Сарасавати-аштоттара-шатанама: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
 
(не показано 17 промежуточных версий 2 участников)
Строка 1: Строка 1:
<center>Перевод с санскрита: '''Savitri Devi'''</center>
[[Файл:Сарасвати1.jpg|400px|thumb|<center>Сарасвати</center>]]
[[Файл:Сарасвати1.jpg|400px|thumb|<center>Сарасвати</center>]]
sarasvatī mahābhadrā mahāmāyā varapradā


सरस्वती महाभद्रा महामाया वरप्रदा.<br />
श्रीप्रदा पद्मनिलया पद्माक्षी पद्मवक्त्रगा ||१||
sarasvatī mahābhadrā mahāmāyā varapradā.<br />
śrīpradā padmanilayā padmākṣī padmavaktragā ..1..
śrīpradā padmanilayā padmākṣī padmavaktragā ..1..
    
    
Строка 14: Строка 20:




śivānujā pustakadhṛt jñānamudrā ramā parā
शिवानुजा पुस्तकधृत् ज्ञानमुद्रा रमा परा.<br />
कामरूपा महाविद्या महापातकनाशिनी ||२||


śivānujā pustakadhṛt jñānamudrā ramā parā.<br />
kāmarūpā mahāvidyā mahāpātakanāśinī ..2..
kāmarūpā mahāvidyā mahāpātakanāśinī ..2..
[[Файл:Сарасвати2.jpg|400px|thumb|<center>Сарасвати</center>]]


:9 śivānujā - Рождённая после Шивы
:9 śivānujā - Рождённая после Шивы
Строка 29: Строка 36:




mahāśrayā mālinī ca mahābhogā mahābhujā
महाश्रया मालिनी च महाभोगा महाभुजा.<br />
महाभागा महोत्साहा दिव्याङ्गा सुरवन्दिता ||३||


mahāśrayā mālinī ca mahābhogā mahābhujā.<br />
mahābhāgā mahotsāhā divyāṅgā suravanditā ..3..
mahābhāgā mahotsāhā divyāṅgā suravanditā ..3..


[[Файл:Saraswati_13.jpg|300px|thumb|<center>Сарасвати в современном искусстве</center>]]


:17 maha-aśrayā - Великое прибежище
:17 maha-aśrayā - Великое прибежище
Строка 44: Строка 54:




mahākālī mahāpāśā mahākārā mahāṅkuśā
महाकाली महापाशा महाकारा महाङ्कुशा.<br />
सीता च विमला विश्वा विद्युन्माला च वैष्णवी ||४||


mahākālī mahāpāśā mahākārā mahāṅkuśā.<br />
sītā ca vimalā viśvā vidyunmālā ca vaiṣṇavī ..4..
sītā ca vimalā viśvā vidyunmālā ca vaiṣṇavī ..4..


:25 mahā-kālī - Великая Кали
:25 mahā-kālī - Великая Кали
Строка 53: Строка 64:
:27 mahā-kārā - Осуществляющая великие дела
:27 mahā-kārā - Осуществляющая великие дела
:28 maha-aṅkuśā - Держащая огромное стрекало
:28 maha-aṅkuśā - Держащая огромное стрекало
:29 sītā - Прокладывающая борозду, Вспахивающая [поле деятельности]
:29 sītā - Прокладывающая дорогу, Вспахивающая [поле деятельности]
:30 vimalā - Свободная от грехов, загрязнения
:30 vimalā - Свободная от грехов, загрязнения
:31 viśvā - Являющаяся всем сущим
:31 viśvā - Являющаяся всем сущим
Строка 59: Строка 70:
:33 vaiṣṇavī - Вайшнави (одна из Матрик)
:33 vaiṣṇavī - Вайшнави (одна из Матрик)


चन्द्रिका चन्द्रवदना चन्द्रलेखविभूषिता.<br />
सावित्री सुरसा देवी दिव्यालङ्कारभूषिता ||५||


candrikā candravadanā candralekhavibhūṣitā
candrikā candravadanā candralekhavibhūṣitā.<br />
 
sāvitrī surasā devī divyālaṅkārabhūṣitā ..5..
sāvitrī surasā devī divyālaṅkārabhūṣitā ..5..


