Шива-сахасранама-стотра VII: различия между версиями

Материал из Шайвавики
Перейти к: навигация, поиск
 
(не показано 10 промежуточных версий 2 участников)
Строка 1: Строка 1:
[[Файл:Shiva10.jpg|300px|thumb|<center></center>]]
== Шива-сахасранама-стотра ==
== Шива-сахасранама-стотра ==
[[Файл:Shiva10.jpg|300px|thumb|<center></center>]]
<center>॥ शिव सहस्रनाम स्तोत्रम् लिंगपुराणान्तर्गत ॥<br /><big>'''.. śiva sahasranāma stotram liṁgapurāṇāntargata ..'''</big><br />'''«Тысяча восемь имён Шивы из [[Линга-пурана|Линга-пураны]]»''' (''версия 2'': 1.98.27-159)<br />Перевод с санскрита: Elena B.<br />  <br />अथ लिङ्गपुराणान्तर्गतश्रीशिवसहस्रनामस्तोत्रमन्त्रैः अभिषेकः ।<br />ॐ ।<br />'''atha liṅgapurāṇāntargataśrīśivasahasranāmastotramantraiḥ abhiṣekaḥ .'''<br />'''oṁ .'''</center>
<center>॥ शिव सहस्रनाम स्तोत्रम् लिंगपुराणान्तर्गत ॥<br />
<big>'''.. śiva sahasranāma stotram liṁgapurāṇāntargata ..'''</big><br />'''Тысяча восемь имён Шивы из Линга-пураны'''<br /><br />
[[Линга-пурана]] версия 2: 1.98.27-159<br />
Перевод с санскрита: Elena B.<br />  <br /> <br />
अथ लिङ्गपुराणान्तर्गतश्रीशिवसहस्रनामस्तोत्रमन्त्रैः अभिषेकः ।<br />ॐ ।<br />'''atha liṅgapurāṇāntargataśrīśivasahasranāmastotramantraiḥ abhiṣekaḥ .'''<br />'''oṁ .'''</center>
   
   


Строка 141: Строка 137:
   
   
   
   
=== Стотра ===
=== Стотра и Стотра-вали ===
{| width="100%" | valign = "top"
{| width="100%" | valign = "top"
|-
|-
| width="4%"| || width="12%"| || width="12%"| || width="72%"|
| width="4%"| || width="12%"| || width="12%"| || width="72%"|
|-
|-
| || colspan="3" | श्री विष्णुरुवाच । भवः शिवो हरो रुद्रः पुरुषः पद्मलोचनः ॥ २७॥<br />
| || colspan="3" | श्री विष्णुरुवाच । भवः शिवो हरो रुद्रः पुरुषः पद्मलोचनः ॥ २७॥<br />अर्थितव्यः सदाचारः सर्वशम्भुर्महेश्वरः ।<br />ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात् ॥ २८॥<br />
śrī viṣṇuruvāca . bhavaḥ śivo haro rudraḥ puruṣaḥ padmalocanaḥ .. 27..
śrī viṣṇuruvāca . bhavaḥ śivo haro rudraḥ puruṣaḥ padmalocanaḥ .. 27..<br />arthitavyaḥ sadācāraḥ sarvaśambhurmaheśvaraḥ .<br />īśvaraḥ sthāṇurīśānaḥ sahasrākṣaḥ sahasrapāt .. 28..<br />
arthitavyaḥ sadācāraḥ sarvaśambhurmaheśvaraḥ . <br />
|-
| № || ''devanagari'' || iast || ''перевод''
|-
| 1 || भव || bhava || Сущий
|-
| 2 || शिव || śiva  || Благой
|-
| 3 || हर || hara  || Разрушитель
|-
| 4 || रुद्र || rudra  || Ревущий
|-
| 5 || पुरुष || puruṣa  || Пуруша
|-
| 6 || पद्मलोचनः || padmalocana  || Лотосоокий
|-
 
 
 
| || colspan="3" | वरीयान् वरदो वन्द्यः शङ्करः परमेश्वरः ।<br />गङ्गाधरः शूलधरः परार्थैकप्रयोजनः ॥ २९॥<br />
varīyān varado vandyaḥ śaṅkaraḥ parameśvaraḥ . <br />gaṅgādharaḥ śūladharaḥ parārthaikaprayojanaḥ .. 29..
|-
|  ||  ||  ||
|-
| || colspan="3" | सर्वज्ञः सर्वदेवादिगिरिधन्वा जटाधरः ।<br />चन्द्रापीडश्चन्द्रमौलिर्विद्वान्विश्वामरेश्वरः ॥ ३०॥<br />
sarvajñaḥ sarvadevādigiridhanvā jaṭādharaḥ . <br />candrāpīḍaścandramaulirvidvānviśvāmareśvaraḥ .. 30..
|-
|  ||  ||  ||
|-
| || colspan="3" | वेदान्तसारसन्दोहः कपाली नीललोहितः ।<br />ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः ॥ ३१॥<br />
vedāntasārasandohaḥ kapālī nīlalohitaḥ . <br />dhyānādhāro'paricchedyo gaurībhartā gaṇeśvaraḥ .. 31..
|-
|  ||  ||  ||
|-
| || colspan="3" | अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः ।<br />ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ॥ ३२॥<br />
aṣṭamūrtirviśvamūrtistrivargaḥ svargasādhanaḥ . <br />jñānagamyo dṛḍhaprajño devadevastrilocanaḥ .. 32..
|-
|  ||  ||  ||
|-
| || colspan="3" | वामदेवो महादेवः पाण्डुः परिदृढो दृढः ।<br />विश्वरूपो विरूपाक्षो वागीशः शुचिरन्तरः ॥ ३३॥<br />
vāmadevo mahādevaḥ pāṇḍuḥ paridṛḍho dṛḍhaḥ . <br />viśvarūpo virūpākṣo vāgīśaḥ śucirantaraḥ .. 33..
|-
|  ||  ||  ||
|-
| || colspan="3" | सर्वप्रणयसंवादीवृषाङ्को वृषवाहनः ।<br />ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः ॥ ३४॥<br />
sarvapraṇayasaṁvādīvṛṣāṅko vṛṣavāhanaḥ . <br />īśaḥ pinākī khaṭvāṅgī citraveṣaścirantanaḥ .. 34..
|-
|  ||  ||  ||
|-
| || colspan="3" | तमोहरो महायोगी गोप्ता ब्रह्माङ्गहृज्जटी ।<br />कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ॥ ३५॥<br />
tamoharo mahāyogī goptā brahmāṅgahṛjjaṭī . <br />kālakālaḥ kṛttivāsāḥ subhagaḥ praṇavātmakaḥ .. 35..
|-
|  ||  ||  ||
|-
| || colspan="3" | उन्मत्तवेषश्चक्षुष्योदुर्वासाः स्मरशासनः ।<br />दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः ॥ ३६॥<br />
unmattaveṣaścakṣuṣyodurvāsāḥ smaraśāsanaḥ . <br />dṛḍhāyudhaḥ skandaguruḥ parameṣṭhī parāyaṇaḥ .. 36..
|-
|  ||  ||  ||
|-
| || colspan="3" | अनादिमध्यनिधनो गिरिशो गिरिबान्धवः ।<br />कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमोत्तमः ॥ ३७॥<br />
anādimadhyanidhano giriśo giribāndhavaḥ . <br />kuberabandhuḥ śrīkaṇṭho lokavarṇottamottamaḥ .. 37..
|-
|  ||  ||  ||
|-
| || colspan="3" | सामान्यदेवः कोदण्डी नीलकण्ठः परश्वधी ।<br />विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः ॥ ३८॥<br />
sāmānyadevaḥ kodaṇḍī nīlakaṇṭhaḥ paraśvadhī . <br />viśālākṣo mṛgavyādhaḥ sureśaḥ sūryatāpanaḥ .. 38..
|-
|  ||  ||  ||
|-
| || colspan="3" | धर्मकर्माक्षमः क्षेत्रं भगवान् भगनेत्रभित् ।<br />उग्रः पशुपतिस्तार्क्ष्यप्रियभक्तः प्रियंवदः ॥ ३९॥<br />
dharmakarmākṣamaḥ kṣetraṁ bhagavān bhaganetrabhit . <br />ugraḥ paśupatistārkṣyapriyabhaktaḥ priyaṁvadaḥ .. 39..
|-
|  ||  ||  ||
|-
| || colspan="3" | दाता दयाकरो दक्षः कपर्दी कामशासनः ।<br />श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः ॥ ४०॥<br />
dātā dayākaro dakṣaḥ kapardī kāmaśāsanaḥ . <br />śmaśānanilayaḥ sūkṣmaḥ śmaśānastho maheśvaraḥ .. 40..
|-
|  ||  ||  ||
|-
| || colspan="3" | लोककर्ता भूतपतिर्महाकर्ता महौषधी ।<br />उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ॥ ४१॥<br />
lokakartā bhūtapatirmahākartā mahauṣadhī . <br />uttaro gopatirgoptā jñānagamyaḥ purātanaḥ .. 41..
|-
|  ||  ||  ||
|-
| || colspan="3" | नीतिः सुनीतिः शुद्धात्मा सोमसोमरतः सुखी ।<br />सोमपोऽमृतपः सोमो महानीतिर्महामतिः ॥ ४२॥<br />
nītiḥ sunītiḥ śuddhātmā somasomarataḥ sukhī . <br />somapo'mṛtapaḥ somo mahānītirmahāmatiḥ .. 42..
|-
|  ||  ||  ||
|-
| || colspan="3" | अजातशत्रुरालोकः सम्भाव्यो हव्यवाहनः ।<br />लोककारो वेदकारः सूत्रकारः सनातनः ॥ ४३॥<br />
ajātaśatrurālokaḥ sambhāvyo havyavāhanaḥ . <br />lokakāro vedakāraḥ sūtrakāraḥ sanātanaḥ .. 43..
|-
|  ||  ||  ||
|-
| || colspan="3" | महर्षिः कपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः ।<br />पिनाकपाणिभूदेवः स्वस्तिदः स्वस्तिकृत्सदा ॥ ४४॥<br />
maharṣiḥ kapilācāryo viśvadīptistrilocanaḥ . <br />pinākapāṇibhūdevaḥ svastidaḥ svastikṛtsadā .. 44..
|-
|  ||  ||  ||
|-
| || colspan="3" | त्रिधामा सौभगः शर्वः सर्वज्ञः सर्वगोचरः ।<br />ब्रह्मधृग्विश्वसृक्स्वर्गः कर्णिकारः प्रियः कविः ॥ ४५॥<br />
tridhāmā saubhagaḥ śarvaḥ sarvajñaḥ sarvagocaraḥ . <br />brahmadhṛgviśvasṛksvargaḥ karṇikāraḥ priyaḥ kaviḥ .. 45..
|-
|  ||  ||  ||
|-
| || colspan="3" | शाखो विशाखो गोशाखः शिवोनैकः क्रतुः समः ।<br />गङ्गाप्लवोदको भावः सकलस्थपतिस्थिरः ॥ ४६॥<br />
śākho viśākho gośākhaḥ śivonaikaḥ kratuḥ samaḥ . <br />gaṅgāplavodako bhāvaḥ sakalasthapatisthiraḥ .. 46..
|-
|  ||  ||  ||
|-
| || colspan="3" | विजितात्मा विधेयात्मा भूतवाहनसारथिः ।<br />सगणो गणकार्यश्च सुकीर्तिश्छिन्नसंशयः ॥ ४७॥<br />
vijitātmā vidheyātmā bhūtavāhanasārathiḥ . <br />sagaṇo gaṇakāryaśca sukīrtiśchinnasaṁśayaḥ .. 47..
|-
|  ||  ||  ||
|-
| || colspan="3" | कामदेवः कामपालो भस्मोद्धूलितविग्रः ।<br />भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः ॥ ४८॥<br />
kāmadevaḥ kāmapālo bhasmoddhūlitavigraḥ .<br />bhasmapriyo bhasmaśāyī kāmī kāntaḥ kṛtāgamaḥ .. 48..
|-
|  ||  ||  ||
|-
| || colspan="3" | समायुक्तो निवृत्तात्मा धर्मयुक्तः सदाशिवः ।<br />चतुर्मुखश्चतुर्बाहुर्दुरावासो दुरासदः ॥ ४९॥<br />
samāyukto nivṛttātmā dharmayuktaḥ sadāśivaḥ .<br />caturmukhaścaturbāhurdurāvāso durāsadaḥ .. 49..
|-
|  ||  ||  ||
|-
| || colspan="3" | दुर्गमो दुर्लभो दुर्गः सर्वायुधविशारदः ।<br />अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः ॥ ५०॥<br />
durgamo durlabho durgaḥ sarvāyudhaviśāradaḥ .<br />adhyātmayoganilayaḥ sutantustantuvardhanaḥ .. 50..
|-
|  ||  ||  ||
|-
| || colspan="3" | शुभाङ्गो लोकसारङ्गो जगदीशोऽमृताशनः ।<br />भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः ॥ ५१॥<br />
śubhāṅgo lokasāraṅgo jagadīśo'mṛtāśanaḥ .<br />bhasmaśuddhikaro merurojasvī śuddhavigrahaḥ .. 51..
|-
|  ||  ||  ||
|-
| || colspan="3" | हिरण्यरेतास्तरणिर्मरीचिर्महिमालयः ।<br />महाह्रदो महागर्भः सिद्धवृन्दारवन्दितः ॥ ५२॥<br />
hiraṇyaretāstaraṇirmarīcirmahimālayaḥ .<br />mahāhrado mahāgarbhaḥ siddhavṛndāravanditaḥ .. 52..
|-
|  ||  ||  ||
|-
| || colspan="3" | व्याघ्रचर्मधरो व्याली महाभूतो महानिधिः ।<br />अमृताङ्गोऽमृतवपुः पञ्चयज्ञः प्रभञ्जनः ॥ ५३॥<br />
vyāghracarmadharo vyālī mahābhūto mahānidhiḥ .<br />amṛtāṅgo'mṛtavapuḥ pañcayajñaḥ prabhañjanaḥ .. 53..
|-
|  ||  ||  ||
|-
| || colspan="3" | पञ्चविंशतितत्त्वज्ञः पारिजातः परावरः ।<br />सुलभः सुव्रतः शूरो वाङ्मयैकनिधिर्निधिः ॥ ५४॥<br />
pañcaviṁśatitattvajñaḥ pārijātaḥ parāvaraḥ .<br />sulabhaḥ suvrataḥ śūro vāṅmayaikanidhirnidhiḥ .. 54..
|-
|  ||  ||  ||
|-
| || colspan="3" | वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ।<br />आश्रमः क्षपणः क्षामो ज्ञानवानचलाचलः ॥ ५५॥<br />
varṇāśramagururvarṇī śatrujicchatrutāpanaḥ .<br />āśramaḥ kṣapaṇaḥ kṣāmo jñānavānacalācalaḥ .. 55..
|-
|  ||  ||  ||
|-
| || colspan="3" | प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः ।<br />धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः ॥ ५६॥<br />
pramāṇabhūto durjñeyaḥ suparṇo vāyuvāhanaḥ .<br />dhanurdharo dhanurvedo guṇarāśirguṇākaraḥ .. 56..
|-
|  ||  ||  ||
|-
| || colspan="3" | अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः ।<br />अभिवाद्यो महाचार्यो विश्वकर्मा विशारदः ॥ ५७॥<br />
anantadṛṣṭirānando daṇḍo damayitā damaḥ .<br />abhivādyo mahācāryo viśvakarmā viśāradaḥ .. 57..
|-
|  ||  ||  ||
|-
| || colspan="3" | वीतरागो विनीतात्मा तपस्वी भूतभावनः ।<br />उन्मत्तवेषः प्रच्छन्नो जितकामो जितप्रियः ॥ ५८॥<br />
vītarāgo vinītātmā tapasvī bhūtabhāvanaḥ .<br />unmattaveṣaḥ pracchanno jitakāmo jitapriyaḥ .. 58..
|-
|  ||  ||  ||
|-
| || colspan="3" | कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः ।<br />तपस्वी तारको धीमान् प्रधानप्रभुरव्ययः ॥ ५९॥<br />
kalyāṇaprakṛtiḥ kalpaḥ sarvalokaprajāpatiḥ .<br />tapasvī tārako dhīmān pradhānaprabhuravyayaḥ .. 59..
|-
|  ||  ||  ||
|-
| || colspan="3" | लोकपालोऽन्तर्हितात्मा कल्यादिः कमलेक्षणः ।<br />वेदशास्त्रार्थतत्त्वज्ञो नियमो नियमाश्रयः ॥ ६०॥<br />
lokapālo'ntarhitātmā kalyādiḥ kamalekṣaṇaḥ .<br />vedaśāstrārthatattvajño niyamo niyamāśrayaḥ .. 60..
|-
|  ||  ||  ||
|-
| || colspan="3" | चन्द्रः सूर्यः शनिः केतुर्विरामो विद्रुमच्छविः ।<br />भक्तिगम्यः परं ब्रह्म मृगबाणार्पणोऽनघः ॥ ६१॥<br />
candraḥ sūryaḥ śaniḥ keturvirāmo vidrumacchaviḥ .<br />bhaktigamyaḥ paraṁ brahma mṛgabāṇārpaṇo'naghaḥ .. 61..
|-
|  ||  ||  ||
|-
| || colspan="3" | अद्रिराजालयः कान्तः परमात्मा जगद्गुरुः ।<br />सर्वकर्माचलस्त्वष्टा माङ्गल्यो मङ्गलावृतः ॥ ६२॥<br />
adrirājālayaḥ kāntaḥ paramātmā jagadguruḥ .<br />sarvakarmācalastvaṣṭā māṅgalyo maṅgalāvṛtaḥ .. 62..
|-
|  ||  ||  ||
|-
| || colspan="3" | महातपा दीर्घतपाः स्थविष्ठः स्थविरो ध्रुवः ।<br />अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः ॥ ६३॥<br />
mahātapā dīrghatapāḥ sthaviṣṭhaḥ sthaviro dhruvaḥ .<br />ahaḥ saṁvatsaro vyāptiḥ pramāṇaṁ paramaṁ tapaḥ .. 63..
|-
|  ||  ||  ||
|-
| || colspan="3" | संवत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः ।<br />अजः सर्वेश्वरः स्निग्धो महारेता महाबलः ॥ ६४॥<br />
saṁvatsarakaro mantraḥ pratyayaḥ sarvadarśanaḥ .<br />ajaḥ sarveśvaraḥ snigdho mahāretā mahābalaḥ .. 64..
|-
|  ||  ||  ||
|-
| || colspan="3" | योगी योग्यो महारेताः सिद्धः सर्वादिरग्निदः ।<br />वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ॥ ६५॥<br />
yogī yogyo mahāretāḥ siddhaḥ sarvādiragnidaḥ .<br />vasurvasumanāḥ satyaḥ sarvapāpaharo haraḥ .. 65..
|-
|  ||  ||  ||
|-
| || colspan="3" | अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान् ।<br />कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः ॥ ६६॥<br />
amṛtaḥ śāśvataḥ śānto bāṇahastaḥ pratāpavān .<br />kamaṇḍaludharo dhanvī vedāṅgo vedavinmuniḥ .. 66..
|-
|  ||  ||  ||
|-
| || colspan="3" | भ्राजिष्णुर्भोजनं भोक्ता लोकनेता दुराधरः ।<br />अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः ॥ ६७॥<br />
bhrājiṣṇurbhojanaṁ bhoktā lokanetā durādharaḥ .<br />atīndriyo mahāmāyaḥ sarvāvāsaścatuṣpathaḥ .. 67..
|-
|  ||  ||  ||
|-
| || colspan="3" | कालयोगी महानादो महोत्साहो महाबलः ।<br />महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः ॥ ६८॥<br />
kālayogī mahānādo mahotsāho mahābalaḥ .<br />mahābuddhirmahāvīryo bhūtacārī purandaraḥ .. 68..
|-
|  ||  ||  ||
|-
| || colspan="3" | निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ।<br />अनिर्देश्यवपुः श्रीमान्सर्वहार्यमितो गतिः ॥ ६९॥<br />
niśācaraḥ pretacārī mahāśaktirmahādyutiḥ .<br />anirdeśyavapuḥ śrīmānsarvahāryamito gatiḥ .. 69..
|-
|  ||  ||  ||
|-
| || colspan="3" | बहुश्रुतो बहुमयो नियतात्मा भवोद्भवः ।<br />ओजस्तेजो द्युतिकरो नर्तकः सर्वकामकः ॥ ७०॥<br />
bahuśruto bahumayo niyatātmā bhavodbhavaḥ .<br />ojastejo dyutikaro nartakaḥ sarvakāmakaḥ .. 70..
|-
|  ||  ||  ||
|-
| || colspan="3" | नृत्यप्रियो नृत्यनृत्यः प्रकाशात्मा प्रतापनः ।<br />बुद्धः स्पष्टाक्षरो मन्त्रः सन्मानः सारसम्प्लवः ॥ ७१॥<br />
nṛtyapriyo nṛtyanṛtyaḥ prakāśātmā pratāpanaḥ .<br />buddhaḥ spaṣṭākṣaro mantraḥ sanmānaḥ sārasamplavaḥ .. 71..
|-
|  ||  ||  ||
|-
| || colspan="3" | युगादिकृद्युगावर्तो गम्भीरो वृषवाहनः ।<br />इष्टो विशिष्टः शिष्टेष्टः शरभः शरभो धनुः ॥ ७२॥<br />
yugādikṛdyugāvarto gambhīro vṛṣavāhanaḥ .<br />iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śarabhaḥ śarabho dhanuḥ .. 72..
|-
|  ||  ||  ||
|-
| || colspan="3" | अपांनिधिरधिष्ठानं विजयो जयकालवित् ।<br />प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥ ७३॥<br />
apāṁnidhiradhiṣṭhānaṁ vijayo jayakālavit .<br />pratiṣṭhitaḥ pramāṇajño hiraṇyakavaco hariḥ .. 73..
|-
|  ||  ||  ||
|-
| || colspan="3" | विरोचनः सुरगणो विद्येशो विबुधाश्रयः ।<br />बालरूपो बलोन्माथी विवर्तो गहनो गुरुः ॥ ७४॥<br />
virocanaḥ suragaṇo vidyeśo vibudhāśrayaḥ .<br />bālarūpo balonmāthī vivarto gahano guruḥ .. 74..
|-
|  ||  ||  ||
|-
| || colspan="3" | करणं कारणं कर्ता सर्वबन्धविमोचनः ।<br />विद्वत्तमो वीतभयो विश्वभर्ता निशाकरः ॥ ७५॥<br />
karaṇaṁ kāraṇaṁ kartā sarvabandhavimocanaḥ .<br />vidvattamo vītabhayo viśvabhartā niśākaraḥ .. 75..
|-
|-
|  ||  ||  ||
|  ||  ||  ||
|-
|-
| || colspan="3" | अर्थितव्यः सदाचारः सर्वशम्भुर्महेश्वरः ।<br />
| || colspan="3" | व्यवसायो व्यवस्थानः स्थानदो जगदादिजः ।<br />दुन्दुभो ललितो विश्वो भवात्मात्मनिसंस्थितः ७६॥<br />
ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात् २८॥<br />
vyavasāyo vyavasthānaḥ sthānado jagadādijaḥ .<br />dundubho lalito viśvo bhavātmātmanisaṁsthitaḥ .. 76..
īśvaraḥ sthāṇurīśānaḥ sahasrākṣaḥ sahasrapāt .. 28..
वरीयान् वरदो वन्द्यः शङ्करः परमेश्वरः ।<br />
गङ्गाधरः शूलधरः परार्थैकप्रयोजनः ॥ २९॥<br />
varīyān varado vandyaḥ śaṅkaraḥ parameśvaraḥ . <br />
gaṅgādharaḥ śūladharaḥ parārthaikaprayojanaḥ .. 29..
|-
|-
|  ||  ||  ||
|  ||  ||  ||
|-
|-
| || colspan="3" | सर्वज्ञः सर्वदेवादिगिरिधन्वा जटाधरः ।<br />
| || colspan="3" | वीरेश्वरो वीरभद्रो वीरहा वीरभृद्विराट् ।<br />वीरचूडामणिर्वेत्ता तीव्रनादो नदीधरः ७७॥<br />
चन्द्रापीडश्चन्द्रमौलिर्विद्वान्विश्वामरेश्वरः ३०॥<br />
vīreśvaro vīrabhadro vīrahā vīrabhṛdvirāṭ .<br />vīracūḍāmaṇirvettā tīvranādo nadīdharaḥ .. 77..
sarvajñaḥ sarvadevādigiridhanvā jaṭādharaḥ . <br />
candrāpīḍaścandramaulirvidvānviśvāmareśvaraḥ .. 30..
|-
|-
|  ||  ||  ||
|  ||  ||  ||
|-
|-
| || colspan="3" | वेदान्तसारसन्दोहः कपाली नीललोहितः ।<br />
| || colspan="3" | आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः ।<br />वालखिल्यो महाचापस्तिग्मांशुर्निधिरव्ययः ७८॥<br />
ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः ३१॥<br />
ājñādhārastriśūlī ca śipiviṣṭaḥ śivālayaḥ .<br />vālakhilyo mahācāpastigmāṁśurnidhiravyayaḥ .. 78..
vedāntasārasandohaḥ kapālī nīlalohitaḥ . <br />
dhyānādhāro'paricchedyo gaurībhartā gaṇeśvaraḥ .. 31..
|-
|-
|  ||  ||  ||
|  ||  ||  ||
|-
|-
| || colspan="3" | अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः ।<br />
| || colspan="3" | अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः ।<br />मघवान्कौशिको गोमान् विश्रामः सर्वशासनः ॥ ७९॥<br />
ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ३२॥<br />
abhirāmaḥ suśaraṇaḥ subrahmaṇyaḥ sudhāpatiḥ .<br />maghavānkauśiko gomān viśrāmaḥ sarvaśāsanaḥ .. 79..
aṣṭamūrtirviśvamūrtistrivargaḥ svargasādhanaḥ . <br />
|-
jñānagamyo dṛḍhaprajño devadevastrilocanaḥ .. 32..
|  ||  ||  ||
 
