Лалита-сахасранама-стотра-вали

Материал из Шайвавики
(перенаправлено с «Лалита-1000-вали»)
Перейти к: навигация, поиск
Основная статья: Лалита-сахасранама
Лалита-сахасранама
Шри Лалита-сахасранама-стотра-пурвабхага
Шри Лалита-сахасра-нама-стотра

Шри Лалита-сахасра-нама-стотра-вали

Шри Лалита-сахасранама-стотра-пхаластути

Вступление[править | править код]

.. śrī lalitā sahasranāmāvalī ..

.. dhyānamḥ ..


sindūrāruṇavigrahāṃ trinayanāṃ māṇikyamaulisphurat tārānāyakaśekharāṃ smitamukhīmāpīnavakṣoruhām .
pāṇibhyāmalipūrṇaratnachaṣakaṃ raktotpalaṃ bibhratīṃ saumyāṃ ratnaghaṭastharaktacharaṇāṃ dhyāyetparāmambikām ..


aruṇāṃ karuṇātaraṅgitākṣīṃ dhṛtapāśāṅkuśapuṣpabāṇachāpāmḥ .
aṇimādibhirāvṛtāṃ mayūkhairahamityeva vibhāvaye bhavānīmḥ ..


dhyāyetḥ padmāsanasthāṃ vikasitavadanāṃ padmapatrāyatākṣīṃ hemābhāṃ pītavastrāṃ karakalitalasaddhemapadmāṃ varāṅgīmḥ .
sarvālaṅkārayuktāṃ satatamabhayadāṃ bhaktanamrāṃ bhavānīṃ śrīvidyāṃ śāntamūrtiṃ sakalasuranutāṃ sarvasampatpradātrīmḥ ..


sakuṅkumavilepanāmalikachumbikastūrikāṃ samandahasitekṣaṇāṃ saśarachāpapāśāṅkuśām .
aśeṣajanamohinīmaruṇamālyabhūṣāmbarāṃ japākusumabhāsurāṃ japavidhau smaredambikām ..

Шри Лалита-сахасра-нама-стотра-вали[править | править код]

.. atha śrī lalitā sahasranāmāvalī ..

Санскрит Русский
oṃ oṃ aiṃ hrīṃ śrīṃ śrīmātre namaḥ . Перевод имени
oṃ śrīmahārājñai namaḥ .
oṃ śrīmatsiṇhāsaneśvaryai namaḥ .
oṃ chidagnikuṇḍasaṃbhūtāyai namaḥ .
oṃ devakāryasamudyatāyai namaḥ .
oṃ oṃ udyadbhānusahasrābhāyai namaḥ .
oṃ chaturbāhusamanvitāyai namaḥ .
oṃ rāgasvarūpapāśāḍhyāyai namaḥ .
oṃ krodhākārāṅkuśojjvalāyai namaḥ .
oṃ manorūpekṣukodaṇḍāyai namaḥ . 10
oṃ paṇchatanmātrasāyakāyai namaḥ .
oṃ nijāruṇaprabhāpūramajjad brahmāṇḍamaṇḍalāyai namaḥ .
oṃ champakāśokapunnāgasaugandhika-lasatkachāyai namaḥ .
oṃ kuruvindamaṇiśreṇīkanatkoṭīramaṇḍitāyai namaḥ .
oṃ oṃ aṣṭamīchandravibhrājadalikasthalaśobhitāyai namaḥ .
oṃ mukhachandrakalaṇkābhamṛganābhiviśeṣakāyai namaḥ .
oṃ vadanasmaramāṇgalyagṛhatoraṇachillikāyai namaḥ .
oṃ vaktralakṣmīparīvāhachalanmīnābhalochanāyai namaḥ .
oṃ navachampakapuṣpābhanāsādaṇḍavirājitāyai namaḥ .
oṃ tārākāntitiraskārināsābharaṇabhāsurāyai namaḥ . 20
oṃ kadambamañjarīkḷiptakarṇapūramanoharāyai namaḥ .
oṃ tāṭaṇkayugalībhūtatapanoḍupamaṇḍalāyai namaḥ .
oṃ padmarāgaśilādarśaparibhāvikapolabhuve namaḥ .
oṃ navavidrumabimbaśrīnyakkāriradanachchhadāyai namaḥ .
oṃ śuddhavidyāṅkurākāradvijapaṅktidvayojjvalāyai namaḥ .
oṃ karpūravīṭikāmodasamākarṣi digantarāyai namaḥ .
oṃ nijasallāpamādhurya vinirbhatsitakachchhapyai namaḥ .
oṃ mandasmitaprabhāpūramajjatkāmeśamānasāyai namaḥ .
oṃ anākalitasādṛśyachibukaśrīvirājitāyai namaḥ .
oṃ kāmeśabaddhamāṅgalyasūtraśobhitakandharāyai namaḥ . 30
oṃ kanakāṅgadakeyūrakamanīyamujānvitāyai namaḥ .
oṃ ratnagraiveya cintākalolamuktāphalānvitāyai namaḥ .
oṃ kāmeśvārapremaratnamaṇipratipaṇastanyai namaḥ .
oṃ nābhyālavālaromālilatāphalakuchadvayyai namaḥ .
oṃ lakṣyaromalatādhāratāsamunneyamadhyamāyai namaḥ .
oṃ stanabhāradalanmadhyapaṭṭabandhavalitrayāyai namaḥ .
oṃ oṃ aruṇāruṇakausumbhavastrabhāsvatkaṭītaṭyai namaḥ .
oṃ ratnakiṅkiṇikāramyaraśanādāmabhūṣitāyai namaḥ .
oṃ kāmeśajñātasaubhāgyamārdavorudvayānvitāyai namaḥ .
