Шива-сахасранама-стотра (Рудра-ямала): различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
Строка 155: Строка 155:
rohitaḥ sthapatiḥ sūto vāṇijo mantrirunnataḥ .<br />vṛkṣeśo hutabhugdevo bhuvantirvārivaskṛtaḥ .. 4..<br />
rohitaḥ sthapatiḥ sūto vāṇijo mantrirunnataḥ .<br />vṛkṣeśo hutabhugdevo bhuvantirvārivaskṛtaḥ .. 4..<br />
|-
|-
| || || ||
| 27 || रोहित || rohita || Краснотелый (Дарующий милость, дар речи)
|-
|-
| 28 || स्थपति || sthapati || Архитектор (Управляющий) Вселенной
|-
| 29 || सूत || sūta || Колесничий
|-
| 30 || वाणिज || vāṇija || Купец
|-
| 31 || मन्त्रिन् || mantrin || Министр, Предводитель собрания
|-
| 32 || उन्नत || unnata || Возвышающийся
|-
| 33 || वृक्षेश || vṛkṣeśa || Хозяин быка
|-
| 34 || हुतभुज् || hutabhuj || Поглотитель жертвоприношений
|-
| 35 || देव || deva || Дева
|-
| 36 || भुवन्ति || bhuvanti || Проявляющий существование
|-
| 37 || वारिवस्कृत || vārivaskṛta || Создавший пространство
|-
| || colspan="3" | उच्चैर्घोषो घोररूपः पत्तीशः पाशमोचकः ।<br />ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः ॥ ५॥<br />
| || colspan="3" | उच्चैर्घोषो घोररूपः पत्तीशः पाशमोचकः ।<br />ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः ॥ ५॥<br />
uccairghoṣo ghorarūpaḥ pattīśaḥ pāśamocakaḥ .<br />oṣadhīśaḥ pañcavaktraḥ kṛtsnavīto bhayānakaḥ .. 5..<br />
uccairghoṣo ghorarūpaḥ pattīśaḥ pāśamocakaḥ .<br />oṣadhīśaḥ pañcavaktraḥ kṛtsnavīto bhayānakaḥ .. 5..<br />
|-
|-
| || || ||
| 38 || उच्चैर्घोष || uccairghoṣa || Громко кричащий
|-
| 39 || घोररूप || ghorarūpa || Принимающий ужасающие формы
|-
|-
| 40 || पत्तीश || pattīśa || Господин войнов, героев
|-
| 41 || पाशमोचक || pāśamocaka || Освободитель из ловушки, от привязанностей
|-
| 42 || ओषधीश || oṣadhīśa || Господин растений
|-
| 43 || पञ्चवक्त्र || pañcavaktra || Пятиликий
|-
| 44 || कृत्स्नवीत || kṛtsnavīta || Защищённый со всех сторон,  Полностью окружающий врагов
|-
| 45 || भयानक || bhayānaka || Управляющий страхом
|-
| || colspan="3" | सहमानः स्वर्णरेताः निव्याधिर्निरुपप्लवः ।<br />आव्याधिनीशः ककुभो निषंगी स्तेनरक्षकः ॥ ६॥<br />
| || colspan="3" | सहमानः स्वर्णरेताः निव्याधिर्निरुपप्लवः ।<br />आव्याधिनीशः ककुभो निषंगी स्तेनरक्षकः ॥ ६॥<br />
sahamānaḥ svarṇaretāḥ nivyādhirnirupaplavaḥ .<br />āvyādhinīśaḥ kakubho niṣaṁgī stenarakṣakaḥ .. 6..<br />
sahamānaḥ svarṇaretāḥ nivyādhirnirupaplavaḥ .<br />āvyādhinīśaḥ kakubho niṣaṁgī stenarakṣakaḥ .. 6..<br />
|-
|-
| || || ||
| 46 || सहमान || sahamāna || Побеждающий врагов
|-
| 47 || स्वर्णरेतस् || svarṇaretas || Обладатель золотого семени
|-
| 48 || निव्याधि || nivyādhi || Пронзающий врагов
|-
| 49 || निरुपप्लव || nirupaplava || Безмятежный, Не вызывающий бедствия
|-
| 50 || आव्याधिनीश || āvyādhinīśa || Господин нападающих со всех сторон
|-
| 51 || ककुभ || kakubha || Возвышенный, Выступающий вперёд
|-
| 52 || निषंगिन् || niṣaṁgin || Разящий мечом
|-
| 53 || स्तेनरक्षक || stenarakṣaka || Защищающий от грабителей
|-
|-
| || colspan="3" | मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः ।<br />अरण्येशः परिचरो निचेरुः स्तायुरक्षकः ॥ ७॥<br />
| || colspan="3" | मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः ।<br />अरण्येशः परिचरो निचेरुः स्तायुरक्षकः ॥ ७॥<br />
mantrātmā taskarādhyakṣo vañcakaḥ parivañcakaḥ .<br />araṇyeśaḥ paricaro niceruḥ stāyurakṣakaḥ .. 7..<br />
mantrātmā taskarādhyakṣo vañcakaḥ parivañcakaḥ .<br />araṇyeśaḥ paricaro niceruḥ stāyurakṣakaḥ .. 7..<br />
|-
|-
| || || ||
| 54 || मन्त्रात्मन् || mantrātman || Сущность мантр
|-
| 55 || तस्कराध्यक्ष || taskarādhyakṣa || Предводитель разбойников
|-
| 56 || वञ्चक || vañcaka || Бродяга, обманывающий при случае
|-
| 57 || परिवञ्चक || parivañcaka || Закоренелый обманщик
|-
| 58 || अरण्येश || araṇyeśa || Повелитель лесных разбойников
|-
| 59 || परिचर || paricara || Вор, блуждающий в толпе
|-
| 60 || निचेरु || niceru || Подкрадывающийся воришка
|-
| 61 || स्तायुरक्षक || stāyurakṣaka || Защитник от грабителей, использующих заклятия
|-
|-
| || colspan="3" | प्रकृन्तेशो गिरिचरः कुलुञ्चेशो गुहेष्टदः ।<br />भवः शर्वो नीलकण्ठः कपर्दी त्रिपुरान्तकः ॥ ८॥<br />
| || colspan="3" | प्रकृन्तेशो गिरिचरः कुलुञ्चेशो गुहेष्टदः ।<br />भवः शर्वो नीलकण्ठः कपर्दी त्रिपुरान्तकः ॥ ८॥<br />
prakṛnteśo giricaraḥ kuluñceśo guheṣṭadaḥ .<br />bhavaḥ śarvo nīlakaṇṭhaḥ kapardī tripurāntakaḥ .. 8..<br />
prakṛnteśo giricaraḥ kuluñceśo guheṣṭadaḥ .<br />bhavaḥ śarvo nīlakaṇṭhaḥ kapardī tripurāntakaḥ .. 8..<br />
|-
|-
|  || || ||
| 62 || प्रकृन्तेश || prakṛnteśa || Господин убивающих с целью грабежа
|-
| 63 || गिरिचर || giricara || Блуждающий в горах
|-
| 64 || कुलुञ्चेश || kuluñceśa || Повелитель захватчиков чужого
|-
| 65 || गुहेष्टद || guheṣṭada || Дарующий исполнение тайных желаний
|-
| 66 || भव || bhava || Бытие
|-
| 67 || शर्व || śarva || Вооружённый стрелами, Губитель
|-
|-
| 68 || नीलकण्ठ || nīlakaṇṭha || Синегорлый
|-
| 69 || कपर्दिन् || kapardin || Носящий капарду, Спутанноволосый
|-
| 70 || त्रिपुरान्तक || tripurāntaka || Уничтожитель Трипуры
|-
| || colspan="3" | व्युप्तकेशो गिरिशयः सहस्राक्षः सहस्रपात् ।<br />शिपिविष्टश्चन्द्रमौलिर्ह्रस्वो मीढुष्टमोऽनघः ॥ ९॥<br />
| || colspan="3" | व्युप्तकेशो गिरिशयः सहस्राक्षः सहस्रपात् ।<br />शिपिविष्टश्चन्द्रमौलिर्ह्रस्वो मीढुष्टमोऽनघः ॥ ९॥<br />
vyuptakeśo giriśayaḥ sahasrākṣaḥ sahasrapāt .<br />śipiviṣṭaścandramaulirhrasvo mīḍhuṣṭamo'naghaḥ .. 9..<br />
vyuptakeśo giriśayaḥ sahasrākṣaḥ sahasrapāt .<br />śipiviṣṭaścandramaulirhrasvo mīḍhuṣṭamo'naghaḥ .. 9..<br />
|-
|-
| || || ||
| 71 || व्युप्तकेश || vyuptakeśa || Коротко постриженный
|-
| 72 || गिरिशय || giriśaya || Живущий в горах
|-
| 73 || सहस्राक्ष || sahasrākṣa || Тысячеокий
|-
| 74 || सहस्रपात् || sahasrapāt || Тысяченогий
|-
| 75 || शिपिविष्ट || śipiviṣṭa || Пронизывающий лучами света
|-
| 76 || चन्द्रमौलि || candramauli || Носящий на голове луну
|-
| 77 || ह्रस्व || hrasva || Низкорослый
|-
| 78 || मीढुष्टम || mīḍhuṣṭama || Доблестный, Осыпающий стрелами
|-
| 79 || अनघ || anagha || Безгрешный
|-
|-
| || colspan="3" | वामनो व्यापकः शूली वर्षीयानजडोऽनणुः ।<br />ऊर्व्यः सूर्म्योऽग्रियः शीभ्यः प्रथमः पावकाकृतिः ॥ १०॥<br />
| || colspan="3" | वामनो व्यापकः शूली वर्षीयानजडोऽनणुः ।<br />ऊर्व्यः सूर्म्योऽग्रियः शीभ्यः प्रथमः पावकाकृतिः ॥ १०॥<br />
vāmano vyāpakaḥ śūlī varṣīyānajaḍo'naṇuḥ .<br />ūrvyaḥ sūrmyo'griyaḥ śībhyaḥ prathamaḥ pāvakākṛtiḥ .. 10..<br />
vāmano vyāpakaḥ śūlī varṣīyānajaḍo'naṇuḥ .<br />ūrvyaḥ sūrmyo'griyaḥ śībhyaḥ prathamaḥ pāvakākṛtiḥ .. 10..<br />
|-
|-
| || || ||
| 80 || वामन || vāmana || Карлик
|-
| 81 || व्यापक || vyāpaka || Проникающий
|-
| 82 || शूलिन् || śūlin || Носящий копьё
|-
| 83 || वर्षीयास् || varṣīyās || Старый
|-
| 84 || अजड || ajaḍa || Движимый
|-
| 85 || अनणु || anaṇu || Неделимый
|-
| 86 || ऊर्व्य || ūrvya || Пребывающий в прудах
|-
| 87 || सूर्म्य || sūrmya || Пребывающий в текущей воде
|-
| 88 || अग्रिय || agriya || Древнейший
|-
| 89 || शीभ्य || śībhya || Пребывающий в быстро несущихся водах
|-
| 90 || प्रथम || prathama || Первый
|-
| 91 || पावकाकृति || pāvakākṛti || Сияющий чистотой
|-
|-
| || colspan="3" | आचारस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः ।<br />द्वीप्यः स्रोतस्य ईशानो धुर्यो गव्ययनो यमः ॥ ११॥<br />
| || colspan="3" | आचारस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः ।<br />द्वीप्यः स्रोतस्य ईशानो धुर्यो गव्ययनो यमः ॥ ११॥<br />
ācārastārakastāro'vasvanyo'nantavigrahaḥ .<br />dvīpyaḥ srotasya īśāno dhuryo gavyayano yamaḥ .. 11..<br />
ācārastārakastāro'vasvanyo'nantavigrahaḥ .<br />dvīpyaḥ srotasya īśāno dhuryo gavyayano yamaḥ .. 11..<br />

Версия 21:39, 17 февраля 2015

Шива-сахасранама-стотра

Вступление

॥ श्री शिवसहस्रनामस्तोत्रम् रुद्रयामलतन्त्रन्तर्गत ॥
.. śrī śivasahasranāmastotram rudrayāmalatantrantargata ..
«Тысяча восемь имён Шивы из Рудраямала-тантры»

॥ ॐ श्री गणेशाय नमः ॥
.. oṁ śrī gaṇeśāya namaḥ ..