|-
| || colspan="3" | ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् ।<br />अमोघदण्डी मध्यस्थो हिरण्यो ब्रह्मवर्चसी ॥ ८०॥<br />
lalāṭākṣo viśvadehaḥ sāraḥ saṁsāracakrabhṛt .<br />amoghadaṇḍī madhyastho hiraṇyo brahmavarcasī .. 80..
|-
|  ||  ||  ||
|-
| || colspan="3" | परमार्थः परमयः शम्बरो व्याघ्रकोऽनलः ।<br />रुचिर्वररुचिर्वन्द्यो वाचस्पतिरहर्पतिः ॥ ८१॥<br />
paramārthaḥ paramayaḥ śambaro vyāghrako'nalaḥ .<br />rucirvararucirvandyo vācaspatiraharpatiḥ .. 81..
|-
|  ||  ||  ||
|-
| || colspan="3" | रविर्विरोचनः स्कन्धः शास्ता वैवस्वतो जनः ।<br />युक्तिरुन्नतकीर्तिश्च शान्तरागः पराजयः ॥ ८२॥<br />
ravirvirocanaḥ skandhaḥ śāstā vaivasvato janaḥ .<br />yuktirunnatakīrtiśca śāntarāgaḥ parājayaḥ .. 82..
|-
|  ||  ||  ||
|-
| || colspan="3" | कैलासपतिकामारिः सविता रविलोचनः ।<br />विद्वत्तमो वीतभयो विश्वहर्ताऽनिवारितः ॥ ८३॥<br />
kailāsapatikāmāriḥ savitā ravilocanaḥ .<br />vidvattamo vītabhayo viśvahartā'nivāritaḥ .. 83..
|-
|  ||  ||  ||
|-
| || colspan="3" | नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः ।<br />दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः ॥ ८४॥<br />
nityo niyatakalyāṇaḥ puṇyaśravaṇakīrtanaḥ .<br />dūraśravā viśvasaho dhyeyo duḥsvapnanāśanaḥ .. 84..
|-
|  ||  ||  ||
|-
| || colspan="3" | उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहोऽभयः ।<br />अनादिर्भूर्भुवो लक्ष्मीः किरीटित्रिदशाधिपः ॥ ८५॥<br />
uttārako duṣkṛtihā durdharṣo duḥsaho'bhayaḥ .<br />anādirbhūrbhuvo lakṣmīḥ kirīṭitridaśādhipaḥ .. 85..
|-
|  ||  ||  ||
|-
| || colspan="3" | विश्वगोप्ता विश्वभर्ता सुधीरो रुचिराङ्गदः ।<br />जननो जनजन्मादिः प्रीतिमान्नीतिमान्नयः ॥ ८६॥<br />
viśvagoptā viśvabhartā sudhīro rucirāṅgadaḥ .<br />janano janajanmādiḥ prītimānnītimānnayaḥ .. 86..
|-
|  ||  ||  ||
|-
| || colspan="3" | विशिष्टः काश्यपो भानुर्भीमो भीमपराक्रमः ।<br />प्रणवः सप्तधाचारो महाकायो महाधनुः ॥ ८७॥<br />
viśiṣṭaḥ kāśyapo bhānurbhīmo bhīmaparākramaḥ .<br />praṇavaḥ saptadhācāro mahākāyo mahādhanuḥ .. 87..
|-
|  ||  ||  ||
|-
| || colspan="3" | जन्माधिपो महादेवः सकलागमपारगः ।<br />तत्त्वातत्त्वविवेकात्मा विभूष्णुर्भूतिभूषणः ॥ ८८॥<br />
janmādhipo mahādevaḥ sakalāgamapāragaḥ .<br />tattvātattvavivekātmā vibhūṣṇurbhūtibhūṣaṇaḥ .. 88..
|-
|  ||  ||  ||
|-
| || colspan="3" | ऋषिर्ब्राह्मणविज्जिष्णुर्जन्ममृत्युजरातिगः ।<br />यज्ञो यज्ञपतिर्यज्वा यज्ञान्तोऽमोघविक्रमः ॥ ८९॥<br />
ṛṣirbrāhmaṇavijjiṣṇurjanmamṛtyujarātigaḥ .<br />yajño yajñapatiryajvā yajñānto'moghavikramaḥ .. 89..
|-
|  ||  ||  ||
|-
| || colspan="3" | महेन्द्रो दुर्भरः सेनी यज्ञाङ्गो यज्ञवाहनः ।<br />पञ्चब्रह्मसमुत्पत्तिर्विश्वेशो विमलोदयः ॥ ९०॥<br />
mahendro durbharaḥ senī yajñāṅgo yajñavāhanaḥ .<br />pañcabrahmasamutpattirviśveśo vimalodayaḥ .. 90..
|-
|  ||  ||  ||
|-
| || colspan="3" | आत्मयोनिरनाद्यन्तो षड्विंशत्सप्तलोकधृक् ।<br />गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः ॥ ९१॥<br />
ātmayoniranādyanto ṣaḍviṁśatsaptalokadhṛk .<br />gāyatrīvallabhaḥ prāṁśurviśvāvāsaḥ prabhākaraḥ .. 91..
|-
|  ||  ||  ||
|-
| || colspan="3" | शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा ।<br />अमोघोऽरिष्टमथनो मुकुन्दो विगतज्वरः ॥ ९२॥<br />
śiśurgirirataḥ samrāṭ suṣeṇaḥ suraśatruhā .<br />amogho'riṣṭamathano mukundo vigatajvaraḥ .. 92..
|-
|  ||  ||  ||
|-
| || colspan="3" | स्वयंज्योतिरनुज्योतिरात्मज्योतिरचञ्चलः ।<br />पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रस्त्रयीतनुः ॥ ९३॥<br />
svayaṁjyotiranujyotirātmajyotiracañcalaḥ .<br />piṅgalaḥ kapilaśmaśruḥ śāstranetrastrayītanuḥ .. 93..
|-
|  ||  ||  ||
|-
| || colspan="3" | ज्ञानस्कन्धो महाज्ञानी निरुत्पत्तिरुपप्लवः ।<br />भगो विवस्वानादित्यो योगाचार्यो बृहस्पतिः ॥ ९४॥<br />
jñānaskandho mahājñānī nirutpattirupaplavaḥ .<br />bhago vivasvānādityo yogācāryo bṛhaspatiḥ .. 94..
|-
|  ||  ||  ||
|-
| || colspan="3" | उदारकीर्तिरुद्योगी सद्योगीसदसन्मयः ।<br />नक्षत्रमाली राकेशः साधिष्ठानः षडाश्रयः ॥ ९५॥<br />
udārakīrtirudyogī sadyogīsadasanmayaḥ .<br />nakṣatramālī rākeśaḥ sādhiṣṭhānaḥ ṣaḍāśrayaḥ .. 95..
|-
|  ||  ||  ||
|-
| || colspan="3" | पवित्रपाणिः पापारिर्मणिपूरो मनोगतिः ।<br />हृत्पुण्डरीकमासीनः शुक्लः शान्तो वृषाकपिः ॥ ९६॥<br />
pavitrapāṇiḥ pāpārirmaṇipūro manogatiḥ .<br />hṛtpuṇḍarīkamāsīnaḥ śuklaḥ śānto vṛṣākapiḥ .. 96..
|-
|  ||  ||  ||
|-
| || colspan="3" | विष्णुर्ग्रहपतिः कृष्णः समर्थोऽनर्थनाशनः ।<br />अधर्मशत्रुरक्षय्यः पुरुहूतः पुरुष्टुतः ॥ ९७॥<br />
viṣṇurgrahapatiḥ kṛṣṇaḥ samartho'narthanāśanaḥ .<br />adharmaśatrurakṣayyaḥ puruhūtaḥ puruṣṭutaḥ .. 97..
|-
|  ||  ||  ||
|-
| || colspan="3" | ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः ।<br />जगद्धितैषिसुगतः कुमारः कुशलागमः ॥ ९८॥<br />
brahmagarbho bṛhadgarbho dharmadhenurdhanāgamaḥ .<br />jagaddhitaiṣisugataḥ kumāraḥ kuśalāgamaḥ .. 98..
|-
|  ||  ||  ||
|-
| || colspan="3" | हिरण्यवर्णो ज्योतिष्मान्नानाभूतधरो ध्वनिः ।<br />अरोगो नियमाध्यक्षो विश्वामित्रो द्विजोत्तमः ॥ ९९॥<br />
hiraṇyavarṇo jyotiṣmānnānābhūtadharo dhvaniḥ .<br />arogo niyamādhyakṣo viśvāmitro dvijottamaḥ .. 99..
|-
|  ||  ||  ||
|-
| || colspan="3" | बृहज्योतिः सुधामा च महाज्योतिरनुत्तमः ।<br />मातामहो मातरिश्वा नभस्वान्नागहारधृक् ॥ १००॥<br />
bṛhajyotiḥ sudhāmā ca mahājyotiranuttamaḥ .<br />mātāmaho mātariśvā nabhasvānnāgahāradhṛk .. 100..
|-
|  ||  ||  ||
|-
| || colspan="3" | पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः ।<br />निरावरणधर्मज्ञो विरिञ्चो विष्टरश्रवाः ॥ १०१॥<br />
pulastyaḥ pulaho'gastyo jātūkarṇyaḥ parāśaraḥ .<br />nirāvaraṇadharmajño viriñco viṣṭaraśravāḥ .. 101..
|-
|  ||  ||  ||
|-
| || colspan="3" | आत्मभूरनिरुद्धोऽत्रि ज्ञानमूर्तिर्महायशाः ।<br />लोकचूडामणिर्वीरश्चण्डसत्यपराक्रमः ॥ १०२॥<br />
ātmabhūraniruddho'tri jñānamūrtirmahāyaśāḥ .<br />lokacūḍāmaṇirvīraścaṇḍasatyaparākramaḥ .. 102..
|-
|  ||  ||  ||
|-
| || colspan="3" | व्यालकल्पो महाकल्पो महावृक्षः कलाधरः ।<br />अलंकरिष्णुस्त्वचलो रोचिष्णुर्विक्रमोत्तमः ॥ १०३॥<br />
vyālakalpo mahākalpo mahāvṛkṣaḥ kalādharaḥ .<br />alaṁkariṣṇustvacalo rociṣṇurvikramottamaḥ .. 103..
|-
|  ||  ||  ||
|-
| || colspan="3" | आशुशब्दपतिर्वेगी प्लवनः शिखिसारथिः ।<br />असंसृष्टोऽतिथिः शक्रः प्रमाथी पापनाशनः ॥ १०४॥<br />
āśuśabdapatirvegī plavanaḥ śikhisārathiḥ .<br />asaṁsṛṣṭo'tithiḥ śakraḥ pramāthī pāpanāśanaḥ .. 104..
|-
|  ||  ||  ||
|-
| || colspan="3" | वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः ।<br />जर्यो जराधिशमनो लोहितश्च तनूनपात् ॥ १०५॥<br />
vasuśravāḥ kavyavāhaḥ pratapto viśvabhojanaḥ .<br />jaryo jarādhiśamano lohitaśca tanūnapāt .. 105..
|-
|  ||  ||  ||
|-
| || colspan="3" | पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा ।<br />निदाघस्तपनो मेघः पक्षः परपुरञ्जयः ॥ १०६॥<br />
pṛṣadaśvo nabhoyoniḥ supratīkastamisrahā .<br />nidāghastapano meghaḥ pakṣaḥ parapurañjayaḥ .. 106..
|-
|  ||  ||  ||
|-
| || colspan="3" | मुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः ।<br />वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः ॥ १०७॥<br />
mukhānilaḥ suniṣpannaḥ surabhiḥ śiśirātmakaḥ .<br />vasanto mādhavo grīṣmo nabhasyo bījavāhanaḥ .. 107..
|-
|  ||  ||  ||
|-
| || colspan="3" | अङ्गिरामुनिरात्रेयो विमलो विश्ववाहनः ।<br />पावनः पुरुजिच्छक्रस्त्रिविद्यो नरवाहनः ॥ १०८॥<br />
aṅgirāmunirātreyo vimalo viśvavāhanaḥ .<br />pāvanaḥ purujicchakrastrividyo naravāhanaḥ .. 108..
|-
|  ||  ||  ||
|-
| || colspan="3" | मनो बुद्धिरहंकारः क्षेत्रज्ञः क्षेत्रपालकः ।<br />तेजोनिधिर्ज्ञाननिधिर्विपाको विघ्नकारकः ॥ १०९॥<br />
mano buddhirahaṁkāraḥ kṣetrajñaḥ kṣetrapālakaḥ .<br />tejonidhirjñānanidhirvipāko vighnakārakaḥ .. 109..
|-
|  ||  ||  ||
|-
| || colspan="3" | अधरोऽनुत्तरोज्ञेयो ज्येष्ठो निःश्रेयसालयः ।<br />शैलो नगस्तनुर्दोहो दानवारिररिन्दमः ॥ ११०॥<br />
adharo'nuttarojñeyo jyeṣṭho niḥśreyasālayaḥ .<br />śailo nagastanurdoho dānavārirarindamaḥ .. 110..
|-
|  ||  ||  ||
|-
| || colspan="3" | चारुधीर्जनकश्चारु विशल्यो लोकशल्यकृत् ।<br />चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः ॥ १११॥<br />
cārudhīrjanakaścāru viśalyo lokaśalyakṛt .<br />caturvedaścaturbhāvaścaturaścaturapriyaḥ .. 111..
|-
|  ||  ||  ||
|-
| || colspan="3" | आम्नायोऽथ समाम्नायस्तीर्थदेवशिवालयः ।<br />बहुरूपो महारूपः सर्वरूपश्चराचरः ॥ ११२॥<br />
āmnāyo'tha samāmnāyastīrthadevaśivālayaḥ .<br />bahurūpo mahārūpaḥ sarvarūpaścarācaraḥ .. 112..
|-
|  ||  ||  ||
|-
| || colspan="3" | न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः ।<br />सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः ॥ ११३॥<br />
nyāyanirvāhako nyāyo nyāyagamyo nirañjanaḥ .<br />sahasramūrdhā devendraḥ sarvaśastraprabhañjanaḥ .. 113..
|-
|  ||  ||  ||
|-
| || colspan="3" | मुण्डो विरूपो विकृतो दण्डी दान्तो गुणोत्तमः ।<br />पिङ्गलाक्षोऽथ हर्यक्षो नीलग्रीवो निरामयः ॥ ११४॥<br />
muṇḍo virūpo vikṛto daṇḍī dānto guṇottamaḥ .<br />piṅgalākṣo'tha haryakṣo nīlagrīvo nirāmayaḥ .. 114..
|-
|  ||  ||  ||
|-
| || colspan="3" | सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकभृत् ।<br />पद्मासनः परंज्योतिः परावरफलप्रदः ॥ ११५॥<br />
sahasrabāhuḥ sarveśaḥ śaraṇyaḥ sarvalokabhṛt .<br />padmāsanaḥ paraṁjyotiḥ parāvaraphalapradaḥ .. 115..
|-
|  ||  ||  ||
|-
| || colspan="3" | पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः ।<br />परावरज्ञो बीजेशः सुमुखः सुमहास्वनः ॥ ११६॥<br />
padmagarbho mahāgarbho viśvagarbho vicakṣaṇaḥ .<br />parāvarajño bījeśaḥ sumukhaḥ sumahāsvanaḥ .. 116..
|-
|  ||  ||  ||
|-
| || colspan="3" | देवासुरगुरुर्देवो देवासुरनमस्कृतः ।<br />देवासुरमहामात्रो देवासुरमहाश्रयः ॥ ११७॥<br />
devāsuragururdevo devāsuranamaskṛtaḥ .<br />devāsuramahāmātro devāsuramahāśrayaḥ .. 117..
|-
|  ||  ||  ||
|-
| || colspan="3" | देवादिदेवो देवर्षिर्देवासुरवरप्रदः ।<br />देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः ॥ ११८॥<br />
devādidevo devarṣirdevāsuravarapradaḥ .<br />devāsureśvaro divyo devāsuramaheśvaraḥ .. 118..
|-
|  ||  ||  ||
|-
| || colspan="3" | सर्वदेवमयोऽचिन्त्यो देवतात्मात्मसम्भवः ।<br />ईड्योऽनीशः सुरव्याघ्रो देवसिंहो दिवाकरः ॥ ११९॥<br />
sarvadevamayo'cintyo devatātmātmasambhavaḥ .<br />īḍyo'nīśaḥ suravyāghro devasiṁho divākaraḥ .. 119..
|-
