Ганапати-гакара-аштотара-шатанамавали-стотра

Материал из Шайвавики
Перейти к: навигация, поиск

॥ गणपति गकार अष्टोत्तर शतनामावऌइ ॥
.. gaṇapati gakāra aṣṭottara śatanāmāvaḷi ..

ॐ गकाररूपाय नमः ॥ oṃ gakārarūpāya namaḥ ..
ॐ गम्बीजाय नमः ॥ oṃ gambījāya namaḥ ..
ॐ गणेशाय नमः ॥ oṃ gaṇeśāya namaḥ ..
ॐ गणवन्दिताय नमः ॥ oṃ gaṇavanditāya namaḥ ..
ॐ गणाय नमः ॥ oṃ gaṇāya namaḥ ..
ॐ गण्याय नमः ॥ oṃ gaṇyāya namaḥ ..
ॐ गणनातीतसद्गुणाय नमः ॥ oṃ gaṇanātītasadguṇāya namaḥ ..
ॐ गगनादिकसृजे नमः ॥ oṃ gaganādikasṛje namaḥ ..
ॐ गङ्गासुताय नमः ॥ oṃ gaṅgāsutāya namaḥ ..
ॐ गङ्गासुतार्चिताय नमः ॥ oṃ gaṅgāsutārcitāya namaḥ ..
ॐ गङ्गाधरप्रीतिकराय नमः ॥ oṃ gaṅgādharaprītikarāya namaḥ ..
ॐ गवीशेयाय नमः ॥ oṃ gavīśeyāya namaḥ ..
ॐ गदापहाय नमः ॥ oṃ gadāpahāya namaḥ ..
ॐ गदाधरसुताय नमः ॥ oṃ gadādharasutāya namaḥ ..
ॐ गद्यपद्यात्मककवित्वदाय नमः ॥ oṃ gadyapadyātmakakavitvadāya namaḥ ..
ॐ गजास्याय नमः ॥ oṃ gajāsyāya namaḥ ..
ॐ गजलक्ष्मीपते नमः ॥ oṃ gajalakṣmīpate namaḥ ..
ॐ गजावाजिरथप्रदाय नमः ॥ oṃ gajāvājirathapradāya namaḥ ..
ॐ गञ्जानिरतशिक्षाकृतये नमः ॥ oṃ gañjānirataśikṣākṛtaye namaḥ ..
ॐ गणितङ्ञाय नमः ॥ oṃ gaṇitaṅñāya namaḥ ..
ॐ गण्अदानाञ्चिताय नमः ॥ oṃ gaṇadānāñcitāya namaḥ ..
ॐ गन्त्रे नमः ॥ oṃ gantre namaḥ ..
ॐ गण्ओपलसमाकृतये नमः ॥ oṃ gaṇopalasamākṛtaye namaḥ ..
ॐ गगनव्यापकाय नमः ॥ oṃ gaganavyāpakāya namaḥ ..
ॐ गम्याय नमः ॥ oṃ gamyāya namaḥ ..
ॐ गमनादिविवर्जिताय नमः ॥ oṃ gamanādivivarjitāya namaḥ ..
ॐ गण्अदोषहराय नमः ॥ oṃ gaṇadoṣaharāya namaḥ ..
ॐ गण्अभ्रमद्भ्रमरकुण्अलाय नमः ॥ oṃ gaṇabhramadbhramarakuṇalāya namaḥ ..
ॐ गतागतङ्ञाय नमः ॥ oṃ gatāgataṅñāya namaḥ ..
ॐ गतिदाय नमः ॥ oṃ gatidāya namaḥ ..
ॐ गतमृत्यवे नमः ॥ oṃ gatamṛtyave namaḥ ..
ॐ गतोद्भवाय नमः ॥ oṃ gatodbhavāya namaḥ ..
ॐ गन्धप्रियाय नमः ॥ oṃ gandhapriyāya namaḥ ..
ॐ गन्धवाहाय नमः ॥ oṃ gandhavāhāya namaḥ ..
ॐ गन्धसिन्धुरबृन्दगाय नमः ॥ oṃ gandhasindhurabṛndagāya namaḥ ..
ॐ गन्धादिपूजिताय नमः ॥ oṃ gandhādipūjitāya namaḥ ..
