Дакшинамурти-аштоттара-шатанама-стотра

Материал из Шайвавики
(перенаправлено с «Dakṣiṇāmūrti-aṣṭottaraśatanāma-stotra»)
Перейти к: навигация, поиск

॥ श्री दक्षिणामूर्ति अष्टोत्तर शतनाम स्तोत्र ॥
.. śrī dakṣiṇāmūrti aṣṭottara śatanāma stotra ..


॥ अथ ध्यानम्॥
.. atha dhyānam.. वटवृक्ष तटासीनं योगी ध्येयांघ्रि पङ्कजम्।
शरश्चन्द्र निभं पूज्यं जटामुकुट मण्डितम् ॥ १॥
vaṭavṛkṣa taṭāsīnaṁ yogī dhyeyāṁghri paṅkajam.
śaraścandra nibhaṁ pūjyaṁ jaṭāmukuṭa maṇḍitam .. 1..
गङ्गाधरं ललाटाक्षं व्याघ्र चर्माम्बरावृतम्।
नागभूषं परंब्रह्म द्विजराजवतंसकम् ॥ २॥
gaṅgādharaṁ lalāṭākṣaṁ vyāghra carmāmbarāvṛtam.
nāgabhūṣaṁ paraṁbrahma dvijarājavataṁsakam .. 2..
अक्षमाला ज्ञानमुद्रा वीणा पुस्तक शोभितम्।
शुकादि वृद्ध शिष्याढ्यं वेद वेदान्तगोचरम्॥ ३॥
युवानां मन्मथारातिं दक्षिणामूर्तिमाश्रये।
akṣamālā jñānamudrā vīṇā pustaka śobhitam.
śukādi vṛddha śiṣyāḍhyaṁ veda vedāntagocaram.. 3..
yuvānāṁ manmathārātiṁ dakṣiṇāmūrtimāśraye.


॥ अथ दक्षिणामूर्ति अष्टोत्तर शतनाम स्तोत्रं ॥
.. atha dakṣiṇāmūrti aṣṭottara śatanāma stotraṁ ..