|  ||  ||  ||
|-
| || colspan="3" | विबुधाग्रवरश्रेष्ठः सर्वदेवोत्तमोत्तमः ।<br />शिवज्ञानरतः श्रीमान् शिखिश्रीपर्वतप्रियः ॥ १२०॥<br />
vibudhāgravaraśreṣṭhaḥ sarvadevottamottamaḥ .<br />śivajñānarataḥ śrīmān śikhiśrīparvatapriyaḥ .. 120..
|-
|  ||  ||  ||
|-
| || colspan="3" | जयस्तम्भो विशिष्टम्भो नरसिंहनिपातनः ।<br />ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ॥ १२१॥<br />
jayastambho viśiṣṭambho narasiṁhanipātanaḥ .<br />brahmacārī lokacārī dharmacārī dhanādhipaḥ .. 121..
|-
|  ||  ||  ||
|-
| || colspan="3" | नन्दी नन्दीश्वरो नग्नो नग्नव्रतधरः शुचिः ।<br />लिङ्गाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगावहः ॥ १२२॥<br />
nandī nandīśvaro nagno nagnavratadharaḥ śuciḥ .<br />liṅgādhyakṣaḥ surādhyakṣo yugādhyakṣo yugāvahaḥ .. 122..
|-
|  ||  ||  ||
|-
| || colspan="3" | स्ववशः सवशः स्वर्गः स्वरः स्वरमयः स्वनः ।<br />बीजाध्यक्षो बीजकर्ता धनकृद्धर्मवर्धनः ॥ १२३॥<br />
svavaśaḥ savaśaḥ svargaḥ svaraḥ svaramayaḥ svanaḥ .<br />bījādhyakṣo bījakartā dhanakṛddharmavardhanaḥ .. 123..
|-
|  ||  ||  ||
|-
| || colspan="3" | दम्भोऽदम्भो महादम्भः सर्वभूतमहेश्वरः ।<br />श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः ॥ १२४॥<br />
dambho'dambho mahādambhaḥ sarvabhūtamaheśvaraḥ .<br />śmaśānanilayastiṣyaḥ seturapratimākṛtiḥ .. 124..
|-
|  ||  ||  ||
|-
| || colspan="3" | लोकोत्तरस्फुटालोकस्त्र्यम्बको नागभूषणः ।<br />अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः ॥ १२५॥<br />
lokottarasphuṭālokastryambako nāgabhūṣaṇaḥ .<br />andhakārirmakhadveṣī viṣṇukandharapātanaḥ .. 125..
|-
|  ||  ||  ||
|-
| || colspan="3" | वीतदोषोऽक्षयगुणो दक्षारिः पूषदन्तहृत् ।<br />धूर्जटिः खण्डपरशुः सकलो निष्कलोऽनघः ॥ १२६॥<br />
vītadoṣo'kṣayaguṇo dakṣāriḥ pūṣadantahṛt .<br />dhūrjaṭiḥ khaṇḍaparaśuḥ sakalo niṣkalo'naghaḥ .. 126..
|-
|  ||  ||  ||
|-
| || colspan="3" | आधारः सकलाधारः पाण्डुराभो मृडो नटः ।<br />पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ॥ १२७॥<br />
ādhāraḥ sakalādhāraḥ pāṇḍurābho mṛḍo naṭaḥ .<br />pūrṇaḥ pūrayitā puṇyaḥ sukumāraḥ sulocanaḥ .. 127..
|-
|  ||  ||  ||
|-
| || colspan="3" | सामगेयः प्रियकरः पुण्यकीर्तिरनामयः ।<br />मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः ॥ १२८॥<br />
sāmageyaḥ priyakaraḥ puṇyakīrtiranāmayaḥ .<br />manojavastīrthakaro jaṭilo jīviteśvaraḥ .. 128..
|-
|  ||  ||  ||
|-
| || colspan="3" | जीवितान्तकरो नित्यो वसुरेता वसुप्रियः ।<br />सद्गतिः सत्कृतिः सक्तः कालकण्ठः कलाधरः ॥ १२९॥<br />
jīvitāntakaro nityo vasuretā vasupriyaḥ .<br />sadgatiḥ satkṛtiḥ saktaḥ kālakaṇṭhaḥ kalādharaḥ .. 129..
|-
|  ||  ||  ||
|-
| || colspan="3" | मानी मान्यो महाकालः सद्भूतिः सत्परायणः ।<br />चन्द्रसञ्जीवनः शास्ता लोकगूढोऽमराधिपः ॥ १३०॥<br />
mānī mānyo mahākālaḥ sadbhūtiḥ satparāyaṇaḥ .<br />candrasañjīvanaḥ śāstā lokagūḍho'marādhipaḥ .. 130..
|-
|  ||  ||  ||
|-
| || colspan="3" | लोकबन्धुर्लोकनाथः कृतज्ञः कृतिभूषणः ।<br />अनपाय्यक्षरः कान्तः सर्वशास्त्रभृतां वरः ॥ १३१॥<br />
lokabandhurlokanāthaḥ kṛtajñaḥ kṛtibhūṣaṇaḥ .<br />anapāyyakṣaraḥ kāntaḥ sarvaśāstrabhṛtāṁ varaḥ .. 131..
|-
|  ||  ||  ||
|-
| || colspan="3" | तेजोमयो द्युतिधरो लोकमायोऽग्रणीरणुः ।<br />शुचिस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः ॥ १३२॥<br />
tejomayo dyutidharo lokamāyo'graṇīraṇuḥ .<br />śucismitaḥ prasannātmā durjayo duratikramaḥ .. 132..
|-
|  ||  ||  ||
|-
| || colspan="3" | ज्योतिर्मयो निराकारो जगन्नाथो जलेश्वरः ।<br />तुम्बवीणी महाकायो विशोकः शोकनाशनः ॥ १३३॥<br />
jyotirmayo nirākāro jagannātho jaleśvaraḥ .<br />tumbavīṇī mahākāyo viśokaḥ śokanāśanaḥ .. 133..
|-
|  ||  ||  ||
|-
| || colspan="3" | त्रिलोकात्मा त्रिलोकेशः शुद्धः शुद्धिरथाक्षजः ।<br />अव्यक्तलक्षणोऽव्यक्तो व्यक्ताव्यक्तो विशाम्पतिः ॥ १३४॥<br />
trilokātmā trilokeśaḥ śuddhaḥ śuddhirathākṣajaḥ .<br />avyaktalakṣaṇo'vyakto vyaktāvyakto viśāmpatiḥ .. 134..
|-
|  ||  ||  ||
|-
| || colspan="3" | वरशीलो वरतुलो मानो मानधनो मयः ।<br />ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्यमः ॥ १३५॥<br />
varaśīlo varatulo māno mānadhano mayaḥ .<br />brahmā viṣṇuḥ prajāpālo haṁso haṁsagatiryamaḥ .. 135..
|-
|  ||  ||  ||
|-
| || colspan="3" | वेधा धाता विधाता च अत्ता हर्ता चतुर्मुखः ।<br />कैलासशिखरावासी सर्वावासी सतां गतिः ॥ १३६॥<br />
vedhā dhātā vidhātā ca attā hartā caturmukhaḥ .<br />kailāsaśikharāvāsī sarvāvāsī satāṁ gatiḥ .. 136..
|-
|  ||  ||  ||
|-
| || colspan="3" | हिरण्यगर्भो हरिणः पुरुषः पूर्वजः पिता ।<br />भूतालयो भूतपतिर्भूतिदो भुवनेश्वरः ॥ १३७॥<br />
hiraṇyagarbho hariṇaḥ puruṣaḥ pūrvajaḥ pitā .<br />bhūtālayo bhūtapatirbhūtido bhuvaneśvaraḥ .. 137..
|-
|  ||  ||  ||
|-
| || colspan="3" | संयोगी योगविद्ब्रह्मा ब्रह्मण्यो ब्राह्मणप्रियः ।<br />देवप्रियो देवनाथो देवज्ञो देवचिन्तकः ॥ १३८॥<br />
saṁyogī yogavidbrahmā brahmaṇyo brāhmaṇapriyaḥ .<br />devapriyo devanātho devajño devacintakaḥ .. 138..
|-
|  ||  ||  ||
|-
| || colspan="3" | विषमाक्षः कलाध्यक्षो वृषाङ्को वृषवर्धनः ।<br />निर्मदो निरहंकारो निर्मोहो निरुपद्रवः ॥ १३९॥<br />
viṣamākṣaḥ kalādhyakṣo vṛṣāṅko vṛṣavardhanaḥ .<br />nirmado nirahaṁkāro nirmoho nirupadravaḥ .. 139..
|-
|  ||  ||  ||
|-
| || colspan="3" | दर्पहा दर्पितो दृप्तः सर्वर्तुपरिवर्तकः ।<br />सप्तजिह्वः सहस्रार्चिः स्निग्धः प्रकृतिदक्षिणः ॥ १४०॥<br />
darpahā darpito dṛptaḥ sarvartuparivartakaḥ .<br />saptajihvaḥ sahasrārciḥ snigdhaḥ prakṛtidakṣiṇaḥ .. 140..
|-
|  ||  ||  ||
|-
| || colspan="3" | भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः ।<br />अर्थोऽनर्थो महाकोशः परकार्यैकपण्डितः ॥ १४१॥<br />
bhūtabhavyabhavannāthaḥ prabhavo bhrāntināśanaḥ .<br />artho'nartho mahākośaḥ parakāryaikapaṇḍitaḥ .. 141..
|-
|  ||  ||  ||
|-
| || colspan="3" | निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः ।<br />सत्त्ववान्सात्त्विकः सत्यकीर्तिस्तम्भकृतागमः ॥ १४२॥<br />
niṣkaṇṭakaḥ kṛtānando nirvyājo vyājamardanaḥ .<br />sattvavānsāttvikaḥ satyakīrtistambhakṛtāgamaḥ .. 142..
|-
|  ||  ||  ||
|-
| || colspan="3" | अकम्पितो गुणग्राही नैकात्मा नैककर्मकृत् ।<br />सुप्रीतः सुमुखः सूक्ष्मः सुकरो दक्षिणोऽनलः ॥ १४३॥<br />
akampito guṇagrāhī naikātmā naikakarmakṛt .<br />suprītaḥ sumukhaḥ sūkṣmaḥ sukaro dakṣiṇo'nalaḥ .. 143..
|-
|  ||  ||  ||
|-
| || colspan="3" | स्कन्धः स्कन्धधरो धुर्यः प्रकटः प्रीतिवर्धनः ।<br />अपराजितः सर्वसहो विदग्धः सर्ववाहनः ॥ १४४॥<br />
skandhaḥ skandhadharo dhuryaḥ prakaṭaḥ prītivardhanaḥ .<br />aparājitaḥ sarvasaho vidagdhaḥ sarvavāhanaḥ .. 144..
|-
|  ||  ||  ||
|-
| || colspan="3" | अधृतः स्वधृतः साध्यः पूर्तमूर्तिर्यशोधरः ।<br />वराहशृङ्गधृग्वायुर्बलवानेकनायकः ॥ १४५॥<br />
adhṛtaḥ svadhṛtaḥ sādhyaḥ pūrtamūrtiryaśodharaḥ .<br />varāhaśṛṅgadhṛgvāyurbalavānekanāyakaḥ .. 145..
|-
|  ||  ||  ||
|-
| || colspan="3" | श्रुतिप्रकाशः श्रुतिमानेकबन्धुरनेकधृक् ।<br />श्रीवल्लभशिवारम्भः शान्तभद्रः समञ्जसः ॥ १४६॥<br />
śrutiprakāśaḥ śrutimānekabandhuranekadhṛk .<br />śrīvallabhaśivārambhaḥ śāntabhadraḥ samañjasaḥ .. 146..
|-
|  ||  ||  ||
|-
| || colspan="3" | भूशयो भूतिकृद्भूतिर्भूषणो भूतवाहनः ।<br />अकायो भक्तकायस्थः कालज्ञानी कलावपुः ॥ १४७॥<br />
bhūśayo bhūtikṛdbhūtirbhūṣaṇo bhūtavāhanaḥ .<br />akāyo bhaktakāyasthaḥ kālajñānī kalāvapuḥ .. 147..
|-
|  ||  ||  ||
|-
| || colspan="3" | सत्यव्रतमहात्यागी निष्ठाशान्तिपरायणः ।<br />परार्थवृत्तिर्वरदो विविक्तः श्रुतिसागरः ॥ १४८॥<br />
satyavratamahātyāgī niṣṭhāśāntiparāyaṇaḥ .<br />parārthavṛttirvarado viviktaḥ śrutisāgaraḥ .. 148..
|-
|  ||  ||  ||
|-
| || colspan="3" | अनिर्विण्णो गुणग्राही कलङ्काङ्कः कलङ्कहा ।<br />स्वभावरुद्रो मध्यस्थः शत्रुघ्नो मध्यनाशकः ॥ १४९॥<br />
anirviṇṇo guṇagrāhī kalaṅkāṅkaḥ kalaṅkahā .<br />svabhāvarudro madhyasthaḥ śatrughno madhyanāśakaḥ .. 149..
|-
|  ||  ||  ||
|-
| || colspan="3" | शिखण्डी कवची शूली चण्डी मुण्डी च कुण्डली ।<br />मेखली कवची खड्गी मायी संसारसारथिः ॥ १५०॥<br />
śikhaṇḍī kavacī śūlī caṇḍī muṇḍī ca kuṇḍalī .<br />mekhalī kavacī khaḍgī māyī saṁsārasārathiḥ .. 150..
|-
|  ||  ||  ||
|-
| || colspan="3" | अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः ।<br />असंख्येयोऽप्रमेयात्मा वीर्यवान्कार्यकोविदः ॥ १५१॥<br />
amṛtyuḥ sarvadṛk siṁhastejorāśirmahāmaṇiḥ .<br />asaṁkhyeyo'prameyātmā vīryavānkāryakovidaḥ .. 151..
|-
|  ||  ||  ||
|-
| || colspan="3" | वेद्यो वेदार्थविद्गोप्ता सर्वाचारो मुनीश्वरः ।<br />अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ॥ १५२॥<br />
vedyo vedārthavidgoptā sarvācāro munīśvaraḥ .<br />anuttamo durādharṣo madhuraḥ priyadarśanaḥ .. 152..
|-
|  ||  ||  ||
|-
| || colspan="3" | सुरेशः शरणं सर्वः शब्दब्रह्मसतां गतिः ।<br />कालभक्षः कलङ्कारिः कङ्कणीकृतवासुकिः ॥ १५३॥<br />
sureśaḥ śaraṇaṁ sarvaḥ śabdabrahmasatāṁ gatiḥ .<br />kālabhakṣaḥ kalaṅkāriḥ kaṅkaṇīkṛtavāsukiḥ .. 153..
|-
|  ||  ||  ||
|-
| || colspan="3" | महेष्वासो महीभर्ता निष्कलङ्को विशृङ्खलः ।<br />द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः १५४॥<br />
maheṣvāso mahībhartā niṣkalaṅko viśṛṅkhalaḥ .<br />dyumaṇistaraṇirdhanyaḥ siddhidaḥ siddhisādhanaḥ .. 154..
|-
|  ||  ||  ||
|-
| || colspan="3" | निवृत्तः संवृतः शिल्पो व्यूढोरस्को महाभुजः ।<br />एकज्योतिर्निरातङ्को नरो नारायणप्रियः ॥ १५५॥<br />
nivṛttaḥ saṁvṛtaḥ śilpo vyūḍhorasko mahābhujaḥ .<br />ekajyotirnirātaṅko naro nārāyaṇapriyaḥ .. 155..
|-
|  ||  ||  ||
|-
| || colspan="3" | निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः ।<br />स्तव्यस्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः ॥ १५६॥<br />
nirlepo niṣprapañcātmā nirvyagro vyagranāśanaḥ .<br />stavyastavapriyaḥ stotā vyāsamūrtiranākulaḥ .. 156..
|-
|  ||  ||  ||
|-
| || colspan="3" | निरवद्यपदोपायो विद्याराशिरविक्रमः ।<br />प्रशान्तबुद्धिरक्षुद्रः क्षुद्रहा नित्यसुन्दरः ॥ १५७॥<br />
niravadyapadopāyo vidyārāśiravikramaḥ .<br />praśāntabuddhirakṣudraḥ kṣudrahā nityasundaraḥ .. 157..
|-
|  ||  ||  ||
|-
| || colspan="3" | धैर्याग्र्यधुर्यो धात्रीशः शाकल्यः शर्वरीपतिः ।<br />परमार्थगुरुर्दृष्टिर्गुरुराश्रितवत्सलः ॥ १५८॥<br />रसो रसज्ञः सर्वज्ञः सर्वसत्त्वावलम्बनः ॥ <br />
dhairyāgryadhuryo dhātrīśaḥ śākalyaḥ śarvarīpatiḥ .<br />paramārthagururdṛṣṭirgururāśritavatsalaḥ .. 158.. <br />raso rasajñaḥ sarvajñaḥ sarvasattvāvalambanaḥ ..
|}
|}