॥ पूर्वपीठिका ॥
.. pūrvapīṭhikā ..

ओंकारनिलयं देवं गजवक्त्रं चतुर्भुजम् ।
पिचण्डिलमहं वन्दे सर्वविघ्नोपशान्तये ॥
oṁkāranilayaṁ devaṁ gajavaktraṁ caturbhujam .
picaṇḍilamahaṁ vande sarvavighnopaśāntaye ..
श्रुतिस्मृतिपुराणानामालयं करुणालयम् ।
नमामि भगवत्पादशंकरं लोकशंकरम् ॥
śrutismṛtipurāṇānāmālayaṁ karuṇālayam .
namāmi bhagavatpādaśaṁkaraṁ lokaśaṁkaram ..
शंकरं शंकराचार्यं केशवं बादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनःपुनः ॥
śaṁkaraṁ śaṁkarācāryaṁ keśavaṁ bādarāyaṇam .
sūtrabhāṣyakṛtau vande bhagavantau punaḥpunaḥ ..
वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनांपतिम् ।
वन्दे सूर्यशशांकवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शंकरम् ॥
vande śambhumumāpatiṁ suraguruṁ vande jagatkāraṇaṁ vande pannagabhūṣaṇaṁ mṛgadharaṁ vande paśūnāṁpatim .
vande sūryaśaśāṁkavahninayanaṁ vande mukundapriyaṁ vande bhaktajanāśrayaṁ ca varadaṁ vande śivaṁ śaṁkaram ..
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ।
यादृशोऽसि महादेव तादृशाय नमो नमः ॥
tava tattvaṁ na jānāmi kīdṛśo'si maheśvara .
yādṛśo'si mahādeva tādṛśāya namo namaḥ ..

ऋषय ऊचुः ।
सूत वेदार्थतत्त्वज्ञ शिवध्यानपरायण ।
मुक्त्युपायं वदास्मभ्यं कृपालो मुनिसत्तम ॥ १॥
ṛṣaya ūcuḥ .
sūta vedārthatattvajña śivadhyānaparāyaṇa .
muktyupāyaṁ vadāsmabhyaṁ kṛpālo munisattama .. 1..
कः सेव्यः सर्वदेवेषु को वा जप्यो मनुः सदा ।
स्थातव्यं कुत्र वा नित्यं किं वा सर्वार्थसाधकम् ॥ २॥
kaḥ sevyaḥ sarvadeveṣu ko vā japyo manuḥ sadā .
sthātavyaṁ kutra vā nityaṁ kiṁ vā sarvārthasādhakam .. 2..

श्री सूत उवाच ।
धन्यान्मन्यामहे नूनमनन्यशरणान्मुनीन् ।
वन्याशिनो वनेवासान् न्यस्तमानुष्यकल्मषान् ॥ ३॥
śrī sūta uvāca .
dhanyānmanyāmahe nūnamananyaśaraṇānmunīn .
vanyāśino vanevāsān nyastamānuṣyakalmaṣān .. 3..
भवद्भिः सर्ववेदार्थतत्त्वं ज्ञातमतन्द्रितैः ।
भवद्भिः सर्ववेदार्थो ज्ञात एवास्ति यद्यपि ॥ ४॥
bhavadbhiḥ sarvavedārthatattvaṁ jñātamatandritaiḥ .
bhavadbhiḥ sarvavedārtho jñāta evāsti yadyapi .. 4..
तथापि किञ्चिद्वक्ष्यामि यथा ज्ञातं मया तथा ।
पुरा कैलासशिखरे सुखासीनं जगत्प्रभुम् ॥ ५॥
tathāpi kiñcidvakṣyāmi yathā jñātaṁ mayā tathā .
purā kailāsaśikhare sukhāsīnaṁ jagatprabhum .. 5..
वेदान्तवेद्यमीशानं शंकरं लोकशंकरम् ।
विलोक्यातीव सन्तुष्टः षण्मुखः साम्बमीश्वरम् ॥ ६॥
vedāntavedyamīśānaṁ śaṁkaraṁ lokaśaṁkaram .
vilokyātīva santuṣṭaḥ ṣaṇmukhaḥ sāmbamīśvaram .. 6..
मत्वा कृतार्थमात्मानं प्रणिपत्य सदाशिवम् ।
पप्रच्छ सर्वलोकानां मुक्त्युपायं कृताञ्जलिः ॥ ७॥
matvā kṛtārthamātmānaṁ praṇipatya sadāśivam .
papraccha sarvalokānāṁ muktyupāyaṁ kṛtāñjaliḥ .. 7..

श्रीस्कन्द उवाच ।
विश्वेश्वर महादेव विष्णुब्रह्मादिवन्दित ।
देवानां मानवानां च किं मोक्षस्यास्ति साधनम् ॥ ८॥
śrīskanda uvāca .
viśveśvara mahādeva viṣṇubrahmādivandita .
devānāṁ mānavānāṁ ca kiṁ mokṣasyāsti sādhanam .. 8..
तव नामान्यनन्तानि सन्ति यद्यपि शंकर ।
तथापि तानि दिव्यानि न ज्ञायन्ते मयाधुना ॥ ९॥
tava nāmānyanantāni santi yadyapi śaṁkara .
tathāpi tāni divyāni na jñāyante mayādhunā .. 9..
प्रियाणि शिवनामानि सर्वाणि शिव यद्यपि ।
तथापि कानि रम्याणि तेषु प्रियतमानि ते ॥
priyāṇi śivanāmāni sarvāṇi śiva yadyapi .
tathāpi kāni ramyāṇi teṣu priyatamāni te ..
तानि सर्वार्थदान्यद्य कृपया वक्तुमर्हसि ॥ १०॥
tāni sarvārthadānyadya kṛpayā vaktumarhasi .. 10..

श्रीसूत उवाच ।
कुमारोदीरितां वाचं सर्वलोकहितावहाम् ।
श्रुत्वा प्रसन्नवदनस्तमुवाच सदाशिवः ॥ ११॥
śrīsūta uvāca .
kumārodīritāṁ vācaṁ sarvalokahitāvahām .
śrutvā prasannavadanastamuvāca sadāśivaḥ .. 11..

श्रीसदाशिव उवाच ।
साधु साधु महाप्राज्ञ सम्यक्पृष्ठं त्वयाधुना ।
यदिदानीम् त्वया पृष्टं तद्वक्ष्ये शृणु सादरम् ॥ १२॥
śrīsadāśiva uvāca .
sādhu sādhu mahāprājña samyakpṛṣṭhaṁ tvayādhunā .
yadidānīm tvayā pṛṣṭaṁ tadvakṣye śṛṇu sādaram .. 12..
एवमेव पुरा गौर्या पृष्टः काश्यामहं तदा ।
समाख्यातं मया सम्यक्सर्वेषां मोक्षसाधनम् ॥ १३॥
evameva purā gauryā pṛṣṭaḥ kāśyāmahaṁ tadā .
samākhyātaṁ mayā samyaksarveṣāṁ mokṣasādhanam .. 13..
दिव्यान्यनन्तनामानि सन्ति तन्मध्यगं परम् ।
अष्टोत्तरसहस्रं तु नाम्नां प्रियतरं मम ॥ १४॥
divyānyanantanāmāni santi tanmadhyagaṁ param .
aṣṭottarasahasraṁ tu nāmnāṁ priyataraṁ mama .. 14..
एकैकमेव तन्मध्ये नाम सर्वार्थसाधकम् ।
मयापि नाम्नां सर्वेषां फलं वक्तुं न शक्यते ॥ १५॥
ekaikameva tanmadhye nāma sarvārthasādhakam .
mayāpi nāmnāṁ sarveṣāṁ phalaṁ vaktuṁ na śakyate .. 15..
तिलाक्षतैर्बिल्वपत्रैः कमलैः कोमलैर्नवैः ।
पूजयिष्यति मां भक्त्या यस्त्वेतन्नामसंख्यया ॥ १६॥
tilākṣatairbilvapatraiḥ kamalaiḥ komalairnavaiḥ .
pūjayiṣyati māṁ bhaktyā yastvetannāmasaṁkhyayā .. 16..
स पापेभ्यः संसृतेश्च मुच्यते नात्र संशयः ।
ततो ममान्तिकं याति पुनरावृत्तिदुर्लभम् ॥ १७॥
sa pāpebhyaḥ saṁsṛteśca mucyate nātra saṁśayaḥ .
tato mamāntikaṁ yāti punarāvṛttidurlabham .. 17..
एकैकेनैव नाम्ना मां अर्चयित्वा दृढव्रताः ।
स्वेष्टं फलं प्राप्नुवन्ति सत्यमेवोच्यते मया ॥ १८॥
ekaikenaiva nāmnā māṁ arcayitvā dṛḍhavratāḥ .
sveṣṭaṁ phalaṁ prāpnuvanti satyamevocyate mayā .. 18..
एतन्नामावलीं यस्तु पठन्मां प्रणमेत्सदा ।
स याति मम सायुज्यं स्वेष्टं बन्धुसमन्वितः ॥ १९॥
etannāmāvalīṁ yastu paṭhanmāṁ praṇametsadā .
sa yāti mama sāyujyaṁ sveṣṭaṁ bandhusamanvitaḥ .. 19..
स्पृष्ट्वा मल्लिंगममलं एतन्नामानि यः पठेत् ।
स पातकेभ्यः सर्वेभ्यः सत्यमेव प्रमुच्यते ॥ २०॥
spṛṣṭvā malliṁgamamalaṁ etannāmāni yaḥ paṭhet .
sa pātakebhyaḥ sarvebhyaḥ satyameva pramucyate .. 20..
यस्त्वेतन्नामभिः सम्यक् त्रिकालं वत्सरावधि ।
मामर्चयति निर्दम्भः स देवेन्द्रो भविष्यति ॥ २१॥
yastvetannāmabhiḥ samyak trikālaṁ vatsarāvadhi .
māmarcayati nirdambhaḥ sa devendro bhaviṣyati .. 21..
एतन्नामानुसन्धाननिरतः सर्वदाऽमुना ।
मम प्रियकरस्तस्मान्निवसाम्यत्र सादरम् ॥ २२॥
etannāmānusandhānanirataḥ sarvadā'munā .
mama priyakarastasmānnivasāmyatra sādaram .. 22..
तत्पूजया पूजितोऽहं स एवाहं मतो मम ।
तस्मात्प्रियतरं स्थानमन्यन्नैव हि दृश्यते ॥ २३॥
tatpūjayā pūjito'haṁ sa evāhaṁ mato mama .
tasmātpriyataraṁ sthānamanyannaiva hi dṛśyate .. 23..
हिरण्यबाहुरित्यादिनाम्नां शम्भुरहं ऋषिः ।
देवताप्यहमेवात्र शक्तिर्गौरी मम प्रिया ॥ २४॥
hiraṇyabāhurityādināmnāṁ śambhurahaṁ ṛṣiḥ .
devatāpyahamevātra śaktirgaurī mama priyā .. 24..
महेश एव संसेव्यः सर्वैरिति हि कीलकम् ।
धर्माद्यर्थाः फलं ज्ञेयं फलदायी सदाशिवः ॥ २५॥ ॐ ॥
maheśa eva saṁsevyaḥ sarvairiti hi kīlakam .
dharmādyarthāḥ phalaṁ jñeyaṁ phaladāyī sadāśivaḥ .. 25.. oṁ ..