ॐ गव्यभोक्त्रे नमः ॥ oṃ gavyabhoktre namaḥ ..
ॐ गर्गादिसन्नुताय नमः ॥ oṃ gargādisannutāya namaḥ ..
ॐ गरिष्ठाय नमः ॥ oṃ gariṣṭhāya namaḥ ..
ॐ गरभिदे नमः ॥ oṃ garabhide namaḥ ..
ॐ गर्वहराय नमः ॥ oṃ garvaharāya namaḥ ..
ॐ गरऌइभूषणाय नमः ॥ oṃ garaḷibhūṣaṇāya namaḥ ..
ॐ गविष्ठाय नमः ॥ oṃ gaviṣṭhāya namaḥ ..
ॐ गर्जितारावाय नमः ॥ oṃ garjitārāvāya namaḥ ..
ॐ गभीरहृदयाय नमः ॥ oṃ gabhīrahṛdayāya namaḥ ..
ॐ गदिने नमः ॥ oṃ gadine namaḥ ..
ॐ गलत्कुष्ठहराय नमः ॥ oṃ galatkuṣṭhaharāya namaḥ ..
ॐ गर्भप्रदाय नमः ॥ oṃ garbhapradāya namaḥ ..
ॐ गर्भार्भरक्षकाय नमः ॥ oṃ garbhārbharakṣakāya namaḥ ..
ॐ गर्भाधाराय नमः ॥ oṃ garbhādhārāya namaḥ ..
ॐ गर्भवासिशिशुङ्ञानप्रदाय नमः ॥ oṃ garbhavāsiśiśuṅñānapradāya namaḥ ..
ॐ गरुत्मत्तुल्यजवनाय नमः ॥ oṃ garutmattulyajavanāya namaḥ ..
ॐ गरुअध्वजवन्दिताय नमः ॥ oṃ garuadhvajavanditāya namaḥ ..
ॐ गयेइताय नमः ॥ oṃ gayeitāya namaḥ ..
ॐ गयाश्राद्धफलदाय नमः ॥ oṃ gayāśrāddhaphaladāya namaḥ ..
ॐ गयाकृतये नमः ॥ oṃ gayākṛtaye namaḥ ..
ॐ गदाधरावतारिणे नमः ॥ oṃ gadādharāvatāriṇe namaḥ ..
ॐ गन्धर्वनगरार्चिताय नमः ॥ oṃ gandharvanagarārcitāya namaḥ ..
ॐ गन्धर्वगानसन्तुष्टाय नमः ॥ oṃ gandharvagānasantuṣṭāya namaḥ ..
ॐ गरुआग्रजवन्दिताय नमः ॥ oṃ garuāgrajavanditāya namaḥ ..
ॐ गणरात्रसमाराध्याय नमः ॥ oṃ gaṇarātrasamārādhyāya namaḥ ..
ॐ गर्हणास्तुतिसाम्यधिये नमः ॥ oṃ garhaṇāstutisāmyadhiye namaḥ ..
ॐ गर्ताभनाभये नमः ॥ oṃ gartābhanābhaye namaḥ ..
ॐ गव्यूतिदीर्घतुण्आय नमः ॥ oṃ gavyūtidīrghatuṇāya namaḥ ..
ॐ गभस्तिमते नमः ॥ oṃ gabhastimate namaḥ ..
ॐ गर्हिताचारदूराय नमः ॥ oṃ garhitācāradūrāya namaḥ ..
ॐ गरुओपलभूषिताय नमः ॥ oṃ garuopalabhūṣitāya namaḥ ..
ॐ गजारिविक्रमाय नमः ॥ oṃ gajārivikramāya namaḥ ..
ॐ गन्धमूषवाजिने नमः ॥ oṃ gandhamūṣavājine namaḥ ..
ॐ गतश्रमाय नमः ॥ oṃ gataśramāya namaḥ ..
ॐ गवेषणीयाय नमः ॥ oṃ gaveṣaṇīyāya namaḥ ..
ॐ गहनाय नमः ॥ oṃ gahanāya namaḥ ..
ॐ गहनस्थमुनिस्तुताय नमः ॥ oṃ gahanasthamunistutāya namaḥ ..
ॐ गवयच्छिदे नमः ॥ oṃ gavayacchide namaḥ ..