=== Пхала-стути ===
=== Пхала-стути ===
सूत उवाच । एवं नाम्नां सहस्रेण तुष्टाव वृषभध्वजम् ॥ १५९॥<br />स्नापयामास च विभुः पूजयामास पङ्कजैः ।<br />परीक्षार्थं हरेः पूजाकमलेषु महेश्वरः ॥ १६०॥<br />
sūta uvāca . evaṁ nāmnāṁ sahasreṇa tuṣṭāva vṛṣabhadhvajam .. 159..<br />snāpayāmāsa ca vibhuḥ pūjayāmāsa paṅkajaiḥ .<br />parīkṣārthaṁ hareḥ pūjākamaleṣu maheśvaraḥ .. 160..<br />
गोपयामासकमलं तदैकं भुवनेश्वरः ।<br />हृतपुष्पो हरिस्तत्र किमिदं त्वभ्यचिन्तयन् ॥ १६१॥<br />
gopayāmāsakamalaṁ tadaikaṁ bhuvaneśvaraḥ .<br />hṛtapuṣpo haristatra kimidaṁ tvabhyacintayan .. 161..<br />
ज्ञात्वा स्वनेत्रमुद्धृत्य सर्वसत्त्वावलम्बनम् ।<br />पूजयामास भावेन नाम्ना तेन जगद्गुरुम् ॥ १६२॥<br />
jñātvā svanetramuddhṛtya sarvasattvāvalambanam .<br />pūjayāmāsa bhāvena nāmnā tena jagadgurum .. 162..<br />
ततस्तत्र विभुर्दृष्ट्वा तथाभूतं हरो हरिम् ।<br />तस्मादवतताराशु मण्डलात्पावकस्य च ॥ १६३॥<br />
tatastatra vibhurdṛṣṭvā tathābhūtaṁ haro harim .<br />tasmādavatatārāśu maṇḍalātpāvakasya ca .. 163..<br />
कोटिभास्करसंकाशं जटामुकुटमण्डितम् ।<br />ज्वालामालावृतं दिव्यं तीक्ष्णदंष्ट्रं भयङ्करम् ॥ १६४॥<br />
koṭibhāskarasaṁkāśaṁ jaṭāmukuṭamaṇḍitam .<br />jvālāmālāvṛtaṁ divyaṁ tīkṣṇadaṁṣṭraṁ bhayaṅkaram .. 164..<br />
शूलटङ्कगदाचक्रकुन्तपाशधरं हरम् ।<br />वरदाभयहस्तं च दीपिचर्मोत्तरीयकम् ॥ १६५॥<br />
śūlaṭaṅkagadācakrakuntapāśadharaṁ haram .<br />varadābhayahastaṁ ca dīpicarmottarīyakam .. 165..<br />
इत्थम्भूतं तदा दृष्ट्वा भवं भस्मविभूषितम् ।<br />हृष्टो नमश्चकाराशु देवदेवं जनार्दनः ॥ १६६॥<br />
itthambhūtaṁ tadā dṛṣṭvā bhavaṁ bhasmavibhūṣitam .<br />hṛṣṭo namaścakārāśu devadevaṁ janārdanaḥ .. 166..<br />
दुद्रुवुस्तं परिक्रम्य सेन्द्रा देवास्त्रिलोचनम् ।<br />चचाल ब्रह्मभुवनं चकम्पे च वसुन्धरा ॥ १६७॥<br />
dudruvustaṁ parikramya sendrā devāstrilocanam .<br />cacāla brahmabhuvanaṁ cakampe ca vasundharā .. 167..<br />
ददाह तेजस्तच्छम्भोः प्रान्तं वै शतयोजनम् ।<br />अधस्ताच्चोर्ध्वतश्चैव हाहेत्यकृत भूतले ॥ १६८॥<br />
dadāha tejastacchambhoḥ prāntaṁ vai śatayojanam .<br />adhastāccordhvataścaiva hāhetyakṛta bhūtale .. 168..<br />
तदा प्राह महादेवः प्रहसन्निव शङ्करः ।<br />सम्प्रेक्ष्य प्रणयाद्विष्णुं कृताञ्जलिपुटं स्थितम् ॥ १६९॥<br />
tadā prāha mahādevaḥ prahasanniva śaṅkaraḥ .<br />samprekṣya praṇayādviṣṇuṁ kṛtāñjalipuṭaṁ sthitam .. 169..<br />
ज्ञातं मयेदमधुना देवकार्यं जनार्दन ।<br />सुदर्शनाख्यं चक्रं च ददामि तव शोभनम् ॥ १७०॥<br />
jñātaṁ mayedamadhunā devakāryaṁ janārdana .<br />sudarśanākhyaṁ cakraṁ ca dadāmi tava śobhanam .. 170..<br />
यद्रूपं भवता दृष्टं सर्वलोकभयङ्करम् ।<br />हिताय तव यत्नेन तव भावाय सुव्रत ॥ १७१॥<br />
yadrūpaṁ bhavatā dṛṣṭaṁ sarvalokabhayaṅkaram .<br />hitāya tava yatnena tava bhāvāya suvrata .. 171..<br />
शान्तं रणाजिरे विष्णो देवानां दुःखसाधनम् ।<br />शान्तस्य चास्त्रं शान्तं स्याच्छान्तेनास्त्रेण किं फलम् ॥ १७२॥<br />
śāntaṁ raṇājire viṣṇo devānāṁ duḥkhasādhanam .<br />śāntasya cāstraṁ śāntaṁ syācchāntenāstreṇa kiṁ phalam .. 172..<br />
शान्तस्य समरे चास्त्रं शान्तिरेव तपस्विनाम् ।<br />योद्धुः शान्त्या बलच्छेदः परस्य बलवृद्धिदः ॥ १७३॥<br />
śāntasya samare cāstraṁ śāntireva tapasvinām .<br />yoddhuḥ śāntyā balacchedaḥ parasya balavṛddhidaḥ .. 173..<br />
देवैरशान्तैर्यद्रूपं मदीयं भावयाव्ययम् ।<br />किमायुधेन कार्यं वै योद्धुं देवारिसूदन ॥ १७४॥<br />
devairaśāntairyadrūpaṁ madīyaṁ bhāvayāvyayam .<br />kimāyudhena kāryaṁ vai yoddhuṁ devārisūdana .. 174..<br />
क्षमा युधि न कार्यं वै योद्धुं देवारिसूदन ।<br />अनागते व्यतीते च दौर्बल्ये स्वजनोत्करे ॥ १७५॥<br />
kṣamā yudhi na kāryaṁ vai yoddhuṁ devārisūdana .<br />anāgate vyatīte ca daurbalye svajanotkare .. 175..<br />
अकालिके त्वधर्मे च अनर्थेवारिसूदन ।<br />एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् ॥ १७६॥<br />
akālike tvadharme ca anarthevārisūdana .<br />evamuktvā dadau cakraṁ sūryāyutasamaprabham .. 176..<br />
नेत्रं च नेता जगतां प्रभुर्वै पद्मसन्निभम् ।<br />तदाप्रभृति तं प्राहुः पद्माक्षमिति सुव्रतम् ॥ १७७॥<br />
netraṁ ca netā jagatāṁ prabhurvai padmasannibham .<br />tadāprabhṛti taṁ prāhuḥ padmākṣamiti suvratam .. 177..<br />
दत्त्वैनं नयनं चक्रं विष्णवे नीललोहितः ।<br />पस्पर्श च कराभ्यां वै सुशुभाभ्यामुवाच ह ॥ १७८॥<br />
dattvainaṁ nayanaṁ cakraṁ viṣṇave nīlalohitaḥ .<br />pasparśa ca karābhyāṁ vai suśubhābhyāmuvāca ha .. 178..<br />
वरदोहं वरश्रेष्ठ वरान्वरय चेप्सितान् ।<br />भक्त्या वशीकृतो नूनं त्वयाहं पुरुषोत्तम ॥ १७९॥<br />
varadohaṁ varaśreṣṭha varānvaraya cepsitān .<br />bhaktyā vaśīkṛto nūnaṁ tvayāhaṁ puruṣottama .. 179..<br />
इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम् ।<br />त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम् ॥ १८०॥<br />
ityukto devadevena devadevaṁ praṇamya tam .<br />tvayi bhaktirmahādeva prasīda varamuttamam .. 180..<br />
नान्यमिच्छामि भक्तानामार्तयो नास्ति यत्प्रभो ।<br />तच्छ्रुत्वा वचनं तस्य दयावान् सुतरां भवः ॥ १८१॥<br />
nānyamicchāmi bhaktānāmārtayo nāsti yatprabho .<br />tacchrutvā vacanaṁ tasya dayāvān sutarāṁ bhavaḥ .. 181..<br />
पस्पर्श च ददौ तस्मै श्रद्धां शीतांशुभूषणः ।<br />प्राह चैवं महादेवः परमात्मानमच्युतम् ॥ १८२॥<br />
pasparśa ca dadau tasmai śraddhāṁ śītāṁśubhūṣaṇaḥ .<br />prāha caivaṁ mahādevaḥ paramātmānamacyutam .. 182..<br />
मयि भक्तश्च वन्द्यश्च पूज्यश्चैव सुरासुरैः ।<br />भविष्यति न संदेहो मत्प्रसादात्सुरोत्तम ॥ १८३॥<br />
mayi bhaktaśca vandyaśca pūjyaścaiva surāsuraiḥ .<br />bhaviṣyati na saṁdeho matprasādātsurottama .. 183..<br />
यदा सती दक्षपुत्री विनिन्द्येव सुलोचना ।<br />मातरं पितरं दक्षं भविष्यति सुरेश्वरी ॥ १८४॥<br />
yadā satī dakṣaputrī vinindyeva sulocanā .<br />mātaraṁ pitaraṁ dakṣaṁ bhaviṣyati sureśvarī .. 184..<br />
दिव्या हैमवती विष्णो तदा त्वमपि सुव्रत ।<br />भगिनीं तव कल्याणीं देवीं हैमवतीमुमाम् ॥ १८५॥<br />
divyā haimavatī viṣṇo tadā tvamapi suvrata .<br />bhaginīṁ tava kalyāṇīṁ devīṁ haimavatīmumām .. 185..<br />
नियोगाद्ब्रह्मणः साध्वीं प्रदास्यसि ममैव ताम् ।<br />मत्सम्बन्धी च लोकानां मध्ये पूज्यो भविष्यसि ॥ १८६॥<br />
niyogādbrahmaṇaḥ sādhvīṁ pradāsyasi mamaiva tām .<br />matsambandhī ca lokānāṁ madhye pūjyo bhaviṣyasi .. 186..<br />
मां दिव्येन च भावेन तदा प्रभृति शङ्करम् ।<br />द्रक्ष्यसे च प्रसन्नेन मित्रभूतमिवात्मना ॥ १८७॥<br />
māṁ divyena ca bhāvena tadā prabhṛti śaṅkaram .<br />drakṣyase ca prasannena mitrabhūtamivātmanā .. 187..<br />
इत्युक्त्वान्तर्दधे रुद्रो भगवान्नीललोहितः ।<br />जनार्दनोपि भगवान्देवानामपि सन्निधौ ॥ १८८॥<br />
ityuktvāntardadhe rudro bhagavānnīlalohitaḥ .<br />janārdanopi bhagavāndevānāmapi sannidhau .. 188..<br />
अयाचत महादेवं ब्रह्माणं मुनिभिः समम् ।<br />मया प्रोक्तं स्तवं दिव्यं पद्मयोने सुशोभनम् ॥ १८९॥<br />
ayācata mahādevaṁ brahmāṇaṁ munibhiḥ samam .<br />mayā proktaṁ stavaṁ divyaṁ padmayone suśobhanam .. 189..<br />
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् ।<br />प्रतिनाम्नि हिरण्यस्य दत्तस्य फलमाप्नुयात् ॥ १९०॥<br />
yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān .<br />pratināmni hiraṇyasya dattasya phalamāpnuyāt .. 190..<br />
अश्वमेधसहस्रेण फलं भवति तस्य वै ।<br />घृताद्यैः स्नापयेद्रुद्रं स्थाल्या वै कलशैः शुभैः ॥ १९१॥<br />
aśvamedhasahasreṇa phalaṁ bhavati tasya vai .<br />ghṛtādyaiḥ snāpayedrudraṁ sthālyā vai kalaśaiḥ śubhaiḥ .. 191..<br />
नाम्नां सहस्रेणानेन श्रद्धया शिवमीश्वरम् ।<br />सोपि यज्ञसहस्रस्य फलं लब्ध्वा सुरेश्वरैः ॥ १९२॥<br />
nāmnāṁ sahasreṇānena śraddhayā śivamīśvaram .<br />sopi yajñasahasrasya phalaṁ labdhvā sureśvaraiḥ .. 192..<br />
पूज्यो भवति रुद्रस्य प्रीतिर्भवति तस्य वै ।<br />तथास्त्विति तथा प्राह पद्मयोनेर्जनार्दनम् ॥ १९३॥<br />
pūjyo bhavati rudrasya prītirbhavati tasya vai .<br />tathāstviti tathā prāha padmayonerjanārdanam .. 193..<br />
जग्मतुः प्रणिपत्यैनं देवदेवं जगद्गुरुम् ।<br />तस्मान्नाम्नां सहस्रेण पूजयेदनघो द्विजाः ॥ १९४॥<br />जपेएन्नाम्नां सहस्रं च स याति परमां गतिम् ॥ १९५॥<br />
jagmatuḥ praṇipatyainaṁ devadevaṁ jagadgurum .<br />tasmānnāmnāṁ sahasreṇa pūjayedanagho dvijāḥ .. 194..<br />japeennāmnāṁ sahasraṁ ca sa yāti paramāṁ gatim .. 195..
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे सहस्रनामभिः पूजनाद्विष्णुचक्रलाभो नामाष्टनवतितमोध्यायः ॥<br />
.. iti śrīliṅgamahāpurāṇe pūrvabhāge sahasranāmabhiḥ pūjanādviṣṇucakralābho nāmāṣṭanavatitamodhyāyaḥ ..