oṃ māṇikyamukuṭākārajānudvayavirājitāyai namaḥ . 40
oṃ indragopaparikṣiptasmaratūṇābhajaṅghikāyai namaḥ .
oṃ gūḍhagūlphāyai namaḥ .
oṃ kūrma pṛṣṭhajayiṣṇuprapadānvitāyai namaḥ .
oṃ nakhadīdhitisañchhannanamajjanatamoguṇāyai namaḥ .
oṃ padadvayaprabhājālaparākṛtasaroruhāyai namaḥ .
oṃ śiñjānamaṇimañjīramaṇḍitaśrīpadāmbujāyai namaḥ .
oṃ marālīmandagamanāyai namaḥ .
oṃ mahālāvaṇyaśevadhaye namaḥ .
oṃ sarvāruṇāyai namaḥ .
oṃ anavadyāṅgyai namaḥ . 50
oṃ sarvābharaṇabhūṣitāyai namaḥ .
oṃ śivakāmeśvarāṅkasthāyai namaḥ .
oṃ śivāyai namaḥ .
oṃ svādhīnavallabhāyai namaḥ .
oṃ sumerumadhyaśṛṅgasthāyai namaḥ .
oṃ śrīmannagaranāyikāyai namaḥ .
oṃ chintāmaṇigṛhāntasthāyai namaḥ .
oṃ pañchabrahmāsanasthitāyai namaḥ .
oṃ mahāpadmāṭavīsaṇsthāyai namaḥ .
oṃ kadambavanavāsinyai namaḥ . 60
oṃ sudhāsāgaramadhyasthāyai namaḥ .
oṃ kāmākṣyai namaḥ .
oṃ kāmadāyinyai namaḥ .
oṃ devarṣigaṇasaṇghātastūyamānātmavaibhāyai namaḥ .
oṃ bhaṇḍāsuravadhodyuktaśaktisenāsamanvitāyai namaḥ .
oṃ sampatkarīsamārūḍhasiṇduravrajasevitāyai namaḥ .
oṃ oṃ aśvārūḍhādhiṣṭhitāśvakoṭikoṭibhirāvṛtāyai namaḥ .
oṃ chakrarājarathārūḍhasarvāyudhapariṣkṛtāyai namaḥ .
oṃ geyachakrarathārūḍhamantriṇīparisevitāyai namaḥ .
oṃ kirichakrarathārūḍhadaṇḍanāthāpuraskṛtāyai namaḥ . 70
oṃ jvālāmālinikākṣiptavahniprākāramadhyagāyai namaḥ .
oṃ bhaṇḍasainyavadhodyuktaśaktivikramaharṣitāyai namaḥ .
oṃ nityāparākramāṭopanirīkṣaṇasamutsukāyai namaḥ .
oṃ bhaṇḍaputravadhodyuktabālāvikramananditāyai namaḥ .
oṃ mantriṇyambāvirachitaviṣaṅgavadhatoṣitāyai namaḥ .
oṃ viśukraprāṇaharaṇavārāhīvīryananditāyai namaḥ .
oṃ kāmeśvaramukhālokakalpitaśrīgaṇeśvarāyai namaḥ .
oṃ mahāgaṇeśanirbhinnavighnayantrapraharṣitāyai namaḥ .
oṃ bhaṇḍāsurendranirmuktaśastrapratyastravarṣiṇyai namaḥ .
oṃ karāṅgulinakhotpannanārāyaṇadaśākṛtyai namaḥ . 80
oṃ mahāpāśupatāstrāgninirdagdhāsurasainikāyai namaḥ .
oṃ kāmeśvarāstranirdagdhasabhāṇḍāsuraśūnyakāyai namaḥ .
oṃ brahmopendramahendrādidevasaṇstutavaibhavāyai namaḥ .
oṃ haranetrāgnisaṇdagdhakāmasaṇjīvanauṣadhyai namaḥ .
oṃ śrīmadvāgbhavakūṭaikasvarūpamukhapaṅkajāyai namaḥ .
oṃ kaṇṭhādhaḥ kaṭiparyantamadhyakūṭasvarūpiṇyai namaḥ .
oṃ śaktikūṭaikatāpannakaṭyadhobhāgadhāriṇyai namaḥ .
oṃ oṃ mūlamantrātmikāyai namaḥ .
oṃ mūlakūṭatrayakalebarāyai namaḥ .
oṃ kulāmṛtaikarasikāyai namaḥ . 90
oṃ kulasaṇketapālinyai namaḥ .
oṃ kulāṅganāyai namaḥ .
oṃ kulāntaḥsthāyai namaḥ .
oṃ kaulinyai namaḥ .
oṃ kulayoginyai namaḥ .
oṃ akulāyai namaḥ .
oṃ samayāntasthāyai namaḥ .
oṃ samayāchāratatparāyai namaḥ .
oṃ mūlādhāraikanilayāyai namaḥ .
oṃ brahmagranthivibhedinyai namaḥ . 100
oṃ maṇipūrāntaruditāyai namaḥ .
oṃ viṣṇugranthivibhedinyai namaḥ .
oṃ ājñāchakrāntarālasthāyai namaḥ .
oṃ rudragranthivibhedinyai namaḥ .
oṃ sahasrārāmbujārūḍhāyai namaḥ .
oṃ sudhāsārābhivarṣiṇyai namaḥ .
oṃ taṭillatāsamaruchyai namaḥ .
oṃ ṣaṭchakroparisaṇsthitāyai namaḥ .
oṃ mahāsaktyai namaḥ .
oṃ oṃ kuṇḍalinyai namaḥ . 110
oṃ bisatantutanīyasyai namaḥ .
oṃ bhavānyai namaḥ .