:34 candrikā - Подобная лунному свету
:34 candrikā - Подобная лунному свету
Строка 71: Строка 82:
:38 surasā devī - Богиня, олицетворяющая все прекрасное  
:38 surasā devī - Богиня, олицетворяющая все прекрасное  
:39 divya-alaṅkāra-bhūṣitā - Носящая божественные украшения
:39 divya-alaṅkāra-bhūṣitā - Носящая божественные украшения
[[Файл:Сарасвати3.jpg|300px|thumb|<center>Сарасвати</center>]]


वाग्देवी वसुधा तीव्रा महाभद्रा महाबला.<br />
भोगदा भारती भामा गोविन्दा गोमती शिवा ..६..


vāgdevī vasudhā tīvrā mahābhadrā mahābalā
vāgdevī vasudhā tīvrā mahābhadrā mahābalā.<br />
 
bhogadā bhāratī bhāmā govindā gomatī śivā ||6||
bhogadā bhāratī bhāmā govindā gomatī śivā ..6..




Строка 91: Строка 104:




jaṭilā vindhyavāsā ca vindhyācalavirājitā
जटिला विन्ध्यवासा च विन्ध्याचलविराजिता.<br />
चण्डिका वैष्णवी ब्राह्मी ब्रह्मज्ञानैकसाधना ||७||


jaṭilā vindhyavāsā ca vindhyācalavirājitā.<br />
caṇḍikā vaiṣṇavī brāhmī brahmajñānaikasādhanā ..7..
caṇḍikā vaiṣṇavī brāhmī brahmajñānaikasādhanā ..7..


:51 jaṭilā - Длинноволосая
:51 jaṭilā - Длинноволосая
Строка 105: Строка 119:




saudāminī sudhāmūrtiḥ subhadrā surapūjitā
सौदामिनी सुधामूर्तिः सुभद्रा सुरपूजिता.<br />
सुवासिनी सुनासा च विनिद्रा पद्मलोचना ||८||


saudāminī sudhāmūrtiḥ subhadrā surapūjitā.<br />
suvāsinī sunāsā ca vinidrā padmalocanā ..8..
suvāsinī sunāsā ca vinidrā padmalocanā ..8..


Строка 118: Строка 134:
:64 vinidrā - [всегда] Бодрствующая
:64 vinidrā - [всегда] Бодрствующая
:65 padmalocanā - Лотосоокая
:65 padmalocanā - Лотосоокая
[[Файл:Sarasw3.jpg|400px|thumb|<center>Сарасвати</center>]]




vidyārūpā viśālākṣī brahmajāyā mahāphalā
विद्यारूपा विशालाक्षी ब्रह्मजाया महाफला.<br />
त्रयीमूर्ती त्रिकालज्ञा त्रिगुणा शास्त्ररूपिणी ||९||


vidyārūpā viśālākṣī brahmajāyā mahāphalā.<br />
trayīmūrtī trikālajñā triguṇā śāstrarūpiṇī ..9..
trayīmūrtī trikālajñā triguṇā śāstrarūpiṇī ..9..
    
    
:66 vidyārūpā - Пребывающая в форме знания
:66 vidyārūpā - Пребывающая в форме знания
Строка 134: Строка 152:
:73 śāstra-rūpiṇī - Воплощенная в науках
:73 śāstra-rūpiṇī - Воплощенная в науках


शुम्भासुरप्रमथिनी शुभदा च स्वरात्मिका.<br />
रक्तबीजनिहन्त्री च चामुण्डा चाम्बिका तथा ||१०||


śumbhāsurapramathinī śubhadā ca svarātmikā
śumbhāsurapramathinī śubhadā ca svarātmikā.<br />
 
raktabījanihantrī ca cāmuṇḍā cāmbikā tathā ..10..
raktabījanihantrī ca cāmuṇḍā cāmbikā tathā ..10..


