Шива-сахасранама-стотра (Рудра-ямала)

Материал из Шайвавики
Перейти к: навигация, поиск

Шива-сахасранама-стотра

Вступление

॥ श्री शिवसहस्रनामस्तोत्रम् रुद्रयामलतन्त्रन्तर्गत ॥
.. śrī śivasahasranāmastotram rudrayāmalatantrantargata ..
«Тысяча восемь имён Шивы из Рудраямала-тантры»

॥ ॐ श्री गणेशाय नमः ॥
.. oṁ śrī gaṇeśāya namaḥ ..

॥ पूर्वपीठिका ॥
.. pūrvapīṭhikā ..

ओंकारनिलयं देवं गजवक्त्रं चतुर्भुजम् ।
पिचण्डिलमहं वन्दे सर्वविघ्नोपशान्तये ॥
oṁkāranilayaṁ devaṁ gajavaktraṁ caturbhujam .
picaṇḍilamahaṁ vande sarvavighnopaśāntaye ..

Я поклоняюсь Господу в форме слога Ом, Слоноликому, Четырёхрукому, Невообразимо толстобрюхому. Пусть он уничтожит все препятствия!

श्रुतिस्मृतिपुराणानामालयं करुणालयम् ।
नमामि भगवत्पादशंकरं लोकशंकरम् ॥
śrutismṛtipurāṇānāmālayaṁ karuṇālayam .
namāmi bhagavatpādaśaṁkaraṁ lokaśaṁkaram ..

Я поклоняюсь Прибежищу шрути, смрити и пуран, обители милосердия, Божественностопому Шанкаре, Источнику процветания миров,

शंकरं शंकराचार्यं केशवं बादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनःपुनः ॥
śaṁkaraṁ śaṁkarācāryaṁ keśavaṁ bādarāyaṇam .
sūtrabhāṣyakṛtau vande bhagavantau punaḥpunaḥ ..

Шанкару, Шанкарачарью, Кешаву, Бадараяну, Создавшего комментарии к сутрам, Наивысшее Божествo снова и снова я славлю!


वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनांपतिम् ।
वन्दे सूर्यशशांकवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शंकरम् ॥
vande śambhumumāpatiṁ suraguruṁ vande jagatkāraṇaṁ vande pannagabhūṣaṇaṁ mṛgadharaṁ vande paśūnāṁpatim .
vande sūryaśaśāṁkavahninayanaṁ vande mukundapriyaṁ vande bhaktajanāśrayaṁ ca varadaṁ vande śivaṁ śaṁkaram ..

Я преклоняюсь пред Шамбху, Господином Умы, чту Учителя девов, я поклоняюсь Причине существования мира, Украшенного змеем превозношу, Держащего лань воспеваю, Повелителя связанных существ я славлю.

Я возношу хвалу Солнце-лунно-огненноокому, Любящего Мукунду (Эпитет Вишну - "Дарующий освобождение") прославляю, я почитаю Прибежище преданных и всех людей, восхваляю Дарующего благо Шиву Шанкару!

तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ।
यादृशोऽसि महादेव तादृशाय नमो नमः ॥
tava tattvaṁ na jānāmi kīdṛśo'si maheśvara .
yādṛśo'si mahādeva tādṛśāya namo namaḥ ..

Я не знаю Твоей сущности, о, Махешвара, какова Твоя истинная природа, таков и есть Ты, Тому Тебе я поклоняюсь!

ऋषय ऊचुः ।
सूत वेदार्थतत्त्वज्ञ शिवध्यानपरायण ।
मुक्त्युपायं वदास्मभ्यं कृपालो मुनिसत्तम ॥ १॥
ṛṣaya ūcuḥ .
sūta vedārthatattvajña śivadhyānaparāyaṇa .
muktyupāyaṁ vadāsmabhyaṁ kṛpālo munisattama .. 1..

Риши сказали:

О Сута, знающий истинную природу сути Вед! Приводящее к созерцанию Шивы средство к освобождению милостиво поведай нам, о лучший среди муни!

कः सेव्यः सर्वदेवेषु को वा जप्यो मनुः सदा ।
स्थातव्यं कुत्र वा नित्यं किं वा सर्वार्थसाधकम् ॥ २॥
kaḥ sevyaḥ sarvadeveṣu ko vā japyo manuḥ sadā .
sthātavyaṁ kutra vā nityaṁ kiṁ vā sarvārthasādhakam .. 2..

Кто почитаем во всех девах, и на кого постоянно медитируют люди, и где следует находится, и что всегда является средством достижения всех целей?

श्री सूत उवाच ।
धन्यान्मन्यामहे नूनमनन्यशरणान्मुनीन् ।
वन्याशिनो वनेवासान् न्यस्तमानुष्यकल्मषान् ॥ ३॥
śrī sūta uvāca .
dhanyānmanyāmahe nūnamananyaśaraṇānmunīn .
vanyāśino vanevāsān nyastamānuṣyakalmaṣān .. 3..

Сута сказал:

Богатства мы представляем, таким образом заслуживающий хвалы прибежища мудрецов, лесных старцев, живущих в лесу, погрязших в человеческих заблуждениях

भवद्भिः सर्ववेदार्थतत्त्वं ज्ञातमतन्द्रितैः ।
भवद्भिः सर्ववेदार्थो ज्ञात एवास्ति यद्यपि ॥ ४॥
bhavadbhiḥ sarvavedārthatattvaṁ jñātamatandritaiḥ .
bhavadbhiḥ sarvavedārtho jñāta evāsti yadyapi .. 4..

Почтенными истинная природа сути вед познана с великой тщательностью, несмотря на то, что Почтенными суть вед познана,


तथापि किञ्चिद्वक्ष्यामि यथा ज्ञातं मया तथा ।
पुरा कैलासशिखरे सुखासीनं जगत्प्रभुम् ॥ ५॥
tathāpi kiñcidvakṣyāmi yathā jñātaṁ mayā tathā .
purā kailāsaśikhare sukhāsīnaṁ jagatprabhum .. 5..

Тем не менее кое что я поведаю так, как это известно мне. Прежде на вершине Кайласа с миром восседавшего Господа Вселенной

वेदान्तवेद्यमीशानं शंकरं लोकशंकरम् ।
विलोक्यातीव सन्तुष्टः षण्मुखः साम्बमीश्वरम् ॥ ६॥
vedāntavedyamīśānaṁ śaṁkaraṁ lokaśaṁkaram .
vilokyātīva santuṣṭaḥ ṣaṇmukhaḥ sāmbamīśvaram .. 6..

Прославляемого ведантой правителя, Шанкару, Источнику процветания миров, созерцающий долгое время ублаготворённый Шестиликий соединённого с Матерью Господа


मत्वा कृतार्थमात्मानं प्रणिपत्य सदाशिवम् ।
पप्रच्छ सर्वलोकानां मुक्त्युपायं कृताञ्जलिः ॥ ७॥
matvā kṛtārthamātmānaṁ praṇipatya sadāśivam .
papraccha sarvalokānāṁ muktyupāyaṁ kṛtāñjaliḥ .. 7..

Думая о Нём, достигшем Атмана, склонившись пред Вечным Шивой, спросил для Всех миров средство освобождения, сложив руки с почтением.

श्रीस्कन्द उवाच ।
विश्वेश्वर महादेव विष्णुब्रह्मादिवन्दित ।
देवानां मानवानां च किं मोक्षस्यास्ति साधनम् ॥ ८॥
śrīskanda uvāca .
viśveśvara mahādeva viṣṇubrahmādivandita .
devānāṁ mānavānāṁ ca kiṁ mokṣasyāsti sādhanam .. 8..

Шри Сканда сказал:

О, Повелитель всего сущего, Махадева, почитаемый Вишну, Брахмой и прочими! Кто, кроме тебя помощник в достижении освобождения девами и людьми!

तव नामान्यनन्तानि सन्ति यद्यपि शंकर ।
तथापि तानि दिव्यानि न ज्ञायन्ते मयाधुना ॥ ९॥
tava nāmānyanantāni santi yadyapi śaṁkara .
tathāpi tāni divyāni na jñāyante mayādhunā .. 9..

Хотя Твои имена бесчислены, о Шанкара, но всё же те божественные имена не познаны мною до сих пор.

प्रियाणि शिवनामानि सर्वाणि शिव यद्यपि ।
तथापि कानि रम्याणि तेषु प्रियतमानि ते ॥
priyāṇi śivanāmāni sarvāṇi śiva yadyapi .
tathāpi kāni ramyāṇi teṣu priyatamāni te ..

Несмотря на то, что все имена Шивы благие, однако, какие среди них наиболее приятны Ему?

तानि सर्वार्थदान्यद्य कृपया वक्तुमर्हसि ॥ १०॥
tāni sarvārthadānyadya kṛpayā vaktumarhasi .. 10..

Их, дарующих всё желаемое, пожалуйста, не соблаговолишь ли ты поведать?

श्रीसूत उवाच ।
कुमारोदीरितां वाचं सर्वलोकहितावहाम् ।
श्रुत्वा प्रसन्नवदनस्तमुवाच सदाशिवः ॥ ११॥
śrīsūta uvāca .
kumārodīritāṁ vācaṁ sarvalokahitāvahām .
śrutvā prasannavadanastamuvāca sadāśivaḥ .. 11..

Сута сказал:

Произнесённую речь Кумара, направленную на благо всех миров услышав, Вечный Шива улыбнувшись, произнёс следующее:

श्रीसदाशिव उवाच ।
साधु साधु महाप्राज्ञ सम्यक्पृष्ठं त्वयाधुना ।
यदिदानीम् त्वया पृष्टं तद्वक्ष्ये शृणु सादरम् ॥ १२॥
śrīsadāśiva uvāca .
sādhu sādhu mahāprājña samyakpṛṣṭhaṁ tvayādhunā .
yadidānīm tvayā pṛṣṭaṁ tadvakṣye śṛṇu sādaram .. 12..

Господь Шива сказал:

Прекрасно! очень мудрый и правильный вопрос был тобою поднят сейчас. Слушай же на него ответ внимательно.

एवमेव पुरा गौर्या पृष्टः काश्यामहं तदा ।
समाख्यातं मया सम्यक्सर्वेषां मोक्षसाधनम् ॥ १३॥
evameva purā gauryā pṛṣṭaḥ kāśyāmahaṁ tadā .
samākhyātaṁ mayā samyaksarveṣāṁ mokṣasādhanam .. 13..

давным давно Гаури было спрошено какие это, я тогда, тоже самое мною было поведано, подходящую для всех практику освобождения.

दिव्यान्यनन्तनामानि सन्ति तन्मध्यगं परम् ।
अष्टोत्तरसहस्रं तु नाम्नां प्रियतरं मम ॥ १४॥
divyānyanantanāmāni santi tanmadhyagaṁ param .
aṣṭottarasahasraṁ tu nāmnāṁ priyataraṁ mama .. 14..

Божественные бесчисленные имена есть, но среди них наивысшие 1008 наиболее приятны мне

एकैकमेव तन्मध्ये नाम सर्वार्थसाधकम् ।
मयापि नाम्नां सर्वेषां फलं वक्तुं न शक्यते ॥ १५॥
ekaikameva tanmadhye nāma sarvārthasādhakam .
mayāpi nāmnāṁ sarveṣāṁ phalaṁ vaktuṁ na śakyate .. 15..

Даже любое одно из них является средством достижения всех целей, и даже я не могу сказать обо всех результатах (повторения) каждого из (этих) имён.

तिलाक्षतैर्बिल्वपत्रैः कमलैः कोमलैर्नवैः ।
पूजयिष्यति मां भक्त्या यस्त्वेतन्नामसंख्यया ॥ १६॥
tilākṣatairbilvapatraiḥ kamalaiḥ komalairnavaiḥ .
pūjayiṣyati māṁ bhaktyā yastvetannāmasaṁkhyayā .. 16..

Неповреждёнными семенами сезама, листьями бильвы, нежными бутонами лотоса, должен совершать пуджу мне с преданностью повторяя эти имена по порядку.

स पापेभ्यः संसृतेश्च मुच्यते नात्र संशयः ।
ततो ममान्तिकं याति पुनरावृत्तिदुर्लभम् ॥ १७॥
sa pāpebhyaḥ saṁsṛteśca mucyate nātra saṁśayaḥ .
tato mamāntikaṁ yāti punarāvṛttidurlabham .. 17..

Тот от грехов и проклятья освободится, нет в этом сомнения, таким образом в близости со мной достигнет нового рождения труднодостижимого

एकैकेनैव नाम्ना मां अर्चयित्वा दृढव्रताः ।
स्वेष्टं फलं प्राप्नुवन्ति सत्यमेवोच्यते मया ॥ १८॥
ekaikenaiva nāmnā māṁ arcayitvā dṛḍhavratāḥ .
sveṣṭaṁ phalaṁ prāpnuvanti satyamevocyate mayā .. 18..

Даже одним из этих имён меня восхваляя с настойчивостью желаемые результаты сможет обрести, истину говорю я.

एतन्नामावलीं यस्तु पठन्मां प्रणमेत्सदा ।
स याति मम सायुज्यं स्वेष्टं बन्धुसमन्वितः ॥ १९॥
etannāmāvalīṁ yastu paṭhanmāṁ praṇametsadā .
sa yāti mama sāyujyaṁ sveṣṭaṁ bandhusamanvitaḥ .. 19..

Гирлянду этих имён кто рецитирует меня всегда пусть почитает, тот достигнет единения со мной, в желаемые связи вовлечённый.

स्पृष्ट्वा मल्लिंगममलं एतन्नामानि यः पठेत् ।
स पातकेभ्यः सर्वेभ्यः सत्यमेव प्रमुच्यते ॥ २०॥
spṛṣṭvā malliṁgamamalaṁ etannāmāni yaḥ paṭhet .
sa pātakebhyaḥ sarvebhyaḥ satyameva pramucyate .. 20..

Кто во время рецитации касается пречистого лингама, тот от всех грехов воистину освободится

यस्त्वेतन्नामभिः सम्यक् त्रिकालं वत्सरावधि ।
मामर्चयति निर्दम्भः स देवेन्द्रो भविष्यति ॥ २१॥
yastvetannāmabhiḥ samyak trikālaṁ vatsarāvadhi .
māmarcayati nirdambhaḥ sa devendro bhaviṣyati .. 21..