oṃ bhāvanāgamyāyai namaḥ .
oṃ bhavāraṇyakuṭhārikāyai namaḥ .
oṃ bhadrapriyāyai namaḥ .
oṃ bhadramūrtyai namaḥ .
oṃ bhaktasaubhāgyadāyinyai namaḥ .
oṃ bhaktipriyāyai namaḥ .
oṃ bhaktigamyāyai namaḥ .
oṃ bhaktivaśyāyai namaḥ . 120
oṃ bhayāpahāyai namaḥ .
oṃ śāmbhavyai namaḥ .
oṃ śāradārādhyāyai namaḥ .
oṃ śarvāṇyai namaḥ .
oṃ śarmadāyinyai namaḥ .
oṃ śāṇkaryai namaḥ .
oṃ śrīkaryai namaḥ .
oṃ sādhvyai namaḥ .
oṃ śarachchandranibhānanāyai namaḥ .
oṃ śātodaryai namaḥ . 130
oṃ śāntimatyai namaḥ .
oṃ oṃ nirādhārāyai namaḥ .
oṃ nirañjanāyai namaḥ .
oṃ nirlepāyai namaḥ .
oṃ nirmalāyai namaḥ .
oṃ nityāyai namaḥ .
oṃ nirākārāyai namaḥ .
oṃ nirākulāyai namaḥ .
oṃ nirguṇāyai namaḥ .
oṃ niṣkalāyai namaḥ . 140
oṃ śāntāyai namaḥ .
oṃ niṣkāmāyai namaḥ .
oṃ nirupaplavāyai namaḥ .
oṃ nityamuktāyai namaḥ .
oṃ nirvikārāyai namaḥ .
oṃ niṣprapañchāyai namaḥ .
oṃ nirāśrayāyai namaḥ .
oṃ nityaśuddhāyai namaḥ .
oṃ nityabuddhāyai namaḥ .
oṃ niravadyāyai namaḥ . 150
oṃ nirantarāyai namaḥ .
oṃ niṣkāraṇāyai namaḥ .
oṃ niṣkalaṇkāyai namaḥ .
oṃ oṃ nirupādhaye namaḥ .
oṃ nirīśvarāyai namaḥ .
oṃ nīrāgayai namaḥ .
oṃ rāgamathanyai namaḥ .
oṃ nirmadāyai namaḥ .
oṃ madanāśinyai namaḥ .
oṃ niśchintāyai namaḥ . 160
oṃ nirahaṅkārāyai namaḥ .
oṃ nirmohāyai namaḥ .
oṃ mohanāśinyai namaḥ .
oṃ nirmamāyai namaḥ .
oṃ mamatāhantryai namaḥ .
oṃ niṣpāpāyai namaḥ .
oṃ pāpanāśinyai namaḥ .
oṃ niṣkrodhāyai namaḥ .
oṃ krodhaśamanyai namaḥ .
oṃ nirlobhāyai namaḥ . 170
oṃ lobhanāśinyai namaḥ .
oṃ niḥsaṇśayāyai namaḥ .
oṃ saṇśayaghnyai namaḥ .
oṃ nirbhavāyai namaḥ .
oṃ bhavanāśinyai namaḥ .
oṃ oṃ nirvikalpāyai namaḥ .
oṃ nirābādhāyai namaḥ .
oṃ nirbhedāyai namaḥ .
oṃ bhedanāśinyai namaḥ .
oṃ nirnāśāyai namaḥ . 180
oṃ mṛtyumathanyai namaḥ .
oṃ niṣkriyāyai namaḥ .
oṃ niṣparigrahāyai namaḥ .
oṃ nistulāyai namaḥ .
oṃ nīlachikurāyai namaḥ .
oṃ nirapāyāyai namaḥ .
oṃ niratyayāyai namaḥ .
oṃ durlabhāyai namaḥ .
oṃ durgamāyai namaḥ .
oṃ durgāyai namaḥ . 190
oṃ duḥkhahantryai namaḥ .
oṃ sukhapradāyai namaḥ .
oṃ duṣṭadūrāyai namaḥ .
oṃ durāchāraśamanyai namaḥ .
oṃ doṣavarjitāyai namaḥ .
oṃ sarvajñāyai namaḥ .
oṃ sāndrakaruṇāyai namaḥ .
oṃ oṃ samānādhikavarjitāyai namaḥ .
oṃ sarvaśaktimayyai namaḥ .
oṃ sarvamaṇgalāyai namaḥ . 200
oṃ sadgatipradāyai namaḥ .
oṃ sarveśvayai namaḥ .
oṃ sarvamayyai namaḥ .
oṃ sarvamantrasvarūpiṇyai namaḥ .
oṃ sarvayantrātmikāyai namaḥ .
oṃ sarvatantrarūpāyai namaḥ .
oṃ manonmanyai namaḥ .
oṃ māheśvaryai namaḥ .
oṃ mahādevyai namaḥ .
oṃ mahālakṣmyai namaḥ . 210
oṃ mṛḍapriyāyai namaḥ .
oṃ mahārūpāyai namaḥ .
oṃ mahāpūjyāyai namaḥ .
oṃ mahāpātakanāśinyai namaḥ .
oṃ mahāmāyāyai namaḥ .
oṃ mahāsatvāyai namaḥ .
oṃ mahāśaktyai namaḥ .
oṃ mahāratyai namaḥ .
oṃ mahābhogāyai namaḥ .
oṃ oṃ mahaiśvaryāyai namaḥ . 220
oṃ mahāvīryāyai namaḥ .
oṃ mahābalāyai namaḥ .
oṃ mahābuddhyai namaḥ .
oṃ mahāsiddhyai namaḥ .
oṃ mahāyogeśvareśvaryai namaḥ .