Строка 147: Строка 166:
:79 ambikā - Мать
:79 ambikā - Мать


मुण्डकायप्रहरणा धूम्रलोचनमर्दना.<br />
सर्वदेवस्तुता सौम्या सुरासुरनमस्कृता ||११||


muṇḍakāyapraharaṇā dhūmralocanamardanā|
muṇḍakāyapraharaṇā dhūmralocanamardanā.<br />
 
sarvadevastutā saumyā surāsuranamaskṛtā ..11..
sarvadevastutā saumyā surāsuranamaskṛtā ..11..


[[Файл:Сарасвати2.jpg|300px|thumb|<center>Сарасвати</center>]]
   
   
:80 muṇḍa-kāya-praharaṇā - Уничтожившая тело [демона] Мунды
:80 muṇḍa-kāya-praharaṇā - Уничтожившая тело [демона] Мунды
Строка 160: Строка 181:




kālarātrī kalādhārā rūpa-saubhāgyadāyinī
कालरात्री कलाधारा रूपसौभाग्यदायिनी.<br />
वाग्देवी च वरारोहा वाराही वारिजासना ||१२||


kālarātrī kalādhārā rūpa-saubhāgyadāyinī.<br />
vāgdevī ca varārohā vārāhī vārijāsanā ..12..
vāgdevī ca varārohā vārāhī vārijāsanā ..12..


Строка 174: Строка 197:




citrāmbarā citragandhā citramālyavibhūṣitā
चित्राम्बरा चित्रगन्धा चित्रमाल्यविभूषिता.<br />
कान्ता कामप्रदा वन्द्या विद्याधरा सुपूजिता ||१३||


citrāmbarā citragandhā citramālyavibhūṣitā.<br />
kāntā kāmapradā vandyā vidyādharā supūjitā ..13..
kāntā kāmapradā vandyā vidyādharā supūjitā ..13..
   
   
Строка 188: Строка 213:




śvetāsanā nīlabhujā caturvargaphalapradā
श्वेतासना नीलभुजा चतुर्वर्गफलप्रदा.<br />
चतुराननसाम्राज्या रक्तमध्या निरञ्जना ||१४||


śvetāsanā nīlabhujā caturvargaphalapradā.<br />
caturānanasāmrājyā raktamadhyā nirañjanā ..14..
caturānanasāmrājyā raktamadhyā nirañjanā ..14..


Строка 201: Строка 228:




haṃsāsanā nīlajaṅghā brahmaviṣṇuśivātmikā
हंसासना नीलजङ्घा ब्रह्मविष्णुशिवात्मिका.<br />
एवं सरस्वती देव्याः नाम्नामष्टोत्तरं शतम् ..१५..


haṃsāsanā nīlajaṅghā brahmaviṣṇuśivātmikā.<br />
evaṃ sarasvatī devyāḥ nāmnāmaṣṭottaraṃ śatam ..15..
evaṃ sarasvatī devyāḥ nāmnāmaṣṭottaraṃ śatam ..15..


Строка 209: Строка 238:
:107 nīla-jaṅghā - Тёмноногая, Синеногая
:107 nīla-jaṅghā - Тёмноногая, Синеногая
:108 brahma-viṣṇu-śiva-atmikā - Сущность Брахмы, Вишну и Шивы
:108 brahma-viṣṇu-śiva-atmikā - Сущность Брахмы, Вишну и Шивы
evaṃ sarasvatī devyāḥ nāmnāmaṣṭottaraṃ śatam


Таковы сто восемь имен Сарасвати Деви
Таковы сто восемь имен Сарасвати Деви


||iti śrī sarasvatyaṣṭottaraśatanāmastotraṃ sampūrṇam||


इति श्री सरस्वत्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्.<br />
iti śrī sarasvatyaṣṭottaraśatanāmastotraṃ sampūrṇam.<br />
Так заканчивается священная Сарасвати аштоттара-шатанама стотра
Так заканчивается священная Сарасвати аштоттара-шатанама стотра
https://www.youtube.com/watch?v=pAVsqGsvqgA
== Примечания ==
{{примечания}}
{{Авторское право}}
{{Сахасранама}}
[[Категория:Гимны к Деви]]
[[Категория:Сахасранама]]
[[Категория:Наши статьи]]
[[Категория:Работы Савитри Деви]]
[[Категория:Все гимны]]