सौरमण्डलमध्यस्थं साम्बं संसारभेषजम् ।
नीलग्रीवं विरूपाक्षं नमामि शिवमव्ययम् ॥
sauramaṇḍalamadhyasthaṁ sāmbaṁ saṁsārabheṣajam .
nīlagrīvaṁ virūpākṣaṁ namāmi śivamavyayam ..


Ньяса и дхьяна

॥ न्यासः ॥
ॐ अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य शम्भुरृषिः ।
अनुष्टुप् छन्दः । परमात्मा श्रीसदाशिवो देवता ।
महेश्वर इति बीजम् । गौरी शक्तिः ।
महेश एव संसेव्यः सर्वैरिति कीलकम् ।
श्रीसाम्बसदाशिव प्रीत्यर्थे मुख्यसहस्रनामजपे विनियोगः ॥
.. nyāsaḥ ..
oṁ asya śrīśivasahasranāmastotramahāmantrasya śambhurṛṣiḥ .
anuṣṭup chandaḥ . paramātmā śrīsadāśivo devatā .
maheśvara iti bījam . gaurī śaktiḥ .
maheśa eva saṁsevyaḥ sarvairiti kīlakam .
śrīsāmbasadāśiva prītyarthe mukhyasahasranāmajape viniyogaḥ ..

॥ ध्यानम् ॥
शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् ।
नागं पाशं च घण्टां वरडमरुयुतं चांकुशं वामभागे नानालंकारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥
.. dhyānam ..
śāntaṁ padmāsanasthaṁ śaśidharamakuṭaṁ pañcavaktraṁ trinetraṁ śūlaṁ vajraṁ ca khaḍgaṁ paraśumabhayadaṁ dakṣabhāge vahantam .
nāgaṁ pāśaṁ ca ghaṇṭāṁ varaḍamaruyutaṁ cāṁkuśaṁ vāmabhāge nānālaṁkārayuktaṁ sphaṭikamaṇinibhaṁ pārvatīśaṁ namāmi ..

Стотра и Стотра-вали

ॐ नमो भगवते रुद्राय ।
ॐ हिरण्यबाहुः सेनानीर्दिक्पतिस्तरुराट् हरः ।
हरिकेशः पशुपतिर्महान् सस्पिञ्जरो मृडः ॥ १॥

oṁ namo bhagavate rudrāya .
oṁ hiraṇyabāhuḥ senānīrdikpatistarurāṭ haraḥ .
harikeśaḥ paśupatirmahān saspiñjaro mṛḍaḥ .. 1..

1 हिरण्यबाहु hiraṇyabāhu Златорукий
2 सेनानी senānī Главнокомандующий армией
3 दिक्पति dikpati Повелитель направлений
4 तरुराजन् tarurājan Царь деревьев
5 हर hara Разрушитель
6 हरिकेश harikeśa Рыжеволосый
7 पशुपति paśupati Властелин животных, ограниченных живых существ
8 महात् mahāt Огромный
9 सस्पिञ्जर saspiñjara Огненно-рыжий, Золотистый
10 मृड mṛḍa Радующий
विव्याधी बभ्लुशः श्रेष्ठः परमात्मा सनातनः ।
सर्वान्नराट् जगत्कर्ता पुष्टेशो नन्दिकेश्वरः ॥ २॥

vivyādhī babhluśaḥ śreṣṭhaḥ paramātmā sanātanaḥ .
sarvānnarāṭ jagatkartā puṣṭeśo nandikeśvaraḥ .. 2..

11 विव्याधी vivyādhī Пронизывающий
12 बभ्लुश babhluśa Восседающий на быке (Коричневый)
13 श्रेष्ठ śreṣṭha Наилучший
14 परमात्मन् सनातन paramātman sanātana Извечная Сверхдуша (Параматман)
15 सर्वान्नराजन् sarvānnarājan Повелитель всей пищи
16 जगत्कर्तृ jagatkartṛ Создатель Вселенной
17 पुष्टेश puṣṭeśa Повелитель благ
18 नन्दिकेश्वर nandikeśvara Господин Нанди
आततावी महारुद्रः संसारास्त्रः सुरेश्वरः ।
उपवीतिरहन्त्यात्मा क्षेत्रेशो वननायकः ॥ ३॥

ātatāvī mahārudraḥ saṁsārāstraḥ sureśvaraḥ .
upavītirahantyātmā kṣetreśo vananāyakaḥ .. 3..

19 आतताविन् ātatāvin Обладатель натянутого лука
20 महारुद्र mahārudra Великий Рудра, Громко ревущий
21 संसारास्त्र saṁsārāstra Оружие сансары
22 सुरेश्वर sureśvara Повелитель Девов
23 उपवीतिन् upavītin Носящий священный шнур
24 अहन्त्यात्मन् ahantyātman Неуничтожимая сущность, Атман
25 क्षेत्रेश kṣetreśa Повелитель поля
26 वननायक vananāyaka Лесной проводник, Повелитель леса
रोहितः स्थपतिः सूतो वाणिजो मन्त्रिरुन्नतः ।
वृक्षेशो हुतभुग्देवो भुवन्तिर्वारिवस्कृतः ॥ ४॥

rohitaḥ sthapatiḥ sūto vāṇijo mantrirunnataḥ .
vṛkṣeśo hutabhugdevo bhuvantirvārivaskṛtaḥ .. 4..

27 रोहित rohita Краснотелый (Дарующий милость, дар речи)
28 स्थपति sthapati Архитектор (Управляющий) Вселенной
29 सूत sūta Колесничий
30 वाणिज vāṇija Купец
31 मन्त्रिन् mantrin Министр, Предводитель собрания
32 उन्नत unnata Возвышающийся
33 वृक्षेश vṛkṣeśa Хозяин быка
34 हुतभुज् hutabhuj Поглотитель жертвоприношений
35 देव deva Дева
36 भुवन्ति bhuvanti Проявляющий существование
37 वारिवस्कृत vārivaskṛta Создавший пространство
उच्चैर्घोषो घोररूपः पत्तीशः पाशमोचकः ।
ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः ॥ ५॥

uccairghoṣo ghorarūpaḥ pattīśaḥ pāśamocakaḥ .
oṣadhīśaḥ pañcavaktraḥ kṛtsnavīto bhayānakaḥ .. 5..

38 उच्चैर्घोष uccairghoṣa Громко кричащий
39 घोररूप ghorarūpa Принимающий ужасающие формы
40 पत्तीश pattīśa Господин войнов, героев
41 पाशमोचक pāśamocaka Освободитель из ловушки, от привязанностей
42 ओषधीश oṣadhīśa Господин растений
43 पञ्चवक्त्र pañcavaktra Пятиликий
44 कृत्स्नवीत kṛtsnavīta Защищённый со всех сторон, Полностью окружающий врагов
45 भयानक bhayānaka Управляющий страхом
सहमानः स्वर्णरेताः निव्याधिर्निरुपप्लवः ।
आव्याधिनीशः ककुभो निषंगी स्तेनरक्षकः ॥ ६॥

sahamānaḥ svarṇaretāḥ nivyādhirnirupaplavaḥ .
āvyādhinīśaḥ kakubho niṣaṁgī stenarakṣakaḥ .. 6..

46 सहमान sahamāna Побеждающий врагов
47 स्वर्णरेतस् svarṇaretas Обладатель золотого семени
48 निव्याधि nivyādhi Пронзающий врагов
49 निरुपप्लव nirupaplava Безмятежный, Не вызывающий бедствия
50 आव्याधिनीश āvyādhinīśa Господин нападающих со всех сторон
51 ककुभ kakubha Возвышенный, Выступающий вперёд
52 निषंगिन् niṣaṁgin Разящий мечом
53 स्तेनरक्षक stenarakṣaka Защищающий от грабителей
मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः ।
अरण्येशः परिचरो निचेरुः स्तायुरक्षकः ॥ ७॥

mantrātmā taskarādhyakṣo vañcakaḥ parivañcakaḥ .
araṇyeśaḥ paricaro niceruḥ stāyurakṣakaḥ .. 7..

54 मन्त्रात्मन् mantrātman Сущность мантр
55 तस्कराध्यक्ष taskarādhyakṣa Предводитель разбойников
56 वञ्चक vañcaka Бродяга, обманывающий при случае
57 परिवञ्चक parivañcaka Закоренелый обманщик
58 अरण्येश araṇyeśa Повелитель лесных разбойников
59 परिचर paricara Вор, блуждающий в толпе
60 निचेरु niceru Подкрадывающийся воришка
61 स्तायुरक्षक stāyurakṣaka Защитник от грабителей, использующих заклятия
प्रकृन्तेशो गिरिचरः कुलुञ्चेशो गुहेष्टदः ।
भवः शर्वो नीलकण्ठः कपर्दी त्रिपुरान्तकः ॥ ८॥

prakṛnteśo giricaraḥ kuluñceśo guheṣṭadaḥ .
bhavaḥ śarvo nīlakaṇṭhaḥ kapardī tripurāntakaḥ .. 8..

62 प्रकृन्तेश prakṛnteśa Господин убивающих с целью грабежа
63 गिरिचर giricara Блуждающий в горах
64 कुलुञ्चेश kuluñceśa Повелитель захватчиков чужого
65 गुहेष्टद guheṣṭada Дарующий исполнение тайных желаний
66 भव bhava Бытие
67 शर्व śarva Вооружённый стрелами, Губитель
68 नीलकण्ठ nīlakaṇṭha Синегорлый
69 कपर्दिन् kapardin Носящий капарду, Спутанноволосый
70 त्रिपुरान्तक tripurāntaka Уничтожитель Трипуры
व्युप्तकेशो गिरिशयः सहस्राक्षः सहस्रपात् ।
शिपिविष्टश्चन्द्रमौलिर्ह्रस्वो मीढुष्टमोऽनघः ॥ ९॥

vyuptakeśo giriśayaḥ sahasrākṣaḥ sahasrapāt .
śipiviṣṭaścandramaulirhrasvo mīḍhuṣṭamo'naghaḥ .. 9..

71 व्युप्तकेश vyuptakeśa Коротко постриженный
72 गिरिशय giriśaya Живущий в горах
73 सहस्राक्ष sahasrākṣa Тысячеокий
74 सहस्रपात् sahasrapāt Тысяченогий
75 शिपिविष्ट śipiviṣṭa Пронизывающий лучами света
76 चन्द्रमौलि candramauli Носящий на голове луну
77 ह्रस्व hrasva Низкорослый
78 मीढुष्टम mīḍhuṣṭama Доблестный, Осыпающий стрелами
79 अनघ anagha Безгрешный
वामनो व्यापकः शूली वर्षीयानजडोऽनणुः ।
ऊर्व्यः सूर्म्योऽग्रियः शीभ्यः प्रथमः पावकाकृतिः ॥ १०॥

vāmano vyāpakaḥ śūlī varṣīyānajaḍo'naṇuḥ .
ūrvyaḥ sūrmyo'griyaḥ śībhyaḥ prathamaḥ pāvakākṛtiḥ .. 10..