oṃ mahātantrāyai namaḥ .
oṃ mahāmantrāyai namaḥ .
oṃ mahāyantrāyai namaḥ .
oṃ mahāsanāyai namaḥ .
oṃ mahāyāgakramārādhyāyai namaḥ . 230
oṃ mahābhairavapūjitāyai namaḥ .
oṃ maheśvaramahākalpamahā tāṇḍavasākṣiṇyai namaḥ .
oṃ mahākāmeśamahiṣyai namaḥ .
oṃ mahātripurasundaryai namaḥ .
oṃ chatuḥṣaṣṭyupachārāḍhyāyai namaḥ .
oṃ chatuḥṣaṣṭikalāmayyai namaḥ .
oṃ mahāchatuḥṣaṣṭikoṭi yoginīgaṇasevitāyai namaḥ .
oṃ manuvidyāyai namaḥ .
oṃ chandravidyāyai namaḥ .
oṃ oṃ chandramaṇḍalamadhyagāyai namaḥ . 240
oṃ chārurūpāyai namaḥ .
oṃ chāruhāsāyai namaḥ .
oṃ chāruchandrakalādharāyai namaḥ .
oṃ charācharajagannāthāyai namaḥ .
oṃ chakrarājaniketanāyai namaḥ .
oṃ pārvatyai namaḥ .
oṃ padmanayanāyai namaḥ .
oṃ padmarāgasamaprabhāyai namaḥ .
oṃ pañchapretāsanāsīnāyai namaḥ .
oṃ pañchabrahmasparūpiṇyai namaḥ . 250
oṃ chinmayyai namaḥ .
oṃ paramānandāyai namaḥ .
oṃ vijñānaghanarūpiṇyai namaḥ .
oṃ dhyānadhyātṛdhyeyarūpāyai namaḥ .
oṃ rdhmādharmavivarjitāyai namaḥ .
oṃ viśvarūpāyai namaḥ .
oṃ jāgariṇyai namaḥ .
oṃ svapatnyai namaḥ .
oṃ taijasātmikāyai namaḥ .
oṃ suptāyai namaḥ . 260
oṃ prājñātmikāyai namaḥ .
oṃ oṃ turyāyai namaḥ .
oṃ sarvāvasthāvivarjitāyai namaḥ .
oṃ sṛṣṭhikartryai namaḥ .
oṃ brahmarūpāyai namaḥ .
oṃ goptryai namaḥ .
oṃ govindarūpiṇyai namaḥ .
oṃ saṇhāriṇyai namaḥ .
oṃ rudrarūpāyai namaḥ .
oṃ tirodhānakaryai namaḥ . 270
oṃ īśvaryai namaḥ .
oṃ sadāśivāyai namaḥ .
oṃ anugrahadāyai namaḥ .
oṃ paṇchakṛtyaparāyaṇāyai namaḥ .
oṃ bhānumaṇḍalamadhyasthāyai namaḥ .
oṃ bhairavyai namaḥ .
oṃ bhagamālinyai namaḥ .
oṃ padmāsanāyai namaḥ .
oṃ bhagavatyai namaḥ .
oṃ padmanābhasahodaryai namaḥ . 280
oṃ unmeṣanimiṣotpannavipannabhuvanāvalyai namaḥ .
oṃ sahasraśīrṣavadanāyai namaḥ .
oṃ oṃ sahasrākṣyai namaḥ .
oṃ sahasrapade namaḥ .
oṃ ābrahmakīṭajananyai namaḥ .
oṃ varṇāśramavidhāyinyai namaḥ .
oṃ nijājñārūpanigamāyai namaḥ .
oṃ puṇyāpuṇyaphalapradāyai namaḥ .
oṃ śrutisīmantasindūrīkṛta pādābjadhūlikāyai namaḥ .
oṃ sakalāgamasaṇdohaśuktisaṃpuṭamauktikāyai namaḥ . 290
oṃ puruṣārthapradāyai namaḥ .
oṃ pūrṇāyai namaḥ .
oṃ bhoginyai namaḥ .
oṃ bhuvaneśvaryai namaḥ .
oṃ ambikāyai namaḥ .
oṃ anādinidhanāyai namaḥ .
oṃ haribrahmendrasevitāyai namaḥ .
oṃ nārāyaṇyai namaḥ .
oṃ nādarūpāyai namaḥ .
oṃ nāmarūpavivarjitāyai namaḥ . 300
oṃ hrīṇkāryai namaḥ .
oṃ hrīmatyai namaḥ .
oṃ oṃ hṛdyāyai namaḥ .
oṃ heyopādeyavarjitāyai namaḥ .
oṃ rājarājārchitāyai namaḥ .
oṃ rājñai namaḥ .
oṃ ramyāyai namaḥ .
oṃ rājīvalochanāyai namaḥ .
oṃ rañjanyai namaḥ .
oṃ ramaṇyai namaḥ . 310
oṃ rasyāyai namaḥ .
oṃ raṇatkiṅkiṇimekhalāyai namaḥ .
oṃ ramāyai namaḥ .
oṃ rākenduvadanāyai namaḥ .
oṃ ratirūpāyai namaḥ .
oṃ ratipriyāyai namaḥ .
oṃ rakṣākaryai namaḥ .
oṃ rākṣasaghnyai namaḥ .
oṃ rāmāyai namaḥ .
oṃ ramaṇalampaṭāyai namaḥ . 320
oṃ kāmyāyai namaḥ .
oṃ kāmakalārūpāyai namaḥ .
oṃ kadambakusumapriyāyai namaḥ .
oṃ kalyāṇyai namaḥ .
oṃ oṃ jagatīkandāyai namaḥ .
oṃ karuṇārasasāgarāyai namaḥ .