А кто этими именами регулярно трижды в день в течении года меня почитает, несомненно, тот повелителем Девов станет

एतन्नामानुसन्धाननिरतः सर्वदाऽमुना ।
मम प्रियकरस्तस्मान्निवसाम्यत्र सादरम् ॥ २२॥
etannāmānusandhānanirataḥ sarvadā'munā .
mama priyakarastasmānnivasāmyatra sādaram .. 22..

Эти имена по порядку (читаемые) всегда


तत्पूजया पूजितोऽहं स एवाहं मतो मम ।
तस्मात्प्रियतरं स्थानमन्यन्नैव हि दृश्यते ॥ २३॥
tatpūjayā pūjito'haṁ sa evāhaṁ mato mama .
tasmātpriyataraṁ sthānamanyannaiva hi dṛśyate .. 23..
हिरण्यबाहुरित्यादिनाम्नां शम्भुरहं ऋषिः ।
देवताप्यहमेवात्र शक्तिर्गौरी मम प्रिया ॥ २४॥
hiraṇyabāhurityādināmnāṁ śambhurahaṁ ṛṣiḥ .
devatāpyahamevātra śaktirgaurī mama priyā .. 24..
महेश एव संसेव्यः सर्वैरिति हि कीलकम् ।
धर्माद्यर्थाः फलं ज्ञेयं फलदायी सदाशिवः ॥ २५॥ ॐ ॥
maheśa eva saṁsevyaḥ sarvairiti hi kīlakam .
dharmādyarthāḥ phalaṁ jñeyaṁ phaladāyī sadāśivaḥ .. 25.. oṁ ..

सौरमण्डलमध्यस्थं साम्बं संसारभेषजम् ।
नीलग्रीवं विरूपाक्षं नमामि शिवमव्ययम् ॥
sauramaṇḍalamadhyasthaṁ sāmbaṁ saṁsārabheṣajam .
nīlagrīvaṁ virūpākṣaṁ namāmi śivamavyayam ..


Ньяса и дхьяна

॥ न्यासः ॥
ॐ अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य शम्भुरृषिः ।
अनुष्टुप् छन्दः । परमात्मा श्रीसदाशिवो देवता ।
महेश्वर इति बीजम् । गौरी शक्तिः ।
महेश एव संसेव्यः सर्वैरिति कीलकम् ।
श्रीसाम्बसदाशिव प्रीत्यर्थे मुख्यसहस्रनामजपे विनियोगः ॥
.. nyāsaḥ ..
oṁ asya śrīśivasahasranāmastotramahāmantrasya śambhurṛṣiḥ .
anuṣṭup chandaḥ . paramātmā śrīsadāśivo devatā .
maheśvara iti bījam . gaurī śaktiḥ .
maheśa eva saṁsevyaḥ sarvairiti kīlakam .
śrīsāmbasadāśiva prītyarthe mukhyasahasranāmajape viniyogaḥ ..

॥ ध्यानम् ॥
शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् ।
नागं पाशं च घण्टां वरडमरुयुतं चांकुशं वामभागे नानालंकारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥
.. dhyānam ..
śāntaṁ padmāsanasthaṁ śaśidharamakuṭaṁ pañcavaktraṁ trinetraṁ śūlaṁ vajraṁ ca khaḍgaṁ paraśumabhayadaṁ dakṣabhāge vahantam .
nāgaṁ pāśaṁ ca ghaṇṭāṁ varaḍamaruyutaṁ cāṁkuśaṁ vāmabhāge nānālaṁkārayuktaṁ sphaṭikamaṇinibhaṁ pārvatīśaṁ namāmi ..

Стотра и Стотра-вали

ॐ नमो भगवते रुद्राय ।
ॐ हिरण्यबाहुः सेनानीर्दिक्पतिस्तरुराट् हरः ।
हरिकेशः पशुपतिर्महान् सस्पिञ्जरो मृडः ॥ १॥

oṁ namo bhagavate rudrāya .
oṁ hiraṇyabāhuḥ senānīrdikpatistarurāṭ haraḥ .
harikeśaḥ paśupatirmahān saspiñjaro mṛḍaḥ .. 1..

1 हिरण्यबाहु hiraṇyabāhu Златорукий
2 सेनानी senānī Главнокомандующий армией
3 दिक्पति dikpati Повелитель направлений
4 तरुराजन् tarurājan Царь деревьев
5 हर hara Разрушитель
6 हरिकेश harikeśa Рыжеволосый
7 पशुपति paśupati Властелин животных, ограниченных живых существ
8 महात् mahāt Огромный
9 सस्पिञ्जर saspiñjara Огненно-рыжий, Золотистый
10 मृड mṛḍa Радующий
विव्याधी बभ्लुशः श्रेष्ठः परमात्मा सनातनः ।
सर्वान्नराट् जगत्कर्ता पुष्टेशो नन्दिकेश्वरः ॥ २॥

vivyādhī babhluśaḥ śreṣṭhaḥ paramātmā sanātanaḥ .
sarvānnarāṭ jagatkartā puṣṭeśo nandikeśvaraḥ .. 2..

11 विव्याधी vivyādhī Пронизывающий
12 बभ्लुश babhluśa Восседающий на быке (Коричневый)
13 श्रेष्ठ śreṣṭha Наилучший
14 परमात्मन् सनातन paramātman sanātana Извечная Сверхдуша (Параматман)
15 सर्वान्नराजन् sarvānnarājan Повелитель всей пищи
16 जगत्कर्तृ jagatkartṛ Создатель Вселенной
17 पुष्टेश puṣṭeśa Повелитель благ
18 नन्दिकेश्वर nandikeśvara Господин Нанди
आततावी महारुद्रः संसारास्त्रः सुरेश्वरः ।
उपवीतिरहन्त्यात्मा क्षेत्रेशो वननायकः ॥ ३॥

ātatāvī mahārudraḥ saṁsārāstraḥ sureśvaraḥ .
upavītirahantyātmā kṣetreśo vananāyakaḥ .. 3..

19 आतताविन् ātatāvin Обладатель натянутого лука
20 महारुद्र mahārudra Великий Рудра, Громко ревущий
21 संसारास्त्र saṁsārāstra Оружие сансары
22 सुरेश्वर sureśvara Повелитель Девов
23 उपवीतिन् upavītin Носящий священный шнур
24 अहन्त्यात्मन् ahantyātman Неуничтожимая сущность, Атман
25 क्षेत्रेश kṣetreśa Повелитель поля
26 वननायक vananāyaka Лесной проводник, Повелитель леса
रोहितः स्थपतिः सूतो वाणिजो मन्त्रिरुन्नतः ।
वृक्षेशो हुतभुग्देवो भुवन्तिर्वारिवस्कृतः ॥ ४॥

rohitaḥ sthapatiḥ sūto vāṇijo mantrirunnataḥ .
vṛkṣeśo hutabhugdevo bhuvantirvārivaskṛtaḥ .. 4..

27 रोहित rohita Краснотелый (Дарующий милость, дар речи)
28 स्थपति sthapati Архитектор (Управляющий) Вселенной
29 सूत sūta Колесничий
30 वाणिज vāṇija Купец
31 मन्त्रिन् mantrin Министр, Предводитель собрания
32 उन्नत unnata Возвышающийся
33 वृक्षेश vṛkṣeśa Хозяин быка
34 हुतभुज् hutabhuj Поглотитель жертвоприношений
35 देव deva Дева
36 भुवन्ति bhuvanti Проявляющий существование
37 वारिवस्कृत vārivaskṛta Создавший пространство
उच्चैर्घोषो घोररूपः पत्तीशः पाशमोचकः ।
ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः ॥ ५॥

uccairghoṣo ghorarūpaḥ pattīśaḥ pāśamocakaḥ .
oṣadhīśaḥ pañcavaktraḥ kṛtsnavīto bhayānakaḥ .. 5..

38 उच्चैर्घोष uccairghoṣa Громко кричащий
39 घोररूप ghorarūpa Принимающий ужасающие формы
40 पत्तीश pattīśa Господин войнов, героев
41 पाशमोचक pāśamocaka Освободитель из ловушки, от привязанностей
42 ओषधीश oṣadhīśa Господин растений
43 पञ्चवक्त्र pañcavaktra Пятиликий
44 कृत्स्नवीत kṛtsnavīta Защищённый со всех сторон, Полностью окружающий врагов
45 भयानक bhayānaka Управляющий страхом
सहमानः स्वर्णरेताः निव्याधिर्निरुपप्लवः ।
आव्याधिनीशः ककुभो निषंगी स्तेनरक्षकः ॥ ६॥

sahamānaḥ svarṇaretāḥ nivyādhirnirupaplavaḥ .
āvyādhinīśaḥ kakubho niṣaṁgī stenarakṣakaḥ .. 6..

46 सहमान sahamāna Побеждающий врагов
47 स्वर्णरेतस् svarṇaretas Обладатель золотого семени
48 निव्याधि nivyādhi Пронзающий врагов
49 निरुपप्लव nirupaplava Безмятежный, Не вызывающий бедствия
50 आव्याधिनीश āvyādhinīśa Господин нападающих со всех сторон
51 ककुभ kakubha Возвышенный, Выступающий вперёд
52 निषंगिन् niṣaṁgin Разящий мечом
53 स्तेनरक्षक stenarakṣaka Защищающий от грабителей
मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः ।
अरण्येशः परिचरो निचेरुः स्तायुरक्षकः ॥ ७॥

mantrātmā taskarādhyakṣo vañcakaḥ parivañcakaḥ .
araṇyeśaḥ paricaro niceruḥ stāyurakṣakaḥ .. 7..

54 मन्त्रात्मन् mantrātman Сущность мантр
55 तस्कराध्यक्ष taskarādhyakṣa Предводитель разбойников
56 वञ्चक vañcaka Бродяга, обманывающий при случае
57 परिवञ्चक parivañcaka Закоренелый обманщик
58 अरण्येश araṇyeśa Повелитель лесных разбойников
59 परिचर paricara Вор, блуждающий в толпе
60 निचेरु niceru Подкрадывающийся воришка
61 स्तायुरक्षक stāyurakṣaka Защитник от грабителей, использующих заклятия
प्रकृन्तेशो गिरिचरः कुलुञ्चेशो गुहेष्टदः ।
भवः शर्वो नीलकण्ठः कपर्दी त्रिपुरान्तकः ॥ ८॥

prakṛnteśo giricaraḥ kuluñceśo guheṣṭadaḥ .
bhavaḥ śarvo nīlakaṇṭhaḥ kapardī tripurāntakaḥ .. 8..

62 प्रकृन्तेश prakṛnteśa Господин убивающих с целью грабежа
63 गिरिचर giricara Блуждающий в горах
64 कुलुञ्चेश kuluñceśa Повелитель захватчиков чужого
65 गुहेष्टद guheṣṭada Дарующий исполнение тайных желаний
66 भव bhava Бытие
67 शर्व śarva Вооружённый стрелами, Губитель
68 नीलकण्ठ nīlakaṇṭha Синегорлый
69 कपर्दिन् kapardin Носящий капарду, Спутанноволосый
70 त्रिपुरान्तक tripurāntaka Уничтожитель Трипуры
व्युप्तकेशो गिरिशयः सहस्राक्षः सहस्रपात् ।
शिपिविष्टश्चन्द्रमौलिर्ह्रस्वो मीढुष्टमोऽनघः ॥ ९॥

vyuptakeśo giriśayaḥ sahasrākṣaḥ sahasrapāt .
śipiviṣṭaścandramaulirhrasvo mīḍhuṣṭamo'naghaḥ .. 9..

71 व्युप्तकेश vyuptakeśa Коротко постриженный
72 गिरिशय giriśaya Живущий в горах
73 सहस्राक्ष sahasrākṣa Тысячеокий
74 सहस्रपात् sahasrapāt Тысяченогий
75 शिपिविष्ट śipiviṣṭa Пронизывающий лучами света
76 चन्द्रमौलि candramauli Носящий на голове луну
77 ह्रस्व hrasva Низкорослый
78 मीढुष्टम mīḍhuṣṭama Доблестный, Осыпающий стрелами
79 अनघ anagha Безгрешный
वामनो व्यापकः शूली वर्षीयानजडोऽनणुः ।
ऊर्व्यः सूर्म्योऽग्रियः शीभ्यः प्रथमः पावकाकृतिः ॥ १०॥

vāmano vyāpakaḥ śūlī varṣīyānajaḍo'naṇuḥ .
ūrvyaḥ sūrmyo'griyaḥ śībhyaḥ prathamaḥ pāvakākṛtiḥ .. 10..

80 वामन vāmana Карлик
81 व्यापक vyāpaka Проникающий
82 शूलिन् śūlin Носящий копьё
83 वर्षीयास् varṣīyās Старый
84 अजड ajaḍa Движимый
85 अनणु anaṇu Неделимый
86 ऊर्व्य ūrvya Пребывающий в прудах
87 सूर्म्य sūrmya Пребывающий в текущей воде
88 अग्रिय agriya Древнейший
89 शीभ्य śībhya Пребывающий в быстро несущихся водах
90 प्रथम prathama Первый
91 पावकाकृति pāvakākṛti Сияющий чистотой
आचारस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः ।
द्वीप्यः स्रोतस्य ईशानो धुर्यो गव्ययनो यमः ॥ ११॥

ācārastārakastāro'vasvanyo'nantavigrahaḥ .
dvīpyaḥ srotasya īśāno dhuryo gavyayano yamaḥ .. 11..

92 आचार ācāra Показывающий Себя с лучшей стороны
93 तारक tāraka Освободитель
94 तार tāra Защитник
95 अवस्वन्य avasvanya Пребывающий в ревущих водах
96 अन्तविग्रह antavigraha Принимающий неограниченное количество форм
97 द्वीप्य dvīpya Обитающий на острове
98 स्रोतस्य srotasya Пребывающий в потоках
99 ईशान īśāna Главенствующий
100 धुर्य dhurya Быкоподобный, Первостепенный
101 गव्ययन gavyayana Пасущий коров
102 यम yama Яма
पूर्वजोऽपरजो ज्येष्ठः कनिष्ठो विश्वलोचनः ।
अपगल्भो मध्यमोर्म्यो जघन्यो बुध्नियः प्रभुः ॥ १२॥

pūrvajo'parajo jyeṣṭhaḥ kaniṣṭho viśvalocanaḥ .
apagalbho madhyamormyo jaghanyo budhniyaḥ prabhuḥ .. 12..