80 वामन vāmana Карлик
81 व्यापक vyāpaka Проникающий
82 शूलिन् śūlin Носящий копьё
83 वर्षीयास् varṣīyās Старый
84 अजड ajaḍa Движимый
85 अनणु anaṇu Неделимый
86 ऊर्व्य ūrvya Пребывающий в прудах
87 सूर्म्य sūrmya Пребывающий в текущей воде
88 अग्रिय agriya Древнейший
89 शीभ्य śībhya Пребывающий в быстро несущихся водах
90 प्रथम prathama Первый
91 पावकाकृति pāvakākṛti Сияющий чистотой
आचारस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः ।
द्वीप्यः स्रोतस्य ईशानो धुर्यो गव्ययनो यमः ॥ ११॥

ācārastārakastāro'vasvanyo'nantavigrahaḥ .
dvīpyaḥ srotasya īśāno dhuryo gavyayano yamaḥ .. 11..

पूर्वजोऽपरजो ज्येष्ठः कनिष्ठो विश्वलोचनः ।
अपगल्भो मध्यमोर्म्यो जघन्यो बुध्नियः प्रभुः ॥ १२॥

pūrvajo'parajo jyeṣṭhaḥ kaniṣṭho viśvalocanaḥ .
apagalbho madhyamormyo jaghanyo budhniyaḥ prabhuḥ .. 12..

प्रतिसर्योऽनन्तरूपः सोभ्यो याम्यो सुराश्रयः ।
खल्योर्वर्योऽभयः क्षेम्यः श्लोक्यः पथ्यो नभोऽग्रणीः ॥ १३॥

pratisaryo'nantarūpaḥ sobhyo yāmyo surāśrayaḥ .
khalyorvaryo'bhayaḥ kṣemyaḥ ślokyaḥ pathyo nabho'graṇīḥ .. 13..

वन्योऽवसान्यः पूतात्मा श्रवः कक्ष्यः प्रतिश्रवः ।
आशुषेणो महासेनो महावीरो महारथः ॥ १४॥

vanyo'vasānyaḥ pūtātmā śravaḥ kakṣyaḥ pratiśravaḥ .
āśuṣeṇo mahāseno mahāvīro mahārathaḥ .. 14..

शूरोऽतिघातको वर्मी वरूथी बिल्मिरुद्यतः ।
श्रुतसेनः श्रुतः साक्षी कवची वशकृद्वशी ॥ १५॥

śūro'tighātako varmī varūthī bilmirudyataḥ .
śrutasenaḥ śrutaḥ sākṣī kavacī vaśakṛdvaśī .. 15..

आहनन्योऽनन्यनाथो दुन्दुभ्योऽरिष्टनाशकः ।
धृष्णुः प्रमृश इत्यात्मा वदान्यो वेदसम्मतः ॥ १६॥

āhananyo'nanyanātho dundubhyo'riṣṭanāśakaḥ .
dhṛṣṇuḥ pramṛśa ityātmā vadānyo vedasammataḥ .. 16..

तीक्ष्णेषुपाणिः प्रहितः स्वायुधः शस्त्रवित्तमः ।
सुधन्वा सुप्रसन्नात्मा विश्ववक्त्रः सदागतिः ॥ १७॥

tīkṣṇeṣupāṇiḥ prahitaḥ svāyudhaḥ śastravittamaḥ .
sudhanvā suprasannātmā viśvavaktraḥ sadāgatiḥ .. 17..

स्रुत्यः पथ्यो विश्वबाहुः काट्यो नीप्यो शुचिस्मितः ।
सूद्यः सरस्यो वैशन्तो नाद्यः कूप्यो ऋषिर्मनुः ॥ १८॥

srutyaḥ pathyo viśvabāhuḥ kāṭyo nīpyo śucismitaḥ .
sūdyaḥ sarasyo vaiśanto nādyaḥ kūpyo ṛṣirmanuḥ .. 18..

सर्वो वर्ष्यो वर्षरूपः कुमारः कुशलोऽमलः ।
मेघ्योऽवर्ष्योऽमोघशक्तिः विद्युत्योऽमोघविक्रमः ॥ १९॥

sarvo varṣyo varṣarūpaḥ kumāraḥ kuśalo'malaḥ .
meghyo'varṣyo'moghaśaktiḥ vidyutyo'moghavikramaḥ .. 19..

दुरासदो दुराराध्यो निर्द्वन्द्वो दुःसहर्षभः ।
ईध्रियः क्रोधशमनो जातुकर्णः पुरुष्टुतः ॥ २०॥

durāsado durārādhyo nirdvandvo duḥsaharṣabhaḥ .
īdhriyaḥ krodhaśamano jātukarṇaḥ puruṣṭutaḥ .. 20..

आतप्यो वायुरजरो वात्यः कात्यायनीप्रियः ।
वास्तव्यो वास्तुपो रेष्म्यो विश्वमूर्धा वसुप्रदः ॥ २१॥

ātapyo vāyurajaro vātyaḥ kātyāyanīpriyaḥ .
vāstavyo vāstupo reṣmyo viśvamūrdhā vasupradaḥ .. 21..

सोमस्ताम्रोऽरुणः शंगः रुद्रः सुखकरः सुकृत् ।
उग्रोऽनुग्रो भीमकर्मा भीमो भीमपराक्रमः ॥ २२॥

somastāmro'ruṇaḥ śaṁgaḥ rudraḥ sukhakaraḥ sukṛt .
ugro'nugro bhīmakarmā bhīmo bhīmaparākramaḥ .. 22..

अग्रेवधो हनीयात्मा हन्ता दूरेवधो वधः ।
शम्भुर्मयोभवो नित्यः शंकरः कीर्तिसागरः ॥ २३॥

agrevadho hanīyātmā hantā dūrevadho vadhaḥ .
śambhurmayobhavo nityaḥ śaṁkaraḥ kīrtisāgaraḥ .. 23..

मयस्करः शिवतरः खण्डपर्शुरजः शुचिः ।
तीर्थ्यः कूल्योऽमृताधीशः पार्योऽवार्योऽमृताकरः ॥ २४॥

mayaskaraḥ śivataraḥ khaṇḍaparśurajaḥ śuciḥ .
tīrthyaḥ kūlyo'mṛtādhīśaḥ pāryo'vāryo'mṛtākaraḥ .. 24..

शुद्धः प्रतरणो मुख्यः शुद्धपाणिरलोलुपः ।
उच्च उत्तरणस्तार्यस्तार्यज्ञस्तार्यहृद्गतिः ॥ २५॥

śuddhaḥ prataraṇo mukhyaḥ śuddhapāṇiralolupaḥ .
ucca uttaraṇastāryastāryajñastāryahṛdgatiḥ .. 25..

आतार्यः सारभूतात्मा सारग्राही दुरत्ययः ।
आलाद्यो मोक्षदः पथ्योऽनर्थहा सत्यसंगरः ॥ २६॥

ātāryaḥ sārabhūtātmā sāragrāhī duratyayaḥ .
ālādyo mokṣadaḥ pathyo'narthahā satyasaṁgaraḥ .. 26..

शष्प्यः फेन्यः प्रवाह्योढा सिकत्यः सैकताश्रयः ।
इरिण्यो ग्रामणीः पुण्यः शरण्यः शुद्धशासनः ॥ २७॥

śaṣpyaḥ phenyaḥ pravāhyoḍhā sikatyaḥ saikatāśrayaḥ .
iriṇyo grāmaṇīḥ puṇyaḥ śaraṇyaḥ śuddhaśāsanaḥ .. 27..

वरेण्यो यज्ञपुरुषो यज्ञेशो यज्ञनायकः ।
यज्ञकर्ता यज्ञभोक्ता यज्ञविघ्नविनाशकः ॥ २८॥

vareṇyo yajñapuruṣo yajñeśo yajñanāyakaḥ .
yajñakartā yajñabhoktā yajñavighnavināśakaḥ .. 28..

यज्ञकर्मफलाध्यक्षो यज्ञमूर्तिरनातुरः ।
प्रपथ्यः किंशिलो गेह्यो गृह्यस्तल्प्यो धनाकरः ॥ २९॥

yajñakarmaphalādhyakṣo yajñamūrtiranāturaḥ .
prapathyaḥ kiṁśilo gehyo gṛhyastalpyo dhanākaraḥ .. 29..

पुलस्त्यः क्षयणो गोष्ठ्यो गोविन्दो गीतसत्क्रियः ।
ह्रदय्यो हृद्यकृत् हृद्यो गह्वरेष्ठः प्रभाकरः ॥ ३०॥

pulastyaḥ kṣayaṇo goṣṭhyo govindo gītasatkriyaḥ .
hradayyo hṛdyakṛt hṛdyo gahvareṣṭhaḥ prabhākaraḥ .. 30..

निवेष्प्यो नियतोऽयन्ता पांसव्यः संप्रतापनः ।
शुष्क्यो हरित्योऽपूतात्मा रजस्यः सात्विकप्रियः ॥ ३१॥

niveṣpyo niyato'yantā pāṁsavyaḥ saṁpratāpanaḥ .
śuṣkyo harityo'pūtātmā rajasyaḥ sātvikapriyaḥ .. 31..

लोप्योलप्यः पर्णशद्यः पर्ण्यः पूर्णः पुरातनः ।
भूतो भूतपतिर्भूपो भूधरो भूधरायुधः ॥ ३२॥

lopyolapyaḥ parṇaśadyaḥ parṇyaḥ pūrṇaḥ purātanaḥ .
bhūto bhūtapatirbhūpo bhūdharo bhūdharāyudhaḥ .. 32..

भूतसंघो भूतमूर्तिर्भूतहा भूतिभूषणः ।
मदनो मादको माद्यो मदहा मधुरप्रियः ॥ ३३॥

bhūtasaṁgho bhūtamūrtirbhūtahā bhūtibhūṣaṇaḥ .
madano mādako mādyo madahā madhurapriyaḥ .. 33..

मधुर्मधुकरः क्रूरो मधुरो मदनान्तकः ।
निरञ्जनो निराधारो निर्लुप्तो निरुपाधिकः ॥ ३४॥

madhurmadhukaraḥ krūro madhuro madanāntakaḥ .
nirañjano nirādhāro nirlupto nirupādhikaḥ .. 34..

निष्प्रपञ्चो निराकारो निरीहो निरुपद्रवः ।
सत्त्वः सत्त्वगुणोपेतः सत्त्ववित् सत्त्ववित्प्रियः ॥ ३५॥

niṣprapañco nirākāro nirīho nirupadravaḥ .
sattvaḥ sattvaguṇopetaḥ sattvavit sattvavitpriyaḥ .. 35..

सत्त्वनिष्ठः सत्त्वमूर्तिः सत्त्वेशः सत्त्ववित्तमः ।
समस्तजगदाधारः समस्तगुणसागरः ॥ ३६॥

sattvaniṣṭhaḥ sattvamūrtiḥ sattveśaḥ sattvavittamaḥ .
samastajagadādhāraḥ samastaguṇasāgaraḥ .. 36..