== Примечания ==
== Примечания ==
Строка 190: Строка 891:
[[Категория:Сахасранама]]
[[Категория:Сахасранама]]
[[Категория:Гимны к Шиве]]
[[Категория:Гимны к Шиве]]
{{Шаблон:Сахасранама}}
[[Категория:Все гимны]]

Текущая версия на 14:34, 3 декабря 2015

Шива-сахасранама-стотра[править | править код]

॥ शिव सहस्रनाम स्तोत्रम् लिंगपुराणान्तर्गत ॥
.. śiva sahasranāma stotram liṁgapurāṇāntargata ..
«Тысяча восемь имён Шивы из Линга-пураны» (версия 2: 1.98.27-159)
Перевод с санскрита: Elena B.

अथ लिङ्गपुराणान्तर्गतश्रीशिवसहस्रनामस्तोत्रमन्त्रैः अभिषेकः ।
ॐ ।
atha liṅgapurāṇāntargataśrīśivasahasranāmastotramantraiḥ abhiṣekaḥ .
oṁ .


Мангалам[править | править код]

ऋषय ऊचुः । कथं देवेन वै सूत देवदेवान्महेश्वरात् ।
सुदर्शनाख्यं वै लब्धं वक्तुमर्हसि विष्णुना ॥ १॥
ṛṣaya ūcuḥ . kathaṁ devena vai sūta devadevānmaheśvarāt .
sudarśanākhyaṁ vai labdhaṁ vaktumarhasi viṣṇunā .. 1..

सूत उवाच । देवानामसुरेन्द्राणामभवच्च सुदारुणः ।
सर्वेषामेव भूतानां विनाशकरणो महान् ॥ २॥
sūta uvāca . devānāmasurendrāṇāmabhavacca sudāruṇaḥ .
sarveṣāmeva bhūtānāṁ vināśakaraṇo mahān .. 2..

ते देवाः शक्तिमुशलैः सायकैर्नतपर्वभिः ।
प्रभिद्यमानाः कुन्तैश्च दुद्रुवुर्भयविह्वलाः ॥ ३॥
te devāḥ śaktimuśalaiḥ sāyakairnataparvabhiḥ .
prabhidyamānāḥ kuntaiśca dudruvurbhayavihvalāḥ .. 3..

पराजितास्तदा देवा देवदेवेश्वरं हरिम् ।
प्रणेमुस्तं सुरेशानं शोकसंविग्नमानसाः ॥ ४॥
parājitāstadā devā devadeveśvaraṁ harim .
praṇemustaṁ sureśānaṁ śokasaṁvignamānasāḥ .. 4..

तान् समीक्ष्याथ भगवान्देवदेवेश्वरो हरिः ।
प्रणिपत्य स्थितान्देवानिदं वचनमब्रवीत् ॥ ५॥
tān samīkṣyātha bhagavāndevadeveśvaro hariḥ .
praṇipatya sthitāndevānidaṁ vacanamabravīt .. 5..

वत्साः किमिति वै देवाश्च्युतालङ्कारविक्रमाः ।
समागताः ससंतापा वक्तुमर्हथ सुव्रताः ॥ ६॥
vatsāḥ kimiti vai devāścyutālaṅkāravikramāḥ .
samāgatāḥ sasaṁtāpā vaktumarhatha suvratāḥ .. 6..

तस्य तद्वचनं श्रुत्वा तथाभूताः सुरोत्तमाः ।
प्रणम्याहुर्यथावृत्तं देवदेवाय विष्णवे ॥ ७॥
tasya tadvacanaṁ śrutvā tathābhūtāḥ surottamāḥ .
praṇamyāhuryathāvṛttaṁ devadevāya viṣṇave .. 7..

भगवन्देवदेवेश विष्णो जिष्णो जनार्दन ।
दानवैः पीडिताः सर्वे वयं शरणमागताः ॥ ८॥
bhagavandevadeveśa viṣṇo jiṣṇo janārdana .
dānavaiḥ pīḍitāḥ sarve vayaṁ śaraṇamāgatāḥ .. 8..

त्वमेव देवदेवेश गतिर्नः पुरुषोत्तम ।
त्वमेव परमात्मा हि त्वं पिता जगतामपि ॥ ९॥
tvameva devadeveśa gatirnaḥ puruṣottama .
tvameva paramātmā hi tvaṁ pitā jagatāmapi .. 9..

त्वमेव भर्ता हर्ता च भोक्ता दाता जनार्दन ।
हन्तुमर्हसि तस्मात्त्वं दानवान्दानवार्दन ॥ १०॥
tvameva bhartā hartā ca bhoktā dātā janārdana .
hantumarhasi tasmāttvaṁ dānavāndānavārdana .. 10..

दैत्याश्च वैष्णवैर्ब्राह्मै रौद्रैर्याम्यैः सुदारुणैः ।
कौबेरैश्चैव सौम्यैश्च नैरृत्यैर्वारुणैर्दृढैः ॥ ११॥
daityāśca vaiṣṇavairbrāhmai raudrairyāmyaiḥ sudāruṇaiḥ .
kauberaiścaiva saumyaiśca nairṛtyairvāruṇairdṛḍhaiḥ .. 11..

वायव्यैश्च तथाग्नेयैरैशानैर्वार्षिकैः शुभैः ।
सौरै रौद्रैस्तथा भीमैः कम्पनैर्जृम्भणैर्दृढैः ॥ १२॥
vāyavyaiśca tathāgneyairaiśānairvārṣikaiḥ śubhaiḥ .
saurai raudraistathā bhīmaiḥ kampanairjṛmbhaṇairdṛḍhaiḥ .. 12..

अवध्या वरलाभात्ते सर्वे वारिजलोचन ।
सूर्यमण्डलसम्भूतं त्वदीयं चक्रमुद्यतम् ॥ १३॥
avadhyā varalābhātte sarve vārijalocana .
sūryamaṇḍalasambhūtaṁ tvadīyaṁ cakramudyatam .. 13..

कुण्ठितं हि दधीचेन च्यावनेन जगद्गुरो ।
दण्डं शार्ङ्गं तवास्त्रं च लब्धं दैत्यैः प्रसादतः ॥ १४॥
kuṇṭhitaṁ hi dadhīcena cyāvanena jagadguro .
daṇḍaṁ śārṅgaṁ tavāstraṁ ca labdhaṁ daityaiḥ prasādataḥ .. 14..

पुरा जलन्धरं हन्तुं निर्मितं त्रिपुरारिणा ।
रथाङ्गं सुशितं घोरं तेन तान् हन्तुमर्हसि ॥ १५॥
purā jalandharaṁ hantuṁ nirmitaṁ tripurāriṇā .
rathāṅgaṁ suśitaṁ ghoraṁ tena tān hantumarhasi .. 15..

तस्मात्तेन निहन्तव्या नान्यैः शस्त्रशतैरपि ।
ततो निशम्य तेषां वै वचनं वारिजेक्षणः ॥ १६॥
वाचस्पतिमुखानाह स हरिश्चक्रभृत्स्वयम् ।
tasmāttena nihantavyā nānyaiḥ śastraśatairapi .
tato niśamya teṣāṁ vai vacanaṁ vārijekṣaṇaḥ .. 16..
vācaspatimukhānāha sa hariścakrabhṛtsvayam .

श्रीविष्णुरुवाच । भोभो देवा महादेवं सर्वैर्देवैः सनातनैः ॥ १७॥
सम्प्राप्य साम्प्रतं सर्वं करिष्यामि दिवौकसाम् ।
देवा जलंधरं हन्तुं निर्मितं हि पुरारिणा ॥ १८॥
śrīviṣṇuruvāca . bhobho devā mahādevaṁ sarvairdevaiḥ sanātanaiḥ .. 17..
samprāpya sāmprataṁ sarvaṁ kariṣyāmi divaukasām .
devā jalaṁdharaṁ hantuṁ nirmitaṁ hi purāriṇā .. 18..

लब्ध्वा रथाङ्गं तेनैव निहत्य च महासुरान् ।
सर्वान्धुन्धुमुखान्दैत्यानष्टषष्टिशतान्सुरान् ॥ १९॥
सबान्धवान्क्षणादेव युष्मान् संतारयाम्यहम् ।
labdhvā rathāṅgaṁ tenaiva nihatya ca mahāsurān .
sarvāndhundhumukhāndaityānaṣṭaṣaṣṭiśatānsurān .. 19..
sabāndhavānkṣaṇādeva yuṣmān saṁtārayāmyaham .

सूत उवाच । एवमुक्त्वा सुरश्रेष्ठान् सुरश्रेष्ठमनुस्मरन् ॥ २०॥
सुरश्रेष्ठस्तदा श्रेष्ठं पूजयामास शङ्करम् ।
लिङ्गं स्थाप्य यथान्यायं हिमवच्छिखरे शुभे ॥ २१॥
sūta uvāca . evamuktvā suraśreṣṭhān suraśreṣṭhamanusmaran .. 20..
suraśreṣṭhastadā śreṣṭhaṁ pūjayāmāsa śaṅkaram .
liṅgaṁ sthāpya yathānyāyaṁ himavacchikhare śubhe .. 21..

मेरुपर्वतसंकाशं निर्मितं विश्वकर्मणा ।
त्वरिताख्येन रुद्रेण रौद्रेण च जनार्दनः ॥ २२॥
meruparvatasaṁkāśaṁ nirmitaṁ viśvakarmaṇā .
tvaritākhyena rudreṇa raudreṇa ca janārdanaḥ .. 22..

स्नाप्य सम्पूज्य गन्धाद्यैर्ज्वालाकारं मनोरमम् ।
तुष्टाव च तदा रुद्रं सम्पूज्याग्नौ प्रणम्य च ॥ २३॥
snāpya sampūjya gandhādyairjvālākāraṁ manoramam .
tuṣṭāva ca tadā rudraṁ sampūjyāgnau praṇamya ca .. 23..

देवं नाम्नां सहस्रेण भवाद्येन यथाक्रमम् ।
पूजयामास च शिवं प्रणवाद्यं नमोन्तकम् ॥ २४॥
devaṁ nāmnāṁ sahasreṇa bhavādyena yathākramam .
pūjayāmāsa ca śivaṁ praṇavādyaṁ namontakam .. 24..

देवं नाम्नां सहस्रेण भवाद्येन महेश्वरम् ।
प्रतिनाम सपद्मेन पूजयामास शङ्करम् ॥ २५॥
devaṁ nāmnāṁ sahasreṇa bhavādyena maheśvaram .
pratināma sapadmena pūjayāmāsa śaṅkaram .. 25..

अग्नौ च नामभिर्देवं भवाद्यैः समिदादिभिः ।
स्वाहान्तैर्विधिवद्धुत्वा प्रत्येकमयुतं प्रभुम् ॥ २६॥
तुष्टाव च पुनः शम्भुं भवाद्यैर्भवमीश्वरम् ।
agnau ca nāmabhirdevaṁ bhavādyaiḥ samidādibhiḥ .
svāhāntairvidhivaddhutvā pratyekamayutaṁ prabhum .. 26..
tuṣṭāva ca punaḥ śambhuṁ bhavādyairbhavamīśvaram .


Стотра и Стотра-вали[править | править код]

श्री विष्णुरुवाच । भवः शिवो हरो रुद्रः पुरुषः पद्मलोचनः ॥ २७॥
अर्थितव्यः सदाचारः सर्वशम्भुर्महेश्वरः ।
ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात् ॥ २८॥

śrī viṣṇuruvāca . bhavaḥ śivo haro rudraḥ puruṣaḥ padmalocanaḥ .. 27..
arthitavyaḥ sadācāraḥ sarvaśambhurmaheśvaraḥ .
īśvaraḥ sthāṇurīśānaḥ sahasrākṣaḥ sahasrapāt .. 28..

devanagari iast перевод
1 भव bhava Сущий
2 शिव śiva Благой
3 हर hara Разрушитель
4 रुद्र rudra Ревущий
5 पुरुष puruṣa Пуруша
6 पद्मलोचनः padmalocana Лотосоокий
वरीयान् वरदो वन्द्यः शङ्करः परमेश्वरः ।
गङ्गाधरः शूलधरः परार्थैकप्रयोजनः ॥ २९॥

varīyān varado vandyaḥ śaṅkaraḥ parameśvaraḥ .
gaṅgādharaḥ śūladharaḥ parārthaikaprayojanaḥ .. 29..

सर्वज्ञः सर्वदेवादिगिरिधन्वा जटाधरः ।
चन्द्रापीडश्चन्द्रमौलिर्विद्वान्विश्वामरेश्वरः ॥ ३०॥

sarvajñaḥ sarvadevādigiridhanvā jaṭādharaḥ .
candrāpīḍaścandramaulirvidvānviśvāmareśvaraḥ .. 30..

वेदान्तसारसन्दोहः कपाली नीललोहितः ।
ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः ॥ ३१॥

vedāntasārasandohaḥ kapālī nīlalohitaḥ .
dhyānādhāro'paricchedyo gaurībhartā gaṇeśvaraḥ .. 31..

अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः ।
ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ॥ ३२॥

aṣṭamūrtirviśvamūrtistrivargaḥ svargasādhanaḥ .
jñānagamyo dṛḍhaprajño devadevastrilocanaḥ .. 32..

वामदेवो महादेवः पाण्डुः परिदृढो दृढः ।
विश्वरूपो विरूपाक्षो वागीशः शुचिरन्तरः ॥ ३३॥

vāmadevo mahādevaḥ pāṇḍuḥ paridṛḍho dṛḍhaḥ .
viśvarūpo virūpākṣo vāgīśaḥ śucirantaraḥ .. 33..

सर्वप्रणयसंवादीवृषाङ्को वृषवाहनः ।
ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः ॥ ३४॥

sarvapraṇayasaṁvādīvṛṣāṅko vṛṣavāhanaḥ .
īśaḥ pinākī khaṭvāṅgī citraveṣaścirantanaḥ .. 34..

तमोहरो महायोगी गोप्ता ब्रह्माङ्गहृज्जटी ।
कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ॥ ३५॥

tamoharo mahāyogī goptā brahmāṅgahṛjjaṭī .
kālakālaḥ kṛttivāsāḥ subhagaḥ praṇavātmakaḥ .. 35..

उन्मत्तवेषश्चक्षुष्योदुर्वासाः स्मरशासनः ।
दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः ॥ ३६॥

unmattaveṣaścakṣuṣyodurvāsāḥ smaraśāsanaḥ .
dṛḍhāyudhaḥ skandaguruḥ parameṣṭhī parāyaṇaḥ .. 36..

अनादिमध्यनिधनो गिरिशो गिरिबान्धवः ।
कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमोत्तमः ॥ ३७॥

anādimadhyanidhano giriśo giribāndhavaḥ .
kuberabandhuḥ śrīkaṇṭho lokavarṇottamottamaḥ .. 37..

सामान्यदेवः कोदण्डी नीलकण्ठः परश्वधी ।
विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः ॥ ३८॥

sāmānyadevaḥ kodaṇḍī nīlakaṇṭhaḥ paraśvadhī .
viśālākṣo mṛgavyādhaḥ sureśaḥ sūryatāpanaḥ .. 38..