103 पूर्वज pūrvaja Перворожденный
104 अपरज aparaja Рождённый последним
105 ज्येष्ठ jyeṣṭha Старший
106 कनिष्ठ kaniṣṭha Младший
107 विश्वलोचन viśvalocana Вселенноокий, Смотрящий глазами всех существ
108 अपगल्भ apagalbha Незрелый, Неразвитый
109 मध्यम madhyama Средний
110 ऊर्म्य ūrmya Пребывающий в волнах
111 जघन्य jaghanya Итог мироздания, Появившийся последним
112 बुध्निय budhniya Фундаменту мироздания, Возникший из глубин
113 प्रभु prabhu Господь
प्रतिसर्योऽनन्तरूपः सोभ्यो याम्यो सुराश्रयः ।
खल्योर्वर्योऽभयः क्षेम्यः श्लोक्यः पथ्यो नभोऽग्रणीः ॥ १३॥

pratisaryo'nantarūpaḥ sobhyo yāmyo surāśrayaḥ .
khalyorvaryo'bhayaḥ kṣemyaḥ ślokyaḥ pathyo nabho'graṇīḥ .. 13..

114 प्रतिसर्य pratisarya Сущность заклинаний, Пребывающий в движимом
115 aनन्तरूप аnantarūpa Принимающий бесконечные формы
116 सोभ्य sobhya Существующий в обеих формах, Пребывающий в добре и зле
117 याम्य yāmya Находящийся на юге, Пребывающий в мире Ямы
118 सुराश्रय surāśraya Прибежище девов
119 खल्य khalya Пребывающий на гумне
120 उर्वर्य urvarya Пребывающий в урожае
121 अभय abhaya Бесстрашный
122 क्षेम्य kṣemya Пребывающий в мирах, дающих спокойствие
123 श्लोक्य ślokya Восхваляемый
124 पथ्य pathya Пребывающий на дорогах
125 अग्रणी agraṇī Главнейший
वन्योऽवसान्यः पूतात्मा श्रवः कक्ष्यः प्रतिश्रवः ।
आशुषेणो महासेनो महावीरो महारथः ॥ १४॥

vanyo'vasānyaḥ pūtātmā śravaḥ kakṣyaḥ pratiśravaḥ .
āśuṣeṇo mahāseno mahāvīro mahārathaḥ .. 14..

126 वन्य vanya Пребывающий в лесах, лесных деревьях
127 अवसान्य avasānya Разъясняющий писания
128 पूतात्मन् pūtātman Сущность всего чистого, Чистая суть
129 श्रव śrava Звучащий
130 कक्ष्य kakṣya Присутствующий в лианах
131 प्रतिश्रव pratiśrava Отвечающий, Образ эхо
132 आशुषेण āśuṣeṇa Обладатель быстрых стрел
133 महासेन mahāsena Главнокомандующий
134 महावीर mahāvīra Великий герой
शूरोऽतिघातको वर्मी वरूथी बिल्मिरुद्यतः ।
श्रुतसेनः श्रुतः साक्षी कवची वशकृद्वशी ॥ १५॥

śūro'tighātako varmī varūthī bilmirudyataḥ .
śrutasenaḥ śrutaḥ sākṣī kavacī vaśakṛdvaśī .. 15..

135 महारथ mahāratha Великий колесничий
136 शूर śūra Воинственный
137 अतिघातक atighātaka Самый разрушительный
138 वर्मिन् varmin Носящий броню
139 वरूथिन् varūthin Защитник
140 बिल्मि bilmi Носящий шлем
141 उद्यत udyata Возвышающийся
142 श्रुतसेन śrutasena Известный Своей армией
143 श्रुत śruta Известный, Воспеваемый
144 साक्षिन् sākṣin Свидетель
145 कवचिन् kavacin Защищённый, Одетый в броню
आहनन्योऽनन्यनाथो दुन्दुभ्योऽरिष्टनाशकः ।
धृष्णुः प्रमृश इत्यात्मा वदान्यो वेदसम्मतः ॥ १६॥

āhananyo'nanyanātho dundubhyo'riṣṭanāśakaḥ .
dhṛṣṇuḥ pramṛśa ityātmā vadānyo vedasammataḥ .. 16..

147 आहनन्य āhananya Звучащий (барабан)
148 अनन्यनाथ ananyanātha Владеющий собой
149 दुन्दुभ्य dundubhya Пребывающий в звуке барабана
150 अरिष्टनाशक ariṣṭanāśaka Уничтожающий несчастья
151 धृष्णु dhṛṣṇu Неистовый
152 प्रमृश pramṛśa Владыка смерти
153 इत्यात्मन् ityātman Атман этого мира, Сущность этого мира
154 वदान्य vadānya Приветливый
155 वेदसम्मत vedasammata Чтимый Ведами
तीक्ष्णेषुपाणिः प्रहितः स्वायुधः शस्त्रवित्तमः ।
सुधन्वा सुप्रसन्नात्मा विश्ववक्त्रः सदागतिः ॥ १७॥

tīkṣṇeṣupāṇiḥ prahitaḥ svāyudhaḥ śastravittamaḥ .
sudhanvā suprasannātmā viśvavaktraḥ sadāgatiḥ .. 17..

156 तीक्ष्णेषुपाणि tīkṣṇeṣupāṇi Держащий в руке острые стрелы
157 प्रहित prahita Посланник
158 स्वायुध svāyudha Прекрасно вооружённый
159 शस्त्रवित्तम śastravittama Богатый оружием
160 सुधन्विन् sudhanvin Обладатель лука
161 सुप्रसन्नात्मन् suprasannātman Безмятежный Атман, Сущность безмятежности
162 विश्ववक्त्र viśvavaktra Вселенноликий, Вселенноротый
163 सदागति sadāgati Вечно движущийся
स्रुत्यः पथ्यो विश्वबाहुः काट्यो नीप्यो शुचिस्मितः ।
सूद्यः सरस्यो वैशन्तो नाद्यः कूप्यो ऋषिर्मनुः ॥ १८॥

srutyaḥ pathyo viśvabāhuḥ kāṭyo nīpyo śucismitaḥ .
sūdyaḥ sarasyo vaiśanto nādyaḥ kūpyo ṛṣirmanuḥ .. 18..

164 स्रुत्य srutya Пребывающий на узких тропах
165 पथ्य pathya Пребывающий на дорогах, на пути
166 विश्वबाहु viśvabāhu Вселеннорукий
167 काट्य kāṭya Живущий в низинах, глубинах
168 नीप्य nīpya Живущий в водопадах
169 शुचिस्मित śucismita Невинно улыбающийся
170 सूद्य sūdya Находящийся в болотах
171 सरस्य sarasya Пребывающий в прудах
172 वैशन्त vaiśanta Присутсвующий в горных водоёмах
173 नाद्य nādya Живущий в реках
174 कूप्य kūpya Находящийся в родниках
175 ऋषि ṛṣi Мудрец
176 मनु manu Человек
सर्वो वर्ष्यो वर्षरूपः कुमारः कुशलोऽमलः ।
मेघ्योऽवर्ष्योऽमोघशक्तिः विद्युत्योऽमोघविक्रमः ॥ १९॥

sarvo varṣyo varṣarūpaḥ kumāraḥ kuśalo'malaḥ .
meghyo'varṣyo'moghaśaktiḥ vidyutyo'moghavikramaḥ .. 19..

177 सर्व sarva Всеобъемлющий
178 वर्ष्य varṣya Существующий в дождевой воде
179 वर्षरूप varṣarūpa Принимающий форму дождя
180 कुमार kumāra Царевич
181 कुशल kuśala Счастливый
182 अमल amala Незапятнаный
183 मेघ्य meghya Обитающий в облаке
184 अवर्ष्य avarṣya Пребывающий в бездождии
185 अमोघशक्ति amoghaśakti Обладатель несокрушимой силы
186 विद्युत्य vidyutya Существующий в сверкании молнии
187 अमोघविक्रम amoghavikrama Несокрушимая мощь
दुरासदो दुराराध्यो निर्द्वन्द्वो दुःसहर्षभः ।
ईध्रियः क्रोधशमनो जातुकर्णः पुरुष्टुतः ॥ २०॥

durāsado durārādhyo nirdvandvo duḥsaharṣabhaḥ .
īdhriyaḥ krodhaśamano jātukarṇaḥ puruṣṭutaḥ .. 20..

188 दुरासद durāsada Неуловимый
189 दुराराध्य durārādhya Непреодолимый
190 निर्द्वन्द्व nirdvandva Находящийся за пределами поклонения
191 दुःसहर्षभ duḥsaharṣabha Сопровождаемый быком
192 ईध्रिय īdhriya Находящийся в тумане осенних облаков
193 क्रोधशमन krodhaśamana Усмиряющему гнев
194 जातुकर्ण jātukarṇa Существующий в форме летучей мыши
195 पुरुष्टुत puruṣṭuta Премного восхваляемый
आतप्यो वायुरजरो वात्यः कात्यायनीप्रियः ।
वास्तव्यो वास्तुपो रेष्म्यो विश्वमूर्धा वसुप्रदः ॥ २१॥

ātapyo vāyurajaro vātyaḥ kātyāyanīpriyaḥ .
vāstavyo vāstupo reṣmyo viśvamūrdhā vasupradaḥ .. 21..

196 आतप्य ātapya Пребывающий в слепом дожде
197 वायु vāyu Ветер
198 अजर ajara Вневозрастный
199 वात्य vātya Присутствующий в ветре
200 कात्यायनीप्रिय kātyāyanīpriya Любящий Катьяяни
201 वास्तव्य vāstavya Семейное богатство
202 वास्तुप vāstupa Оберегающий дом
203 रेष्म्य reṣmya Пребывающий в буре и граде
204 विश्वमूर्धन् viśvamūrdhan Начало всего сущего
205 वसुप्रद vasuprada Дарующий процветание
सोमस्ताम्रोऽरुणः शंगः रुद्रः सुखकरः सुकृत् ।
उग्रोऽनुग्रो भीमकर्मा भीमो भीमपराक्रमः ॥ २२॥

somastāmro'ruṇaḥ śaṁgaḥ rudraḥ sukhakaraḥ sukṛt .
ugro'nugro bhīmakarmā bhīmo bhīmaparākramaḥ .. 22..

206 सोम soma Соединённый с Умой, Нектар бессмертия
207 ताम्र tāmra Медноцветный
208 अरुण aruṇa Алый
209 शंग śaṁga Пребывающий в благости
210 रुद्र rudra Ревущий
211 सुखकर sukhakara Источник счастья
212 सुकृत् sukṛt Делающий добро
213 उग्र ugra Ужасный
214 अनुग्र anugra Неужасный
215 भीमकर्मन् bhīmakarman Совершающий ужасающие действия
216 भीम bhīma Ужасающий
217 भीमपराक्रम bhīmaparākrama Обладающий ужасающей мощью
अग्रेवधो हनीयात्मा हन्ता दूरेवधो वधः ।
शम्भुर्मयोभवो नित्यः शंकरः कीर्तिसागरः ॥ २३॥

agrevadho hanīyātmā hantā dūrevadho vadhaḥ .
śambhurmayobhavo nityaḥ śaṁkaraḥ kīrtisāgaraḥ .. 23..

218 अग्रेवध agrevadha Уничтожающий всё на Своём пути
219 हनीयात्मन् hanīyātman Сущность разрушения
220 हन्तृ hantṛ Разрушитель
221 दूरेवध dūrevadha Поражающий на расстоянии
222 वध vadha Покоряющий
223 शम्भु śambhu Благожелательный
224 मयोभव mayobhava Причина наслаждения
225 नित्य nitya Извечный
226 शंकर śaṁkara Благотворный
227 कीर्तिसागर kīrtisāgara Океан славы, Всеохватывающий океан
मयस्करः शिवतरः खण्डपर्शुरजः शुचिः ।
तीर्थ्यः कूल्योऽमृताधीशः पार्योऽवार्योऽमृताकरः ॥ २४॥

mayaskaraḥ śivataraḥ khaṇḍaparśurajaḥ śuciḥ .
tīrthyaḥ kūlyo'mṛtādhīśaḥ pāryo'vāryo'mṛtākaraḥ .. 24..

228 मयस्कर mayaskara Дарующий наслаждение
229 शिवतर śivatara Очень благодушный
230 खण्डपर्शु khaṇḍaparśu Окропляющий благовониями
231 अज aja Нерождённый
232 शुचि śuci Пречистый
233 तीर्थ्य tīrthya Пребывающий в местах паломничества
234 कूल्य kūlya Обитающий на берегах
235 अमृताधीश amṛtādhīśa Повелитель бессмертия
236 पार्य pārya Находящийся на противоположном берегу
237 वार्य vārya Находящийся на одноимённом берегу
238 अमृताकर amṛtākara Источник нектара бессмертия
शुद्धः प्रतरणो मुख्यः शुद्धपाणिरलोलुपः ।
उच्च उत्तरणस्तार्यस्तार्यज्ञस्तार्यहृद्गतिः ॥ २५॥

śuddhaḥ prataraṇo mukhyaḥ śuddhapāṇiralolupaḥ .
ucca uttaraṇastāryastāryajñastāryahṛdgatiḥ .. 25..

239 शुद्ध śuddha Абсолютный, Чистый
240 प्रतरण prataraṇa Продлевающий, Пересекающий
241 मुख्य mukhya Главный, Изначальный
242 शुद्धपाणि śuddhapāṇi Чисторукий
243 अलोलुप alolupa Свободный от желаний
244 उच्च ucca Громогласный
245 उत्तरण uttaraṇa Пересекающий, Побеждающий
246 तार्य tārya Пересекаемый, Побеждаемый
247 तार्यज्ञ tāryajña Знающий как пересечь, победить
248 तार्यहृद्गति tāryahṛdgati Побеждающий проникновением в сердце
आतार्यः सारभूतात्मा सारग्राही दुरत्ययः ।
आलाद्यो मोक्षदः पथ्योऽनर्थहा सत्यसंगरः ॥ २६॥

ātāryaḥ sārabhūtātmā sāragrāhī duratyayaḥ .
ālādyo mokṣadaḥ pathyo'narthahā satyasaṁgaraḥ .. 26..