समस्तदुःखविध्वंसी समस्तानन्दकारणः ।
रुद्राक्षमालाभरणो रुद्राक्षप्रियवत्सलः ॥ ३७॥

samastaduḥkhavidhvaṁsī samastānandakāraṇaḥ .
rudrākṣamālābharaṇo rudrākṣapriyavatsalaḥ .. 37..

रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः ।
विश्वेश्वरो वीरभद्रः सम्राट् दक्षमखान्तकः ॥ ३८॥

rudrākṣavakṣā rudrākṣarūpo rudrākṣapakṣakaḥ .
viśveśvaro vīrabhadraḥ samrāṭ dakṣamakhāntakaḥ .. 38..

विघ्नेश्वरो विघ्नकर्ता गुरुर्देवशिखामणिः ।
भुजगेन्द्रलसत्कण्ठो भुजंगाभरणप्रियः ॥ ३९॥

vighneśvaro vighnakartā gururdevaśikhāmaṇiḥ .
bhujagendralasatkaṇṭho bhujaṁgābharaṇapriyaḥ .. 39..

भुजंगविलसत्कर्णो भुजंगवलयावृतः ।
मुनिवन्द्यो मुनिश्रेष्ठो मुनिवृन्दनिषेवितः ॥ ४०॥

bhujaṁgavilasatkarṇo bhujaṁgavalayāvṛtaḥ .
munivandyo muniśreṣṭho munivṛndaniṣevitaḥ .. 40..

मुनिहृत्पुण्डरीकस्थो मुनिसंघैकजीवनः ।
मुनिमृग्यो वेदमृग्यो मृगहस्तो मुनीश्वरः ॥ ४१॥

munihṛtpuṇḍarīkastho munisaṁghaikajīvanaḥ .
munimṛgyo vedamṛgyo mṛgahasto munīśvaraḥ .. 41..

मृगेन्द्रचर्मवसनो नरसिंहनिपातनः ।
मृत्युञ्जयो मृत्युमृत्युरपमृत्युविनाशकः ॥ ४२॥

mṛgendracarmavasano narasiṁhanipātanaḥ .
mṛtyuñjayo mṛtyumṛtyurapamṛtyuvināśakaḥ .. 42..

दुष्टमृत्युरदुष्टेष्टः मृत्युहा मृत्युपूजितः ।
ऊर्ध्वो हिरण्यः परमो निधनेशो धनाधिपः ॥ ४३॥

duṣṭamṛtyuraduṣṭeṣṭaḥ mṛtyuhā mṛtyupūjitaḥ .
ūrdhvo hiraṇyaḥ paramo nidhaneśo dhanādhipaḥ .. 43..

यजुर्मूर्तिः साममूर्तिः ऋङ्मूर्तिर्मूर्तिवर्जितः ।
व्यक्तो व्यक्ततमोऽव्यक्तो व्यक्ताव्यक्तस्तमो जवी ॥ ४४॥

yajurmūrtiḥ sāmamūrtiḥ ṛṅmūrtirmūrtivarjitaḥ .
vyakto vyaktatamo'vyakto vyaktāvyaktastamo javī .. 44..

लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः ।
ग्रहग्रहो ग्रहाधारो ग्रहाकारो ग्रहेश्वरः ॥ ४५॥

liṅgamūrtiraliṅgātmā liṅgāliṅgātmavigrahaḥ .
grahagraho grahādhāro grahākāro graheśvaraḥ .. 45..

ग्रहकृद् ग्रहभिद् ग्राही ग्रहो ग्रहविलक्षणः ।
कल्पाकारः कल्पकर्ता कल्पलक्षणतत्परः ॥ ४६॥

grahakṛd grahabhid grāhī graho grahavilakṣaṇaḥ .
kalpākāraḥ kalpakartā kalpalakṣaṇatatparaḥ .. 46..

कल्पो कल्पाकृतिः कल्पनाशकः कल्पकल्पकः ।
परमात्मा प्रधानात्मा प्रधानपुरुषः शिवः ॥ ४७॥

kalpo kalpākṛtiḥ kalpanāśakaḥ kalpakalpakaḥ .
paramātmā pradhānātmā pradhānapuruṣaḥ śivaḥ .. 47..

वेद्यो वैद्यो वेदवेद्यो वेदवेदान्तसंस्तुतः ।
वेदवक्त्रो वेदजिह्वो विजिह्वो जिह्मनाशकः ॥ ४८॥

vedyo vaidyo vedavedyo vedavedāntasaṁstutaḥ .
vedavaktro vedajihvo vijihvo jihmanāśakaḥ .. 48..

कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः ।
भक्तकल्याणदो भक्तकामधेनुः सुराधिपः ॥ ४९॥

kalyāṇarūpaḥ kalyāṇaḥ kalyāṇaguṇasaṁśrayaḥ .
bhaktakalyāṇado bhaktakāmadhenuḥ surādhipaḥ .. 49..

पावनः पावको वामो महाकालो मदापहः ।
घोरपातकदावाग्निर्दवभस्मकणप्रियः ॥ ५०॥

pāvanaḥ pāvako vāmo mahākālo madāpahaḥ .
ghorapātakadāvāgnirdavabhasmakaṇapriyaḥ .. 50..

अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः ।
जगदेकप्रभुःस्वामी जगद्वन्द्यो जगन्मयः ॥ ५१॥

anantasomasūryāgnimaṇḍalapratimaprabhaḥ .
jagadekaprabhuḥsvāmī jagadvandyo jaganmayaḥ .. 51..

जगदानन्ददो जन्मजरामरणवर्जितः ।
खट्वाङ्गी नीतिमान् सत्यो देवतात्माऽऽत्मसम्भवः ॥ ५२॥

jagadānandado janmajarāmaraṇavarjitaḥ .
khaṭvāṅgī nītimān satyo devatātmātmasambhavaḥ .. 52..

कपालमालाभरणः कपाली विष्णुवल्लभः ।
कमलासनकालाग्निः कमलासनपूजितः ॥ ५३॥

kapālamālābharaṇaḥ kapālī viṣṇuvallabhaḥ .
kamalāsanakālāgniḥ kamalāsanapūjitaḥ .. 53..

कालाधीशस्त्रिकालज्ञो दुष्टविग्रहवारकः ।
नाट्यकर्ता नटपरो महानाट्यविशारदः ॥ ५४॥

kālādhīśastrikālajño duṣṭavigrahavārakaḥ .
nāṭyakartā naṭaparo mahānāṭyaviśāradaḥ .. 54..

विराट्रूपधरो धीरो वीरो वृषभवाहनः ।
वृषांको वृषभाधीशो वृषात्मा वृषभध्वजः ॥ ५५॥

virāṭrūpadharo dhīro vīro vṛṣabhavāhanaḥ .
vṛṣāṁko vṛṣabhādhīśo vṛṣātmā vṛṣabhadhvajaḥ .. 55..

महोन्नतो महाकायो महावक्षा महाभुजः ।
महास्कन्धो महाग्रीवो महावक्त्रो महाशिराः ॥ ५६॥

mahonnato mahākāyo mahāvakṣā mahābhujaḥ .
mahāskandho mahāgrīvo mahāvaktro mahāśirāḥ .. 56..

महाहनुर्महादंष्ट्रो महदोष्ठो महोदरः ।
सुन्दरभ्रूः सुनयनः सुललाटः सुकन्दरः ॥ ५७॥

mahāhanurmahādaṁṣṭro mahadoṣṭho mahodaraḥ .
sundarabhrūḥ sunayanaḥ sulalāṭaḥ sukandaraḥ .. 57..

सत्यवाक्यो धर्मवेत्ता सत्यज्ञः सत्यवित्तमः ।
धर्मवान् धर्मनिपुणो धर्मो धर्मप्रवर्तकः ॥ ५८॥

satyavākyo dharmavettā satyajñaḥ satyavittamaḥ .
dharmavān dharmanipuṇo dharmo dharmapravartakaḥ .. 58..

कृतज्ञः कृतकृत्यात्मा कृतकृत्यः कृतागमः ।
कृत्यवित् कृत्यविच्छ्रेष्ठः कृतज्ञप्रियकृत्तमः ॥ ५९॥

kṛtajñaḥ kṛtakṛtyātmā kṛtakṛtyaḥ kṛtāgamaḥ .
kṛtyavit kṛtyavicchreṣṭhaḥ kṛtajñapriyakṛttamaḥ .. 59..

व्रतकृद् व्रतविच्छ्रेष्ठो व्रतविद्वान् महाव्रती ।
व्रतप्रियो व्रताधारो व्रताकारो व्रतेश्वरः ॥ ६०॥

vratakṛd vratavicchreṣṭho vratavidvān mahāvratī .
vratapriyo vratādhāro vratākāro vrateśvaraḥ .. 60..

अतिरागी वीतरागी रागहेतुर्विरागवित् ।
रागघ्नो रागशमनो रागदो रागिरागवित् ॥ ६१॥

atirāgī vītarāgī rāgaheturvirāgavit .
rāgaghno rāgaśamano rāgado rāgirāgavit .. 61..

विद्वान् विद्वत्तमो विद्वज्जनमानससंश्रयः ।
विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः ॥ ६२॥

vidvān vidvattamo vidvajjanamānasasaṁśrayaḥ .
vidvajjanāśrayo vidvajjanastavyaparākramaḥ .. 62..

नीतिकृन्नीतिविन्नीतिप्रदाता नीतिवित्प्रियः ।
विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः ॥ ६३॥

nītikṛnnītivinnītipradātā nītivitpriyaḥ .
vinītavatsalo nītisvarūpo nītisaṁśrayaḥ .. 63..

क्रोधवित् क्रोधकृत् क्रोधिजनकृत् क्रोधरूपधृक् ।
सक्रोधः क्रोधहा क्रोधिजनहा क्रोधकारणः ॥ ६४॥

krodhavit krodhakṛt krodhijanakṛt krodharūpadhṛk .
sakrodhaḥ krodhahā krodhijanahā krodhakāraṇaḥ .. 64..

गुणवान् गुणविच्छ्रेष्ठो निर्गुणो गुणवित्प्रियः ।
गुणाधारो गुणाकारो गुणकृद् गुणनाशकः ॥ ६५॥

guṇavān guṇavicchreṣṭho nirguṇo guṇavitpriyaḥ .
guṇādhāro guṇākāro guṇakṛd guṇanāśakaḥ .. 65..

वीर्यवान् वीर्यविच्छ्रेष्ठो वीर्यविद्वीर्यसंश्रयः ।
वीर्याकारो वीर्यकरो वीर्यहा वीर्यवर्धकः ॥ ६६॥

vīryavān vīryavicchreṣṭho vīryavidvīryasaṁśrayaḥ .
vīryākāro vīryakaro vīryahā vīryavardhakaḥ .. 66..

कालवित्कालकृत्कालो बलकृद् बलविद्बली ।
मनोन्मनो मनोरूपो बलप्रमथनो बलः ॥ ६७॥

kālavitkālakṛtkālo balakṛd balavidbalī .
manonmano manorūpo balapramathano balaḥ .. 67..

विश्वप्रदाता विश्वेशो विश्वमात्रैकसंश्रयः ।
विश्वकारो महाविश्वो विश्वविश्वो विशारदः ॥ ६८॥

viśvapradātā viśveśo viśvamātraikasaṁśrayaḥ .
viśvakāro mahāviśvo viśvaviśvo viśāradaḥ .. 68..

