Медха-дакшинамурти-сахасранама-стотра

Материал из Шайвавики
(перенаправлено с «Medhādakṣiṇāmūrti-sahasranāma-stotra»)
Перейти к: навигация, поиск
॥ मेधादक्षिणामूर्तिसहस्रनामस्तोत्र ॥
.. medhā-dakṣiṇāmūrti-sahasranāma-stotra ..

Тысяча имён (учителя) мудрости (Шивы)-Дакшинамурти.


श्रीः ॥
अस्य श्री मेधादक्षिणामूर्तिसहस्रनामस्तोत्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । दक्षिणामूर्तिर्देवताआ । ॐ बीजम् । स्वाहा शक्तिः । नमः कीलकम् । मेधादक्षिणामूर्तिप्रसादसिद्ध्यर्थे जपे विनियोगः । ह्राम् इत्यादिना अङ्ग न्यासः ।
śrīḥ ..
asya śrī medhādakṣiṇāmūrtisahasranāmastotrasya brahmā ṛṣiḥ . gāyatrī chandaḥ . dakṣiṇāmūrtirdevatāā . oṁ bījam . svāhā śaktiḥ . namaḥ kīlakam . medhādakṣiṇāmūrtiprasādasiddhyarthe jape viniyogaḥ . hrām ityādinā aṅga nyāsaḥ .


ध्यानम् ॥
सिद्धितोयनिधेर्मध्ये रत्नग्रीवे मनोरमे ।
कदम्बवनिकामध्ये श्रीमद्वटतरोरधः ॥ १॥
dhyānam ..
siddhitoyanidhermadhye ratnagrīve manorame .
kadambavanikāmadhye śrīmadvaṭataroradhaḥ .. 1..
आसीनमाद्यं पुरुषमादिमध्यान्तवर्जितम् ।
शुद्धस्फटिकगोक्षीरशरत्पूर्णेन्दुशेखरम् ॥ २॥
āsīnamādyaṁ puruṣamādimadhyāntavarjitam .
śuddhasphaṭikagokṣīraśaratpūrṇenduśekharam .. 2..
दक्षिणे चाक्षमालां च वह्निं वै वामहस्तके ।
जटामण्डलसंलग्नशीताम्शुकरमण्डितम् ॥ ३॥
dakṣiṇe cākṣamālāṁ ca vahniṁ vai vāmahastake .
jaṭāmaṇḍalasaṁlagnaśītāmśukaramaṇḍitam .. 3..
नागहारधरं चारुकङ्कणैः कटिसूत्रकैः ।
विराजमानवृषभं व्याघ्रचर्माम्बरावृतम् ॥ ४॥
nāgahāradharaṁ cārukaṅkaṇaiḥ kaṭisūtrakaiḥ .
virājamānavṛṣabhaṁ vyāghracarmāmbarāvṛtam .. 4..
चिन्तामणिमहाबृन्दैः कल्पकैः कामधेनुभिः ।
चतुष्षष्टिकलाविद्यामूर्तिभिः श्रुतिमस्तकैः ॥ ५॥
cintāmaṇimahābṛndaiḥ kalpakaiḥ kāmadhenubhiḥ .
catuṣṣaṣṭikalāvidyāmūrtibhiḥ śrutimastakaiḥ .. 5..
रत्नसिंहासने साधुद्वीपिचर्मसमायुतम् ।
तत्राष्टदलपद्मस्य कर्णिकायां सुशोभने ॥ ६॥
ratnasiṁhāsane sādhudvīpicarmasamāyutam .
tatrāṣṭadalapadmasya karṇikāyāṁ suśobhane .. 6..
वीरासने समासीनं लम्बदक्षपदांबुजम् ।
ज्ञानमुद्रां पुस्तकं च वराभीतिधरं हरम् ॥ ७॥
vīrāsane samāsīnaṁ lambadakṣapadāṁbujam .
jñānamudrāṁ pustakaṁ ca varābhītidharaṁ haram .. 7..
पादमूलसमाक्रान्तमहापस्मारवैभवम् ।
रुद्राक्षमालाभरणभूषितं भूतिभासुरम् ॥ ८॥
pādamūlasamākrāntamahāpasmāravaibhavam .
rudrākṣamālābharaṇabhūṣitaṁ bhūtibhāsuram .. 8..
गजचर्मोत्तरीयं च मन्दस्मितमुखाम्बुजम् ।
सिद्धबृन्दैर्योगिबृन्दैर्मुनिबृन्दैर्निषेवितम् ॥ ९॥
gajacarmottarīyaṁ ca mandasmitamukhāmbujam .
siddhabṛndairyogibṛndairmunibṛndairniṣevitam .. 9..
आराध्यमानवृषभं अग्नीन्दुरविलोचनम् ।
पूरयन्तं कृपादृष्ट्या पुमर्थानाश्रिते जने ॥ १०॥
ārādhyamānavṛṣabhaṁ agnīnduravilocanam .
pūrayantaṁ kṛpādṛṣṭyā pumarthānāśrite jane .. 10..
एवं विभावयेदीशं सर्वविद्याकलानिधिम् ॥ ११॥
evaṁ vibhāvayedīśaṁ sarvavidyākalānidhim .. 11..


लं इत्यादिना पञ्चोपचाराः ॥
laṁ ityādinā pañcopacārāḥ ..


देवदेवो महादेवो देवानामपि देशिकः ।
दक्षिणामूर्तिरीशानो दयापूरितदिङ्मुखः ॥ १॥
devadevo mahādevo devānāmapi deśikaḥ .
dakṣiṇāmūrtirīśāno dayāpūritadiṅmukhaḥ .. 1..
कैलासशिखरोत्तुङ्ग-कमनीयनिजाकृतिः ।
वटद्रुमतटीदिव्यकनकासनसंस्थितः ॥ २॥
kailāsaśikharottuṅga-kamanīyanijākṛtiḥ .
vaṭadrumataṭīdivyakanakāsanasaṁsthitaḥ .. 2..
कटीतटपटीभूतकरिचर्मोज्ज्वलाकृतिः ।
पाटीरापाण्डुराकारपरिपूर्णसुधाधिपः । ३॥
kaṭītaṭapaṭībhūtakaricarmojjvalākṛtiḥ .
pāṭīrāpāṇḍurākāraparipūrṇasudhādhipaḥ .3..
जपाकोटीरघटितसुधाकरसुधाप्लुतः ।
पश्यल्ललाटसुभगसुन्दरभ्रूविलासवान् ॥ ४॥
japākoṭīraghaṭitasudhākarasudhāplutaḥ .
paśyallalāṭasubhagasundarabhrūvilāsavān .. 4..
कटाक्षसरणीनिर्यत्करुणापूर्णलोचनः ।
कर्णालोलतटिद्वर्णकुण्डलोज्ज्वलगण्डभूः ॥ ५॥
kaṭākṣasaraṇīniryatkaruṇāpūrṇalocanaḥ .
karṇālolataṭidvarṇakuṇḍalojjvalagaṇḍabhūḥ .. 5..
तिलप्रसूनसंकाशनासिकापुटभासुरः ।
मन्दस्मितस्पुरन्मुग्धमहनीयमुखाम्बुजः ॥ ६॥
tilaprasūnasaṁkāśanāsikāpuṭabhāsuraḥ .
mandasmitaspuranmugdhamahanīyamukhāmbujaḥ .. 6..
कुन्दकुड्मलसंस्पर्धिदन्तपङ्क्तिविराजितः ।
सिन्दूरारुणसुस्निग्धकोमलाधरपल्लवः ॥ ७॥
kundakuḍmalasaṁspardhidantapaṅktivirājitaḥ .
sindūrāruṇasusnigdhakomalādharapallavaḥ .. 7..
शङ्खाटोपगलद्दिव्यगळवैभवमञ्जुलः ।
करकन्दलितज्ञानमुद्रारुद्राक्षमालिकः ॥ ८॥
śaṅkhāṭopagaladdivyagaḽavaibhavamañjulaḥ .
karakandalitajñānamudrārudrākṣamālikaḥ .. 8..
अन्यहस्ततलन्यस्तवीणापुस्तोल्लसद्वपुः ।
विशालरुचिरोरस्कवलिमत्पल्लवोदरः ॥ ९॥
anyahastatalanyastavīṇāpustollasadvapuḥ .
viśālaruciroraskavalimatpallavodaraḥ .. 9..
बॄहत्कटिनितंबाढ्यः पीवरोरुद्वयान्वितः ।
जङ्घाविजिततूणीरस्तुङ्गगुल्फयुगोज्ज्वलः ॥ १०॥
bqatkaṭinitaṁbāḍhyaḥ pīvarorudvayānvitaḥ .
jaṅghāvijitatūṇīrastuṅgagulphayugojjvalaḥ .. 10..