249 आतार्य ātārya Пребывающий в местах высадки (на берег, на землю)
250 सारभूतात्मन् sārabhūtātman Сущность первопринципов
251 सारग्राहिन् sāragrāhin Извлекающий сущность
252 दुरत्यय duratyaya Непостижимый
253 आलाद्य ālādya Вкушающий плоды деяний
254 मोक्षद पथ्य mokṣada pathya Дарующий исцеляющее освобождение
255 अनर्थहन् anarthahan Уничтожающий бессмысленное
256 सत्यसंगर satyasaṁgara Верный обетам
शष्प्यः फेन्यः प्रवाह्योढा सिकत्यः सैकताश्रयः ।
इरिण्यो ग्रामणीः पुण्यः शरण्यः शुद्धशासनः ॥ २७॥

śaṣpyaḥ phenyaḥ pravāhyoḍhā sikatyaḥ saikatāśrayaḥ .
iriṇyo grāmaṇīḥ puṇyaḥ śaraṇyaḥ śuddhaśāsanaḥ .. 27..

257 शष्प्य śaṣpya Проявляющийся при потери сознания, Пребывающий в травах (куша и дарбха)
258 फेन्य phenya Появляющийся в пене
259 प्रवाह्य pravāhya Присутствующий в течении рек
260 उढृ uḍhṛ Переносящий, Изменяющий
261 सिकत्य sikatya Пребывающий в песке
262 सैकताश्रय saikatāśraya Обитающий на песчаных отмелях
263 इरिण्य iriṇya Находящийся в солончаках
264 ग्रामणी grāmaṇī Командующий
265 पुण्य puṇya Добродетельный
266 शरण्य śaraṇya Предоставляющий убежище
267 शुद्धशासन śuddhaśāsana Дающий чёткие указания
वरेण्यो यज्ञपुरुषो यज्ञेशो यज्ञनायकः ।
यज्ञकर्ता यज्ञभोक्ता यज्ञविघ्नविनाशकः ॥ २८॥

vareṇyo yajñapuruṣo yajñeśo yajñanāyakaḥ .
yajñakartā yajñabhoktā yajñavighnavināśakaḥ .. 28..

268 वरेण्य vareṇya Желанный, Великолепный
269 यज्ञपुरुष yajñapuruṣa Возникший из жертвенного огня
270 यज्ञेश yajñeśa Повелитель жертвоприношения
271 यज्ञनायक yajñanāyaka Совершающий жертвоприношение
272 यज्ञकर्तृ yajñakartṛ Создатель жертвоприношений
273 यज्ञभोक्तृ yajñabhoktṛ Вкушающий жертвоприношения
274 यज्ञविघ्नविनाशक yajñavighnavināśaka Убирающий препятствия для совершения жертвоприношении
यज्ञकर्मफलाध्यक्षो यज्ञमूर्तिरनातुरः ।
प्रपथ्यः किंशिलो गेह्यो गृह्यस्तल्प्यो धनाकरः ॥ २९॥

yajñakarmaphalādhyakṣo yajñamūrtiranāturaḥ .
prapathyaḥ kiṁśilo gehyo gṛhyastalpyo dhanākaraḥ .. 29..

275 यज्ञकर्मफलाध्यक्ष yajñakarmaphalādhyakṣa Вкушающий плоды от совершения жертвоприношения Господь
276 यज्ञमूर्ति yajñamūrti Обращённый лицом к жертвоприношению, Олицетворение жертвоприношения
277 अनातुर anātura Свободный от несчастий
278 प्रपथ्य prapathya Блуждающий по дорогам
279 किंशिल kiṁśila Усыпанный мелкими камешками
280 गेह्य gehya Пребывающий в хоромах
281 गृह्य gṛhya Пребывающий в доме
282 तल्प्य talpya Возлежащий на ложе
283 धनाकर dhanākara Наилучшее богатство
पुलस्त्यः क्षयणो गोष्ठ्यो गोविन्दो गीतसत्क्रियः ।
ह्रदय्यो हृद्यकृत् हृद्यो गह्वरेष्ठः प्रभाकरः ॥ ३०॥

pulastyaḥ kṣayaṇo goṣṭhyo govindo gītasatkriyaḥ .
hradayyo hṛdyakṛt hṛdyo gahvareṣṭhaḥ prabhākaraḥ .. 30..

284 पुलस्त्य pulastya Прямоволосый
285 क्षयण kṣayaṇa Пребывающий в спокойных водах, местах обитания
286 गोष्ठ्य goṣṭhya Живущий в хлеву
287 गोविन्द govinda Защитник коров
288 गीतसत्क्रिय gītasatkriya Слагающий прекрасные песни
289 ह्रदय्य hradayya Пребывающий в озёрах
290 हृद्यकृत् hṛdyakṛt Исполняющий заветные желания
291 हृद्य hṛdya Пребывающий в сердце
292 गह्वरेष्ठ gahvareṣṭha Живущий в глубоких пещерах
293 प्रभाकर prabhākara Распространяющий сияние
निवेष्प्यो नियतोऽयन्ता पांसव्यः संप्रतापनः ।
शुष्क्यो हरित्योऽपूतात्मा रजस्यः सात्विकप्रियः ॥ ३१॥

niveṣpyo niyato'yantā pāṁsavyaḥ saṁpratāpanaḥ .
śuṣkyo harityo'pūtātmā rajasyaḥ sātvikapriyaḥ .. 31..

294 निवेष्प्य niveṣpya Обитающий в малых каплях
295 नियत niyata Постоянный
296 आयन्तृ āyantṛ Ограничивающий, Правитель
297 पांसव्य pāṁsavya Обитающий в мельчайших невидимых частицах
298 संप्रतापन saṁpratāpana Быстродостижимый
299 शुष्क्य śuṣkya Пребывающий в засухе, в высохших растениях
300 हरित्य haritya Пребывающий в зелени
301 अपूतात्मन् apūtātman Сущность нечистого
302 रजस्य rajasya Находящийся в грязи, в видимых частицах
303 सात्विकप्रिय sātvikapriya Любящий искренность
लोप्योलप्यः पर्णशद्यः पर्ण्यः पूर्णः पुरातनः ।
भूतो भूतपतिर्भूपो भूधरो भूधरायुधः ॥ ३२॥

lopyolapyaḥ parṇaśadyaḥ parṇyaḥ pūrṇaḥ purātanaḥ .
bhūto bhūtapatirbhūpo bhūdharo bhūdharāyudhaḥ .. 32..

304 लोप्य lopya Пребывающий на пустырях
305 उलप्य ulapya Находящийся в зарослях травы улапы
306 पर्णशद्य parṇaśadya Живущий в опавших листьях
307 पर्ण्य parṇya Покрытый листвой
308 पूर्ण pūrṇa Совершенный
309 पुरातन purātana Древний
310 भूत bhūta Существующий
311 भूतपति bhūtapati Господин живых существ
312 भूप bhūpa Защитник Земли
313 भूधर bhūdhara Поддерживающий Землю
314 भूधरायुध bhūdharāyudha Защищающий Землю в битвах
भूतसंघो भूतमूर्तिर्भूतहा भूतिभूषणः ।
मदनो मादको माद्यो मदहा मधुरप्रियः ॥ ३३॥

bhūtasaṁgho bhūtamūrtirbhūtahā bhūtibhūṣaṇaḥ .
madano mādako mādyo madahā madhurapriyaḥ .. 33..

315 भूतसंघ bhūtasaṁgha Совокупность живых существ
316 भूतमूर्ति bhūtamūrti Воплощение живых существ
317 भूतघ्न bhūtaghna Уничтожающий живые существа
318 भूतिभूषण bhūtibhūṣaṇa Украшенный пеплом
319 मदन madana Камадеву (Купидону)
320 मादक mādaka Опьяняющий
321 माद्य mādya Опьянённый
322 मदघ्न madaghna Отрезвляющий
323 मधुरप्रिय madhurapriya Любящий сладости
मधुर्मधुकरः क्रूरो मधुरो मदनान्तकः ।
निरञ्जनो निराधारो निर्लुप्तो निरुपाधिकः ॥ ३४॥

madhurmadhukaraḥ krūro madhuro madanāntakaḥ .
nirañjano nirādhāro nirlupto nirupādhikaḥ .. 34..

324 मधु madhu Очаровательный, медовый
325 मधुकर madhukara Создающий мёд
326 क्रूर krūra Грозный
327 मधुर madhura Сладостный
328 मदनान्तक madanāntaka Уничтоживший Камадева (Купидона)
329 निरञ्जन nirañjana Незапятнанный
330 निराधार nirādhāra Не нуждающийся в поддержке
331 निर्लुप्त nirlupta Неповреждаемый
332 निरुपाधिक nirupādhika Не имеющий атрибутов, формы; Абсолют
निष्प्रपञ्चो निराकारो निरीहो निरुपद्रवः ।
सत्त्वः सत्त्वगुणोपेतः सत्त्ववित् सत्त्ववित्प्रियः ॥ ३५॥

niṣprapañco nirākāro nirīho nirupadravaḥ .
sattvaḥ sattvaguṇopetaḥ sattvavit sattvavitpriyaḥ .. 35..

333 निष्प्रपञ्च niṣprapañca Бесхитростный
334 निराकार nirākāra Бестелесный
335 निरीह nirīha Беспристрастный
336 निरुपद्रव nirupadrava Бесстрашный
337 सत्त्व sattva Существование, Саттвичный
338 सत्त्वगुणोपेत sattvaguṇopeta Наделённый благими качествами
339 सत्त्ववित् sattvavit Познавший благость, существование
340 सत्त्ववित्प्रिय sattvavitpriya Любящий познавших благость, существование
सत्त्वनिष्ठः सत्त्वमूर्तिः सत्त्वेशः सत्त्ववित्तमः ।
समस्तजगदाधारः समस्तगुणसागरः ॥ ३६॥

sattvaniṣṭhaḥ sattvamūrtiḥ sattveśaḥ sattvavittamaḥ .
samastajagadādhāraḥ samastaguṇasāgaraḥ .. 36..

341 सत्त्वनिष्ठ sattvaniṣṭha Пребывающий в благости
342 सत्त्वमूर्ति sattvamūrti Олицетворение благости, всего сущего
343 सत्त्वेश sattveśa Господин благости
344 सत्त्ववित्तम sattvavittama Желанный познавшими благость
345 समस्तजगदाधार samastajagadādhāra Опора всего мира
346 समस्तगुणसागर samastaguṇasāgara Океан всех качеств
समस्तदुःखविध्वंसी समस्तानन्दकारणः ।
रुद्राक्षमालाभरणो रुद्राक्षप्रियवत्सलः ॥ ३७॥

samastaduḥkhavidhvaṁsī samastānandakāraṇaḥ .
rudrākṣamālābharaṇo rudrākṣapriyavatsalaḥ .. 37..

347 समस्तदुःखविध्वंसिन् samastaduḥkhavidhvaṁsin Устраняющий все несчастья
348 समस्तानन्दकारण samastānandakāraṇa Причина всеобщего блаженства
349 रुद्राक्षमालाभरण rudrākṣamālābharaṇa Носящий ожерелье из рудракши
350 रुद्राक्षप्रियवत्सल rudrākṣapriyavatsala Благоволящий к носящим рудракшу
रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः ।
विश्वेश्वरो वीरभद्रः सम्राट् दक्षमखान्तकः ॥ ३८॥

rudrākṣavakṣā rudrākṣarūpo rudrākṣapakṣakaḥ .
viśveśvaro vīrabhadraḥ samrāṭ dakṣamakhāntakaḥ .. 38..

351 रुद्राक्षवक्षस् rudrākṣavakṣas Носящий рудракшу на груди
352 रुद्राक्षरूप rudrākṣarūpa Принимающий форму рудракши
353 रुद्राक्षपक्षक rudrākṣapakṣaka Обожающий рудракшу
354 विश्वेश्वर viśveśvara Повелителю Вселенной
355 वीरभद्र vīrabhadra Благой воин - Вирабхадра
356 सम्राज् samrāj Властитель
357 दक्षमखान्तक dakṣamakhāntaka Нарушивший жертвоприношение Дакши
विघ्नेश्वरो विघ्नकर्ता गुरुर्देवशिखामणिः ।
भुजगेन्द्रलसत्कण्ठो भुजंगाभरणप्रियः ॥ ३९॥

vighneśvaro vighnakartā gururdevaśikhāmaṇiḥ .
bhujagendralasatkaṇṭho bhujaṁgābharaṇapriyaḥ .. 39..

358 विघ्नेश्वर vighneśvara Повелитель преград
359 विघ्नकर्तृ vighnakartṛ Создатель преград
360 गुरुर्देवशिखामणि gururdevaśikhāmaṇi Гуру лучший среди девов
361 भुजगेन्द्रलसत्कण्ठ bhujagendralasatkaṇṭha Сияющий царем змей на шее
362 भुजंगाभरणप्रिय bhujaṁgābharaṇapriya Любящий носить змей
भुजंगविलसत्कर्णो भुजंगवलयावृतः ।
मुनिवन्द्यो मुनिश्रेष्ठो मुनिवृन्दनिषेवितः ॥ ४०॥

bhujaṁgavilasatkarṇo bhujaṁgavalayāvṛtaḥ .
munivandyo muniśreṣṭho munivṛndaniṣevitaḥ .. 40..

363 भुजंगविलसत्कर्ण bhujaṁgavilasatkarṇa Украшенный серьгами из змей
364 भुजंगवलयावृत bhujaṁgavalayāvṛta Увитый браслетами из змей
365 मुनिवन्द्य munivandya Почитаемый муни
366 मुनिश्रेष्ठ muniśreṣṭha Лучший среди муни
367 मुनिवृन्दनिषेवित munivṛndaniṣevita Сопровождаемый множеством муни
मुनिहृत्पुण्डरीकस्थो मुनिसंघैकजीवनः ।
मुनिमृग्यो वेदमृग्यो मृगहस्तो मुनीश्वरः ॥ ४१॥

munihṛtpuṇḍarīkastho munisaṁghaikajīvanaḥ .
munimṛgyo vedamṛgyo mṛgahasto munīśvaraḥ .. 41..

368 मुनिहृत्पुण्डरीकस्थ munihṛtpuṇḍarīkastha Находящийся в наносимой муни пундарике
369 मुनिसंघैकजीवन munisaṁghaikajīvana Единственный, кто оживляет собрания муни
370 मुनिमृग्य munimṛgya Познаваемый муни
371 वेदमृग्य vedamṛgya Познаваемый Ведами
372 मृगहस्त mṛgahasta Держащий в руке лань
373 मुनीश्वर munīśvara Повелитель муни
मृगेन्द्रचर्मवसनो नरसिंहनिपातनः ।
मृत्युञ्जयो मृत्युमृत्युरपमृत्युविनाशकः ॥ ४२॥

mṛgendracarmavasano narasiṁhanipātanaḥ .
mṛtyuñjayo mṛtyumṛtyurapamṛtyuvināśakaḥ .. 42..