другой вариант стиха:
विद्याप्रदाता विद्येशो विद्यामात्रैकसंश्रयः ।
विद्याकारो महाविद्यो विद्याविद्यो विशारदः ॥ ६८॥

vidyāpradātā vidyeśo vidyāmātraikasaṁśrayaḥ .
vidyākāro mahāvidyo vidyāvidyo viśāradaḥ ..68..

वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः ।
ग्रीष्मात्मा ग्रीष्मकृद् ग्रीष्मवर्धको ग्रीष्मनाशकः ॥ ६९॥

vasantakṛdvasantātmā vasanteśo vasantadaḥ .
grīṣmātmā grīṣmakṛd grīṣmavardhako grīṣmanāśakaḥ .. 69..

प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः ।
प्रावृट्प्रवर्धकः प्रावृण्णाथः प्रावृड्विनाशकः ॥ ७०॥

prāvṛṭkṛt prāvṛḍākāraḥ prāvṛṭkālapravartakaḥ .
prāvṛṭpravardhakaḥ prāvṛṇṇāthaḥ prāvṛḍvināśakaḥ .. 70..

शरदात्मा शरद्धेतुः शरत्कालप्रवर्तकः ।
शरन्नाथः शरत्कालनाशकः शरदाश्रयः ॥ ७१॥

śaradātmā śaraddhetuḥ śaratkālapravartakaḥ .
śarannāthaḥ śaratkālanāśakaḥ śaradāśrayaḥ .. 71..

हिमस्वरूपो हिमदो हिमहा हिमनायकः ।
शैशिरात्मा शैशिरेशः शैशिरर्तुप्रवर्तकः ॥ ७२॥

himasvarūpo himado himahā himanāyakaḥ .
śaiśirātmā śaiśireśaḥ śaiśirartupravartakaḥ .. 72..

प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः ।
आग्नेयात्मा निरृतीशो वायव्यात्मेशनायकः ॥ ७३॥

prācyātmā dakṣiṇākāraḥ pratīcyātmottarākṛtiḥ .
āgneyātmā nirṛtīśo vāyavyātmeśanāyakaḥ .. 73..

ऊर्ध्वाधःसुदिगाकारो नानादेशैकनायकः ।
सर्वपक्षिमृगाकारः सर्वपक्षिमृगाधिपः ॥ ७४॥

ūrdhvādhaḥsudigākāro nānādeśaikanāyakaḥ .
sarvapakṣimṛgākāraḥ sarvapakṣimṛgādhipaḥ .. 74..

सर्वपक्षिमृगाधारो मृगाद्युत्पत्तिकारणः ।
जीवाध्यक्षो जीववन्द्यो जीवविज्जीवरक्षकः ॥ ७५॥

sarvapakṣimṛgādhāro mṛgādyutpattikāraṇaḥ .
jīvādhyakṣo jīvavandyo jīvavijjīvarakṣakaḥ .. 75..

जीवकृज्जीवहा जीवजीवनो जीवसंश्रयः ।
ज्योतिःस्वरूपो विश्वात्मा विश्वनाथो वियत्पतिः ॥ ७६॥

jīvakṛjjīvahā jīvajīvano jīvasaṁśrayaḥ .
jyotiḥsvarūpo viśvātmā viśvanātho viyatpatiḥ .. 76..

वज्रात्मा वज्रहस्तात्मा वज्रेशो वज्रभूषितः ।
कुमारगुरुरीशानो गणाध्यक्षो गणाधिपः ॥ ७७॥

vajrātmā vajrahastātmā vajreśo vajrabhūṣitaḥ .
kumāragururīśāno gaṇādhyakṣo gaṇādhipaḥ .. 77..

पिनाकपाणिः सूर्यात्मा सोमसूर्याग्निलोचनः ।
अपायरहितः शान्तो दान्तो दमयिता दमः ॥ ७८॥

pinākapāṇiḥ sūryātmā somasūryāgnilocanaḥ .
apāyarahitaḥ śānto dānto damayitā damaḥ .. 78..

ऋषिः पुराणपुरुषः पुरुषेशः पुरन्दरः ।
कालाग्निरुद्रः सर्वेशः शमरूपः शमेश्वरः ॥ ७९॥

ṛṣiḥ purāṇapuruṣaḥ puruṣeśaḥ purandaraḥ .
kālāgnirudraḥ sarveśaḥ śamarūpaḥ śameśvaraḥ .. 79..

प्रलयानलकृद् दिव्यः प्रलयानलनाशकः ।
त्रियम्बकोऽरिषड्वर्गनाशको धनदप्रियः ॥ ८०॥

pralayānalakṛd divyaḥ pralayānalanāśakaḥ .
triyambako'riṣaḍvarganāśako dhanadapriyaḥ .. 80..

अक्षोभ्यः क्षोभरहितः क्षोभदः क्षोभनाशकः ।
सदम्भो दम्भरहितो दम्भदो दम्भनाशकः ॥ ८१॥

akṣobhyaḥ kṣobharahitaḥ kṣobhadaḥ kṣobhanāśakaḥ .
sadambho dambharahito dambhado dambhanāśakaḥ .. 81..

कुन्देन्दुशंखधवलो भस्मोद्धूलितविग्रहः ।
भस्मधारणहृष्टात्मा तुष्टिः पुष्ट्यरिसूदनः ॥ ८२॥

kundenduśaṁkhadhavalo bhasmoddhūlitavigrahaḥ .
bhasmadhāraṇahṛṣṭātmā tuṣṭiḥ puṣṭyarisūdanaḥ .. 82..

स्थाणुर्दिगम्बरो भर्गो भगनेत्रभिदुद्यमः ।
त्रिकाग्निः कालकालाग्निरद्वितीयो महायशाः ॥ ८३॥

sthāṇurdigambaro bhargo bhaganetrabhidudyamaḥ .
trikāgniḥ kālakālāgniradvitīyo mahāyaśāḥ .. 83..

सामप्रियः सामवेत्ता सामगः सामगप्रियः ।
धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः ॥ ८४॥

sāmapriyaḥ sāmavettā sāmagaḥ sāmagapriyaḥ .
dhīrodātto mahādhīro dhairyado dhairyavardhakaḥ .. 84..

लावण्यराशिः सर्वज्ञः सुबुद्धिर्बुद्धिमान्वरः ।
तुम्बवीणः कम्बुकण्ठः शम्बरारिनिकृन्तनः ॥ ८५॥

lāvaṇyarāśiḥ sarvajñaḥ subuddhirbuddhimānvaraḥ .
tumbavīṇaḥ kambukaṇṭhaḥ śambarārinikṛntanaḥ .. 85..

शार्दूलचर्मवसनः पूर्णानन्दो जगत्प्रियः ।
जयप्रदो जयाध्यक्षो जयात्मा जयकारणः ॥ ८६॥

śārdūlacarmavasanaḥ pūrṇānando jagatpriyaḥ .
jayaprado jayādhyakṣo jayātmā jayakāraṇaḥ .. 86..

जङ्गमाजङ्गमाकारो जगदुत्पत्तिकारणः ।
जगद्रक्षाकरो वश्यो जगत्प्रलयकारणः ॥ ८७॥

jaṅgamājaṅgamākāro jagadutpattikāraṇaḥ .
jagadrakṣākaro vaśyo jagatpralayakāraṇaḥ .. 87..

पूषदन्तभिदुत्कृष्टः पञ्चयज्ञः प्रभञ्जकः ।
अष्टमूर्तिर्विश्वमूर्तिरतिमूर्तिरमूर्तिमान् ॥ ८८॥

pūṣadantabhidutkṛṣṭaḥ pañcayajñaḥ prabhañjakaḥ .
aṣṭamūrtirviśvamūrtiratimūrtiramūrtimān .. 88..

कैलासशिखरावासः कैलासशिखरप्रियः ।
भक्तकैलासदः सूक्ष्मो मर्मज्ञः सर्वशिक्षकः ॥ ८९॥

kailāsaśikharāvāsaḥ kailāsaśikharapriyaḥ .
bhaktakailāsadaḥ sūkṣmo marmajñaḥ sarvaśikṣakaḥ .. 89..

सोमः सोमकलाकारो महातेजा महातपाः ।
हिरण्यश्मश्रुरानन्दः स्वर्णकेशः सुवर्णदृक् ॥ ९०॥

somaḥ somakalākāro mahātejā mahātapāḥ .
hiraṇyaśmaśrurānandaḥ svarṇakeśaḥ suvarṇadṛk .. 90..

ब्रह्मा विश्वसृगुर्वीशो मोचको बन्धवर्जितः ।
स्वतन्त्रः सर्वमन्त्रात्मा द्युतिमानमितप्रभः ॥ ९१॥

brahmā viśvasṛgurvīśo mocako bandhavarjitaḥ .
svatantraḥ sarvamantrātmā dyutimānamitaprabhaḥ .. 91..

पुष्कराक्षः पुण्यकीर्तिः पुण्यश्रवणकीर्तनः ।
पुण्यमूर्तिः पुण्यदाता पुण्यापुण्यफलप्रदः ॥ ९२॥

puṣkarākṣaḥ puṇyakīrtiḥ puṇyaśravaṇakīrtanaḥ .
puṇyamūrtiḥ puṇyadātā puṇyāpuṇyaphalapradaḥ .. 92..

सारभूतः स्वरमयो रसभूतो रसाश्रयः ।
ओंकारः प्रणवो नादो प्रणतार्तिप्रभञ्जनः ॥ ९३॥

sārabhūtaḥ svaramayo rasabhūto rasāśrayaḥ .
oṁkāraḥ praṇavo nādo praṇatārtiprabhañjanaḥ .. 93..

निकटस्थोऽतिदूरस्थो वशी ब्रह्माण्डनायकः ।
मन्दारमूलनिलयो मन्दारकुसुमावृतः ॥ ९४॥

nikaṭastho'tidūrastho vaśī brahmāṇḍanāyakaḥ .
mandāramūlanilayo mandārakusumāvṛtaḥ .. 94..

वृन्दारकप्रियतमो वृन्दारकवरार्चितः ।
श्रीमाननन्तकल्याणपरिपूर्णो महोदयः ॥ ९५॥

vṛndārakapriyatamo vṛndārakavarārcitaḥ .
śrīmānanantakalyāṇaparipūrṇo mahodayaḥ .. 95..

महोत्साहो विश्वभोक्ता विश्वाशापरिपूरकः ।
सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः ॥ ९६॥

mahotsāho viśvabhoktā viśvāśāparipūrakaḥ .
sulabho'sulabho labhyo'labhyo lābhapravardhakaḥ .. 96..

लाभात्मा लाभदो वक्ता द्युतिमाननसूयकः ।
ब्रह्मचारी दृढाचारी देवसिंहो धनप्रियः ॥ ९७॥

lābhātmā lābhado vaktā dyutimānanasūyakaḥ .
brahmacārī dṛḍhācārī devasiṁho dhanapriyaḥ .. 97..

वेदपो देवदेवेशो देवदेवोत्तमोत्तमः ।
बीजराजो बीजहेतुर्बीजदो बीजवृद्धिदः ॥ ९८॥

vedapo devadeveśo devadevottamottamaḥ .
bījarājo bījaheturbījado bījavṛddhidaḥ .. 98..

बीजाधारो बीजरूपो निर्बीजो बीजनाशकः ।
परापरेशो वरदः पिङ्गलोऽयुग्मलोचनः ॥ ९९॥

bījādhāro bījarūpo nirbījo bījanāśakaḥ .
parāpareśo varadaḥ piṅgalo'yugmalocanaḥ .. 99..