Текущая версия на 15:38, 2 марта 2016

Перевод с санскрита: Savitri Devi


Сарасвати

सरस्वती महाभद्रा महामाया वरप्रदा.
श्रीप्रदा पद्मनिलया पद्माक्षी पद्मवक्त्रगा ||१||

sarasvatī mahābhadrā mahāmāyā varapradā.
śrīpradā padmanilayā padmākṣī padmavaktragā ..1..

1 sarasvatī - Сарасвати
2 mahā-bhadrā - Великое счастье
3 mahā-māyā - Великая иллюзия
4 vara-pradā - Благоcловляющая
5 śrī-pradā - Дарующая процветание
6 padma-nilayā - Обитающая в лотосе
7 padma-akṣī - Лотосоокая
8 padma-vaktragā - Лотосоликая


शिवानुजा पुस्तकधृत् ज्ञानमुद्रा रमा परा.
कामरूपा महाविद्या महापातकनाशिनी ||२||

śivānujā pustakadhṛt jñānamudrā ramā parā.
kāmarūpā mahāvidyā mahāpātakanāśinī ..2..

9 śivānujā - Рождённая после Шивы
10 pustakadhṛtā - Держащая книгу (свиток с писаниями)
11 jñānamudrā - Олицетворение знания
12 ramā - Радующая
13 parā - Высшая, Превосходящая
14 kāmarūpā - Принимающая желаемую форму
15 mahāvidyā - Великое знание
16 mahāpātakanāśinī - Уничтожающая великие грехи


महाश्रया मालिनी च महाभोगा महाभुजा.
महाभागा महोत्साहा दिव्याङ्गा सुरवन्दिता ||३||

mahāśrayā mālinī ca mahābhogā mahābhujā.
mahābhāgā mahotsāhā divyāṅgā suravanditā ..3..

Сарасвати в современном искусстве
17 maha-aśrayā - Великое прибежище
18 mālinī - Увешанная гирляндами
19 mahā-bhogā - Великое наслаждение
20 mahā-bhujā - Великорукая
21 mahā-bhāgā - Совершенная красота
22 maha-utsāhā - Великая сила воли
23 divya-aṅgā - Имеющая божественное тело
24 sura-vanditā - Почитаемая богами


महाकाली महापाशा महाकारा महाङ्कुशा.
सीता च विमला विश्वा विद्युन्माला च वैष्णवी ||४||

mahākālī mahāpāśā mahākārā mahāṅkuśā.
sītā ca vimalā viśvā vidyunmālā ca vaiṣṇavī ..4..

25 mahā-kālī - Великая Кали
26 mahā-pāśā - Держащая огромный аркан
27 mahā-kārā - Осуществляющая великие дела
28 maha-aṅkuśā - Держащая огромное стрекало
29 sītā - Прокладывающая дорогу, Вспахивающая [поле деятельности]
30 vimalā - Свободная от грехов, загрязнения
31 viśvā - Являющаяся всем сущим
32 vidyun-mālā - Носящая сверкающую гирлянду
33 vaiṣṇavī - Вайшнави (одна из Матрик)

चन्द्रिका चन्द्रवदना चन्द्रलेखविभूषिता.
सावित्री सुरसा देवी दिव्यालङ्कारभूषिता ||५||

candrikā candravadanā candralekhavibhūṣitā.
sāvitrī surasā devī divyālaṅkārabhūṣitā ..5..