मृदुपाटलपादाब्जश्चन्द्राभनखदीधितिः ।
अपसव्योरुविन्यस्तसव्यपादसरोरुहः ॥ ११॥
mṛdupāṭalapādābjaścandrābhanakhadīdhitiḥ .
apasavyoruvinyastasavyapādasaroruhaḥ .. 11..
घोरापस्मारनिक्षिप्तधीरदक्षपदाम्बुजः ।
सनकादिमुनिध्येयः सर्वाभरणभूषितः ॥ १२॥
ghorāpasmāranikṣiptadhīradakṣapadāmbujaḥ .
sanakādimunidhyeyaḥ sarvābharaṇabhūṣitaḥ .. 12..
दिव्यचन्दनलिप्ताङ्गश्चारुहासपरिष्कृतः ।
कर्पूरधवलाकारः कन्दर्पशतसुन्दरः ॥ १३॥
divyacandanaliptāṅgaścāruhāsapariṣkṛtaḥ .
karpūradhavalākāraḥ kandarpaśatasundaraḥ .. 13..
कात्यायनीप्रेमनिधिः करुणारसवारिधिः ।
कामितार्थप्रदःश्रीमत्कमलावल्लभप्रियः ॥ १४॥
kātyāyanīpremanidhiḥ karuṇārasavāridhiḥ .
kāmitārthapradaḥśrīmatkamalāvallabhapriyaḥ .. 14..
कटाक्षितात्मविज्ञानः कैवल्यानन्दकन्दलः ।
मन्दहाससमानेन्दुः छिन्नाज्ञानतमस्ततिः ॥ १५॥
kaṭākṣitātmavijñānaḥ kaivalyānandakandalaḥ .
mandahāsasamānenduḥ chinnājñānatamastatiḥ .. 15..
संसारानलसंतप्तजनतामृतसागरः ।
गंभीरहृदयाम्भोजनभोमणिनिभाकृतिः ॥ १६॥
saṁsārānalasaṁtaptajanatāmṛtasāgaraḥ .
gaṁbhīrahṛdayāmbhojanabhomaṇinibhākṛtiḥ .. 16..
निशाकरकराकारवशीकृतजगत्त्रयः ।
तापसाराध्यपादाब्जस्तरुणानन्दविग्रहः ॥ १७॥
niśākarakarākāravaśīkṛtajagattrayaḥ .
tāpasārādhyapādābjastaruṇānandavigrahaḥ .. 17..
भूतिभूषितसर्वाङ्गो भूताधिपतिरीश्वरः ।
वदनेन्दुस्मितज्योत्स्नानिलीनत्रिपुराकृतिः ॥ १८॥
bhūtibhūṣitasarvāṅgo bhūtādhipatirīśvaraḥ .
vadanendusmitajyotsnānilīnatripurākṛtiḥ .. 18..
तापत्रयतमोभानुः पापारण्यदवानलः ।
संसारसागरोद्धर्ता हंसाग्र्योपास्यविग्रहः ॥ १९॥
tāpatrayatamobhānuḥ pāpāraṇyadavānalaḥ .
saṁsārasāgaroddhartā haṁsāgryopāsyavigrahaḥ .. 19..
ललाटहुतभुग्दग्धमनोभवशुभाकृतिः ।
तुच्छीकृतजगज्जालस्तुषारकरशीतलः ॥ २०॥
lalāṭahutabhugdagdhamanobhavaśubhākṛtiḥ .
tucchīkṛtajagajjālastuṣārakaraśītalaḥ .. 20..
अस्तंगतसमस्तेच्छो निस्तुलानन्दमन्थरः ।
धीरोदात्तगुणाधार उदारवरवैभवः ॥ २१॥
astaṁgatasamasteccho nistulānandamantharaḥ .
dhīrodāttaguṇādhāra udāravaravaibhavaḥ .. 21..
अपारकरुणामूर्तिरज्ञानध्वान्तभास्करः ।
भक्तमानसहंसाग्र्यभवामयभिषक्तमः ॥ २२॥
apārakaruṇāmūrtirajñānadhvāntabhāskaraḥ .
bhaktamānasahaṁsāgryabhavāmayabhiṣaktamaḥ .. 22..
योगीन्द्रपूज्यपादाब्जो योगपट्टोल्लसत्कटिः ।
शुद्धस्फटिकसंकाशो बद्धपन्नगभूषणः ॥ २३॥
yogīndrapūjyapādābjo yogapaṭṭollasatkaṭiḥ .
śuddhasphaṭikasaṁkāśo baddhapannagabhūṣaṇaḥ .. 23..
नानामुनिसमाकीर्णो नासाग्रन्यस्तलोचनः ।
वेदमूर्धैकसंवेद्यो नादध्यानपरायणः ॥ २४॥
nānāmunisamākīrṇo nāsāgranyastalocanaḥ .
vedamūrdhaikasaṁvedyo nādadhyānaparāyaṇaḥ .. 24..
धराधरेन्दुरानन्दसन्दोहरससागरः ।
द्वैतबृन्दविमोहान्ध्यपराकृतदृगद्भुतः ॥ २५॥
dharādharendurānandasandoharasasāgaraḥ .
dvaitabṛndavimohāndhyaparākṛtadṛgadbhutaḥ .. 25..
प्रत्यगात्मा परंज्योतिः पुराणः परमेश्वरः ।
प्रपञ्चोपशमः प्राज्ञः पुण्यकीर्तिः पुरातनः ॥ २६॥
pratyagātmā paraṁjyotiḥ purāṇaḥ parameśvaraḥ .
prapañcopaśamaḥ prājñaḥ puṇyakīrtiḥ purātanaḥ .. 26..
सर्वाधिष्ठानसन्मात्रस्स्वात्मबन्धहरो हरः ।
सर्वप्रेमनिजाहासः सर्वानुग्रहकृत् शिवः ॥ २७॥
sarvādhiṣṭhānasanmātrassvātmabandhaharo haraḥ .
sarvapremanijāhāsaḥ sarvānugrahakṛt śivaḥ .. 27..
सर्वेन्द्रियगुणाभासः सर्वभूतगुणाश्रयः ।
सच्चिदानन्दपूर्णात्मा स्वे महिम्नि प्रतिष्ठितः ॥ २८॥
sarvendriyaguṇābhāsaḥ sarvabhūtaguṇāśrayaḥ .
saccidānandapūrṇātmā sve mahimni pratiṣṭhitaḥ .. 28..
सर्वभूतान्तरस्साक्षी सर्वज्ञस्सर्वकामदः ।
सनकादिमहायोगिसमाराधितपादुकः ॥ २९॥
sarvabhūtāntarassākṣī sarvajñassarvakāmadaḥ .
sanakādimahāyogisamārādhitapādukaḥ .. 29..
आदिदेवो दयासिन्धुः शिक्षितासुरविग्रहः ।
यक्षकिन्नरगन्धर्वस्तूयमानात्मवैभवः ॥ ३०॥
ādidevo dayāsindhuḥ śikṣitāsuravigrahaḥ .
yakṣakinnaragandharvastūyamānātmavaibhavaḥ .. 30..
ब्रह्मादिदेवविनुतो योगमायानियोजकः ।
शिवयोगी शिवानन्दः शिवभक्तसमुद्धरः ॥ ३१॥
brahmādidevavinuto yogamāyāniyojakaḥ .
śivayogī śivānandaḥ śivabhaktasamuddharaḥ .. 31..
वेदान्तसारसन्दोहः सर्वसत्त्वावलम्बनः ।
वटमूलाश्रयो वाग्मी मान्यो मलयजप्रियः ॥ ३२॥
vedāntasārasandohaḥ sarvasattvāvalambanaḥ .
vaṭamūlāśrayo vāgmī mānyo malayajapriyaḥ .. 32..
सुशीलो वाञ्छितार्थज्ञः प्रसन्नवदनेक्षणः ॥
नृत्तगीतकलाभिज्ञः कर्मवित् कर्ममोचकः ॥ ३३॥
suśīlo vāñchitārthajñaḥ prasannavadanekṣaṇaḥ ..
nṛttagītakalābhijñaḥ karmavit karmamocakaḥ .. 33..
कर्मसाक्षी कर्ममयः कर्मणां च फलप्रदः ।
ज्ञानदाता सदाचारः सर्वोपद्रवमोचकः ॥ ३४॥
karmasākṣī karmamayaḥ karmaṇāṁ ca phalapradaḥ .
jñānadātā sadācāraḥ sarvopadravamocakaḥ .. 34..
अनाथनाथो भगवानाश्रितामरपादपः ।
वरप्रदः प्रकाशात्मा सर्वभूतहिते रतः ॥ ३५॥
anāthanātho bhagavānāśritāmarapādapaḥ .
varapradaḥ prakāśātmā sarvabhūtahite rataḥ .. 35..
व्याघ्रचर्मासनासीन आदिकर्ता महेश्वरः ।
सुविक्रमः सर्वगतो विशिष्टजनवत्सलः ॥ ३६॥
vyāghracarmāsanāsīna ādikartā maheśvaraḥ .
suvikramaḥ sarvagato viśiṣṭajanavatsalaḥ .. 36..