374 मृगेन्द्रचर्मवसन mṛgendracarmavasana Сидящий на шкуре царя ланей
375 नरसिंहनिपातन narasiṁhanipātana Уничтоживший Нарасимху
376 मृत्युञ्जय mṛtyuñjaya Побеждающий смерть
377 मृत्युमृत्यु mṛtyumṛtyu Убивающий смерть
378 अपमृत्युविनाशक apamṛtyuvināśaka Предотвращающий внезапную смерть
दुष्टमृत्युरदुष्टेष्टः मृत्युहा मृत्युपूजितः ।
ऊर्ध्वो हिरण्यः परमो निधनेशो धनाधिपः ॥ ४३॥

duṣṭamṛtyuraduṣṭeṣṭaḥ mṛtyuhā mṛtyupūjitaḥ .
ūrdhvo hiraṇyaḥ paramo nidhaneśo dhanādhipaḥ .. 43..

379 दुष्टमृत्यु duṣṭamṛtyu Смерть для нечастивцев
380 अदुष्टेष्ट aduṣṭeṣṭa Любящий праведных
381 मृत्युहन् मृत्युपूजित mṛtyuhan mṛtyupūjita Убивающий смерть и почитаемый смертью
382 ऊर्ध्व ūrdhva Направленный вверх
383 हिरण्य hiraṇya Золотой
384 परम parama Абсолют
385 निधनेश nidhaneśa Повелитель нищеты
386 धनाधिप dhanādhipa Повелитель богатства
यजुर्मूर्तिः साममूर्तिः ऋङ्मूर्तिर्मूर्तिवर्जितः ।
व्यक्तो व्यक्ततमोऽव्यक्तो व्यक्ताव्यक्तस्तमो जवी ॥ ४४॥

yajurmūrtiḥ sāmamūrtiḥ ṛṅmūrtirmūrtivarjitaḥ .
vyakto vyaktatamo'vyakto vyaktāvyaktastamo javī .. 44..

387 यजुर्मूर्ति yajurmūrti Воплощение Яджур-веды
388 साममूर्ति sāmamūrti Воплощение Сама-веды
389 ऋङ्मूर्ति ṛṅmūrti Воплощение движения
390 मूर्तिवर्जित mūrtivarjita Невоплощённый
391 व्यक्त vyakta Проявленный
392 व्यक्ततम vyaktatama Суть проявленного
393 अव्यक्त avyakta Непроявленный
394 व्यक्ताव्यक्त vyaktāvyakta Проявленный и непроявленный (одновременно)
395 तमस् tamas Темнота
396 जविन् javin Быстротечный
लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः ।
ग्रहग्रहो ग्रहाधारो ग्रहाकारो ग्रहेश्वरः ॥ ४५॥

liṅgamūrtiraliṅgātmā liṅgāliṅgātmavigrahaḥ .
grahagraho grahādhāro grahākāro graheśvaraḥ .. 45..

397 लिङ्गमूर्ति liṅgamūrti Воплощение линги, символа
398 अलिङ्गात्मन् aliṅgātman Сути не символизированного
399 लिङ्गालिङ्गात्मविग्रह liṅgāliṅgātmavigraha Сущностная форма символизируемого и несимволизируемого
400 ग्रहग्रह grahagraha Захватывающий планеты
401 ग्रहाधार grahādhāra Поддерживающий планеты
402 ग्रहाकार grahākāra Создающий планеты
403 ग्रहेश्वर graheśvara Повелитель планет
ग्रहकृद् ग्रहभिद् ग्राही ग्रहो ग्रहविलक्षणः ।
कल्पाकारः कल्पकर्ता कल्पलक्षणतत्परः ॥ ४६॥

grahakṛd grahabhid grāhī graho grahavilakṣaṇaḥ .
kalpākāraḥ kalpakartā kalpalakṣaṇatatparaḥ .. 46..

404 ग्रहकृत् grahakṛt Создатель планет
405 ग्रहभित् grahabhit Разрушающий планеты
406 ग्राहिन् grāhin Собиратель
407 ग्रह graha Являющийся планетами
408 ग्रहविलक्षण grahavilakṣaṇa Отличающийся от планет
409 कल्पाकार kalpākāra Создающий эпохи
410 कल्पकर्तृ kalpakartṛ Создатель эпох
411 कल्पलक्षणतत्पर kalpalakṣaṇatatpara Вовлечённый в цели эпох
कल्पो कल्पाकृतिः कल्पनाशकः कल्पकल्पकः ।
परमात्मा प्रधानात्मा प्रधानपुरुषः शिवः ॥ ४७॥

kalpo kalpākṛtiḥ kalpanāśakaḥ kalpakalpakaḥ .
paramātmā pradhānātmā pradhānapuruṣaḥ śivaḥ .. 47..

412 कल्प kalpa Сама эпоха
413 कल्पाकृति kalpākṛti Создатель эпох
414 कल्पनाशक kalpanāśaka Уничтожающий эпохи
415 कल्पकल्पक kalpakalpaka Принимающий эпохи
416 परमात्मन् paramātman Высший Атману
417 प्रधानात्मन् pradhānātman Первостепенный Атман
418 प्रधानपुरुष pradhānapuruṣa Первичный человек, Пуруша
419 शिव śiva Благой
वेद्यो वैद्यो वेदवेद्यो वेदवेदान्तसंस्तुतः ।
वेदवक्त्रो वेदजिह्वो विजिह्वो जिह्मनाशकः ॥ ४८॥

vedyo vaidyo vedavedyo vedavedāntasaṁstutaḥ .
vedavaktro vedajihvo vijihvo jihmanāśakaḥ .. 48..

420 वेद्य vedya Познаваемый
421 वैद्य vaidya Лекарь, Учёный
422 वेदवेद्य vedavedya Познаваемый Ведами
423 वेदवेदान्तसंस्तुत vedavedāntasaṁstuta Присутствующий в Ведах и Веданте
424 वेदवक्त्र vedavaktra Ведоротый
425 वेदजिह्व vedajihva Ведаязыкий
426 विजिह्व vijihva Безъязыкий
427 जिह्मनाशक jihmanāśaka Убирающий ложное
कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः ।
भक्तकल्याणदो भक्तकामधेनुः सुराधिपः ॥ ४९॥

kalyāṇarūpaḥ kalyāṇaḥ kalyāṇaguṇasaṁśrayaḥ .
bhaktakalyāṇado bhaktakāmadhenuḥ surādhipaḥ .. 49..

428 कल्याणरूप kalyāṇarūpa Обладающий благой формой
429 कल्याण kalyāṇa Благостный
430 कल्याणगुणसंश्रय kalyāṇaguṇasaṁśraya Пребывающий в гуне благости
431 भक्तकल्याणद bhaktakalyāṇada Дарующий благо своим преданным
432 भक्तकामधेनु bhaktakāmadhenu Камадхену для преданных
433 सुराधिप surādhipa Повелитель девов
पावनः पावको वामो महाकालो मदापहः ।
घोरपातकदावाग्निर्दवभस्मकणप्रियः ॥ ५०॥

pāvanaḥ pāvako vāmo mahākālo madāpahaḥ .
ghorapātakadāvāgnirdavabhasmakaṇapriyaḥ .. 50..

434 पावन pāvana Очищающий
435 पावक pāvaka Чистый
436 वाम vāma Прекрасный, Находящийся слева
437 महाकाल mahākāla Махакала, Великое время
438 मदापह madāpaha Отрезвляющий
439 घोरपातकदावाग्नि ghorapātakadāvāgni Уничтожающий ужасные грехи
440 दवभस्मकणप्रिय davabhasmakaṇapriya Любящий частицы пепла от пожара
अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः ।
जगदेकप्रभुःस्वामी जगद्वन्द्यो जगन्मयः ॥ ५१॥

anantasomasūryāgnimaṇḍalapratimaprabhaḥ .
jagadekaprabhuḥsvāmī jagadvandyo jaganmayaḥ .. 51..

441 अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभ anantasomasūryāgnimaṇḍalapratimaprabha Постоянно излучающий отражённый свет луны, солнца и огня
442 जगदेकप्रभु jagadekaprabhu Единственный Господь мироздания
443 स्वामिन् svāmin Господин
444 जगद्वन्द्य jagadvandya Почитаемый мирозданием
445 जगन्मय jaganmaya Включающий в себя всю Вселенную
जगदानन्ददो जन्मजरामरणवर्जितः ।
खट्वाङ्गी नीतिमान् सत्यो देवतात्माऽऽत्मसम्भवः ॥ ५२॥

jagadānandado janmajarāmaraṇavarjitaḥ .
khaṭvāṅgī nītimān satyo devatātmātmasambhavaḥ .. 52..

446 जगदानन्दद jagadānandada Дарующий наслаждение мирозданию
447 जन्मजरामरणवर्जित janmajarāmaraṇavarjita Не подвластный рождению, старости и смерти
448 खट्वाङ्गिन् khaṭvāṅgin Обладатель кхатванги
449 नीतिमान् nītimān Благоразумно ведущий
450 सत्य् satya Истинный
451 देवतात्म devatātma Сущность девов
452 आत्मात्मसम्भव ātmātmasambhava Возникающий из Атмана
कपालमालाभरणः कपाली विष्णुवल्लभः ।
कमलासनकालाग्निः कमलासनपूजितः ॥ ५३॥

kapālamālābharaṇaḥ kapālī viṣṇuvallabhaḥ .
kamalāsanakālāgniḥ kamalāsanapūjitaḥ .. 53..

453 कपालमालाभरण kapālamālābharaṇa Носящий гирлянду из черепов
454 कपालिन् kapālin Обладатель черепа
455 विष्णुवल्लभ viṣṇuvallabha Почитающий Вишну
456 कमलासनकालाग्नि kamalāsanakālāgni Пламя времени сидящего в лотосе (Брахмы)
457 कमलासनपूजित kamalāsanapūjita Почитаемый сидящим в лотосе (Брахмой)
कालाधीशस्त्रिकालज्ञो दुष्टविग्रहवारकः ।
नाट्यकर्ता नटपरो महानाट्यविशारदः ॥ ५४॥

kālādhīśastrikālajño duṣṭavigrahavārakaḥ .
nāṭyakartā naṭaparo mahānāṭyaviśāradaḥ .. 54..

458 कालाधीश kālādhīśa Повелитель времени
459 त्रिकालज्ञ trikālajña Знающий три периода
460 दुष्टविग्रहवारक duṣṭavigrahavāraka Препятствующий плохим явлениям
461 नाट्यकर्तृ nāṭyakartṛ Создатель танца
462 नटपर naṭapara Превосходящий танец
463 महानाट्यविशारद mahānāṭyaviśārada Искусный в великом танце
विराट्रूपधरो धीरो वीरो वृषभवाहनः ।
वृषांको वृषभाधीशो वृषात्मा वृषभध्वजः ॥ ५५॥

virāṭrūpadharo dhīro vīro vṛṣabhavāhanaḥ .
vṛṣāṁko vṛṣabhādhīśo vṛṣātmā vṛṣabhadhvajaḥ .. 55..

464 विराट्रूपधर virāṭrūpadhara Принимающий вселенскую форму
465 धीर dhīra Храбрый
466 वीर vīra Воин
467 वृषभवाहन vṛṣabhavāhana Передвигающийся на быке
468 वृषांक vṛṣāṁka Символизируемый быком
469 वृषभाधीश vṛṣabhādhīśa Высший господин быка
470 वृषात्मन् vṛṣātman Сущность быков
471 वृषभध्वज vṛṣabhadhvaja Быкознамённый
महोन्नतो महाकायो महावक्षा महाभुजः ।
महास्कन्धो महाग्रीवो महावक्त्रो महाशिराः ॥ ५६॥

mahonnato mahākāyo mahāvakṣā mahābhujaḥ .
mahāskandho mahāgrīvo mahāvaktro mahāśirāḥ .. 56..

472 महोन्नत mahonnata Великогорбый
473 महाकाय mahākāya Великотелый
474 महावक्षस् mahāvakṣas Великогрудый
475 महाभुज mahābhuja Великорукий
476 महास्कन्ध mahāskandha Великоплечий
477 महाग्रीव mahāgrīva Великошеий
478 महावक्त्र mahāvaktra Великоликий
479 महाशिरस् mahāśiras Великоголовый
महाहनुर्महादंष्ट्रो महदोष्ठो महोदरः ।
सुन्दरभ्रूः सुनयनः सुललाटः सुकन्दरः ॥ ५७॥

mahāhanurmahādaṁṣṭro mahadoṣṭho mahodaraḥ .
sundarabhrūḥ sunayanaḥ sulalāṭaḥ sukandaraḥ .. 57..

480 महाहनु mahāhanu Обладатель огромной челюсти
481 महादंष्ट्र mahādaṁṣṭra Великоклыкий
482 महदोष्ठ mahadoṣṭha Великогубый
483 महोदर mahodara Великобрюхий
484 सुन्दरभ्रू sundarabhrū Прекраснобровый
485 सुनयन sunayana Прекрасноокий
486 सुललाट sulalāṭa Прекраснолобый
487 सुकन्दर sukandara Пребывающий в прекрасной пещере, Обладатель прекрасного стрекала
सत्यवाक्यो धर्मवेत्ता सत्यज्ञः सत्यवित्तमः ।
धर्मवान् धर्मनिपुणो धर्मो धर्मप्रवर्तकः ॥ ५८॥

satyavākyo dharmavettā satyajñaḥ satyavittamaḥ .
dharmavān dharmanipuṇo dharmo dharmapravartakaḥ .. 58..

488 सत्यवाक्य satyavākya Глаголящий истину
489 धर्मवेत्तृ dharmavettṛ Сведетель дхармы
490 सत्यज्ञ satyajña Знающий истину
491 सत्यवित्तम satyavittama Богатый истинной
492 धर्मवान् dharmavān Добродейтельный
493 धर्मनिपुण dharmanipuṇa Сведующий в дхарме
494 धर्म dharma Самой дхарме
495 धर्मप्रवर्तक dharmapravartaka Основатель дхармы
कृतज्ञः कृतकृत्यात्मा कृतकृत्यः कृतागमः ।
कृत्यवित् कृत्यविच्छ्रेष्ठः कृतज्ञप्रियकृत्तमः ॥ ५९॥

kṛtajñaḥ kṛtakṛtyātmā kṛtakṛtyaḥ kṛtāgamaḥ .
kṛtyavit kṛtyavicchreṣṭhaḥ kṛtajñapriyakṛttamaḥ .. 59..