34 candrikā - Подобная лунному свету
35 candravadanā - Луноликая
36 candralekhavibhūṣitā - Украшенная луной во всех фазах
37 sāvitrī - Являющаяся солнечным светом
38 surasā devī - Богиня, олицетворяющая все прекрасное
39 divya-alaṅkāra-bhūṣitā - Носящая божественные украшения
Сарасвати

वाग्देवी वसुधा तीव्रा महाभद्रा महाबला.
भोगदा भारती भामा गोविन्दा गोमती शिवा ..६..

vāgdevī vasudhā tīvrā mahābhadrā mahābalā.
bhogadā bhāratī bhāmā govindā gomatī śivā ||6||


40 vāk-devī - Богиня речи
41 vasudhā - Источник богатства
42 tīvrā - Стремительная
43 mahā-bhadrā - Великая справедливость
44 mahā-balā - Великосильная
45 bhogadā - Дарующая наслаждение
46 bhāratī - Великая актриса
47 bhāmā - Сильно светящаяся
48 go-vindā - Защитница Земли, коров
49 go-matī - Мать коров
50 śivā - Благая


जटिला विन्ध्यवासा च विन्ध्याचलविराजिता.
चण्डिका वैष्णवी ब्राह्मी ब्रह्मज्ञानैकसाधना ||७||

jaṭilā vindhyavāsā ca vindhyācalavirājitā.
caṇḍikā vaiṣṇavī brāhmī brahmajñānaikasādhanā ..7..

51 jaṭilā - Длинноволосая
52 vindhyavāsā - Живущая в горах Виндхья
53 vindhya-acala-virājitā - Известная как живущая в горах Виндхья
54 caṇḍikā - Гневная (одно из имён Дурги)
55 vaiṣṇavī - Шакти Вишну
56 brāhmī - Шакти Брахмы
57 brahmajñānaikasādhanā - Единственный путь к знанию о Брахмане


सौदामिनी सुधामूर्तिः सुभद्रा सुरपूजिता.
सुवासिनी सुनासा च विनिद्रा पद्मलोचना ||८||

saudāminī sudhāmūrtiḥ subhadrā surapūjitā.
suvāsinī sunāsā ca vinidrā padmalocanā ..8..


58 saudāminī - Сверкающая подобно молнии
59 sudhāmūrtī - Воплощение нектара бессмертия
60 subhadrā - Великолепная
61 surapūjitā - Почитаемая богами
62 suvāsinī - Благочестиво живущая
63 sunāsā - Прекрасноносая
64 vinidrā - [всегда] Бодрствующая
65 padmalocanā - Лотосоокая
Сарасвати


विद्यारूपा विशालाक्षी ब्रह्मजाया महाफला.
त्रयीमूर्ती त्रिकालज्ञा त्रिगुणा शास्त्ररूपिणी ||९||

vidyārūpā viśālākṣī brahmajāyā mahāphalā.
trayīmūrtī trikālajñā triguṇā śāstrarūpiṇī ..9..

66 vidyārūpā - Пребывающая в форме знания
67 viśāla-akṣī - Игривоокая
68 brahma-jāyā - Слава Брахмы
69 mahā-phalā - Великое достижение
70 trayī-mūrtī - Трехликая
71 tri-kāla-jñā - Знающая о трех периодах (фазах)
72 tri-guṇā - Представляющая три гуны (качества)
73 śāstra-rūpiṇī - Воплощенная в науках

शुम्भासुरप्रमथिनी शुभदा च स्वरात्मिका.
रक्तबीजनिहन्त्री च चामुण्डा चाम्बिका तथा ||१०||

śumbhāsurapramathinī śubhadā ca svarātmikā.
raktabījanihantrī ca cāmuṇḍā cāmbikā tathā ..10..


74 śumbha-asura-pramathinī - Мучительница демона Шумбхи
75 śubha-dā - Благословляющая
76 svara-atmikā - Cущность музыкальных звуков (нот)
77 rakta-bīja-nihantrī - Уничтожившая [демона] Рактабиджу
78 cāmuṇḍā - Чамунда (Олицетворение гнева Дурги, одна из Матрик)
79 ambikā - Мать

मुण्डकायप्रहरणा धूम्रलोचनमर्दना.
सर्वदेवस्तुता सौम्या सुरासुरनमस्कृता ||११||

muṇḍakāyapraharaṇā dhūmralocanamardanā.
sarvadevastutā saumyā surāsuranamaskṛtā ..11..