ॐ गण्अकभिदे नमः ॥ oṃ gaṇakabhide namaḥ ..
ॐ गह्वरापथवारणाय नमः ॥ oṃ gahvarāpathavāraṇāya namaḥ ..
ॐ गजदन्तायुधाय नमः ॥ oṃ gajadantāyudhāya namaḥ ..
ॐ गर्जद्रिपुघ्नाय नमः ॥ oṃ garjadripughnāya namaḥ ..
ॐ गजकर्णिकाय नमः ॥ oṃ gajakarṇikāya namaḥ ..
ॐ गजचर्मामयच्छेत्रे नमः ॥ oṃ gajacarmāmayacchetre namaḥ ..
ॐ गणाध्यक्षाय नमः ॥ oṃ gaṇādhyakṣāya namaḥ ..
ॐ गणार्चिताय नमः ॥ oṃ gaṇārcitāya namaḥ ..
ॐ गणिकानर्तनप्रीताय नमः ॥ oṃ gaṇikānartanaprītāya namaḥ ..
ॐ गच्छते नमः ॥ oṃ gacchate namaḥ ..
ॐ गन्धफलीप्रियाय नमः ॥ oṃ gandhaphalīpriyāya namaḥ ..
ॐ गन्धकादिरसाधीशाय नमः ॥ oṃ gandhakādirasādhīśāya namaḥ ..
ॐ गणकानन्ददायकाय नमः ॥ oṃ gaṇakānandadāyakāya namaḥ ..
ॐ गरभादिजनुर्हर्त्रे नमः ॥ oṃ garabhādijanurhartre namaḥ ..
ॐ गण्अकीगाहनोत्सुकाय नमः ॥ oṃ gaṇakīgāhanotsukāya namaḥ ..
ॐ गण्ऊषीकृतवाराशये नमः ॥ oṃ gaṇūṣīkṛtavārāśaye namaḥ ..
ॐ गरिमालघिमादिदाय नमः ॥ oṃ garimālaghimādidāya namaḥ ..
ॐ गवाक्षवत्सौधवासिने नमः ॥ oṃ gavākṣavatsaudhavāsine namaḥ ..
ॐ गर्भिताय नमः ॥ oṃ garbhitāya namaḥ ..
ॐ गर्भिणीनुताय नमः ॥ oṃ garbhiṇīnutāya namaḥ ..
ॐ गन्धमादनशैलाभाय नमः ॥ oṃ gandhamādanaśailābhāya namaḥ ..
ॐ गण्अभेरुण्अविक्रमाय नमः ॥ oṃ gaṇabheruṇavikramāya namaḥ ..
ॐ गदिताय नमः ॥ oṃ gaditāya namaḥ ..
ॐ गद्गदारावसंस्तुताय नमः ॥ oṃ gadgadārāvasaṃstutāya namaḥ ..
ॐ गह्वरीपतये नमः ॥ oṃ gahvarīpataye namaḥ ..
ॐ गजेशाय नमः ॥ oṃ gajeśāya namaḥ ..
ॐ गरीयसे नमः ॥ oṃ garīyase namaḥ ..
ॐ गद्येयाय नमः ॥ oṃ gadyeyāya namaḥ ..
ॐ गतभिदे नमः ॥ oṃ gatabhide namaḥ ..
ॐ गदितागमाय नमः ॥ oṃ gaditāgamāya namaḥ ..
ॐ गर्हणीयगुणाभावाय नमः ॥ oṃ garhaṇīyaguṇābhāvāya namaḥ ..
ॐ गङ्गादिकशुचिप्रदाय नमः ॥ oṃ gaṅgādikaśucipradāya namaḥ ..
ॐ गणनातीतविद्याश्रीबलायुष्यादिदायकाय नमः ॥ oṃ gaṇanātītavidyāśrībalāyuṣyādidāyakāya namaḥ ..

॥ इति गणपति गकार अष्टोत्तर शतनामावऌइ ॥
.. iti gaṇapati gakāra aṣṭottara śatanāmāvaḷi ..

См. также[править | править код]


Примечания[править | править код]