496 कृतज्ञ kṛtajña Знающий порядок
497 कृतकृत्यात्मन् kṛtakṛtyātman Сущность создающего и созданного
498 कृतकृत्य kṛtakṛtya Создающий и созданный
499 कृतागम kṛtāgama Прогрессивный
500 कृत्यवित् kṛtyavit Знающий сотворённое
501 कृत्यविच्छ्रेष्ठ kṛtyavicchreṣṭha Наилучший знаток сотворённого
502 कृतज्ञप्रियकृत्तम kṛtajñapriyakṛttama Лучший Творец, который любит знающих творение
व्रतकृद् व्रतविच्छ्रेष्ठो व्रतविद्वान् महाव्रती ।
व्रतप्रियो व्रताधारो व्रताकारो व्रतेश्वरः ॥ ६०॥

vratakṛd vratavicchreṣṭho vratavidvān mahāvratī .
vratapriyo vratādhāro vratākāro vrateśvaraḥ .. 60..

503 व्रतकृत् vratakṛt Творец обетов
504 व्रतविच्छ्रेष्ठ vratavicchreṣṭha Наилучший знаток обетов
505 व्रतविद्वान् vratavidvān Нарушитель обетов
506 महाव्रतिन् mahāvratin Соблюдающий великие обеты
507 व्रतप्रिय vratapriya Любящий обеты
508 व्रताधार vratādhāra Держащий обеты
509 व्रताकार vratākāra Принимающий форму обетов
510 व्रतेश्वर vrateśvara Повелитель обетов
अतिरागी वीतरागी रागहेतुर्विरागवित् ।
रागघ्नो रागशमनो रागदो रागिरागवित् ॥ ६१॥

atirāgī vītarāgī rāgaheturvirāgavit .
rāgaghno rāgaśamano rāgado rāgirāgavit .. 61..

511 अतिरागिन् atirāgin Очень восхищающий
512 वीतरागिन् vītarāgin Отстранённый
513 रागहेतु rāgahetu Причина желаний, источник музыки
514 विरागवित् virāgavit Знающий беспристрастность
515 रागघ्न rāgaghna Уничтожающий страсть
516 रागशमन rāgaśamana Останавливающий страсть
517 रागद rāgada - 518 रागिरागवित् rāgirāgavit Знающий шипы страсти
विद्वान् विद्वत्तमो विद्वज्जनमानससंश्रयः ।
विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः ॥ ६२॥

vidvān vidvattamo vidvajjanamānasasaṁśrayaḥ .
vidvajjanāśrayo vidvajjanastavyaparākramaḥ .. 62..

519 विदुस् vidus Мудрый
520 विद्वत्तम vidvattama Мудрейший
521 विद्वज्जनमानससंश्रय vidvajjanamānasasaṁśraya Убежище для умов мудрых людей
522 विद्वज्जनाश्रय vidvajjanāśraya Прибежище мудрых людей
523 विद्वज्जनस्तव्यपराक्रम vidvajjanastavyaparākrama Тот, чья доблесть восхваляется мудрыми людьми
नीतिकृन्नीतिविन्नीतिप्रदाता नीतिवित्प्रियः ।
विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः ॥ ६३॥

nītikṛnnītivinnītipradātā nītivitpriyaḥ .
vinītavatsalo nītisvarūpo nītisaṁśrayaḥ .. 63..

524 नीतिकृत् nītikṛt Создатель этики
525 नीतिवित् nītivit Знающий этику
526 नीतिप्रदातृ nītipradātṛ Даритель этики
527 नीतिवित्प्रिय nītivitpriya Любящему знающих этику
528 विनीतवत्सल vinītavatsala Сведущему в заботе
529 नीतिस्वरूप nītisvarūpa Имеющий форму моральных законов
530 नीतिसंश्रय nītisaṁśraya Живущий по моральным законам
क्रोधवित् क्रोधकृत् क्रोधिजनकृत् क्रोधरूपधृक् ।
सक्रोधः क्रोधहा क्रोधिजनहा क्रोधकारणः ॥ ६४॥

krodhavit krodhakṛt krodhijanakṛt krodharūpadhṛk .
sakrodhaḥ krodhahā krodhijanahā krodhakāraṇaḥ .. 64..

531 क्रोधवित् krodhavit Знаток гнева
532 क्रोधकृत् krodhakṛt Вызывающий гнев
533 क्रोधिजनकृत् krodhijanakṛt Вызывающий гнев в людях
534 क्रोधरूपधृक् krodharūpadhṛk Преодолевающий гневную форму
535 सक्रोध sakrodha Гневный
536 क्रोधहन् krodhahan Уничтожающий гнев
537 क्रोधिजनहन् krodhijanahan Уничтожающий гневных людей
538 क्रोधकारण krodhakāraṇa Причина гнева
गुणवान् गुणविच्छ्रेष्ठो निर्गुणो गुणवित्प्रियः ।
गुणाधारो गुणाकारो गुणकृद् गुणनाशकः ॥ ६५॥

guṇavān guṇavicchreṣṭho nirguṇo guṇavitpriyaḥ .
guṇādhāro guṇākāro guṇakṛd guṇanāśakaḥ .. 65..

539 गुणवात् guṇavāt Обладатель качеств
540 गुणविच्छ्रेष्ठ guṇavicchreṣṭha Обладающий лучшими качествами
541 निर्गुण nirguṇa Не имеющий качеств
542 गुणवित्प्रिय guṇavitpriya - 543 गुणाधार guṇādhāra Поддерживающий качества
544 गुणाकार guṇākāra Создающий качества
545 गुणकृत् guṇakṛt Творец качеств
546 गुणनाशक guṇanāśaka Уничтожитель качеств
वीर्यवान् वीर्यविच्छ्रेष्ठो वीर्यविद्वीर्यसंश्रयः ।
वीर्याकारो वीर्यकरो वीर्यहा वीर्यवर्धकः ॥ ६६॥

vīryavān vīryavicchreṣṭho vīryavidvīryasaṁśrayaḥ .
vīryākāro vīryakaro vīryahā vīryavardhakaḥ .. 66..

547 वीर्यवान् vīryavān Доблестный
548 वीर्यविच्छ्रेष्ठ vīryavicchreṣṭha Лучший среди познавших доблесть
549 वीर्यवित् vīryavit Познавший доблесть
550 वीर्यसंश्रय vīryasaṁśraya Обитель доблести
551 वीर्याकार vīryākāra Принимающий форму доблести
552 वीर्यकर vīryakara Созидатель доблести
553 वीर्यहन् vīryahan Уничтожающий доблесть
554 वीर्यवर्धक vīryavardhaka Увеличивающий доблесть
कालवित्कालकृत्कालो बलकृद् बलविद्बली ।
मनोन्मनो मनोरूपो बलप्रमथनो बलः ॥ ६७॥

kālavitkālakṛtkālo balakṛd balavidbalī .
manonmano manorūpo balapramathano balaḥ .. 67..

555 कालवित् kālavit Познавший время
556 कालकृत् kālakṛt Создавший время
557 काल kāla Само время
558 बलकृत् balakṛt Создавший силу
559 बलवित् balavit Познавший силу
560 बलिन् balin Обладатель силы
561 मनोन्मन manonmana Всё мыслимое и немыслимое
562 मनोरूप manorūpa Образ ума
563 बलप्रमथन balapramathana Уничтожитель силы
564 बल bala Сила
विश्वप्रदाता विश्वेशो विश्वमात्रैकसंश्रयः ।
विश्वकारो महाविश्वो विश्वविश्वो विशारदः ॥ ६८॥

viśvapradātā viśveśo viśvamātraikasaṁśrayaḥ .
viśvakāro mahāviśvo viśvaviśvo viśāradaḥ .. 68..

565 विश्वप्रदातृ viśvapradātṛ Дарующий вселенную
566 विश्वेश viśveśa Повелитель Вселенной
567 विश्वमात्रैकसंश्रय viśvamātraikasaṁśraya Единственная обитель всей материи Вселенной
568 विश्वकार viśvakāra Создающий Вселенную
569 महाविश्व mahāviśva Великая Вселенная
570 विश्वविश्व viśvaviśva Вселенная Вселенной
571 विशारद viśārada Известный
другой вариант стиха:
विद्याप्रदाता विद्येशो विद्यामात्रैकसंश्रयः ।
विद्याकारो महाविद्यो विद्याविद्यो विशारदः ॥ ६८॥

vidyāpradātā vidyeśo vidyāmātraikasaṁśrayaḥ .
vidyākāro mahāvidyo vidyāvidyo viśāradaḥ ..68..

565 विद्याप्रदातृ vidyāpradātṛ Дарующий знание
566 विद्येश vidyeśa Повелитель знаний
567 विद्यामात्रैकसंश्रय vidyāmātraikasaṁśraya Единственная обитель всей материи знания
568 विद्याकार vidyākāra Создающий знания
569 महाविद्या mahāvidyā Великое знание
570 विद्याविद्य vidyāvidya Знание и незнание, Знание знаний
571 विशारद viśārada Известный
वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः ।
ग्रीष्मात्मा ग्रीष्मकृद् ग्रीष्मवर्धको ग्रीष्मनाशकः ॥ ६९॥

vasantakṛdvasantātmā vasanteśo vasantadaḥ .
grīṣmātmā grīṣmakṛd grīṣmavardhako grīṣmanāśakaḥ .. 69..

प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः ।
प्रावृट्प्रवर्धकः प्रावृण्णाथः प्रावृड्विनाशकः ॥ ७०॥

prāvṛṭkṛt prāvṛḍākāraḥ prāvṛṭkālapravartakaḥ .
prāvṛṭpravardhakaḥ prāvṛṇṇāthaḥ prāvṛḍvināśakaḥ .. 70..

शरदात्मा शरद्धेतुः शरत्कालप्रवर्तकः ।
शरन्नाथः शरत्कालनाशकः शरदाश्रयः ॥ ७१॥

śaradātmā śaraddhetuḥ śaratkālapravartakaḥ .
śarannāthaḥ śaratkālanāśakaḥ śaradāśrayaḥ .. 71..

हिमस्वरूपो हिमदो हिमहा हिमनायकः ।
शैशिरात्मा शैशिरेशः शैशिरर्तुप्रवर्तकः ॥ ७२॥

himasvarūpo himado himahā himanāyakaḥ .
śaiśirātmā śaiśireśaḥ śaiśirartupravartakaḥ .. 72..

प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः ।
आग्नेयात्मा निरृतीशो वायव्यात्मेशनायकः ॥ ७३॥

prācyātmā dakṣiṇākāraḥ pratīcyātmottarākṛtiḥ .
āgneyātmā nirṛtīśo vāyavyātmeśanāyakaḥ .. 73..

ऊर्ध्वाधःसुदिगाकारो नानादेशैकनायकः ।
सर्वपक्षिमृगाकारः सर्वपक्षिमृगाधिपः ॥ ७४॥

ūrdhvādhaḥsudigākāro nānādeśaikanāyakaḥ .
sarvapakṣimṛgākāraḥ sarvapakṣimṛgādhipaḥ .. 74..

सर्वपक्षिमृगाधारो मृगाद्युत्पत्तिकारणः ।
जीवाध्यक्षो जीववन्द्यो जीवविज्जीवरक्षकः ॥ ७५॥

sarvapakṣimṛgādhāro mṛgādyutpattikāraṇaḥ .
jīvādhyakṣo jīvavandyo jīvavijjīvarakṣakaḥ .. 75..

जीवकृज्जीवहा जीवजीवनो जीवसंश्रयः ।
ज्योतिःस्वरूपो विश्वात्मा विश्वनाथो वियत्पतिः ॥ ७६॥

jīvakṛjjīvahā jīvajīvano jīvasaṁśrayaḥ .
jyotiḥsvarūpo viśvātmā viśvanātho viyatpatiḥ .. 76..

वज्रात्मा वज्रहस्तात्मा वज्रेशो वज्रभूषितः ।
कुमारगुरुरीशानो गणाध्यक्षो गणाधिपः ॥ ७७॥

vajrātmā vajrahastātmā vajreśo vajrabhūṣitaḥ .
kumāragururīśāno gaṇādhyakṣo gaṇādhipaḥ .. 77..

पिनाकपाणिः सूर्यात्मा सोमसूर्याग्निलोचनः ।
अपायरहितः शान्तो दान्तो दमयिता दमः ॥ ७८॥

pinākapāṇiḥ sūryātmā somasūryāgnilocanaḥ .
apāyarahitaḥ śānto dānto damayitā damaḥ .. 78..

ऋषिः पुराणपुरुषः पुरुषेशः पुरन्दरः ।
कालाग्निरुद्रः सर्वेशः शमरूपः शमेश्वरः ॥ ७९॥

ṛṣiḥ purāṇapuruṣaḥ puruṣeśaḥ purandaraḥ .
kālāgnirudraḥ sarveśaḥ śamarūpaḥ śameśvaraḥ .. 79..

प्रलयानलकृद् दिव्यः प्रलयानलनाशकः ।
त्रियम्बकोऽरिषड्वर्गनाशको धनदप्रियः ॥ ८०॥

pralayānalakṛd divyaḥ pralayānalanāśakaḥ .
triyambako'riṣaḍvarganāśako dhanadapriyaḥ .. 80..

अक्षोभ्यः क्षोभरहितः क्षोभदः क्षोभनाशकः ।
सदम्भो दम्भरहितो दम्भदो दम्भनाशकः ॥ ८१॥

akṣobhyaḥ kṣobharahitaḥ kṣobhadaḥ kṣobhanāśakaḥ .
sadambho dambharahito dambhado dambhanāśakaḥ .. 81..

कुन्देन्दुशंखधवलो भस्मोद्धूलितविग्रहः ।
भस्मधारणहृष्टात्मा तुष्टिः पुष्ट्यरिसूदनः ॥ ८२॥

kundenduśaṁkhadhavalo bhasmoddhūlitavigrahaḥ .
bhasmadhāraṇahṛṣṭātmā tuṣṭiḥ puṣṭyarisūdanaḥ .. 82..