oṃ kalāvatyai namaḥ .
oṃ kalālāpāyai namaḥ .
oṃ kāntāyai namaḥ .
oṃ kādambarīpriyāyai namaḥ . 330
oṃ varadāyai namaḥ .
oṃ vāmanayanāyai namaḥ .
oṃ vāruṇīmadavihvalāyai namaḥ .
oṃ viśvādhikāyai namaḥ .
oṃ vedavedyāyai namaḥ .
oṃ vindhyāchalanivāsinyai namaḥ .
oṃ vidhātryai namaḥ .
oṃ vedajananyai namaḥ .
oṃ viṣṇumāyāyai namaḥ .
oṃ vilāsinyai namaḥ . 340
oṃ kṣetrasvarūpāyai namaḥ .
oṃ kṣetreśyai namaḥ .
oṃ kṣetrakṣetrajñapālinyai namaḥ .
oṃ kṣayavṛddhivinirmuktāyai namaḥ .
oṃ kṣetrapālasamarchitāyai namaḥ .
oṃ vijayāyai namaḥ .
oṃ oṃ vimalāyai namaḥ .
oṃ vandyāyai namaḥ .
oṃ vandārujanavatsalāyai namaḥ .
oṃ vāgvādinyai namaḥ . 350
oṃ vāmakeśyai namaḥ .
oṃ vahnimaṇḍalavāsinyai namaḥ .
oṃ bhaktimatkalpalatikāyai namaḥ .
oṃ paśupāśavimochinyai namaḥ .
oṃ saṇhṛtāśeṣapāṣaṇḍāyai namaḥ .
oṃ sadāchārapravartikāyai namaḥ .
oṃ tāpatrayāgnisantaptasamāhlādanachandrikāyai namaḥ .
oṃ taruṇyai namaḥ .
oṃ tāpasārādhyāyai namaḥ .
oṃ tanumadhyāyai namaḥ . 360
oṃ tamopahāyai namaḥ .
oṃ chityai namaḥ .
oṃ tatpadalakṣyārthāyai namaḥ .
oṃ chidekarasarūpiṇyai namaḥ .
oṃ svātmānandalavībhūta-brahmādyānandasantatyai namaḥ .
oṃ parāyai namaḥ .
oṃ oṃ pratyak chitīrūpāyai namaḥ .
oṃ paśyantyai namaḥ .
oṃ paradevatāyai namaḥ .
oṃ madhyamāyai namaḥ . 370
oṃ vaikharīrūpāyai namaḥ .
oṃ bhaktamānasahaṇsikāyai namaḥ .
oṃ kāmeśvaraprāṇanāḍyai namaḥ .
oṃ kṛtajñāyai namaḥ .
oṃ kāmapūjitāyai namaḥ .
oṃ śrṛṇgārarasasampūrṇāyai namaḥ .
oṃ jayāyai namaḥ .
oṃ jālandharasthitāyai namaḥ .
oṃ oḍyāṇapīṭhanilayāyai namaḥ .
oṃ bindumaṇḍalavāsinyai namaḥ . 380
oṃ rahoyāgakramārādhyāyai namaḥ .
oṃ rahastarpaṇatarpitāyai namaḥ .
oṃ sadyaḥ prasādinyai namaḥ .
oṃ viśvasākṣiṇyai namaḥ .
oṃ sākṣivarjitāyai namaḥ .
oṃ ṣaḍaṇgadevatāyuktāyai namaḥ .
oṃ ṣāḍguṇyaparipūritāyai namaḥ .
oṃ nityaklinnāyai namaḥ .
oṃ oṃ nirupamāyai namaḥ .
oṃ nirvāṇasukhadāyinyai namaḥ . 390
oṃ nityāṣoḍaśikārūpāyai namaḥ .
oṃ śrīkaṇṭhārdhaśarīriṇyai namaḥ .
oṃ prabhāvatyai namaḥ .
oṃ prabhārūpāyai namaḥ .
oṃ prasiddhāyai namaḥ .
oṃ parameśvaryai namaḥ .
oṃ mūlaprakṛtyai namaḥ .
oṃ avyaktāyai namaḥ .
oṃ vktāvyaktasvarūpiṇyai namaḥ .
oṃ vyāpinyai namaḥ . 400
oṃ vividhākārāyai namaḥ .
oṃ vidyāvidyāsvarūpiṇyai namaḥ .
oṃ mahākāmeśanayanakumudāhlādakaumudyai namaḥ .
oṃ bhaktāhārdatamobhedabhānumadbhānusaṇtatyai namaḥ .
oṃ śivadūtyai namaḥ .
oṃ śivārādhyāyai namaḥ .
oṃ śivamūrtyai namaḥ .
oṃ śivaṇkaryai namaḥ .
oṃ oṃ śivapriyāyai namaḥ .
oṃ śivaparāyai namaḥ . 410
oṃ śiṣṭeṣṭāyai namaḥ .
oṃ śiṣṭapūjitāyai namaḥ .
oṃ aprameyāyai namaḥ .
oṃ svaprakāśāyai namaḥ .
oṃ manovāchāmagocharāyai namaḥ .
oṃ chichchhaktyai namaḥ .
oṃ chetanārūpāyai namaḥ .
oṃ jaḍaśaktyai namaḥ .
oṃ jaḍātmikāyai namaḥ .
oṃ gāyatryai namaḥ . 420
oṃ vyāhṛtyai namaḥ .
oṃ saṇdhyāyai namaḥ .
oṃ dvijavṛndaniṣevitāyai namaḥ .
oṃ tattvāsanāyai namaḥ .
oṃ tasmai namaḥ .
oṃ tubhyaṃ namaḥ .
oṃ ayyai namaḥ .