चिन्ताशोकप्रशमनो जगदानन्दकारकः ।
रश्मिमान् भुवनेशश्च देवासुरसुपूजितः ॥ ३७॥
cintāśokapraśamano jagadānandakārakaḥ .
raśmimān bhuvaneśaśca devāsurasupūjitaḥ .. 37..
मृत्युञ्जयो व्योमकेशः षट्त्रिंशत्तत्त्वसङ्ग्रहः ।
अज्ञातसम्भवो भिक्षुरद्वितीयो दिगम्बरः ॥ ३८॥
mṛtyuñjayo vyomakeśaḥ ṣaṭtriṁśattattvasaṅgrahaḥ .
ajñātasambhavo bhikṣuradvitīyo digambaraḥ .. 38..
समस्तदेवतामूर्तिः सोमसूर्याग्निलोचनः ।
सर्वसाम्राज्यनिपुणो धर्ममार्गप्रवर्तकः ॥ ३९॥
samastadevatāmūrtiḥ somasūryāgnilocanaḥ .
sarvasāmrājyanipuṇo dharmamārgapravartakaḥ .. 39..
विश्वाधिकः पशुपतिः पशुपाशविमोचकः ।
अष्टमूर्तिर्दीप्तमूर्तिः नामोच्चारणमुक्तिदः ॥ ४०॥
viśvādhikaḥ paśupatiḥ paśupāśavimocakaḥ .
aṣṭamūrtirdīptamūrtiḥ nāmoccāraṇamuktidaḥ .. 40..
सहस्रादित्यसङ्काशः सदाषोडशवार्षिकः ।
दिव्यकेलीसमायुक्तो दिव्यमाल्याम्बरावृतः ॥ ४१॥
sahasrādityasaṅkāśaḥ sadāṣoḍaśavārṣikaḥ .
divyakelīsamāyukto divyamālyāmbarāvṛtaḥ .. 41..
अनर्घरत्नसंपूर्णो मल्लिकाकुसुमप्रियः ।
तप्तचामीकराकारो जितदावानलाकृतिः ॥ ४२॥
anargharatnasaṁpūrṇo mallikākusumapriyaḥ .
taptacāmīkarākāro jitadāvānalākṛtiḥ .. 42..
निरञ्जनो निर्विकारो निजावासो निराकृतिः ।
जगद्गुरुर्जगत्कर्ता जगदीशो जगत्पतिः ॥ ४३॥
nirañjano nirvikāro nijāvāso nirākṛtiḥ .
jagadgururjagatkartā jagadīśo jagatpatiḥ .. 43..
कामहन्ता काममूर्तिः कल्याणवृषवाहनः ।
गङ्गाधरो महादेवो दीनबन्धविमोचकः ॥ ४४॥
kāmahantā kāmamūrtiḥ kalyāṇavṛṣavāhanaḥ .
gaṅgādharo mahādevo dīnabandhavimocakaḥ .. 44..
धूर्जटिः खण्डपरशुः सद्गुणो गिरिजासखः ।
अव्ययो भूतसेनेशः पापघ्नः पुण्यदायकः ॥ ४५॥
dhūrjaṭiḥ khaṇḍaparaśuḥ sadguṇo girijāsakhaḥ .
avyayo bhūtaseneśaḥ pāpaghnaḥ puṇyadāyakaḥ .. 45..
उपदेष्टा दृढप्रज्ञो रुद्रो रोगविनाशनः ।
नित्यानन्दो निराधारो हरो देवशिखामणिः ॥ ४६॥
upadeṣṭā dṛḍhaprajño rudro rogavināśanaḥ .
nityānando nirādhāro haro devaśikhāmaṇiḥ .. 46..
प्रणतार्तिहरः सोमः सान्द्रानन्दो महामतिः ।
आश्चर्यवैभवो देवः संसारार्णवतारकः ॥ ४७॥
praṇatārtiharaḥ somaḥ sāndrānando mahāmatiḥ .
āścaryavaibhavo devaḥ saṁsārārṇavatārakaḥ .. 47..
यज्ञेशो राजराजेशो भस्मरुद्राक्षलाञ्छनः ।
अनन्तस्तारकः स्थाणुः सर्वविद्येश्वरो हरिः ॥ ४८॥
yajñeśo rājarājeśo bhasmarudrākṣalāñchanaḥ .
anantastārakaḥ sthāṇuḥ sarvavidyeśvaro hariḥ .. 48..
विश्वरूपो विरूपाक्षः प्रभुः परिबृडो दृढः ।
भव्यो जितारिषद्वर्गो महोदारो विषाशनः ॥ ४९॥
viśvarūpo virūpākṣaḥ prabhuḥ paribṛḍo dṛḍhaḥ .
bhavyo jitāriṣadvargo mahodāro viṣāśanaḥ .. 49..
सुकीर्तिरादिपुरुषो जरामरणवर्जितः ।
प्रमाणभूतो दुर्ज्ञेयः पुण्यः परपुरञ्जयः ॥ ५०॥
sukīrtirādipuruṣo jarāmaraṇavarjitaḥ .
pramāṇabhūto durjñeyaḥ puṇyaḥ parapurañjayaḥ .. 50..
गुणाकारो गुणश्रेष्ठः सच्चिदानन्दविग्रहः ।
सुखदः कारणं कर्ता भवबन्धविमोचकः ॥ ५१॥
guṇākāro guṇaśreṣṭhaḥ saccidānandavigrahaḥ .
sukhadaḥ kāraṇaṁ kartā bhavabandhavimocakaḥ .. 51..
अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा ।
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ ५२॥
anirviṇṇo guṇagrāhī niṣkalaṅkaḥ kalaṅkahā .
puruṣaḥ śāśvato yogī vyaktāvyaktaḥ sanātanaḥ .. 52..
चराचरात्मा सूक्ष्मात्मा विश्वकर्मा तमोऽपहृत् ।
भुजङ्गभूषणो भर्गस्तरुणः करुणालयः ॥ ५३॥
carācarātmā sūkṣmātmā viśvakarmā tamo'pahṛt .
bhujaṅgabhūṣaṇo bhargastaruṇaḥ karuṇālayaḥ .. 53..
अणिमादिगुणोपेतो लोकवश्यविधायकः ।
योगपट्टधरो मुक्तो मुक्तानां परमा गतिः ॥ ५४॥
aṇimādiguṇopeto lokavaśyavidhāyakaḥ .
yogapaṭṭadharo mukto muktānāṁ paramā gatiḥ .. 54..
गुरुरूपधरः श्रीमत्परमानन्दसागरः ।
सहस्रबाहुः सर्वेशः सहस्रावयवान्वितः ॥ ५५॥
gururūpadharaḥ śrīmatparamānandasāgaraḥ .
sahasrabāhuḥ sarveśaḥ sahasrāvayavānvitaḥ .. 55..
सहस्रमूर्धा सर्वात्मा सहस्राक्षः सहस्रपात् ।
निराभासः सूक्ष्मतनुर्हृदि ज्ञातः परात्परः ॥ ५६॥
sahasramūrdhā sarvātmā sahasrākṣaḥ sahasrapāt .
nirābhāsaḥ sūkṣmatanurhṛdi jñātaḥ parātparaḥ .. 56..
सर्वात्मगः सर्वसाक्षी निःसङ्गो निरुपद्रवः ।
निष्कलः सकलाध्यक्षश्चिन्मयस्तमसः परः ॥ ५७॥
sarvātmagaḥ sarvasākṣī niḥsaṅgo nirupadravaḥ .
niṣkalaḥ sakalādhyakṣaścinmayastamasaḥ paraḥ .. 57..
ज्ञानवैराग्यसंपन्नो योगानन्दमयः शिवः ।
शाश्वतैश्वर्यसम्पूर्णो महायोगीश्वरेश्वरः ॥ ५८॥
jñānavairāgyasaṁpanno yogānandamayaḥ śivaḥ .
śāśvataiśvaryasampūrṇo mahāyogīśvareśvaraḥ .. 58..
सहस्रशक्तिसंयुक्तः पुण्यकायो दुरासदः ।
तारकब्रह्मसंपूर्णस्तपस्विजनसंवृतः ॥ ५९॥
sahasraśaktisaṁyuktaḥ puṇyakāyo durāsadaḥ .
tārakabrahmasaṁpūrṇastapasvijanasaṁvṛtaḥ .. 59..
विधीन्द्रामरसंपूज्यो ज्योतिषां ज्योतिरुत्तमः ।
निरक्षरो निरालम्बः स्वात्मारामो विकर्तनः ॥ ६०॥
vidhīndrāmarasaṁpūjyo jyotiṣāṁ jyotiruttamaḥ .
nirakṣaro nirālambaḥ svātmārāmo vikartanaḥ .. 60..