Сарасвати
80 muṇḍa-kāya-praharaṇā - Уничтожившая тело [демона] Мунды
81 dhūmralocana-mardanā - Убившая [демона] Дхумралочану
82 sarvadevastutā - Воспеваемая всеми богами
83 saumyā - Нежная, Прекрасная
84 sura-asura-namas-kṛtā - Уважаемая богами и демонами


कालरात्री कलाधारा रूपसौभाग्यदायिनी.
वाग्देवी च वरारोहा वाराही वारिजासना ||१२||

kālarātrī kalādhārā rūpa-saubhāgyadāyinī.
vāgdevī ca varārohā vārāhī vārijāsanā ..12..


85 kālarātrī - Олицетворяющая тёмную ночь
86 kalādhārā - Поддерживающая все искусства, Контролирующая фазы луны
87 rūpa-saubhāgya-dāyinī - Дарующая материальное счастье
88 vāk-devī - Богиня звука
89 varārohā - Увеличивающая благосостояние
90 vārāhī - Варахи (Одна из Матрик)
91 vārijāsanā - Сидящая на лотосе


चित्राम्बरा चित्रगन्धा चित्रमाल्यविभूषिता.
कान्ता कामप्रदा वन्द्या विद्याधरा सुपूजिता ||१३||

citrāmbarā citragandhā citramālyavibhūṣitā.
kāntā kāmapradā vandyā vidyādharā supūjitā ..13..

92 citrāmbarā - Одетая в пёстрые одежды
93 citragandhā - Источающая различные ароматы
94 citra-mālya-vibhūṣitā - Украшенная разноцветными цветами (гирляндами из цветов)
95 kāntā - Желанная
96 kāmapradā - Дарующая желаемое
97 vandyā - Почитаемая
98 vidyādharā - Контролирующая знание
99 supūjitā - Почитаемая благими способами


श्वेतासना नीलभुजा चतुर्वर्गफलप्रदा.
चतुराननसाम्राज्या रक्तमध्या निरञ्जना ||१४||

śvetāsanā nīlabhujā caturvargaphalapradā.
caturānanasāmrājyā raktamadhyā nirañjanā ..14..


100 śvetāsanā - Восседающая на белом облаке
101 nīlabhujā - Тёмнорукая, Синерукая
102 catur-varga-phala-pradā - Дарующая результаты четырех целей жизни
103 catur-ānana-sāmrājyā - Смотрящая за четырьмя дверями (входами)
104 raktamadhyā - Опьянённая кровью
105 nirañjanā - Очищающая, Представляющая полную луну (день полнолуния)


हंसासना नीलजङ्घा ब्रह्मविष्णुशिवात्मिका.
एवं सरस्वती देव्याः नाम्नामष्टोत्तरं शतम् ..१५..

haṃsāsanā nīlajaṅghā brahmaviṣṇuśivātmikā.
evaṃ sarasvatī devyāḥ nāmnāmaṣṭottaraṃ śatam ..15..


106 haṃsāsanā - Сидящая на лебеде,
107 nīla-jaṅghā - Тёмноногая, Синеногая
108 brahma-viṣṇu-śiva-atmikā - Сущность Брахмы, Вишну и Шивы

Таковы сто восемь имен Сарасвати Деви


इति श्री सरस्वत्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्.
iti śrī sarasvatyaṣṭottaraśatanāmastotraṃ sampūrṇam.
Так заканчивается священная Сарасвати аштоттара-шатанама стотра

https://www.youtube.com/watch?v=pAVsqGsvqgA

Примечания[править | править код]

Wiki.shayvam.org.jpgНаши статьи.
® Этот материал был написан специально для проекта «Вики.Шайвам.орг».
Вы можете разместить его целиком или фрагментарно на любом стороннем сайте.
Администрация «Вики.Шайвам.орг» просит вас указать, что материал был взят с нашего сайта.
Спасибо!