oṃ pañchakośāntarasthitāyai namaḥ .
oṃ niḥsīmamahimne namaḥ .
oṃ nityayauvanāyai namaḥ . 430
oṃ oṃ madaśālinyai namaḥ .
oṃ madaghūrṇitaraktākṣyai namaḥ .
oṃ madapāṭalagaṇḍabhuve namaḥ .
oṃ chandanadravadigdhāṅgyai namaḥ .
oṃ chāmpeyakusumapriyāyai namaḥ .
oṃ kuśalāyai namaḥ .
oṃ komalākārāyai namaḥ .
oṃ kurukullāyai namaḥ .
oṃ kuleśvaryai namaḥ .
oṃ kulakuṇḍālayāyai namaḥ . 440
oṃ kaulamārgatatparasevitāyai namaḥ .
oṃ kumāragaṇanāthāmbāyai namaḥ .
oṃ tuṣṭyai namaḥ .
oṃ puṣṭyai namaḥ .
oṃ matyai namaḥ .
oṃ dhṛtyai namaḥ .
oṃ śāntyai namaḥ .
oṃ svastimatyai namaḥ .
oṃ kāntyai namaḥ .
oṃ nandinyai namaḥ . 450
oṃ vighnanāśinyai namaḥ .
oṃ tejovatyai namaḥ .
oṃ oṃ trinayanāyai namaḥ .
oṃ lolākṣīkāmarūpiṇyai namaḥ .
oṃ mālinyai namaḥ .
oṃ haṇsinyai namaḥ .
oṃ mātre namaḥ .
oṃ malayāchalavāsinyai namaḥ .
oṃ sumukhyai namaḥ .
oṃ nalinyai namaḥ . 460
oṃ subhruve namaḥ .
oṃ śobhanāyai namaḥ .
oṃ suranāyikāyai namaḥ .
oṃ kālakaṇṭhyai namaḥ .
oṃ kāntimatyai namaḥ .
oṃ kṣobhiṇyai namaḥ .
oṃ sūkṣmarūpiṇyai namaḥ .
oṃ vajreśvaryai namaḥ .
oṃ vāmadevyai namaḥ .
oṃ vayo’avasthāvivarjitāyai namaḥ . 470
oṃ siddheśvaryai namaḥ .
oṃ siddhavidyāyai namaḥ .
oṃ siddhamātre namaḥ .
oṃ yaśasvinyai namaḥ .
oṃ oṃ viśuddhichakranilayāyai namaḥ .
oṃ āraktavarṇāyai namaḥ .
oṃ trilochanāyai namaḥ .
oṃ khaṭvāṅgādipraharaṇāyai namaḥ .
oṃ vadanaikasamanvitāyai namaḥ .
oṃ pāyasānnapriyāyai namaḥ . 480
oṃ tvaksthāyai namaḥ .
oṃ paśulokabhayaṇkaryai namaḥ .
oṃ amṛtādimahāśaktisaṇvṛtāyai namaḥ .
oṃ ḍākinīśvaryai namaḥ .
oṃ anāhatābjanilayāyai namaḥ .
oṃ śyāmābhāyai namaḥ .
oṃ vadanadvayāyai namaḥ .
oṃ daṇṣṭrojvalāyai namaḥ .
oṃ akṣamālādidharāyai namaḥ .
oṃ rudhirasaṃsthitāyai namaḥ . 490
oṃ kālarātryādiśaktyaughavṛtāyai namaḥ .
oṃ snigdhaudanapriyāyai namaḥ .
oṃ mahāvīrendravaradāyai namaḥ .
oṃ rākiṇyambāsvarūpiṇyai namaḥ .
oṃ maṇipūrābjanilayāyai namaḥ .
oṃ oṃ vadanatrayasaṇyutāyai namaḥ .
oṃ vajrādhikāyudhopetāyai namaḥ .
oṃ ḍāmaryādibhirāvṛtāyai namaḥ .
oṃ raktavarṇāyai namaḥ .
oṃ māṇsaniṣṭhāyai namaḥ . 500
oṃ guḍānnaprītamānasāyai namaḥ .
oṃ samastabhaktasukhadāyai namaḥ .
oṃ lākinyambāsvarūpiṇyai namaḥ .
oṃ svādhiṣṭānāmbujagatāyai namaḥ .
oṃ chaturvaktramanoharāyai namaḥ .
oṃ śūlādyāyudhasampannāyai namaḥ .
oṃ pītavarṇāyai namaḥ .
oṃ atigarvitāyai namaḥ .
oṃ medoniṣṭhāyai namaḥ .
oṃ madhuprītāyai namaḥ . 510
oṃ bandinyādisamanvitāyai namaḥ .
oṃ dadhyannāsaktahṛdayāyai namaḥ .
oṃ kākinīrūpadhāriṇyai namaḥ .
oṃ mūlādhārāmbujārūḍhāyai namaḥ .
oṃ paṇchavaktrāyai namaḥ .
oṃ asthisaṇsthitāyai namaḥ .
oṃ aṇkuśādipraharaṇāyai namaḥ .
oṃ oṃ varadādi niṣevitāyai namaḥ .
oṃ mudgaudanāsaktachittāyai namaḥ .
oṃ sākinyambāsvarūpiṇyai namaḥ . 520
oṃ ājñāchakrābjanilāyai namaḥ .
oṃ śuklavarṇāyai namaḥ .
oṃ ṣaḍānanāyai namaḥ .
oṃ majjāsaṇsthāyai namaḥ .
oṃ haṇsavatīmukhyaśaktisamanvitāyai namaḥ .
oṃ haridrānnaikarasikāyai namaḥ .
oṃ hākinīrūpadhāriṇyai namaḥ .
oṃ sahasradalapadmasthāyai namaḥ .