निरवद्यो निरातङ्को भीमो भीमपराक्रमः ।
वीरभद्रः पुरारातिर्जलन्धरशिरोहरः ॥ ६१॥
niravadyo nirātaṅko bhīmo bhīmaparākramaḥ .
vīrabhadraḥ purārātirjalandharaśiroharaḥ .. 61..
अन्धकासुरसंहर्ता भगनेत्रभिदद्भुतः ।
विश्वग्रासोऽधर्मशत्रुर्ब्रह्मज्ञानैकमन्थरः ॥ ६२॥
andhakāsurasaṁhartā bhaganetrabhidadbhutaḥ .
viśvagrāso'dharmaśatrurbrahmajñānaikamantharaḥ .. 62..
अग्रेसरस्तीर्थभूतः सितभस्मावकुण्ठनः ।
अकुण्ठमेधाः श्रीकण्ठो वैकुण्ठपरमप्रियः ॥ ६३॥
agresarastīrthabhūtaḥ sitabhasmāvakuṇṭhanaḥ .
akuṇṭhamedhāḥ śrīkaṇṭho vaikuṇṭhaparamapriyaḥ .. 63..
ललाटोज्ज्वलनेत्राब्जस्तुषारकरशेखरः ।
गजासुरशिरश्छेत्ता गङ्गोद्भासितमूर्धजः ॥ ६४॥
lalāṭojjvalanetrābjastuṣārakaraśekharaḥ .
gajāsuraśiraśchettā gaṅgodbhāsitamūrdhajaḥ .. 64..
कल्याणाचलकोदण्डः कमलापतिसायकः ।
वारांशेवधितूणीरःसरोजासनसारथिः ॥ ६५॥
kalyāṇācalakodaṇḍaḥ kamalāpatisāyakaḥ .
vārāṁśevadhitūṇīraḥsarojāsanasārathiḥ .. 65..
त्रयीतुरङ्गसंक्रान्तो वासुकिज्याविराजितः ।
रवीन्दुचरणाचारिधरारथविराजितः ॥ ६६॥
trayīturaṅgasaṁkrānto vāsukijyāvirājitaḥ .
ravīnducaraṇācāridharārathavirājitaḥ .. 66..
त्रय्यन्तप्रग्रहोदारचारुघण्टारवोज्ज्वलः ।
उत्तानपर्वलोमाढ्यो लीलाविजितमन्मथः ॥ ६७॥
trayyantapragrahodāracārughaṇṭāravojjvalaḥ .
uttānaparvalomāḍhyo līlāvijitamanmathaḥ .. 67..
जातुप्रपन्नजनताजीवनोपायनोत्सुकः ।
संसारार्णवनिर्मग्नसमुद्धरणपण्डितः ॥ ६८॥
jātuprapannajanatājīvanopāyanotsukaḥ .
saṁsārārṇavanirmagnasamuddharaṇapaṇḍitaḥ .. 68..
मदद्विरदधिक्कारिगतिमञ्जुलवैभवः ।
मत्तकोकिलमाधुर्यरसनिर्भरगीर्गणः ॥ ६९॥
madadviradadhikkārigatimañjulavaibhavaḥ .
mattakokilamādhuryarasanirbharagīrgaṇaḥ .. 69..
कैवल्योदधिकल्लोललीलाताण्डवपण्डितः ।
विष्णुर्जिष्णुर्वासुदेवः प्रभविष्णुः पुरातनः ॥ ७०॥
kaivalyodadhikallolalīlātāṇḍavapaṇḍitaḥ .
viṣṇurjiṣṇurvāsudevaḥ prabhaviṣṇuḥ purātanaḥ .. 70..
वर्धिष्णुर्वरदो वैद्यो हरिर्नारायणोऽच्युतः ।
अज्ञानवनदावाग्निः प्रज्ञाप्रासादभूपतिः ॥ ७१॥
vardhiṣṇurvarado vaidyo harirnārāyaṇo'cyutaḥ .
ajñānavanadāvāgniḥ prajñāprāsādabhūpatiḥ .. 71..
सर्पभूषितसर्वाङ्गः कर्पूरोज्ज्वलिताकृतिः ।
अनादिमध्यनिधनो गिरीशो गिरिजापतिः ॥ ७२॥
sarpabhūṣitasarvāṅgaḥ karpūrojjvalitākṛtiḥ .
anādimadhyanidhano girīśo girijāpatiḥ .. 72..
वीतरागो विनीतात्मा तपस्वी भूतभावनः ।
देवासुरगुरुध्येयो देवासुरनमस्कृतः ॥ ७३॥
vītarāgo vinītātmā tapasvī bhūtabhāvanaḥ .
devāsuragurudhyeyo devāsuranamaskṛtaḥ .. 73..
देवादिदेवो देवर्षिर्देवासुरवरप्रदः ।
सर्वदेवमयोऽचिन्त्यो देवात्मा चात्मसंभवः ॥ ७४॥
devādidevo devarṣirdevāsuravarapradaḥ .
sarvadevamayo'cintyo devātmā cātmasaṁbhavaḥ .. 74..
निर्लेपो निष्प्रपञ्चात्मा निर्विघ्नो विघ्ननाशकः ।
एकज्योतिर्निरातङ्को व्याप्तमूर्तिरनाकुलः ॥ ७५॥
nirlepo niṣprapañcātmā nirvighno vighnanāśakaḥ .
ekajyotirnirātaṅko vyāptamūrtiranākulaḥ .. 75..
निरवद्यपदोपाधिर्विद्याराशिरनुत्तमः ।
नित्यानन्दः सुराध्यक्षो निःसंकल्पो निरञ्जनः ॥ ७६॥
niravadyapadopādhirvidyārāśiranuttamaḥ .
nityānandaḥ surādhyakṣo niḥsaṁkalpo nirañjanaḥ .. 76..
निष्कलङ्को निराकारो निष्प्रपञ्चो निरामयः ।
विद्याधरो वियत्केशो मार्कण्डेयवरप्रदः ॥ ७७॥
niṣkalaṅko nirākāro niṣprapañco nirāmayaḥ .
vidyādharo viyatkeśo mārkaṇḍeyavarapradaḥ .. 77..
भैरवो भैरवीनाथः कामदः कमलासनः ।
वेदवेद्यः सुरानन्दो लसज्ज्योतिः प्रभाकरः ॥ ७८॥
bhairavo bhairavīnāthaḥ kāmadaḥ kamalāsanaḥ .
vedavedyaḥ surānando lasajjyotiḥ prabhākaraḥ .. 78..
चूडामणिः सुराधीशो यज्ञगेयो हरिप्रियः ।
निर्लेपो नीतिमान् सूत्री श्रीहालाहलसुन्दरः ॥ ७९॥
cūḍāmaṇiḥ surādhīśo yajñageyo haripriyaḥ .
nirlepo nītimān sūtrī śrīhālāhalasundaraḥ .. 79..
धर्मदक्षो महाराजःकिरीटी वन्दितो गुहः ।
माधवो यामिनीनाथः शम्बरः शबरीप्रियः ॥ ८०॥
dharmadakṣo mahārājaḥkirīṭī vandito guhaḥ .
mādhavo yāminīnāthaḥ śambaraḥ śabarīpriyaḥ .. 80..
सङ्गीतवेत्ता लोकज्ञः शान्तः कलशसंभवः ।
ब्रह्मण्यो वरदो नित्यः शूली गुरुवरो हरः ॥ ८१॥
saṅgītavettā lokajñaḥ śāntaḥ kalaśasaṁbhavaḥ .
brahmaṇyo varado nityaḥ śūlī guruvaro haraḥ .. 81..
मार्ताण्डः पुण्डरीकाक्षो लोकनायकविक्रमः ।
मुकुन्दार्च्यो वैद्यनाथः पुरन्दरवरप्रदः ॥ ८२॥
mārtāṇḍaḥ puṇḍarīkākṣo lokanāyakavikramaḥ .
mukundārcyo vaidyanāthaḥ purandaravarapradaḥ .. 82..
भाषाविहीनो भाषाज्ञो विघ्नेशो विघ्ननाशनः ।
किन्नरेशो बृहद्भानुः श्रीनिवासः कपालभृत् ॥ ८३॥
bhāṣāvihīno bhāṣājño vighneśo vighnanāśanaḥ .
kinnareśo bṛhadbhānuḥ śrīnivāsaḥ kapālabhṛt .. 83..
विजयो भूतभावज्ञो भीमसेनो दिवाकरः ।
बिल्वप्रियो वसिष्ठेशः सर्वमार्गप्रवर्तकः ॥ ८४॥
vijayo bhūtabhāvajño bhīmaseno divākaraḥ .
bilvapriyo vasiṣṭheśaḥ sarvamārgapravartakaḥ .. 84..
ओषधीशो वामदेवो गोविन्दो नीललोहितः ।
षडर्धनयनः श्रीमन्महादेवो वृषध्वजः ॥ ८५॥
oṣadhīśo vāmadevo govindo nīlalohitaḥ .