स्थाणुर्दिगम्बरो भर्गो भगनेत्रभिदुद्यमः ।
त्रिकाग्निः कालकालाग्निरद्वितीयो महायशाः ॥ ८३॥

sthāṇurdigambaro bhargo bhaganetrabhidudyamaḥ .
trikāgniḥ kālakālāgniradvitīyo mahāyaśāḥ .. 83..

सामप्रियः सामवेत्ता सामगः सामगप्रियः ।
धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः ॥ ८४॥

sāmapriyaḥ sāmavettā sāmagaḥ sāmagapriyaḥ .
dhīrodātto mahādhīro dhairyado dhairyavardhakaḥ .. 84..

लावण्यराशिः सर्वज्ञः सुबुद्धिर्बुद्धिमान्वरः ।
तुम्बवीणः कम्बुकण्ठः शम्बरारिनिकृन्तनः ॥ ८५॥

lāvaṇyarāśiḥ sarvajñaḥ subuddhirbuddhimānvaraḥ .
tumbavīṇaḥ kambukaṇṭhaḥ śambarārinikṛntanaḥ .. 85..

शार्दूलचर्मवसनः पूर्णानन्दो जगत्प्रियः ।
जयप्रदो जयाध्यक्षो जयात्मा जयकारणः ॥ ८६॥

śārdūlacarmavasanaḥ pūrṇānando jagatpriyaḥ .
jayaprado jayādhyakṣo jayātmā jayakāraṇaḥ .. 86..

जङ्गमाजङ्गमाकारो जगदुत्पत्तिकारणः ।
जगद्रक्षाकरो वश्यो जगत्प्रलयकारणः ॥ ८७॥

jaṅgamājaṅgamākāro jagadutpattikāraṇaḥ .
jagadrakṣākaro vaśyo jagatpralayakāraṇaḥ .. 87..

पूषदन्तभिदुत्कृष्टः पञ्चयज्ञः प्रभञ्जकः ।
अष्टमूर्तिर्विश्वमूर्तिरतिमूर्तिरमूर्तिमान् ॥ ८८॥

pūṣadantabhidutkṛṣṭaḥ pañcayajñaḥ prabhañjakaḥ .
aṣṭamūrtirviśvamūrtiratimūrtiramūrtimān .. 88..

कैलासशिखरावासः कैलासशिखरप्रियः ।
भक्तकैलासदः सूक्ष्मो मर्मज्ञः सर्वशिक्षकः ॥ ८९॥

kailāsaśikharāvāsaḥ kailāsaśikharapriyaḥ .
bhaktakailāsadaḥ sūkṣmo marmajñaḥ sarvaśikṣakaḥ .. 89..

सोमः सोमकलाकारो महातेजा महातपाः ।
हिरण्यश्मश्रुरानन्दः स्वर्णकेशः सुवर्णदृक् ॥ ९०॥

somaḥ somakalākāro mahātejā mahātapāḥ .
hiraṇyaśmaśrurānandaḥ svarṇakeśaḥ suvarṇadṛk .. 90..

ब्रह्मा विश्वसृगुर्वीशो मोचको बन्धवर्जितः ।
स्वतन्त्रः सर्वमन्त्रात्मा द्युतिमानमितप्रभः ॥ ९१॥

brahmā viśvasṛgurvīśo mocako bandhavarjitaḥ .
svatantraḥ sarvamantrātmā dyutimānamitaprabhaḥ .. 91..

पुष्कराक्षः पुण्यकीर्तिः पुण्यश्रवणकीर्तनः ।
पुण्यमूर्तिः पुण्यदाता पुण्यापुण्यफलप्रदः ॥ ९२॥

puṣkarākṣaḥ puṇyakīrtiḥ puṇyaśravaṇakīrtanaḥ .
puṇyamūrtiḥ puṇyadātā puṇyāpuṇyaphalapradaḥ .. 92..

सारभूतः स्वरमयो रसभूतो रसाश्रयः ।
ओंकारः प्रणवो नादो प्रणतार्तिप्रभञ्जनः ॥ ९३॥

sārabhūtaḥ svaramayo rasabhūto rasāśrayaḥ .
oṁkāraḥ praṇavo nādo praṇatārtiprabhañjanaḥ .. 93..

निकटस्थोऽतिदूरस्थो वशी ब्रह्माण्डनायकः ।
मन्दारमूलनिलयो मन्दारकुसुमावृतः ॥ ९४॥

nikaṭastho'tidūrastho vaśī brahmāṇḍanāyakaḥ .
mandāramūlanilayo mandārakusumāvṛtaḥ .. 94..

वृन्दारकप्रियतमो वृन्दारकवरार्चितः ।
श्रीमाननन्तकल्याणपरिपूर्णो महोदयः ॥ ९५॥

vṛndārakapriyatamo vṛndārakavarārcitaḥ .
śrīmānanantakalyāṇaparipūrṇo mahodayaḥ .. 95..

महोत्साहो विश्वभोक्ता विश्वाशापरिपूरकः ।
सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः ॥ ९६॥

mahotsāho viśvabhoktā viśvāśāparipūrakaḥ .
sulabho'sulabho labhyo'labhyo lābhapravardhakaḥ .. 96..

लाभात्मा लाभदो वक्ता द्युतिमाननसूयकः ।
ब्रह्मचारी दृढाचारी देवसिंहो धनप्रियः ॥ ९७॥

lābhātmā lābhado vaktā dyutimānanasūyakaḥ .
brahmacārī dṛḍhācārī devasiṁho dhanapriyaḥ .. 97..

वेदपो देवदेवेशो देवदेवोत्तमोत्तमः ।
बीजराजो बीजहेतुर्बीजदो बीजवृद्धिदः ॥ ९८॥

vedapo devadeveśo devadevottamottamaḥ .
bījarājo bījaheturbījado bījavṛddhidaḥ .. 98..

बीजाधारो बीजरूपो निर्बीजो बीजनाशकः ।
परापरेशो वरदः पिङ्गलोऽयुग्मलोचनः ॥ ९९॥

bījādhāro bījarūpo nirbījo bījanāśakaḥ .
parāpareśo varadaḥ piṅgalo'yugmalocanaḥ .. 99..

पिङ्गलाक्षः सुरगुरुः गुरुः सुरगुरुप्रियः ।
युगावहो युगाधीशो युगकृद्युगनाशकः ॥ १००॥

piṅgalākṣaḥ suraguruḥ guruḥ suragurupriyaḥ .
yugāvaho yugādhīśo yugakṛdyuganāśakaḥ .. 100..

कर्पूरगौरो गौरीशो गौरीगुरुगुहाश्रयः ।
धूर्जटिः पिङ्गलजटो जटामण्डलमण्डितः ॥ १०१॥

karpūragauro gaurīśo gaurīguruguhāśrayaḥ .
dhūrjaṭiḥ piṅgalajaṭo jaṭāmaṇḍalamaṇḍitaḥ .. 101..

मनोजवो जीवहेतुरन्धकासुरसूदनः ।
लोकबन्धुः कलाधारः पाण्डुरः प्रमथाधिपः ॥ १०२॥

manojavo jīvaheturandhakāsurasūdanaḥ .
lokabandhuḥ kalādhāraḥ pāṇḍuraḥ pramathādhipaḥ .. 102..

अव्यक्तलक्षणो योगी योगीशो योगपुंगवः ।
श्रितावासो जनावासः सुरवासः सुमण्डलः ॥ १०३॥

avyaktalakṣaṇo yogī yogīśo yogapuṁgavaḥ .
śritāvāso janāvāsaḥ suravāsaḥ sumaṇḍalaḥ .. 103..

भववैद्यो योगिवैद्यो योगिसिंहहृदासनः ।
उत्तमोऽनुत्तमोऽशक्तः कालकण्ठो विषादनः ॥ १०४॥

bhavavaidyo yogivaidyo yogisiṁhahṛdāsanaḥ .
uttamo'nuttamo'śaktaḥ kālakaṇṭho viṣādanaḥ .. 104..

आशास्यः कमनीयात्मा शुभः सुन्दरविग्रहः ।
भक्तकल्पतरुः स्तोता स्तव्यः स्तोत्रवरप्रियः ॥ १०५॥

āśāsyaḥ kamanīyātmā śubhaḥ sundaravigrahaḥ .
bhaktakalpataruḥ stotā stavyaḥ stotravarapriyaḥ .. 105..

अप्रमेयगुणाधारो वेदकृद्वेदविग्रहः ।
कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः ॥ १०६॥

aprameyaguṇādhāro vedakṛdvedavigrahaḥ .
kīrtyādhāraḥ kīrtikaraḥ kīrtiheturahetukaḥ .. 106..

अप्रधृष्यः शान्तभद्रः कीर्तिस्तम्भो मनोमयः ।
भूशयोऽन्नमयोऽभोक्ता महेष्वासो महीतनुः ॥ १०७॥

apradhṛṣyaḥ śāntabhadraḥ kīrtistambho manomayaḥ .
bhūśayo'nnamayo'bhoktā maheṣvāso mahītanuḥ .. 107..

विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः ।
सर्वलोकमयो यष्टा धर्माधर्मप्रवर्तकः ॥ १०८॥

vijñānamaya ānandamayaḥ prāṇamayo'nnadaḥ .
sarvalokamayo yaṣṭā dharmādharmapravartakaḥ .. 108..

अनिर्विण्णो गुणग्राही सर्वधर्मफलप्रदः ।
दयासुधार्द्रनयनो निराशीरपरिग्रहः ॥ १०९॥

anirviṇṇo guṇagrāhī sarvadharmaphalapradaḥ .
dayāsudhārdranayano nirāśīraparigrahaḥ .. 109..

परार्थवृत्तिर्मधुरो मधुरप्रियदर्शनः ।
मुक्तादामपरीताङ्गो निःसङ्गो मङ्गलाकरः ॥ ११०॥

parārthavṛttirmadhuro madhurapriyadarśanaḥ .
muktādāmaparītāṅgo niḥsaṅgo maṅgalākaraḥ .. 110..

सुखप्रदः सुखाकारः सुखदुःखविवर्जितः ।
विशृङ्खलो जगत्कर्ता जितसर्वः पितामहः ॥ १११॥

sukhapradaḥ sukhākāraḥ sukhaduḥkhavivarjitaḥ .
viśṛṅkhalo jagatkartā jitasarvaḥ pitāmahaḥ .. 111..

अनपायोऽक्षयो मुण्डी सुरूपो रूपवर्जितः ।
अतीन्द्रियो महामायो मायावी विगतज्वरः ॥ ११२॥

anapāyo'kṣayo muṇḍī surūpo rūpavarjitaḥ .
atīndriyo mahāmāyo māyāvī vigatajvaraḥ .. 112..

अमृतः शाश्वतः शान्तो मृत्युहा मूकनाशनः ।
महाप्रेतासनासीनः पिशाचानुचरावृतः ॥ ११३॥

amṛtaḥ śāśvataḥ śānto mṛtyuhā mūkanāśanaḥ .
mahāpretāsanāsīnaḥ piśācānucarāvṛtaḥ .. 113..

गौरीविलाससदनो नानागानविशारदः ।
विचित्रमाल्यवसनो दिव्यचन्दनचर्चितः ॥ ११४॥

gaurīvilāsasadano nānāgānaviśāradaḥ .
vicitramālyavasano divyacandanacarcitaḥ .. 114..

विष्णुब्रह्मादिवन्द्यांघ्रिः सुरासुरनमस्कृतः ।
किरीटलेढिफालेन्दुर्मणिकंकणभूषितः ॥ ११५॥

viṣṇubrahmādivandyāṁghriḥ surāsuranamaskṛtaḥ .
kirīṭaleḍhiphālendurmaṇikaṁkaṇabhūṣitaḥ .. 115..

रत्नांगदांगो रत्नेशो रत्नरञ्जितपादुकः ।
नवरत्नगणोपेतकिरीटी रत्नकञ्चुकः ॥ ११६॥

ratnāṁgadāṁgo ratneśo ratnarañjitapādukaḥ .
navaratnagaṇopetakirīṭī ratnakañcukaḥ .. 116..

नानाविधानेकरत्नलसत्कुण्डलमण्डितः ।
दिव्यरत्नगणाकीर्णकण्ठाभरणभूषितः ॥ ११७॥

nānāvidhānekaratnalasatkuṇḍalamaṇḍitaḥ .
divyaratnagaṇākīrṇakaṇṭhābharaṇabhūṣitaḥ .. 117..

गलव्यालमणिर्नासापुटभ्राजितमौक्तिकः ।
रत्नांगुलीयविलसत्करशाखानखप्रभः ॥ ११८॥

galavyālamaṇirnāsāpuṭabhrājitamauktikaḥ .
ratnāṁgulīyavilasatkaraśākhānakhaprabhaḥ .. 118..

रत्नभ्राजद्धेमसूत्रलसत्कटितटः पटुः ।
वामाङ्कभागविलसत्पार्वतीवीक्षणप्रियः ॥ ११९॥

ratnabhrājaddhemasūtralasatkaṭitaṭaḥ paṭuḥ .
vāmāṅkabhāgavilasatpārvatīvīkṣaṇapriyaḥ .. 119..

लीलावलम्बितवपुर्भक्तमानसमन्दिरः ।
मन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥ १२०॥

līlāvalambitavapurbhaktamānasamandiraḥ .
mandamandārapuṣpaughalasadvāyuniṣevitaḥ .. 120..

कस्तूरीविलसत्फालो दिव्यवेषविराजितः ।
दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः ॥ १२१॥

kastūrīvilasatphālo divyaveṣavirājitaḥ .
divyadehaprabhākūṭasandīpitadigantaraḥ .. 121..

देवासुरगुरुस्तव्यो देवासुरनमस्कृतः ।
हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः ॥ १२२॥

devāsuragurustavyo devāsuranamaskṛtaḥ .
hastarājatpuṇḍarīkaḥ puṇḍarīkanibhekṣaṇaḥ .. 122..

सर्वाशास्यगुणोऽमेयः सर्वलोकेष्टभूषणः ।
सर्वेष्टदाता सर्वेष्टः स्फुरन्मंगलविग्रहः ॥ १२३॥

sarvāśāsyaguṇo'meyaḥ sarvalokeṣṭabhūṣaṇaḥ .
sarveṣṭadātā sarveṣṭaḥ sphuranmaṁgalavigrahaḥ .. 123..

अविद्यालेशरहितो नानाविद्यैकसंश्रयः ।
मूर्तिभवः कृपापूरो भक्तेष्टफलपूरकः ॥ १२४॥

avidyāleśarahito nānāvidyaikasaṁśrayaḥ .
mūrtibhavaḥ kṛpāpūro bhakteṣṭaphalapūrakaḥ .. 124..