oṃ sarvavarṇopaśobhitāyai namaḥ .
oṃ sarvāyudhadharāyai namaḥ . 530
oṃ śuklasaṇsthitāyai namaḥ .
oṃ sarvatomukhyai namaḥ .
oṃ sarvaudanaprītachittāyai namaḥ .
oṃ yākinyambāsvarūpiṇyai namaḥ .
oṃ svāhāyai namaḥ .
oṃ svadhāyai namaḥ .
oṃ amatyai namaḥ .
oṃ medhāyai namaḥ .
oṃ oṃ śrutyai namaḥ .
oṃ smṛtyai namaḥ . 540
oṃ anuttamāyai namaḥ .
oṃ puṇyakīrtyai namaḥ .
oṃ puṇyalabhyāyai namaḥ .
oṃ puṇyaśravaṇakīrtanāyai namaḥ .
oṃ pulomajārchitāyai namaḥ .
oṃ bandhamochanyai namaḥ .
oṃ barbarālakāyai namaḥ .
oṃ vimarśarūpiṇyai namaḥ .
oṃ vidyāyai namaḥ .
oṃ viyadādijagatprasuve namaḥ . 550
oṃ sarva vyādhipraśamanyai namaḥ .
oṃ sarva mṛtyunivāriṇyai namaḥ .
oṃ agragaṇyāyai namaḥ .
oṃ achintyarūpāyai namaḥ .
oṃ kalikalmaṣanāśinyai namaḥ .
oṃ kātyāyanyai namaḥ .
oṃ kālahantryai namaḥ .
oṃ kamalākṣaniṣevitāyai namaḥ .
oṃ tāmbūlapūritamukhyai namaḥ .
oṃ dāḍimīkusumaprabhāyai namaḥ . 560
oṃ oṃ mṛgākṣyai namaḥ .
oṃ mohinyai namaḥ .
oṃ mukhyāyai namaḥ .
oṃ mṛḍānyai namaḥ .
oṃ mitrarūpiṇyai namaḥ .
oṃ nityatṛptāyai namaḥ .
oṃ bhaktanidhaye namaḥ .
oṃ niyantryai namaḥ .
oṃ nikhileśvaryai namaḥ .
oṃ maitryādivāsanālabhyāyai namaḥ . 570
oṃ mahāpralayasākṣiṇyai namaḥ .
oṃ parāśaktyai namaḥ .
oṃ parāniṣṭhāyai namaḥ .
oṃ prajñānaghanarūpiṇyai namaḥ .
oṃ mādhvīpānālasāyai namaḥ .
oṃ mattāyai namaḥ .
oṃ mātṛkāvarṇa rūpiṇyai namaḥ .
oṃ mahākailāsanilayāyai namaḥ .
oṃ mṛṇālamṛdudorlatāyai namaḥ .
oṃ mahanīyāyai namaḥ . 580
oṃ dayāmūrtyai namaḥ .
oṃ mahāsāmrājyaśālinyai namaḥ .
oṃ oṃ ātmavidyāyai namaḥ .
oṃ mahāvidyāyai namaḥ .
oṃ śrīvidyāyai namaḥ .
oṃ kāmasevitāyai namaḥ .
oṃ śrīṣoḍaśākṣarīvidyāyai namaḥ .
oṃ trikūṭāyai namaḥ .
oṃ kāmakoṭikāyai namaḥ .
oṃ kaṭākṣakiṇkarībhūtakamalākoṭisevitāyai namaḥ . 590
oṃ śiraḥsthitāyai namaḥ .
oṃ chandranibhāyai namaḥ .
oṃ bhālasthāyaiai namaḥ .
oṃ indradhanuḥprabhāyai namaḥ .
oṃ hṛdayasthāyai namaḥ .
oṃ raviprakhyāyai namaḥ .
oṃ trikoṇāntaradīpikāyai namaḥ .
oṃ dākṣāyaṇyai namaḥ .
oṃ daityahantryai namaḥ .
oṃ dakṣayajñavināśinyai namaḥ . 600
oṃ darāndolitadīrghākṣyai namaḥ .
oṃ darahāsojjvalanmukhyai namaḥ .
oṃ gurūmūrtyai namaḥ .
oṃ oṃ guṇanidhaye namaḥ .
oṃ gomātre namaḥ .
oṃ guhajanmabhuve namaḥ .
oṃ deveśyai namaḥ .
oṃ daṇḍanītisthāyai namaḥ .
oṃ daharākāśarūpiṇyai namaḥ .
oṃ pratipanmukhyarākāntatithimaṇḍalapūjitāyai namaḥ . 610
oṃ kalātmikāyai namaḥ .
oṃ kalānāthāyai namaḥ .
oṃ kāvyālāpavimodinyai namaḥ .
oṃ sachāmararamāvāṇīsavyadakṣiṇasevitāyai namaḥ .
oṃ ādiśaktayai namaḥ .
oṃ ameyāyai namaḥ .
oṃ ātmane namaḥ .
oṃ paramāyai namaḥ .
oṃ pāvanākṛtaye namaḥ .
oṃ anekakoṭibrahmāṇḍajananyai namaḥ . 620
oṃ divyavigrahāyai namaḥ .
oṃ klīṇkāryai namaḥ .
oṃ kevalāyai namaḥ .
oṃ oṃ guhyāyai namaḥ .
oṃ kaivalyapadadāyinyai namaḥ .
oṃ tripurāyai namaḥ .
oṃ trijagadvandyāyai namaḥ .
oṃ trimūrtyai namaḥ .
oṃ tridaśeśvaryai namaḥ .
oṃ tryakṣaryai namaḥ . 630
oṃ divyagandhāḍhyāyai namaḥ .