ṣaḍardhanayanaḥ śrīmanmahādevo vṛṣadhvajaḥ .. 85..
कर्पूरदीपिकालोलः कर्पूररसचर्चितः ।
अव्याजकरुणामूर्तिस्त्यागराजः क्षपाकरः ॥ ८६॥
karpūradīpikālolaḥ karpūrarasacarcitaḥ .
avyājakaruṇāmūrtistyāgarājaḥ kṣapākaraḥ .. 86..
आश्चर्यविग्रहः सूक्ष्मः सिद्धेशः स्वर्णभैरवः ।
देवराजः कृपासिन्धुरद्वयोऽमितविक्रमः ॥ ८७॥
āścaryavigrahaḥ sūkṣmaḥ siddheśaḥ svarṇabhairavaḥ .
devarājaḥ kṛpāsindhuradvayo'mitavikramaḥ .. 87..
निर्भेदो नित्यसत्वस्थो निर्योगक्षेम आत्मवान् ।
निरपायो निरासङ्गो निःशब्दो निरुपाधिकः ॥ ८८॥
nirbhedo nityasatvastho niryogakṣema ātmavān .
nirapāyo nirāsaṅgo niḥśabdo nirupādhikaḥ .. 88..
भवः सर्वेश्वरः स्वामी भवभीतिविभञ्जनः ।
दारिद्र्यतृणकूटाग्निर्दारितासुरसन्ततिः ॥ ८९॥
bhavaḥ sarveśvaraḥ svāmī bhavabhītivibhañjanaḥ .
dāridryatṛṇakūṭāgnirdāritāsurasantatiḥ .. 89..
मुक्तिदो मुदितोऽकुब्जो धार्मिको भक्तवत्सलः ।
अभ्यासातिशयज्ञेयस्चन्द्रमौलिः कलाधरः ॥ ९०॥
muktido mudito'kubjo dhārmiko bhaktavatsalaḥ .
abhyāsātiśayajñeyascandramauliḥ kalādharaḥ .. 90..
महाबलो महावीर्यो विभुः श्रीशः शुभप्रदः ।
सिद्धः पुराणपुरुषो रणमण्डलभैरवः ॥ ९१॥
mahābalo mahāvīryo vibhuḥ śrīśaḥ śubhapradaḥ .
siddhaḥ purāṇapuruṣo raṇamaṇḍalabhairavaḥ .. 91..
सद्योजातो वटारण्यवासी पुरुषवल्लभः ।
हरिकेशो महात्राता नीलग्रीवस्सुमङ्गलः ॥ ९२॥
sadyojāto vaṭāraṇyavāsī puruṣavallabhaḥ .
harikeśo mahātrātā nīlagrīvassumaṅgalaḥ .. 92..
हिरण्यबाहुस्तीक्ष्णांशुः कामेशः सोमविग्रहः ।
सर्वात्मा सर्वकर्ता च ताण्डवो मुण्डमालिकः ॥ ९३॥
hiraṇyabāhustīkṣṇāṁśuḥ kāmeśaḥ somavigrahaḥ .
sarvātmā sarvakartā ca tāṇḍavo muṇḍamālikaḥ .. 93..
अग्रगण्यः सुगम्भीरो देशिको वैदिकोत्तमः ।
प्रसन्नदेवो वागीशश्चिन्तातिमिरभास्करः ॥ ९४॥
agragaṇyaḥ sugambhīro deśiko vaidikottamaḥ .
prasannadevo vāgīśaścintātimirabhāskaraḥ .. 94..
गौरीपतिस्तुङ्गमौलिर्मखराजो महाकविः ।
श्रीधरस्सर्वसिद्धेशो विश्वनाथो दयानिधिः ॥ ९५॥
gaurīpatistuṅgamaulirmakharājo mahākaviḥ .
śrīdharassarvasiddheśo viśvanātho dayānidhiḥ .. 95..
अन्तर्मुखो बहिर्दृष्टिः सिद्धवेषमनोहरः ।
कृत्तिवासाः कृपासिन्धुर्मन्त्रसिद्धो मतिप्रदः ॥ ९६॥
antarmukho bahirdṛṣṭiḥ siddhaveṣamanoharaḥ .
kṛttivāsāḥ kṛpāsindhurmantrasiddho matipradaḥ .. 96..
महोत्कृष्टः पुण्यकरो जगत्साक्षी सदाशिवः ।
महाक्रतुर्महायज्वा विश्वकर्मा तपोनिधिः ॥ ९७॥
mahotkṛṣṭaḥ puṇyakaro jagatsākṣī sadāśivaḥ .
mahākraturmahāyajvā viśvakarmā taponidhiḥ .. 97..
छन्दोमयो महाज्ञानी सर्वज्ञो देववन्दितः ।
सार्वभौमस्सदानन्दः करुणामृतवारिधिः ॥ ९८॥
chandomayo mahājñānī sarvajño devavanditaḥ .
sārvabhaumassadānandaḥ karuṇāmṛtavāridhiḥ .. 98..
कालकालः कलिध्वंसी जरामरणनाशकः ।
शितिकण्ठश्चिदानन्दो योगिनीगणसेवितः ॥ ९९॥
kālakālaḥ kalidhvaṁsī jarāmaraṇanāśakaḥ .
śitikaṇṭhaścidānando yoginīgaṇasevitaḥ .. 99..
चण्डीईशः शुकसंवेद्यः पुण्यश्लोको दिवस्पतिः ।
स्थायी सकलतत्त्वात्मा सदासेवकवर्धनः ॥ १००॥
caṇḍīīśaḥ śukasaṁvedyaḥ puṇyaśloko divaspatiḥ .
sthāyī sakalatattvātmā sadāsevakavardhanaḥ .. 100..
रोहिताश्वः क्षमारूपी तप्तचामीकरप्रभः ।
त्रियंबको वररुचिर्देवदेवश्चतुर्भुजः ॥ १०१।
rohitāśvaḥ kṣamārūpī taptacāmīkaraprabhaḥ .
triyaṁbako vararucirdevadevaścaturbhujaḥ .. 101.
विश्वंभरो विचित्राङ्गो विधाता पुरशासनः ।
सुब्रह्मण्यो जगत्स्वामी रोहिताक्षः शिवोत्तमः ॥ १०२॥
viśvaṁbharo vicitrāṅgo vidhātā puraśāsanaḥ .
subrahmaṇyo jagatsvāmī rohitākṣaḥ śivottamaḥ .. 102..
नक्षत्रमालाभरणो मघवान् अघनासनः ।
विधिकर्ता विधानज्ञः प्रधानपुरुषेश्वरः ॥ १०३॥
nakṣatramālābharaṇo maghavān aghanāsanaḥ .
vidhikartā vidhānajñaḥ pradhānapuruṣeśvaraḥ .. 103..
चिन्तामणिः सुरगुरुर्ध्येयो नीराजनप्रियः ।
गोविन्दो राजराजेशो बहुपुष्पार्चनप्रियः ॥ १०४॥ ।
cintāmaṇiḥ suragururdhyeyo nīrājanapriyaḥ .
govindo rājarājeśo bahupuṣpārcanapriyaḥ .. 104...
सर्वानन्दो दयारूपी शैलजासुमनोहरः ।
सुविक्रमः सर्वगतो हेतुसाधनवर्जितः ॥ १०५॥
sarvānando dayārūpī śailajāsumanoharaḥ .
suvikramaḥ sarvagato hetusādhanavarjitaḥ .. 105..
वृषाङ्को रमणीयाङ्गः सदङ्घ्रिः सामपारगः ।
मन्त्रात्मा कोटिकन्दर्पसौन्दर्यरसवारिधिः ॥ १०६ ॥
vṛṣāṅko ramaṇīyāṅgaḥ sadaṅghriḥ sāmapāragaḥ .
mantrātmā koṭikandarpasaundaryarasavāridhiḥ .. 106 ..
यज्ञेशो यज्ञपुरुषः सृष्टिस्थित्यन्तकारणम् ।
परहंसैकजिज्ञास्यः स्वप्रकाशस्वरूपवान् ॥ १०७॥
yajñeśo yajñapuruṣaḥ sṛṣṭisthityantakāraṇam .
parahaṁsaikajijñāsyaḥ svaprakāśasvarūpavān .. 107..
मुनिमृग्यो देवमृग्यो मृगहस्तो मृगेश्वरः ।
मृगेन्द्रचर्मवसनो नरसिंहनिपातनः ॥ १०८॥
munimṛgyo devamṛgyo mṛgahasto mṛgeśvaraḥ .
mṛgendracarmavasano narasiṁhanipātanaḥ .. 108..
मुनिवन्द्यो मुनिश्रेष्ठो मुनिबृन्दनिषेवितः ।
दुष्टमृत्युरदुष्टेहो मृत्युहा मृत्युपूजितः ॥ १०९॥
munivandyo muniśreṣṭho munibṛndaniṣevitaḥ .
duṣṭamṛtyuraduṣṭeho mṛtyuhā mṛtyupūjitaḥ .. 109..