सम्पूर्णकामः सौभाग्यनिधिः सौभाग्यदायकः ।
हितैषी हितकृत्सौम्यः परार्थैकप्रयोजनः ॥ १२५॥

sampūrṇakāmaḥ saubhāgyanidhiḥ saubhāgyadāyakaḥ .
hitaiṣī hitakṛtsaumyaḥ parārthaikaprayojanaḥ .. 125..

शरणागतदीनार्तपरित्राणपरायणः ।
जिष्णुर्नेता वषट्कारो भ्राजिष्णुर्भोजनं हविः ॥ १२६॥

śaraṇāgatadīnārtaparitrāṇaparāyaṇaḥ .
jiṣṇurnetā vaṣaṭkāro bhrājiṣṇurbhojanaṁ haviḥ .. 126..

भोक्ता भोजयिता जेता जितारिर्जितमानसः ।
अक्षरः कारणं क्रुद्धसमरः शारदप्लवः ॥ १२७॥

bhoktā bhojayitā jetā jitārirjitamānasaḥ .
akṣaraḥ kāraṇaṁ kruddhasamaraḥ śāradaplavaḥ .. 127..

आज्ञापकेच्छो गम्भीरः कविर्दुःस्वप्ननाशकः ।
पञ्चब्रह्मसमुत्पत्तिः क्षेत्रज्ञः क्षेत्रपालकः ॥ १२८॥

ājñāpakeccho gambhīraḥ kavirduḥsvapnanāśakaḥ .
pañcabrahmasamutpattiḥ kṣetrajñaḥ kṣetrapālakaḥ .. 128..

व्योमकेशो भीमवेषो गौरीपतिरनामयः ।
भवाब्धितरणोपायो भगवान् भक्तवत्सलः ॥ १२९॥

vyomakeśo bhīmaveṣo gaurīpatiranāmayaḥ .
bhavābdhitaraṇopāyo bhagavān bhaktavatsalaḥ .. 129..

वरो वरिष्ठो नेदिष्ठः प्रियः प्रियदवः सुधीः ।
यन्ता यविष्ठः क्षोदिष्ठो स्थविष्ठो यमशासकः ॥ १३०॥

varo variṣṭho nediṣṭhaḥ priyaḥ priyadavaḥ sudhīḥ .
yantā yaviṣṭhaḥ kṣodiṣṭho sthaviṣṭho yamaśāsakaḥ .. 130..

हिरण्यगर्भो हेमांगो हेमरूपो हिरण्यदः ।
ब्रह्मज्योतिरनावेक्ष्यश्चामुण्डाजनको रविः ॥ १३१॥

hiraṇyagarbho hemāṁgo hemarūpo hiraṇyadaḥ .
brahmajyotiranāvekṣyaścāmuṇḍājanako raviḥ .. 131..

मोक्षार्थिजनसंसेव्यो मोक्षदो मोक्षनायकः ।
महाश्मशाननिलयो वेदाश्वो भूरथः स्थिरः ॥ १३२॥

mokṣārthijanasaṁsevyo mokṣado mokṣanāyakaḥ .
mahāśmaśānanilayo vedāśvo bhūrathaḥ sthiraḥ .. 132..

मृगव्याधो चर्मधामा प्रच्छन्नः स्फटिकप्रभः ।
सर्वज्ञः परमार्थात्मा ब्रह्मानन्दाश्रयो विभुः ॥ १३३॥

mṛgavyādho carmadhāmā pracchannaḥ sphaṭikaprabhaḥ .
sarvajñaḥ paramārthātmā brahmānandāśrayo vibhuḥ .. 133..

महेश्वरो महादेवः परब्रह्म सदाशिवः ॥ १३४॥
maheśvaro mahādevaḥ parabrahma sadāśivaḥ .. 134..
॥ श्री परब्रह्म सदाशिव ॐ नम इति ॥
.. śrī parabrahma sadāśiva oṁ nama iti ..

Завершение

॥ उत्तर पीठिका ॥
एवमेतानि नामानि मुख्यानि मम षण्मुख ।
शुभदानि विचित्राणि गौर्यै प्रोक्तानि सादरम् ॥ १॥
.. uttara pīṭhikā ..
evametāni nāmāni mukhyāni mama ṣaṇmukha .
śubhadāni vicitrāṇi gauryai proktāni sādaram .. 1..
विभूतिभूषितवपुः शुद्धो रुद्राक्षभूषणः ।
शिवलिंगसमीपस्थो निस्संगो निर्जितासनः ॥ २॥
vibhūtibhūṣitavapuḥ śuddho rudrākṣabhūṣaṇaḥ .
śivaliṁgasamīpastho nissaṁgo nirjitāsanaḥ .. 2..
एकाग्रचित्तो नियतो वशी भूतहिते रतः ।
शिवलिंगार्चको नित्यं शिवैकशरणः सदा ॥ ३॥
ekāgracitto niyato vaśī bhūtahite rataḥ .
śivaliṁgārcako nityaṁ śivaikaśaraṇaḥ sadā .. 3..
मम नामानि दिव्यानि यो जपेद्भक्तिपूर्वकम् ।
एवमुक्तगुणोपेतः स देवैः पूजितो भवेत् ॥ ४॥
mama nāmāni divyāni yo japedbhaktipūrvakam .
evamuktaguṇopetaḥ sa devaiḥ pūjito bhavet .. 4..
संसारपाशसंबद्धजनमोक्षैकसाधनम् ।
मन्नामस्मरणं नूनं तदेव सकलार्थदम् ॥ ५॥
saṁsārapāśasaṁbaddhajanamokṣaikasādhanam .
mannāmasmaraṇaṁ nūnaṁ tadeva sakalārthadam .. 5..
मन्नामैव परं जप्यमहमेवाक्षयार्थदः ।
अहमेव सदा सेव्यो ध्येयो मुक्त्यर्थमादरात् ॥ ६॥
mannāmaiva paraṁ japyamahamevākṣayārthadaḥ .
ahameva sadā sevyo dhyeyo muktyarthamādarāt .. 6..
विभूतिवज्रकवचैः मन्नामशरपाणिभिः ।
विजयः सर्वतो लभ्यो न तेषां दृश्यते भयम् ॥ ७॥
vibhūtivajrakavacaiḥ mannāmaśarapāṇibhiḥ .
vijayaḥ sarvato labhyo na teṣāṁ dṛśyate bhayam .. 7..
न तेषां दृश्यते भयम् ॐ नम इति ।
na teṣāṁ dṛśyate bhayam oṁ nama iti .

श्रीसूत उवाच ।
इत्युदीरितमाकर्ण्य महादेवेन तद्वचः ।
सन्तुष्टः षण्मुखः शम्भुं तुष्टाव गिरिजासुतः ॥ ८॥
śrīsūta uvāca .
ityudīritamākarṇya mahādevena tadvacaḥ .
santuṣṭaḥ ṣaṇmukhaḥ śambhuṁ tuṣṭāva girijāsutaḥ .. 8..

श्रीस्कन्द उवाच ।
नमस्ते नमस्ते महादेव शम्भो नमस्ते नमस्ते प्रपन्नैकबन्धो ।
नमस्ते नमस्ते दयासारसिन्धो नमस्ते नमस्ते नमस्ते महेश ॥ ९॥
śrīskanda uvāca .
namaste namaste mahādeva śambho namaste namaste prapannaikabandho .
namaste namaste dayāsārasindho namaste namaste namaste maheśa .. 9..
नमस्ते नमस्ते महामृत्युहारिन् नमस्ते नमस्ते महादुःखहारिन् ।
नमस्ते नमस्ते महापापहारिन् नमस्ते नमस्ते नमस्ते महेश ॥ १०॥
namaste namaste mahāmṛtyuhārin namaste namaste mahāduḥkhahārin .
namaste namaste mahāpāpahārin namaste namaste namaste maheśa .. 10..
नमस्ते नमस्ते सदा चन्द्रमौले नमस्ते नमस्ते सदा शूलपाणे ।
नमस्ते नमस्ते सदोमैकजाने नमस्ते नमस्ते नमस्ते महेश ॥ ११॥
namaste namaste sadā candramaule namaste namaste sadā śūlapāṇe .
namaste namaste sadomaikajāne namaste namaste namaste maheśa .. 11..
वेदान्तवेद्याय महादयाय कैलासवासाय शिवाधवाय ।
शिवस्वरूपाय सदाशिवाय शिवासमेताय नमःशिवाय ॥ १२॥
vedāntavedyāya mahādayāya kailāsavāsāya śivādhavāya .
śivasvarūpāya sadāśivāya śivāsametāya namaḥśivāya .. 12..
ॐ नमःशिवाय इति
oṁ namaḥśivāya iti

श्रीसूत उवाच।
इति स्तुत्वा महादेवं सर्वव्यापिनमीश्वरम् ।
पुनःप्रणम्याथ ततः स्कन्दस्तस्थौ कृताञ्जलिः ॥ १३॥
śrīsūta uvāca.
iti stutvā mahādevaṁ sarvavyāpinamīśvaram .
punaḥpraṇamyātha tataḥ skandastasthau kṛtāñjaliḥ .. 13..
भवन्तोऽपि मुनिश्रेष्ठाः साम्बध्यानपरायणाः ।
शिवनामजपं कृत्वा तिष्ठन्तु सुखिनः सदा ॥ १४॥
bhavanto'pi muniśreṣṭhāḥ sāmbadhyānaparāyaṇāḥ .
śivanāmajapaṁ kṛtvā tiṣṭhantu sukhinaḥ sadā .. 14..
शिव एव सदा ध्येयः सर्वदेवोत्तमः प्रभुः ।
शिव एव सदा पूज्यो मुक्तिकामैर्न संशयः ॥ १५॥
śiva eva sadā dhyeyaḥ sarvadevottamaḥ prabhuḥ .
śiva eva sadā pūjyo muktikāmairna saṁśayaḥ .. 15..
महेशान्नाधिको देवः स एव सुरसत्तमः ।
स एव सर्ववेदान्तवेद्यो नात्रास्ति संशयः ॥ १६॥
maheśānnādhiko devaḥ sa eva surasattamaḥ .
sa eva sarvavedāntavedyo nātrāsti saṁśayaḥ .. 16..
जन्मान्तरसहस्रेषु यदि तप्तं तपस्तदा ।
तस्य श्रद्धा महादेवे भक्तिश्च भवति ध्रुवम् ॥ १७॥
janmāntarasahasreṣu yadi taptaṁ tapastadā .
tasya śraddhā mahādeve bhaktiśca bhavati dhruvam .. 17..
सुभगा जननी तस्य तस्यैव कुलमुन्नतम् ।
तस्यैव जन्म सफलं यस्य भक्तिः सदाशिवे ॥ १८॥
subhagā jananī tasya tasyaiva kulamunnatam .
tasyaiva janma saphalaṁ yasya bhaktiḥ sadāśive .. 18..
ये शम्भुं सुरसत्तमं सुरगणैराराध्यमीशं शिवं शैलाधीशसुतासमेतममलं संपूजयन्त्यादरात् ।
ye śambhuṁ surasattamaṁ suragaṇairārādhyamīśaṁ śivaṁ
śailādhīśasutāsametamamalaṁ saṁpūjayantyādarāt .
ते धन्याः शिवपादपूजनपराः ह्यन्यो न धन्यो जनः सत्यं सत्यमिहोच्यते मुनिवराः सत्यं पुनः सर्वथा ॥ १९॥
te dhanyāḥ śivapādapūjanaparāḥ hyanyo na dhanyo janaḥ satyaṁ satyamihocyate munivarāḥ satyaṁ punaḥ sarvathā .. 19..
सत्यं पुनः सर्वथा ॐ नम इति ।
नमः शिवाय साम्बाय सगणाय ससूनवे ।
प्रधानपुरुषेशाय सर्गस्थित्यन्तहेतवे ॥ २०॥
satyaṁ punaḥ sarvathā oṁ nama iti .
namaḥ śivāya sāmbāya sagaṇāya sasūnave .
pradhānapuruṣeśāya sargasthityantahetave .. 20..
नमस्ते गिरिजानाथ भक्तानामिष्टदायक ।
देहि भक्तिं त्वयीशान सर्वाभीष्टं च देहि मे ॥ २१॥
namaste girijānātha bhaktānāmiṣṭadāyaka .
dehi bhaktiṁ tvayīśāna sarvābhīṣṭaṁ ca dehi me .. 21..
साम्ब शम्भो महादेव दयासागर शंकर ।
मच्चित्तभ्रमरो नित्यं तवास्तु पदपंकजे ॥ २२॥
sāmba śambho mahādeva dayāsāgara śaṁkara .
maccittabhramaro nityaṁ tavāstu padapaṁkaje .. 22..
सर्वार्थ शर्व सर्वेश सर्वोत्तम महेश्वर ।
तव नामामृतं दिव्यं जिह्वाग्रे मम तिष्ठतु ॥ २३॥
sarvārtha śarva sarveśa sarvottama maheśvara .
tava nāmāmṛtaṁ divyaṁ jihvāgre mama tiṣṭhatu .. 23..
यदक्षरं पदं भ्रष्टं मात्राहीनं च यद् भवेत् ।
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥ २४॥
yadakṣaraṁ padaṁ bhraṣṭaṁ mātrāhīnaṁ ca yad bhavet .
tatsarvaṁ kṣamyatāṁ deva prasīda parameśvara .. 24..
करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत् क्षमस्व जयजय करुणाब्धे श्रीमहादेव शम्भो ॥ २५॥
karacaraṇakṛtaṁ vākkāyajaṁ karmajaṁ vā śravaṇanayanajaṁ vā mānasaṁ vā'parādham .
vihitamavihitaṁ vā sarvametat kṣamasva jayajaya karuṇābdhe śrīmahādeva śambho .. 25..
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै सदाशिवायेति समर्पयामि ॥ २६॥
kāyena vācā manasendriyairvā buddhyātmanā vā prakṛteḥ svabhāvāt .
karomi yadyat sakalaṁ parasmai sadāśivāyeti samarpayāmi .. 26..

॥ ॐ तत्सत् इति श्रीमुख्यशिवसहस्रनामस्तोत्रं संपूर्णम् ॥
.. oṁ tatsat iti śrīmukhyaśivasahasranāmastotraṁ saṁpūrṇam ..

Примечания