धर्मकर्माक्षमः क्षेत्रं भगवान् भगनेत्रभित् ।
उग्रः पशुपतिस्तार्क्ष्यप्रियभक्तः प्रियंवदः ॥ ३९॥

dharmakarmākṣamaḥ kṣetraṁ bhagavān bhaganetrabhit .
ugraḥ paśupatistārkṣyapriyabhaktaḥ priyaṁvadaḥ .. 39..

दाता दयाकरो दक्षः कपर्दी कामशासनः ।
श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः ॥ ४०॥

dātā dayākaro dakṣaḥ kapardī kāmaśāsanaḥ .
śmaśānanilayaḥ sūkṣmaḥ śmaśānastho maheśvaraḥ .. 40..

लोककर्ता भूतपतिर्महाकर्ता महौषधी ।
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ॥ ४१॥

lokakartā bhūtapatirmahākartā mahauṣadhī .
uttaro gopatirgoptā jñānagamyaḥ purātanaḥ .. 41..

नीतिः सुनीतिः शुद्धात्मा सोमसोमरतः सुखी ।
सोमपोऽमृतपः सोमो महानीतिर्महामतिः ॥ ४२॥

nītiḥ sunītiḥ śuddhātmā somasomarataḥ sukhī .
somapo'mṛtapaḥ somo mahānītirmahāmatiḥ .. 42..

अजातशत्रुरालोकः सम्भाव्यो हव्यवाहनः ।
लोककारो वेदकारः सूत्रकारः सनातनः ॥ ४३॥

ajātaśatrurālokaḥ sambhāvyo havyavāhanaḥ .
lokakāro vedakāraḥ sūtrakāraḥ sanātanaḥ .. 43..

महर्षिः कपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः ।
पिनाकपाणिभूदेवः स्वस्तिदः स्वस्तिकृत्सदा ॥ ४४॥

maharṣiḥ kapilācāryo viśvadīptistrilocanaḥ .
pinākapāṇibhūdevaḥ svastidaḥ svastikṛtsadā .. 44..

त्रिधामा सौभगः शर्वः सर्वज्ञः सर्वगोचरः ।
ब्रह्मधृग्विश्वसृक्स्वर्गः कर्णिकारः प्रियः कविः ॥ ४५॥

tridhāmā saubhagaḥ śarvaḥ sarvajñaḥ sarvagocaraḥ .
brahmadhṛgviśvasṛksvargaḥ karṇikāraḥ priyaḥ kaviḥ .. 45..

शाखो विशाखो गोशाखः शिवोनैकः क्रतुः समः ।
गङ्गाप्लवोदको भावः सकलस्थपतिस्थिरः ॥ ४६॥

śākho viśākho gośākhaḥ śivonaikaḥ kratuḥ samaḥ .
gaṅgāplavodako bhāvaḥ sakalasthapatisthiraḥ .. 46..

विजितात्मा विधेयात्मा भूतवाहनसारथिः ।
सगणो गणकार्यश्च सुकीर्तिश्छिन्नसंशयः ॥ ४७॥

vijitātmā vidheyātmā bhūtavāhanasārathiḥ .
sagaṇo gaṇakāryaśca sukīrtiśchinnasaṁśayaḥ .. 47..

कामदेवः कामपालो भस्मोद्धूलितविग्रः ।
भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः ॥ ४८॥

kāmadevaḥ kāmapālo bhasmoddhūlitavigraḥ .
bhasmapriyo bhasmaśāyī kāmī kāntaḥ kṛtāgamaḥ .. 48..

समायुक्तो निवृत्तात्मा धर्मयुक्तः सदाशिवः ।
चतुर्मुखश्चतुर्बाहुर्दुरावासो दुरासदः ॥ ४९॥

samāyukto nivṛttātmā dharmayuktaḥ sadāśivaḥ .
caturmukhaścaturbāhurdurāvāso durāsadaḥ .. 49..

दुर्गमो दुर्लभो दुर्गः सर्वायुधविशारदः ।
अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः ॥ ५०॥

durgamo durlabho durgaḥ sarvāyudhaviśāradaḥ .
adhyātmayoganilayaḥ sutantustantuvardhanaḥ .. 50..

शुभाङ्गो लोकसारङ्गो जगदीशोऽमृताशनः ।
भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः ॥ ५१॥

śubhāṅgo lokasāraṅgo jagadīśo'mṛtāśanaḥ .
bhasmaśuddhikaro merurojasvī śuddhavigrahaḥ .. 51..

हिरण्यरेतास्तरणिर्मरीचिर्महिमालयः ।
महाह्रदो महागर्भः सिद्धवृन्दारवन्दितः ॥ ५२॥

hiraṇyaretāstaraṇirmarīcirmahimālayaḥ .
mahāhrado mahāgarbhaḥ siddhavṛndāravanditaḥ .. 52..

व्याघ्रचर्मधरो व्याली महाभूतो महानिधिः ।
अमृताङ्गोऽमृतवपुः पञ्चयज्ञः प्रभञ्जनः ॥ ५३॥

vyāghracarmadharo vyālī mahābhūto mahānidhiḥ .
amṛtāṅgo'mṛtavapuḥ pañcayajñaḥ prabhañjanaḥ .. 53..

पञ्चविंशतितत्त्वज्ञः पारिजातः परावरः ।
सुलभः सुव्रतः शूरो वाङ्मयैकनिधिर्निधिः ॥ ५४॥

pañcaviṁśatitattvajñaḥ pārijātaḥ parāvaraḥ .
sulabhaḥ suvrataḥ śūro vāṅmayaikanidhirnidhiḥ .. 54..

वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ।
आश्रमः क्षपणः क्षामो ज्ञानवानचलाचलः ॥ ५५॥

varṇāśramagururvarṇī śatrujicchatrutāpanaḥ .
āśramaḥ kṣapaṇaḥ kṣāmo jñānavānacalācalaḥ .. 55..

प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः ।
धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः ॥ ५६॥

pramāṇabhūto durjñeyaḥ suparṇo vāyuvāhanaḥ .
dhanurdharo dhanurvedo guṇarāśirguṇākaraḥ .. 56..

अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः ।
अभिवाद्यो महाचार्यो विश्वकर्मा विशारदः ॥ ५७॥

anantadṛṣṭirānando daṇḍo damayitā damaḥ .
abhivādyo mahācāryo viśvakarmā viśāradaḥ .. 57..

वीतरागो विनीतात्मा तपस्वी भूतभावनः ।
उन्मत्तवेषः प्रच्छन्नो जितकामो जितप्रियः ॥ ५८॥

vītarāgo vinītātmā tapasvī bhūtabhāvanaḥ .
unmattaveṣaḥ pracchanno jitakāmo jitapriyaḥ .. 58..

कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः ।
तपस्वी तारको धीमान् प्रधानप्रभुरव्ययः ॥ ५९॥

kalyāṇaprakṛtiḥ kalpaḥ sarvalokaprajāpatiḥ .
tapasvī tārako dhīmān pradhānaprabhuravyayaḥ .. 59..

लोकपालोऽन्तर्हितात्मा कल्यादिः कमलेक्षणः ।
वेदशास्त्रार्थतत्त्वज्ञो नियमो नियमाश्रयः ॥ ६०॥

lokapālo'ntarhitātmā kalyādiḥ kamalekṣaṇaḥ .
vedaśāstrārthatattvajño niyamo niyamāśrayaḥ .. 60..

चन्द्रः सूर्यः शनिः केतुर्विरामो विद्रुमच्छविः ।
भक्तिगम्यः परं ब्रह्म मृगबाणार्पणोऽनघः ॥ ६१॥

candraḥ sūryaḥ śaniḥ keturvirāmo vidrumacchaviḥ .
bhaktigamyaḥ paraṁ brahma mṛgabāṇārpaṇo'naghaḥ .. 61..

अद्रिराजालयः कान्तः परमात्मा जगद्गुरुः ।
सर्वकर्माचलस्त्वष्टा माङ्गल्यो मङ्गलावृतः ॥ ६२॥

adrirājālayaḥ kāntaḥ paramātmā jagadguruḥ .
sarvakarmācalastvaṣṭā māṅgalyo maṅgalāvṛtaḥ .. 62..

महातपा दीर्घतपाः स्थविष्ठः स्थविरो ध्रुवः ।
अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः ॥ ६३॥

mahātapā dīrghatapāḥ sthaviṣṭhaḥ sthaviro dhruvaḥ .
ahaḥ saṁvatsaro vyāptiḥ pramāṇaṁ paramaṁ tapaḥ .. 63..

संवत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः ।
अजः सर्वेश्वरः स्निग्धो महारेता महाबलः ॥ ६४॥

saṁvatsarakaro mantraḥ pratyayaḥ sarvadarśanaḥ .
ajaḥ sarveśvaraḥ snigdho mahāretā mahābalaḥ .. 64..

योगी योग्यो महारेताः सिद्धः सर्वादिरग्निदः ।
वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ॥ ६५॥

yogī yogyo mahāretāḥ siddhaḥ sarvādiragnidaḥ .
vasurvasumanāḥ satyaḥ sarvapāpaharo haraḥ .. 65..

अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान् ।
कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः ॥ ६६॥

amṛtaḥ śāśvataḥ śānto bāṇahastaḥ pratāpavān .
kamaṇḍaludharo dhanvī vedāṅgo vedavinmuniḥ .. 66..

भ्राजिष्णुर्भोजनं भोक्ता लोकनेता दुराधरः ।
अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः ॥ ६७॥

bhrājiṣṇurbhojanaṁ bhoktā lokanetā durādharaḥ .
atīndriyo mahāmāyaḥ sarvāvāsaścatuṣpathaḥ .. 67..

कालयोगी महानादो महोत्साहो महाबलः ।
महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः ॥ ६८॥

kālayogī mahānādo mahotsāho mahābalaḥ .
mahābuddhirmahāvīryo bhūtacārī purandaraḥ .. 68..

निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमान्सर्वहार्यमितो गतिः ॥ ६९॥

niśācaraḥ pretacārī mahāśaktirmahādyutiḥ .
anirdeśyavapuḥ śrīmānsarvahāryamito gatiḥ .. 69..

बहुश्रुतो बहुमयो नियतात्मा भवोद्भवः ।
ओजस्तेजो द्युतिकरो नर्तकः सर्वकामकः ॥ ७०॥

bahuśruto bahumayo niyatātmā bhavodbhavaḥ .
ojastejo dyutikaro nartakaḥ sarvakāmakaḥ .. 70..

नृत्यप्रियो नृत्यनृत्यः प्रकाशात्मा प्रतापनः ।
बुद्धः स्पष्टाक्षरो मन्त्रः सन्मानः सारसम्प्लवः ॥ ७१॥

nṛtyapriyo nṛtyanṛtyaḥ prakāśātmā pratāpanaḥ .
buddhaḥ spaṣṭākṣaro mantraḥ sanmānaḥ sārasamplavaḥ .. 71..

युगादिकृद्युगावर्तो गम्भीरो वृषवाहनः ।
इष्टो विशिष्टः शिष्टेष्टः शरभः शरभो धनुः ॥ ७२॥

yugādikṛdyugāvarto gambhīro vṛṣavāhanaḥ .
iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śarabhaḥ śarabho dhanuḥ .. 72..

अपांनिधिरधिष्ठानं विजयो जयकालवित् ।
प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥ ७३॥

apāṁnidhiradhiṣṭhānaṁ vijayo jayakālavit .
pratiṣṭhitaḥ pramāṇajño hiraṇyakavaco hariḥ .. 73..

विरोचनः सुरगणो विद्येशो विबुधाश्रयः ।
बालरूपो बलोन्माथी विवर्तो गहनो गुरुः ॥ ७४॥

virocanaḥ suragaṇo vidyeśo vibudhāśrayaḥ .
bālarūpo balonmāthī vivarto gahano guruḥ .. 74..

करणं कारणं कर्ता सर्वबन्धविमोचनः ।
विद्वत्तमो वीतभयो विश्वभर्ता निशाकरः ॥ ७५॥

karaṇaṁ kāraṇaṁ kartā sarvabandhavimocanaḥ .
vidvattamo vītabhayo viśvabhartā niśākaraḥ .. 75..

व्यवसायो व्यवस्थानः स्थानदो जगदादिजः ।
दुन्दुभो ललितो विश्वो भवात्मात्मनिसंस्थितः ॥ ७६॥

vyavasāyo vyavasthānaḥ sthānado jagadādijaḥ .
dundubho lalito viśvo bhavātmātmanisaṁsthitaḥ .. 76..

वीरेश्वरो वीरभद्रो वीरहा वीरभृद्विराट् ।
वीरचूडामणिर्वेत्ता तीव्रनादो नदीधरः ॥ ७७॥

vīreśvaro vīrabhadro vīrahā vīrabhṛdvirāṭ .
vīracūḍāmaṇirvettā tīvranādo nadīdharaḥ .. 77..

आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः ।
वालखिल्यो महाचापस्तिग्मांशुर्निधिरव्ययः ॥ ७८॥

ājñādhārastriśūlī ca śipiviṣṭaḥ śivālayaḥ .
vālakhilyo mahācāpastigmāṁśurnidhiravyayaḥ .. 78..

अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः ।
मघवान्कौशिको गोमान् विश्रामः सर्वशासनः ॥ ७९॥

abhirāmaḥ suśaraṇaḥ subrahmaṇyaḥ sudhāpatiḥ .
maghavānkauśiko gomān viśrāmaḥ sarvaśāsanaḥ .. 79..

ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् ।
अमोघदण्डी मध्यस्थो हिरण्यो ब्रह्मवर्चसी ॥ ८०॥

lalāṭākṣo viśvadehaḥ sāraḥ saṁsāracakrabhṛt .
amoghadaṇḍī madhyastho hiraṇyo brahmavarcasī .. 80..

परमार्थः परमयः शम्बरो व्याघ्रकोऽनलः ।
रुचिर्वररुचिर्वन्द्यो वाचस्पतिरहर्पतिः ॥ ८१॥

paramārthaḥ paramayaḥ śambaro vyāghrako'nalaḥ .
rucirvararucirvandyo vācaspatiraharpatiḥ .. 81..

रविर्विरोचनः स्कन्धः शास्ता वैवस्वतो जनः ।
युक्तिरुन्नतकीर्तिश्च शान्तरागः पराजयः ॥ ८२॥

ravirvirocanaḥ skandhaḥ śāstā vaivasvato janaḥ .
yuktirunnatakīrtiśca śāntarāgaḥ parājayaḥ .. 82..

कैलासपतिकामारिः सविता रविलोचनः ।
विद्वत्तमो वीतभयो विश्वहर्ताऽनिवारितः ॥ ८३॥

kailāsapatikāmāriḥ savitā ravilocanaḥ .
vidvattamo vītabhayo viśvahartā'nivāritaḥ .. 83..

नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः ।
दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः ॥ ८४॥

nityo niyatakalyāṇaḥ puṇyaśravaṇakīrtanaḥ .
dūraśravā viśvasaho dhyeyo duḥsvapnanāśanaḥ .. 84..

उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहोऽभयः ।
अनादिर्भूर्भुवो लक्ष्मीः किरीटित्रिदशाधिपः ॥ ८५॥

uttārako duṣkṛtihā durdharṣo duḥsaho'bhayaḥ .
anādirbhūrbhuvo lakṣmīḥ kirīṭitridaśādhipaḥ .. 85..

विश्वगोप्ता विश्वभर्ता सुधीरो रुचिराङ्गदः ।
जननो जनजन्मादिः प्रीतिमान्नीतिमान्नयः ॥ ८६॥

viśvagoptā viśvabhartā sudhīro rucirāṅgadaḥ .
janano janajanmādiḥ prītimānnītimānnayaḥ .. 86..

विशिष्टः काश्यपो भानुर्भीमो भीमपराक्रमः ।
प्रणवः सप्तधाचारो महाकायो महाधनुः ॥ ८७॥

viśiṣṭaḥ kāśyapo bhānurbhīmo bhīmaparākramaḥ .
praṇavaḥ saptadhācāro mahākāyo mahādhanuḥ .. 87..

जन्माधिपो महादेवः सकलागमपारगः ।
तत्त्वातत्त्वविवेकात्मा विभूष्णुर्भूतिभूषणः ॥ ८८॥

janmādhipo mahādevaḥ sakalāgamapāragaḥ .
tattvātattvavivekātmā vibhūṣṇurbhūtibhūṣaṇaḥ .. 88..

ऋषिर्ब्राह्मणविज्जिष्णुर्जन्ममृत्युजरातिगः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञान्तोऽमोघविक्रमः ॥ ८९॥

ṛṣirbrāhmaṇavijjiṣṇurjanmamṛtyujarātigaḥ .
yajño yajñapatiryajvā yajñānto'moghavikramaḥ .. 89..

महेन्द्रो दुर्भरः सेनी यज्ञाङ्गो यज्ञवाहनः ।
पञ्चब्रह्मसमुत्पत्तिर्विश्वेशो विमलोदयः ॥ ९०॥

mahendro durbharaḥ senī yajñāṅgo yajñavāhanaḥ .
pañcabrahmasamutpattirviśveśo vimalodayaḥ .. 90..

आत्मयोनिरनाद्यन्तो षड्विंशत्सप्तलोकधृक् ।
गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः ॥ ९१॥

ātmayoniranādyanto ṣaḍviṁśatsaptalokadhṛk .
gāyatrīvallabhaḥ prāṁśurviśvāvāsaḥ prabhākaraḥ .. 91..

शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा ।
अमोघोऽरिष्टमथनो मुकुन्दो विगतज्वरः ॥ ९२॥

śiśurgirirataḥ samrāṭ suṣeṇaḥ suraśatruhā .
amogho'riṣṭamathano mukundo vigatajvaraḥ .. 92..

स्वयंज्योतिरनुज्योतिरात्मज्योतिरचञ्चलः ।
पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रस्त्रयीतनुः ॥ ९३॥

svayaṁjyotiranujyotirātmajyotiracañcalaḥ .
piṅgalaḥ kapilaśmaśruḥ śāstranetrastrayītanuḥ .. 93..