अव्यक्तोऽम्बुजजन्मादिकोटिकोटिसुपूजितः ।
लिङ्गमूर्तिरलिङ्गात्मा लिङ्गात्मा लिङ्गविग्रहः ॥ ११०॥
avyakto'mbujajanmādikoṭikoṭisupūjitaḥ .
liṅgamūrtiraliṅgātmā liṅgātmā liṅgavigrahaḥ .. 110..
यजुर्मूर्तिः साममूर्तिरृङ्मूर्तिर्मूर्तिवर्जितः ।
विश्वेशो गजचर्मैकचेलाञ्चितकटीतटः ॥ १११॥
yajurmūrtiḥ sāmamūrtirṛṅmūrtirmūrtivarjitaḥ .
viśveśo gajacarmaikacelāñcitakaṭītaṭaḥ .. 111..
पावनान्तेवसद्योगिजनसार्थसुधाकरः ।
अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः ॥ ११२॥
pāvanāntevasadyogijanasārthasudhākaraḥ .
anantasomasūryāgnimaṇḍalapratimaprabhaḥ .. 112..
चिन्ताशोकप्रशमनः सर्वविद्याविशारदः ।
भक्तविज्ञाप्तिसन्धाता कर्ता गिरिवराकृतिः ॥ ११३॥
cintāśokapraśamanaḥ sarvavidyāviśāradaḥ .
bhaktavijñāptisandhātā kartā girivarākṛtiḥ .. 113..
ज्ञानप्रदो मनोवासः क्षेम्यो मोहविनाशनः ।
सुरोत्तमश्चित्रभानुः सदावैभवतत्परः ॥ ११४॥
jñānaprado manovāsaḥ kṣemyo mohavināśanaḥ .
surottamaścitrabhānuḥ sadāvaibhavatatparaḥ .. 114..
सुहृदग्रेसरः सिद्धज्ञानमुद्रो गणाधिपः ।
आगमश्चर्मवसनो वाञ्छितार्थफलप्रदः ॥ ११५॥
suhṛdagresaraḥ siddhajñānamudro gaṇādhipaḥ .
āgamaścarmavasano vāñchitārthaphalapradaḥ .. 115..
अन्तर्हितोऽसमानश्च देवसिंहासनाधिपः ।
विवादहन्ता सर्वात्मा कालः कालविवर्जितः ॥ ११६॥
antarhito'samānaśca devasiṁhāsanādhipaḥ .
vivādahantā sarvātmā kālaḥ kālavivarjitaḥ .. 116..
विश्वातीतो विश्वकर्ता विश्वेशो विश्वकारणम् ।
योगिध्येयो योगनिष्ठो योगात्मा योगवित्तमः ॥ ११७॥
viśvātīto viśvakartā viśveśo viśvakāraṇam .
yogidhyeyo yoganiṣṭho yogātmā yogavittamaḥ .. 117..
ओंकाररूपो भगवान् बिन्दुनादमयः शिवः ।
चतुर्मुखादिसंस्तुत्यश्चतुर्वर्गफलप्रदः ॥ ११८॥
oṁkārarūpo bhagavān bindunādamayaḥ śivaḥ .
caturmukhādisaṁstutyaścaturvargaphalapradaḥ .. 118..
सह्याचलगुहावासी साक्षान्मोक्षरसामृतः ।
दक्षाध्वरसमुच्छेत्ता पक्षपातविवर्जितः ॥ ११९॥
sahyācalaguhāvāsī sākṣānmokṣarasāmṛtaḥ .
dakṣādhvarasamucchettā pakṣapātavivarjitaḥ .. 119..
ओंकारवाचकः शंभुः शंकरः शशिशीतलः ।
पङ्कजासनसंसेव्यः किंकरामरवत्सलः ॥ १२०॥
oṁkāravācakaḥ śaṁbhuḥ śaṁkaraḥ śaśiśītalaḥ .
paṅkajāsanasaṁsevyaḥ kiṁkarāmaravatsalaḥ .. 120..
नतदौर्भाग्यतूलाग्निः कृतकौतुकमङ्गलः ।
त्रिलोकमोहनः श्रीमत्त्रिपुण्ड्राङ्कितमस्तकः ॥ १२१॥
natadaurbhāgyatūlāgniḥ kṛtakautukamaṅgalaḥ .
trilokamohanaḥ śrīmattripuṇḍrāṅkitamastakaḥ .. 121..
क्रौञ्चारिजनकः श्रीमद्गणनाथसुतान्वितः ।
अद्भुतानन्तवरदोऽपरिच्छिनात्मवैभवः ॥ १२२॥
krauñcārijanakaḥ śrīmadgaṇanāthasutānvitaḥ .
adbhutānantavarado'paricchinātmavaibhavaḥ .. 122..
इष्टापूर्तप्रियः शर्व एकवीरः प्रियंवदः ।
ऊहापोहविनिर्मुक्त ओंकारेश्वरपूजितः ॥ १२३॥
iṣṭāpūrtapriyaḥ śarva ekavīraḥ priyaṁvadaḥ .
ūhāpohavinirmukta oṁkāreśvarapūjitaḥ .. 123..
रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः ।
भुजगेन्द्रलसत्कण्ठो भुजङ्गाभरणप्रियः ॥ १२४॥
rudrākṣavakṣā rudrākṣarūpo rudrākṣapakṣakaḥ .
bhujagendralasatkaṇṭho bhujaṅgābharaṇapriyaḥ .. 124..
कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः ।
सुन्दरभ्रूः सुनयनः सुललाटः सुकन्धरः ॥ १२५॥
kalyāṇarūpaḥ kalyāṇaḥ kalyāṇaguṇasaṁśrayaḥ .
sundarabhrūḥ sunayanaḥ sulalāṭaḥ sukandharaḥ .. 125..
विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः ।
विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः ॥ १२६॥
vidvajjanāśrayo vidvajjanastavyaparākramaḥ .
vinītavatsalo nītisvarūpo nītisaṁśrayaḥ .. 126..
अतिरागी वीतरागी रागहेतुर्विरागवित् ।
रागहा रागशमनो रागदो रागिरागवित् ॥ १२७॥
atirāgī vītarāgī rāgaheturvirāgavit .
rāgahā rāgaśamano rāgado rāgirāgavit .. 127..
मनोन्मनो मनोरूपो बलप्रमथनो बलः ।
विद्याकरो महाविद्यो विद्याविद्याविशारदः ॥ १२८॥
manonmano manorūpo balapramathano balaḥ .
vidyākaro mahāvidyo vidyāvidyāviśāradaḥ .. 128..
वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः ।
प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः ॥ १२९॥
vasantakṛdvasantātmā vasanteśo vasantadaḥ .
prāvṛṭkṛt prāvṛḍākāraḥ prāvṛṭkālapravartakaḥ .. 129..
शरन्नाथो शरत्कालनाशकः शरदाश्रयः ।
कुन्दमन्दारपुष्पौघलसद्वायुनिषेवितः ॥ १३०॥
śarannātho śaratkālanāśakaḥ śaradāśrayaḥ .
kundamandārapuṣpaughalasadvāyuniṣevitaḥ .. 130..
दिव्यदेहप्रभाकूटसंदीपितदिगन्तरः ।
देवासुरगुरुस्तव्यो देवासुरनमस्कृतः ॥ १३१॥
divyadehaprabhākūṭasaṁdīpitadigantaraḥ .
devāsuragurustavyo devāsuranamaskṛtaḥ .. 131..
वामाङ्गभागविलसच्छ्यामलावीक्षणप्रियः ।
कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः ॥ १३२॥
vāmāṅgabhāgavilasacchyāmalāvīkṣaṇapriyaḥ .
kīrtyādhāraḥ kīrtikaraḥ kīrtiheturahetukaḥ .. 132..
शरणागतदीनार्तपरित्राणपरायणः ।
महाप्रेतासनासीनो जितसर्वपितामहः ॥ १३३॥
śaraṇāgatadīnārtaparitrāṇaparāyaṇaḥ .
mahāpretāsanāsīno jitasarvapitāmahaḥ .. 133..
मुक्तादामपरीताङ्गो नानागानविशारदः ।
विष्णुब्रह्मादिवन्द्याङ्घ्रिर्नानादेशैकनायकः ॥ १३४॥
muktādāmaparītāṅgo nānāgānaviśāradaḥ .
viṣṇubrahmādivandyāṅghrirnānādeśaikanāyakaḥ .. 134..
धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः ।
विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः ॥ १३५॥
dhīrodātto mahādhīro dhairyado dhairyavardhakaḥ .
vijñānamaya ānandamayaḥ prāṇamayo'nnadaḥ .. 135..
भवाब्धितरणोपायः कविर्दुःस्वप्ननाशनः ।
गौरीविलाससदनः पिशचानुचरावृतः ॥ १३६॥
bhavābdhitaraṇopāyaḥ kavirduḥsvapnanāśanaḥ .
gaurīvilāsasadanaḥ piśacānucarāvṛtaḥ .. 136..