पिङ्गलाक्षः सुरगुरुः गुरुः सुरगुरुप्रियः ।
युगावहो युगाधीशो युगकृद्युगनाशकः ॥ १००॥

piṅgalākṣaḥ suraguruḥ guruḥ suragurupriyaḥ .
yugāvaho yugādhīśo yugakṛdyuganāśakaḥ .. 100..

कर्पूरगौरो गौरीशो गौरीगुरुगुहाश्रयः ।
धूर्जटिः पिङ्गलजटो जटामण्डलमण्डितः ॥ १०१॥

karpūragauro gaurīśo gaurīguruguhāśrayaḥ .
dhūrjaṭiḥ piṅgalajaṭo jaṭāmaṇḍalamaṇḍitaḥ .. 101..

मनोजवो जीवहेतुरन्धकासुरसूदनः ।
लोकबन्धुः कलाधारः पाण्डुरः प्रमथाधिपः ॥ १०२॥

manojavo jīvaheturandhakāsurasūdanaḥ .
lokabandhuḥ kalādhāraḥ pāṇḍuraḥ pramathādhipaḥ .. 102..

अव्यक्तलक्षणो योगी योगीशो योगपुंगवः ।
श्रितावासो जनावासः सुरवासः सुमण्डलः ॥ १०३॥

avyaktalakṣaṇo yogī yogīśo yogapuṁgavaḥ .
śritāvāso janāvāsaḥ suravāsaḥ sumaṇḍalaḥ .. 103..

भववैद्यो योगिवैद्यो योगिसिंहहृदासनः ।
उत्तमोऽनुत्तमोऽशक्तः कालकण्ठो विषादनः ॥ १०४॥

bhavavaidyo yogivaidyo yogisiṁhahṛdāsanaḥ .
uttamo'nuttamo'śaktaḥ kālakaṇṭho viṣādanaḥ .. 104..

आशास्यः कमनीयात्मा शुभः सुन्दरविग्रहः ।
भक्तकल्पतरुः स्तोता स्तव्यः स्तोत्रवरप्रियः ॥ १०५॥

āśāsyaḥ kamanīyātmā śubhaḥ sundaravigrahaḥ .
bhaktakalpataruḥ stotā stavyaḥ stotravarapriyaḥ .. 105..

अप्रमेयगुणाधारो वेदकृद्वेदविग्रहः ।
कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः ॥ १०६॥

aprameyaguṇādhāro vedakṛdvedavigrahaḥ .
kīrtyādhāraḥ kīrtikaraḥ kīrtiheturahetukaḥ .. 106..

अप्रधृष्यः शान्तभद्रः कीर्तिस्तम्भो मनोमयः ।
भूशयोऽन्नमयोऽभोक्ता महेष्वासो महीतनुः ॥ १०७॥

apradhṛṣyaḥ śāntabhadraḥ kīrtistambho manomayaḥ .
bhūśayo'nnamayo'bhoktā maheṣvāso mahītanuḥ .. 107..

विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः ।
सर्वलोकमयो यष्टा धर्माधर्मप्रवर्तकः ॥ १०८॥

vijñānamaya ānandamayaḥ prāṇamayo'nnadaḥ .
sarvalokamayo yaṣṭā dharmādharmapravartakaḥ .. 108..

अनिर्विण्णो गुणग्राही सर्वधर्मफलप्रदः ।
दयासुधार्द्रनयनो निराशीरपरिग्रहः ॥ १०९॥

anirviṇṇo guṇagrāhī sarvadharmaphalapradaḥ .
dayāsudhārdranayano nirāśīraparigrahaḥ .. 109..

परार्थवृत्तिर्मधुरो मधुरप्रियदर्शनः ।
मुक्तादामपरीताङ्गो निःसङ्गो मङ्गलाकरः ॥ ११०॥

parārthavṛttirmadhuro madhurapriyadarśanaḥ .
muktādāmaparītāṅgo niḥsaṅgo maṅgalākaraḥ .. 110..

सुखप्रदः सुखाकारः सुखदुःखविवर्जितः ।
विशृङ्खलो जगत्कर्ता जितसर्वः पितामहः ॥ १११॥

sukhapradaḥ sukhākāraḥ sukhaduḥkhavivarjitaḥ .
viśṛṅkhalo jagatkartā jitasarvaḥ pitāmahaḥ .. 111..

अनपायोऽक्षयो मुण्डी सुरूपो रूपवर्जितः ।
अतीन्द्रियो महामायो मायावी विगतज्वरः ॥ ११२॥

anapāyo'kṣayo muṇḍī surūpo rūpavarjitaḥ .
atīndriyo mahāmāyo māyāvī vigatajvaraḥ .. 112..

अमृतः शाश्वतः शान्तो मृत्युहा मूकनाशनः ।
महाप्रेतासनासीनः पिशाचानुचरावृतः ॥ ११३॥

amṛtaḥ śāśvataḥ śānto mṛtyuhā mūkanāśanaḥ .
mahāpretāsanāsīnaḥ piśācānucarāvṛtaḥ .. 113..

गौरीविलाससदनो नानागानविशारदः ।
विचित्रमाल्यवसनो दिव्यचन्दनचर्चितः ॥ ११४॥

gaurīvilāsasadano nānāgānaviśāradaḥ .
vicitramālyavasano divyacandanacarcitaḥ .. 114..

विष्णुब्रह्मादिवन्द्यांघ्रिः सुरासुरनमस्कृतः ।
किरीटलेढिफालेन्दुर्मणिकंकणभूषितः ॥ ११५॥

viṣṇubrahmādivandyāṁghriḥ surāsuranamaskṛtaḥ .
kirīṭaleḍhiphālendurmaṇikaṁkaṇabhūṣitaḥ .. 115..

रत्नांगदांगो रत्नेशो रत्नरञ्जितपादुकः ।
नवरत्नगणोपेतकिरीटी रत्नकञ्चुकः ॥ ११६॥

ratnāṁgadāṁgo ratneśo ratnarañjitapādukaḥ .
navaratnagaṇopetakirīṭī ratnakañcukaḥ .. 116..

नानाविधानेकरत्नलसत्कुण्डलमण्डितः ।
दिव्यरत्नगणाकीर्णकण्ठाभरणभूषितः ॥ ११७॥

nānāvidhānekaratnalasatkuṇḍalamaṇḍitaḥ .
divyaratnagaṇākīrṇakaṇṭhābharaṇabhūṣitaḥ .. 117..

गलव्यालमणिर्नासापुटभ्राजितमौक्तिकः ।
रत्नांगुलीयविलसत्करशाखानखप्रभः ॥ ११८॥

galavyālamaṇirnāsāpuṭabhrājitamauktikaḥ .
ratnāṁgulīyavilasatkaraśākhānakhaprabhaḥ .. 118..

रत्नभ्राजद्धेमसूत्रलसत्कटितटः पटुः ।
वामाङ्कभागविलसत्पार्वतीवीक्षणप्रियः ॥ ११९॥

ratnabhrājaddhemasūtralasatkaṭitaṭaḥ paṭuḥ .
vāmāṅkabhāgavilasatpārvatīvīkṣaṇapriyaḥ .. 119..

लीलावलम्बितवपुर्भक्तमानसमन्दिरः ।
मन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥ १२०॥

līlāvalambitavapurbhaktamānasamandiraḥ .
mandamandārapuṣpaughalasadvāyuniṣevitaḥ .. 120..

कस्तूरीविलसत्फालो दिव्यवेषविराजितः ।
दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः ॥ १२१॥

kastūrīvilasatphālo divyaveṣavirājitaḥ .
divyadehaprabhākūṭasandīpitadigantaraḥ .. 121..

देवासुरगुरुस्तव्यो देवासुरनमस्कृतः ।
हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः ॥ १२२॥

devāsuragurustavyo devāsuranamaskṛtaḥ .
hastarājatpuṇḍarīkaḥ puṇḍarīkanibhekṣaṇaḥ .. 122..

सर्वाशास्यगुणोऽमेयः सर्वलोकेष्टभूषणः ।
सर्वेष्टदाता सर्वेष्टः स्फुरन्मंगलविग्रहः ॥ १२३॥

sarvāśāsyaguṇo'meyaḥ sarvalokeṣṭabhūṣaṇaḥ .
sarveṣṭadātā sarveṣṭaḥ sphuranmaṁgalavigrahaḥ .. 123..

अविद्यालेशरहितो नानाविद्यैकसंश्रयः ।
मूर्तिभवः कृपापूरो भक्तेष्टफलपूरकः ॥ १२४॥

avidyāleśarahito nānāvidyaikasaṁśrayaḥ .
mūrtibhavaḥ kṛpāpūro bhakteṣṭaphalapūrakaḥ .. 124..

सम्पूर्णकामः सौभाग्यनिधिः सौभाग्यदायकः ।
हितैषी हितकृत्सौम्यः परार्थैकप्रयोजनः ॥ १२५॥

sampūrṇakāmaḥ saubhāgyanidhiḥ saubhāgyadāyakaḥ .
hitaiṣī hitakṛtsaumyaḥ parārthaikaprayojanaḥ .. 125..

शरणागतदीनार्तपरित्राणपरायणः ।
जिष्णुर्नेता वषट्कारो भ्राजिष्णुर्भोजनं हविः ॥ १२६॥

śaraṇāgatadīnārtaparitrāṇaparāyaṇaḥ .
jiṣṇurnetā vaṣaṭkāro bhrājiṣṇurbhojanaṁ haviḥ .. 126..

भोक्ता भोजयिता जेता जितारिर्जितमानसः ।
अक्षरः कारणं क्रुद्धसमरः शारदप्लवः ॥ १२७॥

bhoktā bhojayitā jetā jitārirjitamānasaḥ .
akṣaraḥ kāraṇaṁ kruddhasamaraḥ śāradaplavaḥ .. 127..

आज्ञापकेच्छो गम्भीरः कविर्दुःस्वप्ननाशकः ।
पञ्चब्रह्मसमुत्पत्तिः क्षेत्रज्ञः क्षेत्रपालकः ॥ १२८॥

ājñāpakeccho gambhīraḥ kavirduḥsvapnanāśakaḥ .
pañcabrahmasamutpattiḥ kṣetrajñaḥ kṣetrapālakaḥ .. 128..

व्योमकेशो भीमवेषो गौरीपतिरनामयः ।
भवाब्धितरणोपायो भगवान् भक्तवत्सलः ॥ १२९॥

vyomakeśo bhīmaveṣo gaurīpatiranāmayaḥ .
bhavābdhitaraṇopāyo bhagavān bhaktavatsalaḥ .. 129..

वरो वरिष्ठो नेदिष्ठः प्रियः प्रियदवः सुधीः ।
यन्ता यविष्ठः क्षोदिष्ठो स्थविष्ठो यमशासकः ॥ १३०॥

varo variṣṭho nediṣṭhaḥ priyaḥ priyadavaḥ sudhīḥ .
yantā yaviṣṭhaḥ kṣodiṣṭho sthaviṣṭho yamaśāsakaḥ .. 130..

हिरण्यगर्भो हेमांगो हेमरूपो हिरण्यदः ।
ब्रह्मज्योतिरनावेक्ष्यश्चामुण्डाजनको रविः ॥ १३१॥

hiraṇyagarbho hemāṁgo hemarūpo hiraṇyadaḥ .
brahmajyotiranāvekṣyaścāmuṇḍājanako raviḥ .. 131..