ज्ञानस्कन्धो महाज्ञानी निरुत्पत्तिरुपप्लवः ।
भगो विवस्वानादित्यो योगाचार्यो बृहस्पतिः ॥ ९४॥

jñānaskandho mahājñānī nirutpattirupaplavaḥ .
bhago vivasvānādityo yogācāryo bṛhaspatiḥ .. 94..

उदारकीर्तिरुद्योगी सद्योगीसदसन्मयः ।
नक्षत्रमाली राकेशः साधिष्ठानः षडाश्रयः ॥ ९५॥

udārakīrtirudyogī sadyogīsadasanmayaḥ .
nakṣatramālī rākeśaḥ sādhiṣṭhānaḥ ṣaḍāśrayaḥ .. 95..

पवित्रपाणिः पापारिर्मणिपूरो मनोगतिः ।
हृत्पुण्डरीकमासीनः शुक्लः शान्तो वृषाकपिः ॥ ९६॥

pavitrapāṇiḥ pāpārirmaṇipūro manogatiḥ .
hṛtpuṇḍarīkamāsīnaḥ śuklaḥ śānto vṛṣākapiḥ .. 96..

विष्णुर्ग्रहपतिः कृष्णः समर्थोऽनर्थनाशनः ।
अधर्मशत्रुरक्षय्यः पुरुहूतः पुरुष्टुतः ॥ ९७॥

viṣṇurgrahapatiḥ kṛṣṇaḥ samartho'narthanāśanaḥ .
adharmaśatrurakṣayyaḥ puruhūtaḥ puruṣṭutaḥ .. 97..

ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः ।
जगद्धितैषिसुगतः कुमारः कुशलागमः ॥ ९८॥

brahmagarbho bṛhadgarbho dharmadhenurdhanāgamaḥ .
jagaddhitaiṣisugataḥ kumāraḥ kuśalāgamaḥ .. 98..

हिरण्यवर्णो ज्योतिष्मान्नानाभूतधरो ध्वनिः ।
अरोगो नियमाध्यक्षो विश्वामित्रो द्विजोत्तमः ॥ ९९॥

hiraṇyavarṇo jyotiṣmānnānābhūtadharo dhvaniḥ .
arogo niyamādhyakṣo viśvāmitro dvijottamaḥ .. 99..

बृहज्योतिः सुधामा च महाज्योतिरनुत्तमः ।
मातामहो मातरिश्वा नभस्वान्नागहारधृक् ॥ १००॥

bṛhajyotiḥ sudhāmā ca mahājyotiranuttamaḥ .
mātāmaho mātariśvā nabhasvānnāgahāradhṛk .. 100..

पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः ।
निरावरणधर्मज्ञो विरिञ्चो विष्टरश्रवाः ॥ १०१॥

pulastyaḥ pulaho'gastyo jātūkarṇyaḥ parāśaraḥ .
nirāvaraṇadharmajño viriñco viṣṭaraśravāḥ .. 101..

आत्मभूरनिरुद्धोऽत्रि ज्ञानमूर्तिर्महायशाः ।
लोकचूडामणिर्वीरश्चण्डसत्यपराक्रमः ॥ १०२॥

ātmabhūraniruddho'tri jñānamūrtirmahāyaśāḥ .
lokacūḍāmaṇirvīraścaṇḍasatyaparākramaḥ .. 102..

व्यालकल्पो महाकल्पो महावृक्षः कलाधरः ।
अलंकरिष्णुस्त्वचलो रोचिष्णुर्विक्रमोत्तमः ॥ १०३॥

vyālakalpo mahākalpo mahāvṛkṣaḥ kalādharaḥ .
alaṁkariṣṇustvacalo rociṣṇurvikramottamaḥ .. 103..

आशुशब्दपतिर्वेगी प्लवनः शिखिसारथिः ।
असंसृष्टोऽतिथिः शक्रः प्रमाथी पापनाशनः ॥ १०४॥

āśuśabdapatirvegī plavanaḥ śikhisārathiḥ .
asaṁsṛṣṭo'tithiḥ śakraḥ pramāthī pāpanāśanaḥ .. 104..

वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः ।
जर्यो जराधिशमनो लोहितश्च तनूनपात् ॥ १०५॥

vasuśravāḥ kavyavāhaḥ pratapto viśvabhojanaḥ .
jaryo jarādhiśamano lohitaśca tanūnapāt .. 105..

पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा ।
निदाघस्तपनो मेघः पक्षः परपुरञ्जयः ॥ १०६॥

pṛṣadaśvo nabhoyoniḥ supratīkastamisrahā .
nidāghastapano meghaḥ pakṣaḥ parapurañjayaḥ .. 106..

मुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः ।
वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः ॥ १०७॥

mukhānilaḥ suniṣpannaḥ surabhiḥ śiśirātmakaḥ .
vasanto mādhavo grīṣmo nabhasyo bījavāhanaḥ .. 107..

अङ्गिरामुनिरात्रेयो विमलो विश्ववाहनः ।
पावनः पुरुजिच्छक्रस्त्रिविद्यो नरवाहनः ॥ १०८॥

aṅgirāmunirātreyo vimalo viśvavāhanaḥ .
pāvanaḥ purujicchakrastrividyo naravāhanaḥ .. 108..

मनो बुद्धिरहंकारः क्षेत्रज्ञः क्षेत्रपालकः ।
तेजोनिधिर्ज्ञाननिधिर्विपाको विघ्नकारकः ॥ १०९॥

mano buddhirahaṁkāraḥ kṣetrajñaḥ kṣetrapālakaḥ .
tejonidhirjñānanidhirvipāko vighnakārakaḥ .. 109..

अधरोऽनुत्तरोज्ञेयो ज्येष्ठो निःश्रेयसालयः ।
शैलो नगस्तनुर्दोहो दानवारिररिन्दमः ॥ ११०॥

adharo'nuttarojñeyo jyeṣṭho niḥśreyasālayaḥ .
śailo nagastanurdoho dānavārirarindamaḥ .. 110..

चारुधीर्जनकश्चारु विशल्यो लोकशल्यकृत् ।
चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः ॥ १११॥

cārudhīrjanakaścāru viśalyo lokaśalyakṛt .
caturvedaścaturbhāvaścaturaścaturapriyaḥ .. 111..

आम्नायोऽथ समाम्नायस्तीर्थदेवशिवालयः ।
बहुरूपो महारूपः सर्वरूपश्चराचरः ॥ ११२॥

āmnāyo'tha samāmnāyastīrthadevaśivālayaḥ .
bahurūpo mahārūpaḥ sarvarūpaścarācaraḥ .. 112..

न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः ।
सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः ॥ ११३॥

nyāyanirvāhako nyāyo nyāyagamyo nirañjanaḥ .
sahasramūrdhā devendraḥ sarvaśastraprabhañjanaḥ .. 113..

मुण्डो विरूपो विकृतो दण्डी दान्तो गुणोत्तमः ।
पिङ्गलाक्षोऽथ हर्यक्षो नीलग्रीवो निरामयः ॥ ११४॥

muṇḍo virūpo vikṛto daṇḍī dānto guṇottamaḥ .
piṅgalākṣo'tha haryakṣo nīlagrīvo nirāmayaḥ .. 114..

सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकभृत् ।
पद्मासनः परंज्योतिः परावरफलप्रदः ॥ ११५॥

sahasrabāhuḥ sarveśaḥ śaraṇyaḥ sarvalokabhṛt .
padmāsanaḥ paraṁjyotiḥ parāvaraphalapradaḥ .. 115..

पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः ।
परावरज्ञो बीजेशः सुमुखः सुमहास्वनः ॥ ११६॥

padmagarbho mahāgarbho viśvagarbho vicakṣaṇaḥ .
parāvarajño bījeśaḥ sumukhaḥ sumahāsvanaḥ .. 116..

देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामात्रो देवासुरमहाश्रयः ॥ ११७॥

devāsuragururdevo devāsuranamaskṛtaḥ .
devāsuramahāmātro devāsuramahāśrayaḥ .. 117..

देवादिदेवो देवर्षिर्देवासुरवरप्रदः ।
देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः ॥ ११८॥

devādidevo devarṣirdevāsuravarapradaḥ .
devāsureśvaro divyo devāsuramaheśvaraḥ .. 118..

सर्वदेवमयोऽचिन्त्यो देवतात्मात्मसम्भवः ।
ईड्योऽनीशः सुरव्याघ्रो देवसिंहो दिवाकरः ॥ ११९॥

sarvadevamayo'cintyo devatātmātmasambhavaḥ .
īḍyo'nīśaḥ suravyāghro devasiṁho divākaraḥ .. 119..

विबुधाग्रवरश्रेष्ठः सर्वदेवोत्तमोत्तमः ।
शिवज्ञानरतः श्रीमान् शिखिश्रीपर्वतप्रियः ॥ १२०॥

vibudhāgravaraśreṣṭhaḥ sarvadevottamottamaḥ .
śivajñānarataḥ śrīmān śikhiśrīparvatapriyaḥ .. 120..

जयस्तम्भो विशिष्टम्भो नरसिंहनिपातनः ।
ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ॥ १२१॥

jayastambho viśiṣṭambho narasiṁhanipātanaḥ .
brahmacārī lokacārī dharmacārī dhanādhipaḥ .. 121..

नन्दी नन्दीश्वरो नग्नो नग्नव्रतधरः शुचिः ।
लिङ्गाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगावहः ॥ १२२॥

nandī nandīśvaro nagno nagnavratadharaḥ śuciḥ .
liṅgādhyakṣaḥ surādhyakṣo yugādhyakṣo yugāvahaḥ .. 122..

स्ववशः सवशः स्वर्गः स्वरः स्वरमयः स्वनः ।
बीजाध्यक्षो बीजकर्ता धनकृद्धर्मवर्धनः ॥ १२३॥

svavaśaḥ savaśaḥ svargaḥ svaraḥ svaramayaḥ svanaḥ .
bījādhyakṣo bījakartā dhanakṛddharmavardhanaḥ .. 123..

दम्भोऽदम्भो महादम्भः सर्वभूतमहेश्वरः ।
श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः ॥ १२४॥

dambho'dambho mahādambhaḥ sarvabhūtamaheśvaraḥ .
śmaśānanilayastiṣyaḥ seturapratimākṛtiḥ .. 124..

लोकोत्तरस्फुटालोकस्त्र्यम्बको नागभूषणः ।
अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः ॥ १२५॥

lokottarasphuṭālokastryambako nāgabhūṣaṇaḥ .
andhakārirmakhadveṣī viṣṇukandharapātanaḥ .. 125..

वीतदोषोऽक्षयगुणो दक्षारिः पूषदन्तहृत् ।
धूर्जटिः खण्डपरशुः सकलो निष्कलोऽनघः ॥ १२६॥

vītadoṣo'kṣayaguṇo dakṣāriḥ pūṣadantahṛt .
dhūrjaṭiḥ khaṇḍaparaśuḥ sakalo niṣkalo'naghaḥ .. 126..

आधारः सकलाधारः पाण्डुराभो मृडो नटः ।
पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ॥ १२७॥

ādhāraḥ sakalādhāraḥ pāṇḍurābho mṛḍo naṭaḥ .
pūrṇaḥ pūrayitā puṇyaḥ sukumāraḥ sulocanaḥ .. 127..

सामगेयः प्रियकरः पुण्यकीर्तिरनामयः ।
मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः ॥ १२८॥

sāmageyaḥ priyakaraḥ puṇyakīrtiranāmayaḥ .
manojavastīrthakaro jaṭilo jīviteśvaraḥ .. 128..

जीवितान्तकरो नित्यो वसुरेता वसुप्रियः ।
सद्गतिः सत्कृतिः सक्तः कालकण्ठः कलाधरः ॥ १२९॥

jīvitāntakaro nityo vasuretā vasupriyaḥ .
sadgatiḥ satkṛtiḥ saktaḥ kālakaṇṭhaḥ kalādharaḥ .. 129..

मानी मान्यो महाकालः सद्भूतिः सत्परायणः ।
चन्द्रसञ्जीवनः शास्ता लोकगूढोऽमराधिपः ॥ १३०॥

mānī mānyo mahākālaḥ sadbhūtiḥ satparāyaṇaḥ .
candrasañjīvanaḥ śāstā lokagūḍho'marādhipaḥ .. 130..

लोकबन्धुर्लोकनाथः कृतज्ञः कृतिभूषणः ।
अनपाय्यक्षरः कान्तः सर्वशास्त्रभृतां वरः ॥ १३१॥

lokabandhurlokanāthaḥ kṛtajñaḥ kṛtibhūṣaṇaḥ .
anapāyyakṣaraḥ kāntaḥ sarvaśāstrabhṛtāṁ varaḥ .. 131..

तेजोमयो द्युतिधरो लोकमायोऽग्रणीरणुः ।
शुचिस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः ॥ १३२॥

tejomayo dyutidharo lokamāyo'graṇīraṇuḥ .
śucismitaḥ prasannātmā durjayo duratikramaḥ .. 132..

ज्योतिर्मयो निराकारो जगन्नाथो जलेश्वरः ।
तुम्बवीणी महाकायो विशोकः शोकनाशनः ॥ १३३॥

jyotirmayo nirākāro jagannātho jaleśvaraḥ .
tumbavīṇī mahākāyo viśokaḥ śokanāśanaḥ .. 133..

त्रिलोकात्मा त्रिलोकेशः शुद्धः शुद्धिरथाक्षजः ।
अव्यक्तलक्षणोऽव्यक्तो व्यक्ताव्यक्तो विशाम्पतिः ॥ १३४॥

trilokātmā trilokeśaḥ śuddhaḥ śuddhirathākṣajaḥ .
avyaktalakṣaṇo'vyakto vyaktāvyakto viśāmpatiḥ .. 134..

वरशीलो वरतुलो मानो मानधनो मयः ।
ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्यमः ॥ १३५॥

varaśīlo varatulo māno mānadhano mayaḥ .
brahmā viṣṇuḥ prajāpālo haṁso haṁsagatiryamaḥ .. 135..

वेधा धाता विधाता च अत्ता हर्ता चतुर्मुखः ।
कैलासशिखरावासी सर्वावासी सतां गतिः ॥ १३६॥

vedhā dhātā vidhātā ca attā hartā caturmukhaḥ .
kailāsaśikharāvāsī sarvāvāsī satāṁ gatiḥ .. 136..

हिरण्यगर्भो हरिणः पुरुषः पूर्वजः पिता ।
भूतालयो भूतपतिर्भूतिदो भुवनेश्वरः ॥ १३७॥

hiraṇyagarbho hariṇaḥ puruṣaḥ pūrvajaḥ pitā .
bhūtālayo bhūtapatirbhūtido bhuvaneśvaraḥ .. 137..

संयोगी योगविद्ब्रह्मा ब्रह्मण्यो ब्राह्मणप्रियः ।
देवप्रियो देवनाथो देवज्ञो देवचिन्तकः ॥ १३८॥

saṁyogī yogavidbrahmā brahmaṇyo brāhmaṇapriyaḥ .
devapriyo devanātho devajño devacintakaḥ .. 138..

विषमाक्षः कलाध्यक्षो वृषाङ्को वृषवर्धनः ।
निर्मदो निरहंकारो निर्मोहो निरुपद्रवः ॥ १३९॥

viṣamākṣaḥ kalādhyakṣo vṛṣāṅko vṛṣavardhanaḥ .
nirmado nirahaṁkāro nirmoho nirupadravaḥ .. 139..

दर्पहा दर्पितो दृप्तः सर्वर्तुपरिवर्तकः ।
सप्तजिह्वः सहस्रार्चिः स्निग्धः प्रकृतिदक्षिणः ॥ १४०॥

darpahā darpito dṛptaḥ sarvartuparivartakaḥ .
saptajihvaḥ sahasrārciḥ snigdhaḥ prakṛtidakṣiṇaḥ .. 140..

भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः ।
अर्थोऽनर्थो महाकोशः परकार्यैकपण्डितः ॥ १४१॥

bhūtabhavyabhavannāthaḥ prabhavo bhrāntināśanaḥ .
artho'nartho mahākośaḥ parakāryaikapaṇḍitaḥ .. 141..

निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः ।
सत्त्ववान्सात्त्विकः सत्यकीर्तिस्तम्भकृतागमः ॥ १४२॥

niṣkaṇṭakaḥ kṛtānando nirvyājo vyājamardanaḥ .
sattvavānsāttvikaḥ satyakīrtistambhakṛtāgamaḥ .. 142..

अकम्पितो गुणग्राही नैकात्मा नैककर्मकृत् ।
सुप्रीतः सुमुखः सूक्ष्मः सुकरो दक्षिणोऽनलः ॥ १४३॥

akampito guṇagrāhī naikātmā naikakarmakṛt .
suprītaḥ sumukhaḥ sūkṣmaḥ sukaro dakṣiṇo'nalaḥ .. 143..

स्कन्धः स्कन्धधरो धुर्यः प्रकटः प्रीतिवर्धनः ।
अपराजितः सर्वसहो विदग्धः सर्ववाहनः ॥ १४४॥

skandhaḥ skandhadharo dhuryaḥ prakaṭaḥ prītivardhanaḥ .
aparājitaḥ sarvasaho vidagdhaḥ sarvavāhanaḥ .. 144..

अधृतः स्वधृतः साध्यः पूर्तमूर्तिर्यशोधरः ।
वराहशृङ्गधृग्वायुर्बलवानेकनायकः ॥ १४५॥

adhṛtaḥ svadhṛtaḥ sādhyaḥ pūrtamūrtiryaśodharaḥ .
varāhaśṛṅgadhṛgvāyurbalavānekanāyakaḥ .. 145..