दक्षिणाप्रेमसंतुष्टो दारिद्र्यबडवानलः ।
अद्भुतानन्तसंग्रामो डक्कावादनतत्परः ॥ १३७॥
dakṣiṇāpremasaṁtuṣṭo dāridryabaḍavānalaḥ .
adbhutānantasaṁgrāmo ḍakkāvādanatatparaḥ .. 137..
प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः ।
ऊर्ध्वाद्यन्यदिगाकारो मर्मज्ञः सर्वशिक्षकः ॥ १३८॥
prācyātmā dakṣiṇākāraḥ pratīcyātmottarākṛtiḥ .
ūrdhvādyanyadigākāro marmajñaḥ sarvaśikṣakaḥ .. 138..
युगावहो युगाधीशो युगात्मा युगनायकः ।
जङ्गमः स्थावराकारः कैलासशिखरप्रियः ॥ १३९॥
yugāvaho yugādhīśo yugātmā yuganāyakaḥ .
jaṅgamaḥ sthāvarākāraḥ kailāsaśikharapriyaḥ .. 139..
हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः ।
लीलाविडंबितवपुर्भक्तमानसमण्डितः ॥ १४०॥
hastarājatpuṇḍarīkaḥ puṇḍarīkanibhekṣaṇaḥ .
līlāviḍaṁbitavapurbhaktamānasamaṇḍitaḥ .. 140..
बृन्दारकप्रियतमो बृन्दारकवरार्चितः ।
नानाविधानेकरत्नलसत्कुण्डलमण्डितः ॥ १४१॥
bṛndārakapriyatamo bṛndārakavarārcitaḥ .
nānāvidhānekaratnalasatkuṇḍalamaṇḍitaḥ .. 141..
निःसीममहिमा नित्यलीलाविग्रहरूपधृत् ।
चन्दनद्रवदिग्धाङ्गश्चाम्पेयकुसुमार्चितः ॥ १४२॥
niḥsīmamahimā nityalīlāvigraharūpadhṛt .
candanadravadigdhāṅgaścāmpeyakusumārcitaḥ .. 142..
समस्तभक्तसुखदः परमाणुर्महाह्रदः ।
अलौकिको दुष्प्रधर्षः कपिलः कालकन्धरः ॥ १४३॥
samastabhaktasukhadaḥ paramāṇurmahāhradaḥ .
alaukiko duṣpradharṣaḥ kapilaḥ kālakandharaḥ .. 143..
कर्पूरगौरः कुशलः सत्यसन्धो जितेन्द्रियः ।
शाश्वतैश्वर्यविभवः पोषकः सुसमाहितः ॥ १४४॥
karpūragauraḥ kuśalaḥ satyasandho jitendriyaḥ .
śāśvataiśvaryavibhavaḥ poṣakaḥ susamāhitaḥ .. 144..
महर्षिनाथितो ब्रह्मयोनिः सर्वोत्तमोत्तमः ।
भूतिभारार्तिसंहर्ता षडूर्मिरहितो मृडः ॥ १४५॥
maharṣināthito brahmayoniḥ sarvottamottamaḥ .
bhūtibhārārtisaṁhartā ṣaḍūrmirahito mṛḍaḥ .. 145..
त्रिविष्टपेश्वरः सर्वहृदयाम्बुजमध्यगः ।
सहस्रदलपद्मस्थः सर्ववर्णोपशोभितः ॥ १४६॥
triviṣṭapeśvaraḥ sarvahṛdayāmbujamadhyagaḥ .
sahasradalapadmasthaḥ sarvavarṇopaśobhitaḥ .. 146..
पुण्यमूर्तिः पुण्यलभ्यः पुण्यश्रवणकीर्तनः ।
सूर्यमण्डलमध्यस्थश्चन्द्रमण्डलमध्यगः ॥ १४७॥
puṇyamūrtiḥ puṇyalabhyaḥ puṇyaśravaṇakīrtanaḥ .
sūryamaṇḍalamadhyasthaścandramaṇḍalamadhyagaḥ .. 147..
सद्भक्तध्याननिगलः शरणागतपालकः ।
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ १४८॥
sadbhaktadhyānanigalaḥ śaraṇāgatapālakaḥ .
śvetātapatraruciraḥ śvetacāmaravījitaḥ .. 148..
सर्वावयवसंपूर्णः सर्वलक्षणलक्षितः ।
सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणः ॥ १४९॥
sarvāvayavasaṁpūrṇaḥ sarvalakṣaṇalakṣitaḥ .
sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇaḥ .. 149..
अमोदो मोदजनकः सर्पराजोत्तरीयकः ।
कपाली कोविदः सिद्धकान्तिसंवलिताननः ॥ १५०॥
amodo modajanakaḥ sarparājottarīyakaḥ .
kapālī kovidaḥ siddhakāntisaṁvalitānanaḥ .. 150..
सर्वसद्गुरुसंसेव्यो दिव्यचन्दनचर्चितः ।
विलासिनीकृतोल्लास इच्छाशक्तिनिषेवितः ॥ १५१॥
sarvasadgurusaṁsevyo divyacandanacarcitaḥ .
vilāsinīkṛtollāsa icchāśaktiniṣevitaḥ .. 151..
अनन्तानन्दसुखदो नन्दनः श्रीनिकेतनः ।
अमृताब्धिकृतावासो नित्यक्लीबो निरामयः ॥ १५२॥
anantānandasukhado nandanaḥ śrīniketanaḥ .
amṛtābdhikṛtāvāso nityaklībo nirāmayaḥ .. 152..
अनपायोऽनन्तदृष्टिरप्रमेयोऽजरोऽमरः ।
तमोमोहप्रतिहतिरप्रतर्क्योऽमृतोऽक्षरः ॥ १५३॥
anapāyo'nantadṛṣṭiraprameyo'jaro'maraḥ .
tamomohapratihatirapratarkyo'mṛto'kṣaraḥ .. 153..
अमोघबुद्धिराधार आधाराधेयवर्जितः ।
ईषणात्रयनिर्मुक्त इहामुत्रविवर्जितः ॥ १५४॥
amoghabuddhirādhāra ādhārādheyavarjitaḥ .
īṣaṇātrayanirmukta ihāmutravivarjitaḥ .. 154..
ऋग्यजुःसामनयनो बुद्धिसिद्धिसमृद्धिदः ।
औदार्यनिधिरापूर्ण ऐहिकामुष्मिकप्रदः ॥ १५५॥
ṛgyajuḥsāmanayano buddhisiddhisamṛddhidaḥ .
audāryanidhirāpūrṇa aihikāmuṣmikapradaḥ .. 155..
शुद्धसन्मात्रसंविद्धी-स्वरूपसुखविग्रहः ।
दर्शनप्रथमाभासो दृष्टिदृश्यविवर्जितः ॥ १५६॥
śuddhasanmātrasaṁviddhī-svarūpasukhavigrahaḥ .
darśanaprathamābhāso dṛṣṭidṛśyavivarjitaḥ .. 156..
अग्रगण्योऽचिन्त्यरूपः कलिकल्मषनाशनः ।
विमर्शरूपो विमलो नित्यरूपो निराश्रयः ॥ १५७॥
agragaṇyo'cintyarūpaḥ kalikalmaṣanāśanaḥ .
vimarśarūpo vimalo nityarūpo nirāśrayaḥ .. 157..
नित्यशुद्धो नित्यबुद्धः नित्यमुक्तोऽपराकृतः ।
मैत्र्यादिवासनालभ्यो महाप्रलयस<ंस्थितः ॥ १५८॥
nityaśuddho nityabuddhaḥ nityamukto'parākṛtaḥ .
maitryādivāsanālabhyo mahāpralayasa<ṁsthitaḥ .. 158..
महाकैलासनिलयः प्रज्ञानघनविग्रहः ।
श्रीमान् व्याघ्रपुरावासो भुक्तिमुक्तिप्रदायकः ॥ १५९॥
mahākailāsanilayaḥ prajñānaghanavigrahaḥ .
śrīmān vyāghrapurāvāso bhuktimuktipradāyakaḥ .. 159..
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ।
जपो जपपरो जप्यो विद्यासिंहासनप्रभुः ॥ १६०॥
jagadyonirjagatsākṣī jagadīśo jaganmayaḥ .
japo japaparo japyo vidyāsiṁhāsanaprabhuḥ .. 160..
तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वंपदनिरूपितः ।
दिक्कालाद्यनवच्छिन्नः सहजानन्दसागरः ॥ १६१॥
tattvānāṁ prakṛtistattvaṁ tattvaṁpadanirūpitaḥ .
dikkālādyanavacchinnaḥ sahajānandasāgaraḥ .. 161..