ॐ विद्यारूपी महायोगी शुद्ध ज्ञानी पिनाकधृत् ।
रत्नालंकृत सर्वाङ्गी रत्नमौळिर्जटाधरः ॥ १॥
oṁ vidyārūpī mahāyogī śuddha jñānī pinākadhṛt .
ratnālaṁkṛta sarvāṅgī ratnamauḽirjaṭādharaḥ .. 1..
गङ्गाधर्यचलावासी महाज्ञानी समाधिकृत्।
अप्रमेयो योगनिधिर्तारको भक्तवत्सलः॥ २॥
gaṅgādharyacalāvāsī mahājñānī samādhikṛt.
aprameyo yoganidhirtārako bhaktavatsalaḥ.. 2..
ब्रह्मरूपी जगद्व्यापी विष्णुमूर्तिः पुरातनः ।
उक्षवाहश्चर्मवासाः पीताम्बर विभूषणः॥ ३॥
brahmarūpī jagadvyāpī viṣṇumūrtiḥ purātanaḥ .
ukṣavāhaścarmavāsāḥ pītāmbara vibhūṣaṇaḥ.. 3..
मोक्षदायी मोक्ष निधिश्चान्धकारी जगत्पतिः।
विद्याधारी शुक्ल तनुः विद्यादायी गणाधिपः॥ ४॥
mokṣadāyī mokṣa nidhiścāndhakārī jagatpatiḥ.
vidyādhārī śukla tanuḥ vidyādāyī gaṇādhipaḥ.. 4..
प्रौढापस्मृति संहर्ता शशिमौळिर्महास्वनः ।
साम प्रियोऽव्ययः साधुः सर्व वेदैरलङ्कृतः ॥ ५॥
prauḍhāpasmṛti saṁhartā śaśimauḽirmahāsvanaḥ .
sāma priyo'vyayaḥ sādhuḥ sarva vedairalaṅkṛtaḥ .. 5..
हस्ते वह्निधरः श्रीमान् मृगधारी वशङ्करः ।
यज्ञनाथ क्रतुध्वंसी यज्ञभोक्ता यमान्तकः॥ ६॥
haste vahnidharaḥ śrīmān mṛgadhārī vaśaṅkaraḥ .
yajñanātha kratudhvaṁsī yajñabhoktā yamāntakaḥ.. 6..
भक्तानुग्रह मूर्तिश्च भक्तसेव्यो वृषध्वजः ।
भस्मोध्दूलित सर्वाङ्गः चाक्षमालाधरोमहान् ॥ ७॥
bhaktānugraha mūrtiśca bhaktasevyo vṛṣadhvajaḥ .
bhasmodhdūlita sarvāṅgaḥ cākṣamālādharomahān .. 7..
त्रयीमूर्तिः परंब्रह्म नागराजैरलङ्कृतः ।
शान्तरूपो महाज्ञानी सर्व लोक विभूषणः ॥ ८॥
trayīmūrtiḥ paraṁbrahma nāgarājairalaṅkṛtaḥ .
śāntarūpo mahājñānī sarva loka vibhūṣaṇaḥ .. 8..
अर्धनारीश्वरो देवोमुनिस्सेव्यस्सुरोत्तमः ।
व्याख्यानदेवो भगवान् रवि चन्द्राग्नि लोचनः ॥ ९॥
ardhanārīśvaro devomunissevyassurottamaḥ .
vyākhyānadevo bhagavān ravi candrāgni locanaḥ .. 9..
जगद्गुरुर्महादेवो महानन्द परायणः ।
जटाधारी महायोगी ज्ञानमालैरलङ्कृतः ॥ १०॥
jagadgururmahādevo mahānanda parāyaṇaḥ .
jaṭādhārī mahāyogī jñānamālairalaṅkṛtaḥ .. 10..
व्योमगङ्गा जल स्थानः विशुद्धो यतिरूर्जितः ।
तत्त्वमूर्तिर्महायोगी महासारस्वतप्रदः ॥ ११।
vyomagaṅgā jala sthānaḥ viśuddho yatirūrjitaḥ .
tattvamūrtirmahāyogī mahāsārasvatapradaḥ .. 11.
व्योममूर्तिश्च भक्तानां इष्टकाम फलप्रदः ।
परमूर्तिः चित्स्वरूपी तेजोमूर्तिरनामयः ॥ १२॥
vyomamūrtiśca bhaktānāṁ iṣṭakāma phalapradaḥ .
paramūrtiḥ citsvarūpī tejomūrtiranāmayaḥ .. 12..
वेदवेदाङ्ग तत्त्वज्ञः चतुःष्षष्टि कलानिधिः ।
भवरोग भयध्वंसी भक्तानामभयप्रदः ॥ १३॥
vedavedāṅga tattvajñaḥ catuḥṣṣaṣṭi kalānidhiḥ .
bhavaroga bhayadhvaṁsī bhaktānāmabhayapradaḥ .. 13..
नीलग्रीवो ललाटाक्षो गज चर्मागतिप्रदः ।
अरागी कामदश्चाथ तपस्वी विष्णुवल्लभः ॥ १४॥
nīlagrīvo lalāṭākṣo gaja carmāgatipradaḥ .
arāgī kāmadaścātha tapasvī viṣṇuvallabhaḥ .. 14..
ब्रह्मचारी च सन्यासी गृहस्थाश्रम कारणः ।
दान्तः शमवतां श्रेष्ठो सत्यरूपो दयापरः ॥ १५॥
brahmacārī ca sanyāsī gṛhasthāśrama kāraṇaḥ .
dāntaḥ śamavatāṁ śreṣṭho satyarūpo dayāparaḥ .. 15..
योगपट्टाभिरामश्च वीणाधारी विचेतनः ।
मतिप्रज्ञा सुधाधारी मुद्रापुस्तक धारणः ॥ १६॥
yogapaṭṭābhirāmaśca vīṇādhārī vicetanaḥ .
matiprajñā sudhādhārī mudrāpustaka dhāraṇaḥ .. 16..
वेतालादि पिशाचौघ राक्षसौघ विनाशनः ।
राज यक्ष्मादि रोगाणां विनिहन्ता सुरेश्वरः ॥
vetālādi piśācaugha rākṣasaugha vināśanaḥ .
rāja yakṣmādi rogāṇāṁ vinihantā sureśvaraḥ ..


॥ इति श्री दक्षिणामूर्ति अष्टोत्तर शतनाम स्तोत्रं सम्पूर्णम् ॥
.. iti śrī dakṣiṇāmūrti aṣṭottara śatanāma stotraṁ sampūrṇam ..

Примечания[править | править код]