श्रुतिप्रकाशः श्रुतिमानेकबन्धुरनेकधृक् ।
श्रीवल्लभशिवारम्भः शान्तभद्रः समञ्जसः ॥ १४६॥

śrutiprakāśaḥ śrutimānekabandhuranekadhṛk .
śrīvallabhaśivārambhaḥ śāntabhadraḥ samañjasaḥ .. 146..

भूशयो भूतिकृद्भूतिर्भूषणो भूतवाहनः ।
अकायो भक्तकायस्थः कालज्ञानी कलावपुः ॥ १४७॥

bhūśayo bhūtikṛdbhūtirbhūṣaṇo bhūtavāhanaḥ .
akāyo bhaktakāyasthaḥ kālajñānī kalāvapuḥ .. 147..

सत्यव्रतमहात्यागी निष्ठाशान्तिपरायणः ।
परार्थवृत्तिर्वरदो विविक्तः श्रुतिसागरः ॥ १४८॥

satyavratamahātyāgī niṣṭhāśāntiparāyaṇaḥ .
parārthavṛttirvarado viviktaḥ śrutisāgaraḥ .. 148..

अनिर्विण्णो गुणग्राही कलङ्काङ्कः कलङ्कहा ।
स्वभावरुद्रो मध्यस्थः शत्रुघ्नो मध्यनाशकः ॥ १४९॥

anirviṇṇo guṇagrāhī kalaṅkāṅkaḥ kalaṅkahā .
svabhāvarudro madhyasthaḥ śatrughno madhyanāśakaḥ .. 149..

शिखण्डी कवची शूली चण्डी मुण्डी च कुण्डली ।
मेखली कवची खड्गी मायी संसारसारथिः ॥ १५०॥

śikhaṇḍī kavacī śūlī caṇḍī muṇḍī ca kuṇḍalī .
mekhalī kavacī khaḍgī māyī saṁsārasārathiḥ .. 150..

अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः ।
असंख्येयोऽप्रमेयात्मा वीर्यवान्कार्यकोविदः ॥ १५१॥

amṛtyuḥ sarvadṛk siṁhastejorāśirmahāmaṇiḥ .
asaṁkhyeyo'prameyātmā vīryavānkāryakovidaḥ .. 151..

वेद्यो वेदार्थविद्गोप्ता सर्वाचारो मुनीश्वरः ।
अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ॥ १५२॥

vedyo vedārthavidgoptā sarvācāro munīśvaraḥ .
anuttamo durādharṣo madhuraḥ priyadarśanaḥ .. 152..

सुरेशः शरणं सर्वः शब्दब्रह्मसतां गतिः ।
कालभक्षः कलङ्कारिः कङ्कणीकृतवासुकिः ॥ १५३॥

sureśaḥ śaraṇaṁ sarvaḥ śabdabrahmasatāṁ gatiḥ .
kālabhakṣaḥ kalaṅkāriḥ kaṅkaṇīkṛtavāsukiḥ .. 153..

महेष्वासो महीभर्ता निष्कलङ्को विशृङ्खलः ।
द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः ॥ १५४॥

maheṣvāso mahībhartā niṣkalaṅko viśṛṅkhalaḥ .
dyumaṇistaraṇirdhanyaḥ siddhidaḥ siddhisādhanaḥ .. 154..

निवृत्तः संवृतः शिल्पो व्यूढोरस्को महाभुजः ।
एकज्योतिर्निरातङ्को नरो नारायणप्रियः ॥ १५५॥

nivṛttaḥ saṁvṛtaḥ śilpo vyūḍhorasko mahābhujaḥ .
ekajyotirnirātaṅko naro nārāyaṇapriyaḥ .. 155..

निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः ।
स्तव्यस्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः ॥ १५६॥

nirlepo niṣprapañcātmā nirvyagro vyagranāśanaḥ .
stavyastavapriyaḥ stotā vyāsamūrtiranākulaḥ .. 156..

निरवद्यपदोपायो विद्याराशिरविक्रमः ।
प्रशान्तबुद्धिरक्षुद्रः क्षुद्रहा नित्यसुन्दरः ॥ १५७॥

niravadyapadopāyo vidyārāśiravikramaḥ .
praśāntabuddhirakṣudraḥ kṣudrahā nityasundaraḥ .. 157..

धैर्याग्र्यधुर्यो धात्रीशः शाकल्यः शर्वरीपतिः ।
परमार्थगुरुर्दृष्टिर्गुरुराश्रितवत्सलः ॥ १५८॥
रसो रसज्ञः सर्वज्ञः सर्वसत्त्वावलम्बनः ॥

dhairyāgryadhuryo dhātrīśaḥ śākalyaḥ śarvarīpatiḥ .
paramārthagururdṛṣṭirgururāśritavatsalaḥ .. 158..
raso rasajñaḥ sarvajñaḥ sarvasattvāvalambanaḥ ..

Пхала-стути[править | править код]

सूत उवाच । एवं नाम्नां सहस्रेण तुष्टाव वृषभध्वजम् ॥ १५९॥
स्नापयामास च विभुः पूजयामास पङ्कजैः ।
परीक्षार्थं हरेः पूजाकमलेषु महेश्वरः ॥ १६०॥
sūta uvāca . evaṁ nāmnāṁ sahasreṇa tuṣṭāva vṛṣabhadhvajam .. 159..
snāpayāmāsa ca vibhuḥ pūjayāmāsa paṅkajaiḥ .
parīkṣārthaṁ hareḥ pūjākamaleṣu maheśvaraḥ .. 160..
गोपयामासकमलं तदैकं भुवनेश्वरः ।
हृतपुष्पो हरिस्तत्र किमिदं त्वभ्यचिन्तयन् ॥ १६१॥
gopayāmāsakamalaṁ tadaikaṁ bhuvaneśvaraḥ .
hṛtapuṣpo haristatra kimidaṁ tvabhyacintayan .. 161..
ज्ञात्वा स्वनेत्रमुद्धृत्य सर्वसत्त्वावलम्बनम् ।
पूजयामास भावेन नाम्ना तेन जगद्गुरुम् ॥ १६२॥
jñātvā svanetramuddhṛtya sarvasattvāvalambanam .
pūjayāmāsa bhāvena nāmnā tena jagadgurum .. 162..
ततस्तत्र विभुर्दृष्ट्वा तथाभूतं हरो हरिम् ।
तस्मादवतताराशु मण्डलात्पावकस्य च ॥ १६३॥
tatastatra vibhurdṛṣṭvā tathābhūtaṁ haro harim .
tasmādavatatārāśu maṇḍalātpāvakasya ca .. 163..
कोटिभास्करसंकाशं जटामुकुटमण्डितम् ।
ज्वालामालावृतं दिव्यं तीक्ष्णदंष्ट्रं भयङ्करम् ॥ १६४॥
koṭibhāskarasaṁkāśaṁ jaṭāmukuṭamaṇḍitam .
jvālāmālāvṛtaṁ divyaṁ tīkṣṇadaṁṣṭraṁ bhayaṅkaram .. 164..
शूलटङ्कगदाचक्रकुन्तपाशधरं हरम् ।
वरदाभयहस्तं च दीपिचर्मोत्तरीयकम् ॥ १६५॥
śūlaṭaṅkagadācakrakuntapāśadharaṁ haram .
varadābhayahastaṁ ca dīpicarmottarīyakam .. 165..
इत्थम्भूतं तदा दृष्ट्वा भवं भस्मविभूषितम् ।
हृष्टो नमश्चकाराशु देवदेवं जनार्दनः ॥ १६६॥
itthambhūtaṁ tadā dṛṣṭvā bhavaṁ bhasmavibhūṣitam .
hṛṣṭo namaścakārāśu devadevaṁ janārdanaḥ .. 166..
दुद्रुवुस्तं परिक्रम्य सेन्द्रा देवास्त्रिलोचनम् ।
चचाल ब्रह्मभुवनं चकम्पे च वसुन्धरा ॥ १६७॥
dudruvustaṁ parikramya sendrā devāstrilocanam .
cacāla brahmabhuvanaṁ cakampe ca vasundharā .. 167..
ददाह तेजस्तच्छम्भोः प्रान्तं वै शतयोजनम् ।
अधस्ताच्चोर्ध्वतश्चैव हाहेत्यकृत भूतले ॥ १६८॥
dadāha tejastacchambhoḥ prāntaṁ vai śatayojanam .
adhastāccordhvataścaiva hāhetyakṛta bhūtale .. 168..
तदा प्राह महादेवः प्रहसन्निव शङ्करः ।
सम्प्रेक्ष्य प्रणयाद्विष्णुं कृताञ्जलिपुटं स्थितम् ॥ १६९॥
tadā prāha mahādevaḥ prahasanniva śaṅkaraḥ .
samprekṣya praṇayādviṣṇuṁ kṛtāñjalipuṭaṁ sthitam .. 169..
ज्ञातं मयेदमधुना देवकार्यं जनार्दन ।
सुदर्शनाख्यं चक्रं च ददामि तव शोभनम् ॥ १७०॥
jñātaṁ mayedamadhunā devakāryaṁ janārdana .
sudarśanākhyaṁ cakraṁ ca dadāmi tava śobhanam .. 170..
यद्रूपं भवता दृष्टं सर्वलोकभयङ्करम् ।
हिताय तव यत्नेन तव भावाय सुव्रत ॥ १७१॥
yadrūpaṁ bhavatā dṛṣṭaṁ sarvalokabhayaṅkaram .
hitāya tava yatnena tava bhāvāya suvrata .. 171..
शान्तं रणाजिरे विष्णो देवानां दुःखसाधनम् ।
शान्तस्य चास्त्रं शान्तं स्याच्छान्तेनास्त्रेण किं फलम् ॥ १७२॥
śāntaṁ raṇājire viṣṇo devānāṁ duḥkhasādhanam .
śāntasya cāstraṁ śāntaṁ syācchāntenāstreṇa kiṁ phalam .. 172..
शान्तस्य समरे चास्त्रं शान्तिरेव तपस्विनाम् ।
योद्धुः शान्त्या बलच्छेदः परस्य बलवृद्धिदः ॥ १७३॥
śāntasya samare cāstraṁ śāntireva tapasvinām .
yoddhuḥ śāntyā balacchedaḥ parasya balavṛddhidaḥ .. 173..
देवैरशान्तैर्यद्रूपं मदीयं भावयाव्ययम् ।
किमायुधेन कार्यं वै योद्धुं देवारिसूदन ॥ १७४॥
devairaśāntairyadrūpaṁ madīyaṁ bhāvayāvyayam .
kimāyudhena kāryaṁ vai yoddhuṁ devārisūdana .. 174..
क्षमा युधि न कार्यं वै योद्धुं देवारिसूदन ।
अनागते व्यतीते च दौर्बल्ये स्वजनोत्करे ॥ १७५॥
kṣamā yudhi na kāryaṁ vai yoddhuṁ devārisūdana .
anāgate vyatīte ca daurbalye svajanotkare .. 175..
अकालिके त्वधर्मे च अनर्थेवारिसूदन ।
एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् ॥ १७६॥
akālike tvadharme ca anarthevārisūdana .
evamuktvā dadau cakraṁ sūryāyutasamaprabham .. 176..
नेत्रं च नेता जगतां प्रभुर्वै पद्मसन्निभम् ।
तदाप्रभृति तं प्राहुः पद्माक्षमिति सुव्रतम् ॥ १७७॥
netraṁ ca netā jagatāṁ prabhurvai padmasannibham .
tadāprabhṛti taṁ prāhuḥ padmākṣamiti suvratam .. 177..
दत्त्वैनं नयनं चक्रं विष्णवे नीललोहितः ।
पस्पर्श च कराभ्यां वै सुशुभाभ्यामुवाच ह ॥ १७८॥
dattvainaṁ nayanaṁ cakraṁ viṣṇave nīlalohitaḥ .
pasparśa ca karābhyāṁ vai suśubhābhyāmuvāca ha .. 178..
वरदोहं वरश्रेष्ठ वरान्वरय चेप्सितान् ।
भक्त्या वशीकृतो नूनं त्वयाहं पुरुषोत्तम ॥ १७९॥
varadohaṁ varaśreṣṭha varānvaraya cepsitān .
bhaktyā vaśīkṛto nūnaṁ tvayāhaṁ puruṣottama .. 179..
इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम् ।
त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम् ॥ १८०॥
ityukto devadevena devadevaṁ praṇamya tam .
tvayi bhaktirmahādeva prasīda varamuttamam .. 180..
नान्यमिच्छामि भक्तानामार्तयो नास्ति यत्प्रभो ।
तच्छ्रुत्वा वचनं तस्य दयावान् सुतरां भवः ॥ १८१॥
nānyamicchāmi bhaktānāmārtayo nāsti yatprabho .
tacchrutvā vacanaṁ tasya dayāvān sutarāṁ bhavaḥ .. 181..
पस्पर्श च ददौ तस्मै श्रद्धां शीतांशुभूषणः ।
प्राह चैवं महादेवः परमात्मानमच्युतम् ॥ १८२॥
pasparśa ca dadau tasmai śraddhāṁ śītāṁśubhūṣaṇaḥ .
prāha caivaṁ mahādevaḥ paramātmānamacyutam .. 182..
मयि भक्तश्च वन्द्यश्च पूज्यश्चैव सुरासुरैः ।
भविष्यति न संदेहो मत्प्रसादात्सुरोत्तम ॥ १८३॥
mayi bhaktaśca vandyaśca pūjyaścaiva surāsuraiḥ .
bhaviṣyati na saṁdeho matprasādātsurottama .. 183..
यदा सती दक्षपुत्री विनिन्द्येव सुलोचना ।
मातरं पितरं दक्षं भविष्यति सुरेश्वरी ॥ १८४॥
yadā satī dakṣaputrī vinindyeva sulocanā .
mātaraṁ pitaraṁ dakṣaṁ bhaviṣyati sureśvarī .. 184..
दिव्या हैमवती विष्णो तदा त्वमपि सुव्रत ।
भगिनीं तव कल्याणीं देवीं हैमवतीमुमाम् ॥ १८५॥
divyā haimavatī viṣṇo tadā tvamapi suvrata .
bhaginīṁ tava kalyāṇīṁ devīṁ haimavatīmumām .. 185..
नियोगाद्ब्रह्मणः साध्वीं प्रदास्यसि ममैव ताम् ।
मत्सम्बन्धी च लोकानां मध्ये पूज्यो भविष्यसि ॥ १८६॥
niyogādbrahmaṇaḥ sādhvīṁ pradāsyasi mamaiva tām .
matsambandhī ca lokānāṁ madhye pūjyo bhaviṣyasi .. 186..
मां दिव्येन च भावेन तदा प्रभृति शङ्करम् ।
द्रक्ष्यसे च प्रसन्नेन मित्रभूतमिवात्मना ॥ १८७॥
māṁ divyena ca bhāvena tadā prabhṛti śaṅkaram .
drakṣyase ca prasannena mitrabhūtamivātmanā .. 187..
इत्युक्त्वान्तर्दधे रुद्रो भगवान्नीललोहितः ।
जनार्दनोपि भगवान्देवानामपि सन्निधौ ॥ १८८॥
ityuktvāntardadhe rudro bhagavānnīlalohitaḥ .
janārdanopi bhagavāndevānāmapi sannidhau .. 188..
अयाचत महादेवं ब्रह्माणं मुनिभिः समम् ।
मया प्रोक्तं स्तवं दिव्यं पद्मयोने सुशोभनम् ॥ १८९॥
ayācata mahādevaṁ brahmāṇaṁ munibhiḥ samam .
mayā proktaṁ stavaṁ divyaṁ padmayone suśobhanam .. 189..
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् ।
प्रतिनाम्नि हिरण्यस्य दत्तस्य फलमाप्नुयात् ॥ १९०॥
yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān .
pratināmni hiraṇyasya dattasya phalamāpnuyāt .. 190..
अश्वमेधसहस्रेण फलं भवति तस्य वै ।
घृताद्यैः स्नापयेद्रुद्रं स्थाल्या वै कलशैः शुभैः ॥ १९१॥
aśvamedhasahasreṇa phalaṁ bhavati tasya vai .
ghṛtādyaiḥ snāpayedrudraṁ sthālyā vai kalaśaiḥ śubhaiḥ .. 191..
नाम्नां सहस्रेणानेन श्रद्धया शिवमीश्वरम् ।
सोपि यज्ञसहस्रस्य फलं लब्ध्वा सुरेश्वरैः ॥ १९२॥
nāmnāṁ sahasreṇānena śraddhayā śivamīśvaram .
sopi yajñasahasrasya phalaṁ labdhvā sureśvaraiḥ .. 192..
पूज्यो भवति रुद्रस्य प्रीतिर्भवति तस्य वै ।
तथास्त्विति तथा प्राह पद्मयोनेर्जनार्दनम् ॥ १९३॥
pūjyo bhavati rudrasya prītirbhavati tasya vai .
tathāstviti tathā prāha padmayonerjanārdanam .. 193..
जग्मतुः प्रणिपत्यैनं देवदेवं जगद्गुरुम् ।
तस्मान्नाम्नां सहस्रेण पूजयेदनघो द्विजाः ॥ १९४॥
जपेएन्नाम्नां सहस्रं च स याति परमां गतिम् ॥ १९५॥
jagmatuḥ praṇipatyainaṁ devadevaṁ jagadgurum .
tasmānnāmnāṁ sahasreṇa pūjayedanagho dvijāḥ .. 194..
japeennāmnāṁ sahasraṁ ca sa yāti paramāṁ gatim .. 195..

॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे सहस्रनामभिः पूजनाद्विष्णुचक्रलाभो नामाष्टनवतितमोध्यायः ॥
.. iti śrīliṅgamahāpurāṇe pūrvabhāge sahasranāmabhiḥ pūjanādviṣṇucakralābho nāmāṣṭanavatitamodhyāyaḥ ..

Примечания[править | править код]