प्रकृतिः प्राकृतातीतो विज्ञानैकरसाकृतिः ।
निःशङ्कमतिदूरस्थश्चैत्यचेतनचिन्तनः ॥ १६२॥
prakṛtiḥ prākṛtātīto vijñānaikarasākṛtiḥ .
niḥśaṅkamatidūrasthaścaityacetanacintanaḥ .. 162..
तारकानां हृदन्तस्थस्तारकस्तारकान्तकः ।
ध्यानैकप्रकटो ध्येयो ध्यानी ध्यानविभूषणः ॥ १६३॥
tārakānāṁ hṛdantasthastārakastārakāntakaḥ .
dhyānaikaprakaṭo dhyeyo dhyānī dhyānavibhūṣaṇaḥ .. 163..
परं व्योम परं धाम परमात्मा परं पदम् ।
पूर्णानन्दः सदानन्दो नादमध्यप्रतिष्ठितः ॥ १६४॥
paraṁ vyoma paraṁ dhāma paramātmā paraṁ padam .
pūrṇānandaḥ sadānando nādamadhyapratiṣṭhitaḥ .. 164..
प्रमाविपर्ययातीतः प्रणताज्ञाननाशकः ।
बाणार्चिताङ्घ्रिर्बहुदो बालकेलिकुतूहली ॥ १६५॥
pramāviparyayātītaḥ praṇatājñānanāśakaḥ .
bāṇārcitāṅghrirbahudo bālakelikutūhalī .. 165..
ब्रह्मरूपी ब्रह्मपदं ब्रह्मविद् ब्राह्मणप्रियः ।
भूक्षेपदत्तलक्ष्मीको भूमध्यध्यानलक्षितः ॥ १६६॥
brahmarūpī brahmapadaṁ brahmavid brāhmaṇapriyaḥ .
bhūkṣepadattalakṣmīko bhūmadhyadhyānalakṣitaḥ .. 166..
यशस्करो रत्नगर्भो महाराज्यसुखप्रदः ।
शब्दब्रह्म शमप्राप्यो लाभकृल्लोकविश्रुतः ॥ १६७॥
yaśaskaro ratnagarbho mahārājyasukhapradaḥ .
śabdabrahma śamaprāpyo lābhakṛllokaviśrutaḥ .. 167..
शास्ता शिवाद्रिनिलयः शरण्यो याजकप्रियः ।
संसारवैद्यः सर्वज्ञः सभेषजविभेषजः ॥ १६८॥
śāstā śivādrinilayaḥ śaraṇyo yājakapriyaḥ .
saṁsāravaidyaḥ sarvajñaḥ sabheṣajavibheṣajaḥ .. 168..
मनोवचोभिरग्राह्यः पञ्चकोशविलक्षणः ।
अवस्थात्रयनिर्मुक्तस्त्ववस्थासाक्षितुर्यकः ॥ १६९॥
manovacobhiragrāhyaḥ pañcakośavilakṣaṇaḥ .
avasthātrayanirmuktastvavasthāsākṣituryakaḥ .. 169..
पञ्चभूतादिदूरस्थः प्रत्यगेकरसोऽव्ययः ।
षट्चक्रान्तर्गतोल्लासी षड्विकारविवर्जितः ॥ १७०॥
pañcabhūtādidūrasthaḥ pratyagekaraso'vyayaḥ .
ṣaṭcakrāntargatollāsī ṣaḍvikāravivarjitaḥ .. 170..
विज्ञानघनसंपूर्णो वीणावादनतत्परः ।
नीहाराकारगौराङ्गो महालावण्यवारिधिः ॥ १७१॥
vijñānaghanasaṁpūrṇo vīṇāvādanatatparaḥ .
nīhārākāragaurāṅgo mahālāvaṇyavāridhiḥ .. 171..
पराभिचारशमनः षडध्वोपरिसंस्थितः ।
सुषुम्नामार्गसंचारी बिसतन्तुनिभाकृतिः ॥ १७२॥
parābhicāraśamanaḥ ṣaḍadhvoparisaṁsthitaḥ .
suṣumnāmārgasaṁcārī bisatantunibhākṛtiḥ .. 172..
पिनाकी लिङ्गरूपश्रीः मङ्गलावयवोज्ज्वलः ।
क्षेत्राधिपः सुसंवेद्यः श्रीप्रदो विभवप्रदः ॥ १७३॥
pinākī liṅgarūpaśrīḥ maṅgalāvayavojjvalaḥ .
kṣetrādhipaḥ susaṁvedyaḥ śrīprado vibhavapradaḥ .. 173..
सर्ववश्यकरः सर्वदोषहा पुत्रपौत्रदः ।
तैलदीपप्रियस्तैलपक्वान्नप्रीतमानसः ॥ १७४॥
sarvavaśyakaraḥ sarvadoṣahā putrapautradaḥ .
tailadīpapriyastailapakvānnaprītamānasaḥ .. 174..
तैलाभिषेकसंतुष्टस्तिलभक्षणतत्परः ।
आपादकनिकामुक्ताभूषाशतमनोहरः ॥ १७५॥
tailābhiṣekasaṁtuṣṭastilabhakṣaṇatatparaḥ .
āpādakanikāmuktābhūṣāśatamanoharaḥ .. 175..
शाणोल्लीढमणिश्रेणीरम्याङ्घ्रिनखमण्डलः ।
मणिमञ्जीरकिरणकिञ्जल्कितपदाम्बुजः ॥ १७६॥
śāṇollīḍhamaṇiśreṇīramyāṅghrinakhamaṇḍalaḥ .
maṇimañjīrakiraṇakiñjalkitapadāmbujaḥ .. 176..
अपस्मारोपरिन्यस्तसव्यपादसरोरुहः ।
कन्दर्पतूणाभजङ्घो गुल्फोदञ्चितनूपुरः ॥ १७७॥
apasmāroparinyastasavyapādasaroruhaḥ .
kandarpatūṇābhajaṅgho gulphodañcitanūpuraḥ .. 177..
करिहस्तोपमेयोरुरादर्शोज्ज्वलजानुभृत् ।
विशङ्कटकटिन्यस्तवाचालमणिमेखलः ॥ १७८॥
karihastopameyorurādarśojjvalajānubhṛt .
viśaṅkaṭakaṭinyastavācālamaṇimekhalaḥ .. 178..
आवर्तनाभिरोमालिवलिमत्पल्लवोदरः ।
मुक्ताहारलसत्तुङ्गविपुलोरस्करञ्जितः ॥ १७९॥
āvartanābhiromālivalimatpallavodaraḥ .
muktāhāralasattuṅgavipuloraskarañjitaḥ .. 179..
वीरासनसमासीनो वीणापुस्तोल्लसत्करः ।
अक्षमालालसत्पाणिश्चिन्मुद्रितकराम्बुजः ॥ १८०॥
vīrāsanasamāsīno vīṇāpustollasatkaraḥ .
akṣamālālasatpāṇiścinmudritakarāmbujaḥ .. 180..
माणिक्यकङ्कणोल्लासिकराम्बुजविराजितः ।
अनर्घरत्नग्रैवेयविलसत्कंबुकन्धरः ॥ १८१॥
māṇikyakaṅkaṇollāsikarāmbujavirājitaḥ .
anargharatnagraiveyavilasatkaṁbukandharaḥ .. 181..
अनाकलितसादृश्यचिबुकश्रीविराजितः ।
मुग्धस्मितपरीपाकप्रकाशितरदाङ्कुरः ॥ १८२॥
anākalitasādṛśyacibukaśrīvirājitaḥ .
mugdhasmitaparīpākaprakāśitaradāṅkuraḥ .. 182..
चारुचाम्पेयपुष्पाभनासिकापुटरञ्जितः ।
वरवज्रशिलादर्शपरिभाविकपोलभूः ॥ १८३॥
cārucāmpeyapuṣpābhanāsikāpuṭarañjitaḥ .
varavajraśilādarśaparibhāvikapolabhūḥ .. 183..
कर्णद्वयोल्लसद्दिव्यमणिकुण्डलमण्डित्तः ।
करुणालहरीपूर्णकर्णान्तायतलोचनः ॥ १८४॥
karṇadvayollasaddivyamaṇikuṇḍalamaṇḍittaḥ .
karuṇālaharīpūrṇakarṇāntāyatalocanaḥ .. 184..
अर्धचन्द्राभनिटिलपाटीरतिलकोज्ज्वलः ।
चारुचामीकराकारजटाचर्चितचन्दनः ।
कैलासशिखरस्फर्धिकमनीयनिजाकृतिः ॥ १८५॥
ardhacandrābhaniṭilapāṭīratilakojjvalaḥ .
cārucāmīkarākārajaṭācarcitacandanaḥ .
kailāsaśikharasphardhikamanīyanijākṛtiḥ .. 185..


॥ श्री दक्षिणामूर्तिसहस्रनामस्तोत्रं संपूर्णम् ॥
.. śrī dakṣiṇāmūrtisahasranāmastotraṁ saṁpūrṇam ..


Аудио[править | править код]


Примечания[править | править код]