
ॐ गर्गप्रियाय नमः । ९४५। oṁ gargapriyāya namaḥ . 945.
ॐ गर्गमानप्रदाय नमः । oṁ gargamānapradāya namaḥ .
ॐ गर्गारिभञ्जकाय नमः । oṁ gargāribhañjakāya namaḥ .
ॐ गर्गवर्गपरित्रात्रे नमः । oṁ gargavargaparitrātre namaḥ .
ॐ गर्गसिद्धिप्रदायकाय नमः । oṁ gargasiddhipradāyakāya namaḥ .
ॐ गर्गग्लानिहराय नमः । ९५०। oṁ gargaglāniharāya namaḥ . 950.
ॐ गर्गश्रमनुदे नमः । oṁ gargaśramanude namaḥ .
ॐ गर्गसङ्गताय नमः । oṁ gargasaṅgatāya namaḥ .
ॐ गर्गाचार्याय नमः । oṁ gargācāryāya namaḥ .
ॐ गर्गऋषये नमः । oṁ gargaṛṣaye namaḥ .
ॐ गर्गसन्मानभाजनाय नमः । ९५५। oṁ gargasanmānabhājanāya namaḥ . 955.
ॐ गंभीराय नमः । oṁ gaṁbhīrāya namaḥ .
ॐ गणितप्रज्ञाय नमः । oṁ gaṇitaprajñāya namaḥ .
ॐ गणितागमसारविदे नमः । oṁ gaṇitāgamasāravide namaḥ .
ॐ गणकाय नमः । oṁ gaṇakāya namaḥ .
ॐ गणकश्लाघ्याय नमः । ९६०। oṁ gaṇakaślāghyāya namaḥ . 960.
ॐ गणकप्रणयोत्सुकाय नमः । oṁ gaṇakapraṇayotsukāya namaḥ .
ॐ गणकप्रवणस्वान्ताय नमः । oṁ gaṇakapravaṇasvāntāya namaḥ .
ॐ गणिताय नमः । oṁ gaṇitāya namaḥ .
ॐ गणितागमाय नमः । oṁ gaṇitāgamāya namaḥ .
ॐ गद्याय नमः । ९६५। oṁ gadyāya namaḥ . 965.
ॐ गद्यमयाय नमः । oṁ gadyamayāya namaḥ .
ॐ गद्यपद्यविद्याविवेचकाय नमः । oṁ gadyapadyavidyāvivecakāya namaḥ .
ॐ गललग्नमहानागाय नमः । oṁ galalagnamahānāgāya namaḥ .
ॐ गलदर्चिषे नमः । oṁ galadarciṣe namaḥ .
ॐ गलन्मदाय नमः । ९७०। oṁ galanmadāya namaḥ . 970.
ॐ गलत्कुष्ठिव्यथाहन्त्रे नमः । oṁ galatkuṣṭhivyathāhantre namaḥ .
ॐ गलत्कुष्ठिसुखप्रदाय नमः । oṁ galatkuṣṭhisukhapradāya namaḥ .
ॐ गंभीरनाभये नमः । oṁ gaṁbhīranābhaye namaḥ .
ॐ गंभीरस्वराय नमः । oṁ gaṁbhīrasvarāya namaḥ .
ॐ गंभीरलोचनाय नमः । ९७५। oṁ gaṁbhīralocanāya namaḥ . 975.
ॐ गंभीरगुणसंपन्नाय नमः । oṁ gaṁbhīraguṇasaṁpannāya namaḥ .
ॐ गंभीरगतिशोभनाय नमः । oṁ gaṁbhīragatiśobhanāya namaḥ .
ॐ गर्भप्रदाय नमः । oṁ garbhapradāya namaḥ .
ॐ गर्भरूपाय नमः । oṁ garbharūpāya namaḥ .
ॐ गर्भापद्विनिवारकाय नमः । ९८०। oṁ garbhāpadvinivārakāya namaḥ . 980.
ॐ गर्भागमनसंभूतये नमः । oṁ garbhāgamanasaṁbhūtaye namaḥ .
ॐ गर्भदाय नमः । oṁ garbhadāya namaḥ .
ॐ गर्भशोकनुदे नमः । oṁ garbhaśokanude namaḥ .
ॐ गर्भत्रात्रे नमः । oṁ garbhatrātre namaḥ .
ॐ गर्भगोप्त्रे नमः । ९८५। oṁ garbhagoptre namaḥ . 985.
ॐ गर्भपुष्टिकराय नमः । oṁ garbhapuṣṭikarāya namaḥ .
ॐ गर्भगौरवसाधनाय नमः । oṁ garbhagauravasādhanāya namaḥ .
ॐ गर्भगर्वनुदे नमः । oṁ garbhagarvanude namaḥ .
ॐ गरीयसे नमः । oṁ garīyase namaḥ .
ॐ गर्वनुदे नमः । ९९०। oṁ garvanude namaḥ . 990.
ॐ गर्वमर्दिने नमः । oṁ garvamardine namaḥ .
ॐ गरदमर्दकाय नमः । oṁ garadamardakāya namaḥ .
ॐ गरसंतापशमनाय नमः । oṁ garasaṁtāpaśamanāya namaḥ .
ॐ गुरुराजसुखप्रदाय नमः । oṁ gururājasukhapradāya namaḥ .
ॐ गर्भाश्रयाय नमः । ९९५। oṁ garbhāśrayāya namaḥ . 995.
ॐ गर्भमयाय नमः । oṁ garbhamayāya namaḥ .
ॐ गर्भामयनिवारकाय नमः । oṁ garbhāmayanivārakāya namaḥ .
ॐ गर्भाधाराय नमः । oṁ garbhādhārāya namaḥ .
ॐ गर्भधराय नमः । oṁ garbhadharāya namaḥ .
ॐ गर्भसन्तोषसाधकाय नमः । १०००। oṁ garbhasantoṣasādhakāya namaḥ . 1000.


॥ इति श्री गणेश गकार सहस्रनामावलिः संपूर्णम् ॥
..iti śrī gaṇeśa gakāra sahasranāmāvaliḥ saṁpūrṇam ..

См. также[править | править код]

Литература[править | править код]

Примечания[править | править код]

  1. Однако данный момент лучше уточнить у своего гуру во избежание ошибок.