मोक्षार्थिजनसंसेव्यो मोक्षदो मोक्षनायकः ।
महाश्मशाननिलयो वेदाश्वो भूरथः स्थिरः ॥ १३२॥

mokṣārthijanasaṁsevyo mokṣado mokṣanāyakaḥ .
mahāśmaśānanilayo vedāśvo bhūrathaḥ sthiraḥ .. 132..

मृगव्याधो चर्मधामा प्रच्छन्नः स्फटिकप्रभः ।
सर्वज्ञः परमार्थात्मा ब्रह्मानन्दाश्रयो विभुः ॥ १३३॥

mṛgavyādho carmadhāmā pracchannaḥ sphaṭikaprabhaḥ .
sarvajñaḥ paramārthātmā brahmānandāśrayo vibhuḥ .. 133..

महेश्वरो महादेवः परब्रह्म सदाशिवः ॥ १३४॥
maheśvaro mahādevaḥ parabrahma sadāśivaḥ .. 134..
॥ श्री परब्रह्म सदाशिव ॐ नम इति ॥
.. śrī parabrahma sadāśiva oṁ nama iti ..

Завершение

॥ उत्तर पीठिका ॥
एवमेतानि नामानि मुख्यानि मम षण्मुख ।
शुभदानि विचित्राणि गौर्यै प्रोक्तानि सादरम् ॥ १॥
.. uttara pīṭhikā ..
evametāni nāmāni mukhyāni mama ṣaṇmukha .
śubhadāni vicitrāṇi gauryai proktāni sādaram .. 1..
विभूतिभूषितवपुः शुद्धो रुद्राक्षभूषणः ।
शिवलिंगसमीपस्थो निस्संगो निर्जितासनः ॥ २॥
vibhūtibhūṣitavapuḥ śuddho rudrākṣabhūṣaṇaḥ .
śivaliṁgasamīpastho nissaṁgo nirjitāsanaḥ .. 2..
एकाग्रचित्तो नियतो वशी भूतहिते रतः ।
शिवलिंगार्चको नित्यं शिवैकशरणः सदा ॥ ३॥
ekāgracitto niyato vaśī bhūtahite rataḥ .
śivaliṁgārcako nityaṁ śivaikaśaraṇaḥ sadā .. 3..
मम नामानि दिव्यानि यो जपेद्भक्तिपूर्वकम् ।
एवमुक्तगुणोपेतः स देवैः पूजितो भवेत् ॥ ४॥
mama nāmāni divyāni yo japedbhaktipūrvakam .
evamuktaguṇopetaḥ sa devaiḥ pūjito bhavet .. 4..
संसारपाशसंबद्धजनमोक्षैकसाधनम् ।
मन्नामस्मरणं नूनं तदेव सकलार्थदम् ॥ ५॥
saṁsārapāśasaṁbaddhajanamokṣaikasādhanam .
mannāmasmaraṇaṁ nūnaṁ tadeva sakalārthadam .. 5..
मन्नामैव परं जप्यमहमेवाक्षयार्थदः ।
अहमेव सदा सेव्यो ध्येयो मुक्त्यर्थमादरात् ॥ ६॥
mannāmaiva paraṁ japyamahamevākṣayārthadaḥ .
ahameva sadā sevyo dhyeyo muktyarthamādarāt .. 6..
विभूतिवज्रकवचैः मन्नामशरपाणिभिः ।
विजयः सर्वतो लभ्यो न तेषां दृश्यते भयम् ॥ ७॥
vibhūtivajrakavacaiḥ mannāmaśarapāṇibhiḥ .
vijayaḥ sarvato labhyo na teṣāṁ dṛśyate bhayam .. 7..
न तेषां दृश्यते भयम् ॐ नम इति ।
na teṣāṁ dṛśyate bhayam oṁ nama iti .

श्रीसूत उवाच ।
इत्युदीरितमाकर्ण्य महादेवेन तद्वचः ।
सन्तुष्टः षण्मुखः शम्भुं तुष्टाव गिरिजासुतः ॥ ८॥
śrīsūta uvāca .
ityudīritamākarṇya mahādevena tadvacaḥ .
santuṣṭaḥ ṣaṇmukhaḥ śambhuṁ tuṣṭāva girijāsutaḥ .. 8..

श्रीस्कन्द उवाच ।
नमस्ते नमस्ते महादेव शम्भो नमस्ते नमस्ते प्रपन्नैकबन्धो ।
नमस्ते नमस्ते दयासारसिन्धो नमस्ते नमस्ते नमस्ते महेश ॥ ९॥
śrīskanda uvāca .
namaste namaste mahādeva śambho namaste namaste prapannaikabandho .
namaste namaste dayāsārasindho namaste namaste namaste maheśa .. 9..
नमस्ते नमस्ते महामृत्युहारिन् नमस्ते नमस्ते महादुःखहारिन् ।
नमस्ते नमस्ते महापापहारिन् नमस्ते नमस्ते नमस्ते महेश ॥ १०॥
namaste namaste mahāmṛtyuhārin namaste namaste mahāduḥkhahārin .
namaste namaste mahāpāpahārin namaste namaste namaste maheśa .. 10..
नमस्ते नमस्ते सदा चन्द्रमौले नमस्ते नमस्ते सदा शूलपाणे ।
नमस्ते नमस्ते सदोमैकजाने नमस्ते नमस्ते नमस्ते महेश ॥ ११॥
namaste namaste sadā candramaule namaste namaste sadā śūlapāṇe .
namaste namaste sadomaikajāne namaste namaste namaste maheśa .. 11..
वेदान्तवेद्याय महादयाय कैलासवासाय शिवाधवाय ।
शिवस्वरूपाय सदाशिवाय शिवासमेताय नमःशिवाय ॥ १२॥
vedāntavedyāya mahādayāya kailāsavāsāya śivādhavāya .
śivasvarūpāya sadāśivāya śivāsametāya namaḥśivāya .. 12..
ॐ नमःशिवाय इति
oṁ namaḥśivāya iti

श्रीसूत उवाच।
इति स्तुत्वा महादेवं सर्वव्यापिनमीश्वरम् ।
पुनःप्रणम्याथ ततः स्कन्दस्तस्थौ कृताञ्जलिः ॥ १३॥
śrīsūta uvāca.
iti stutvā mahādevaṁ sarvavyāpinamīśvaram .
punaḥpraṇamyātha tataḥ skandastasthau kṛtāñjaliḥ .. 13..
भवन्तोऽपि मुनिश्रेष्ठाः साम्बध्यानपरायणाः ।
शिवनामजपं कृत्वा तिष्ठन्तु सुखिनः सदा ॥ १४॥
bhavanto'pi muniśreṣṭhāḥ sāmbadhyānaparāyaṇāḥ .
śivanāmajapaṁ kṛtvā tiṣṭhantu sukhinaḥ sadā .. 14..
शिव एव सदा ध्येयः सर्वदेवोत्तमः प्रभुः ।
शिव एव सदा पूज्यो मुक्तिकामैर्न संशयः ॥ १५॥
śiva eva sadā dhyeyaḥ sarvadevottamaḥ prabhuḥ .
śiva eva sadā pūjyo muktikāmairna saṁśayaḥ .. 15..
महेशान्नाधिको देवः स एव सुरसत्तमः ।
स एव सर्ववेदान्तवेद्यो नात्रास्ति संशयः ॥ १६॥
maheśānnādhiko devaḥ sa eva surasattamaḥ .
sa eva sarvavedāntavedyo nātrāsti saṁśayaḥ .. 16..
जन्मान्तरसहस्रेषु यदि तप्तं तपस्तदा ।
तस्य श्रद्धा महादेवे भक्तिश्च भवति ध्रुवम् ॥ १७॥
janmāntarasahasreṣu yadi taptaṁ tapastadā .
tasya śraddhā mahādeve bhaktiśca bhavati dhruvam .. 17..
सुभगा जननी तस्य तस्यैव कुलमुन्नतम् ।
तस्यैव जन्म सफलं यस्य भक्तिः सदाशिवे ॥ १८॥
subhagā jananī tasya tasyaiva kulamunnatam .
tasyaiva janma saphalaṁ yasya bhaktiḥ sadāśive .. 18..
ये शम्भुं सुरसत्तमं सुरगणैराराध्यमीशं शिवं शैलाधीशसुतासमेतममलं संपूजयन्त्यादरात् ।
ye śambhuṁ surasattamaṁ suragaṇairārādhyamīśaṁ śivaṁ
śailādhīśasutāsametamamalaṁ saṁpūjayantyādarāt .
ते धन्याः शिवपादपूजनपराः ह्यन्यो न धन्यो जनः सत्यं सत्यमिहोच्यते मुनिवराः सत्यं पुनः सर्वथा ॥ १९॥
te dhanyāḥ śivapādapūjanaparāḥ hyanyo na dhanyo janaḥ satyaṁ satyamihocyate munivarāḥ satyaṁ punaḥ sarvathā .. 19..
सत्यं पुनः सर्वथा ॐ नम इति ।
नमः शिवाय साम्बाय सगणाय ससूनवे ।
प्रधानपुरुषेशाय सर्गस्थित्यन्तहेतवे ॥ २०॥
satyaṁ punaḥ sarvathā oṁ nama iti .
namaḥ śivāya sāmbāya sagaṇāya sasūnave .
pradhānapuruṣeśāya sargasthityantahetave .. 20..
नमस्ते गिरिजानाथ भक्तानामिष्टदायक ।
देहि भक्तिं त्वयीशान सर्वाभीष्टं च देहि मे ॥ २१॥
namaste girijānātha bhaktānāmiṣṭadāyaka .
dehi bhaktiṁ tvayīśāna sarvābhīṣṭaṁ ca dehi me .. 21..
साम्ब शम्भो महादेव दयासागर शंकर ।
मच्चित्तभ्रमरो नित्यं तवास्तु पदपंकजे ॥ २२॥
sāmba śambho mahādeva dayāsāgara śaṁkara .
maccittabhramaro nityaṁ tavāstu padapaṁkaje .. 22..
सर्वार्थ शर्व सर्वेश सर्वोत्तम महेश्वर ।
तव नामामृतं दिव्यं जिह्वाग्रे मम तिष्ठतु ॥ २३॥
sarvārtha śarva sarveśa sarvottama maheśvara .
tava nāmāmṛtaṁ divyaṁ jihvāgre mama tiṣṭhatu .. 23..
यदक्षरं पदं भ्रष्टं मात्राहीनं च यद् भवेत् ।
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥ २४॥
yadakṣaraṁ padaṁ bhraṣṭaṁ mātrāhīnaṁ ca yad bhavet .
tatsarvaṁ kṣamyatāṁ deva prasīda parameśvara .. 24..
करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत् क्षमस्व जयजय करुणाब्धे श्रीमहादेव शम्भो ॥ २५॥
karacaraṇakṛtaṁ vākkāyajaṁ karmajaṁ vā śravaṇanayanajaṁ vā mānasaṁ vā'parādham .
vihitamavihitaṁ vā sarvametat kṣamasva jayajaya karuṇābdhe śrīmahādeva śambho .. 25..
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै सदाशिवायेति समर्पयामि ॥ २६॥
kāyena vācā manasendriyairvā buddhyātmanā vā prakṛteḥ svabhāvāt .
karomi yadyat sakalaṁ parasmai sadāśivāyeti samarpayāmi .. 26..

॥ ॐ तत्सत् इति श्रीमुख्यशिवसहस्रनामस्तोत्रं संपूर्णम् ॥
.. oṁ tatsat iti śrīmukhyaśivasahasranāmastotraṁ saṁpūrṇam ..

Примечания