oṃ sindūratilakāñchitāyai namaḥ .
oṃ umāyai namaḥ .
oṃ śailendratanayāyai namaḥ .
oṃ gauryai namaḥ .
oṃ gandharvasevitāyai namaḥ .
oṃ viśvagarbhāyai namaḥ .
oṃ svarṇagarbhāyai namaḥ .
oṃ avaradāyai namaḥ .
oṃ vāgadhīśvaryai namaḥ . 640
oṃ dhyānagamyāyai namaḥ .
oṃ aparichchhedyāyai namaḥ .
oṃ jñānadāyai namaḥ .
oṃ jñānavigrahāyai namaḥ .
oṃ sarvavedāntasaṇvedyāyai namaḥ .
oṃ oṃ satyānandasvarūpiṇyai namaḥ .
oṃ lopāmudrārchitāyai namaḥ .
oṃ līlāklṛptabrahmāṇḍamaṇḍalāyai namaḥ .
oṃ adṛśyāyai namaḥ .
oṃ dṛśyarahitāyai namaḥ . 650
oṃ vijñātryai namaḥ .
oṃ vedyavarjitāyai namaḥ .
oṃ yoginyai namaḥ .
oṃ yogadāyai namaḥ .
oṃ yogyāyai namaḥ .
oṃ yogānandāyai namaḥ .
oṃ yugandharāyai namaḥ .
oṃ ichchhāśaktijñānaśaktikriyāśaktisvarūpiṇyai namaḥ .
oṃ sarvādhārāyai namaḥ .
oṃ supratiṣṭhāyai namaḥ . 660
oṃ sadasadrūpadhāriṇyai namaḥ .
oṃ aṣṭamūrtyai namaḥ .
oṃ ajājaitryai namaḥ .
oṃ lokayātrāvidhāyinyai namaḥ .
oṃ ekākinyai namaḥ .
oṃ oṃ bhūmarūpāyai namaḥ .
oṃ nidvaitāyai namaḥ .
oṃ dvaitavarjitāyai namaḥ .
oṃ annadāyai namaḥ .
oṃ vasudāyai namaḥ . 670
oṃ vṛddhāyai namaḥ .
oṃ brahmātmaikyasvarūpiṇyai namaḥ .
oṃ bṛhatyai namaḥ .
oṃ brāhmaṇyai namaḥ .
oṃ brāhmayai namaḥ .
oṃ brahmānandāyai namaḥ .
oṃ balipriyāyai namaḥ .
oṃ bhāṣārūpāyai namaḥ .
oṃ bṛhatsenāyai namaḥ .
oṃ bhāvābhāvavirjitāyai namaḥ . 680
oṃ sukhārādhyāyai namaḥ .
oṃ śubhakaryai namaḥ .
oṃ śobhanāsulabhāgatyai namaḥ .
oṃ rājarājeśvaryai namaḥ .
oṃ rājyadāyinyai namaḥ .
oṃ rājyavallabhāyai namaḥ .
oṃ rājatkṛpāyai namaḥ .
oṃ oṃ rājapīṭhaniveśitanijāśritāyai namaḥ .
oṃ rājyalakṣmyai namaḥ .
oṃ kośanāthāyai namaḥ . 690
oṃ chaturaṇgabaleśvaryai namaḥ .
oṃ sāmrājyadāyinyai namaḥ .
oṃ satyasandhāyai namaḥ .
oṃ sāgaramekhalāyai namaḥ .
oṃ dīkṣitāyai namaḥ .
oṃ daityaśamanyai namaḥ .
oṃ sarvalokavaṇśakaryai namaḥ .
oṃ sarvārthadātryai namaḥ .
oṃ sāvitryai namaḥ .
oṃ sachchidānandarūpiṇyai namaḥ . 700
oṃ deśakālāparichchhinnāyai namaḥ .
oṃ sarvagāyai namaḥ .
oṃ sarvamohinyai namaḥ .
oṃ sarasvatyai namaḥ .
oṃ śāstramayyai namaḥ .
oṃ guhāmbāyai namaḥ .
oṃ guhyarūpiṇyai namaḥ .
oṃ sarvopādhivinirmuktāyai namaḥ .
oṃ oṃ sadāśivapativratāyai namaḥ .
oṃ sampradāyeśvaryai namaḥ . 710
oṃ sādhune namaḥ .
oṃ yai namaḥ .
oṃ gurūmaṇḍalarūpiṇyai namaḥ .
oṃ kulottīrṇāyai namaḥ .
oṃ bhagārādhyāyai namaḥ .
oṃ māyāyai namaḥ .
oṃ madhumatyai namaḥ .
oṃ mahyai namaḥ .
oṃ gaṇāmbāyai namaḥ .
oṃ guhyakārādhyāyai namaḥ . 720
oṃ komalāṅgyai namaḥ .
oṃ gurupriyāyai namaḥ .
oṃ svatantrāyai namaḥ .
oṃ sarvatantreśyai namaḥ .
oṃ dakṣiṇāmūrtirūpiṇyai namaḥ .
oṃ sanakādisamārādhyāyai namaḥ .
oṃ śivajñānapradāyinyai namaḥ .
oṃ chitkalāyai namaḥ .
oṃ ānandakalikāyai namaḥ .
oṃ premarūpāyai namaḥ . 730
oṃ oṃ priyaṇkaryai namaḥ .
oṃ nāmapārāyaṇaprītāyai namaḥ .
oṃ nandividyāyai namaḥ .
oṃ naṭeśvaryai namaḥ .
oṃ mithyājagadadhiṣṭhānāyai namaḥ .
oṃ muktidāyai namaḥ .
oṃ muktirūpiṇyai namaḥ .
oṃ lāsyapriyāyai namaḥ .
oṃ layakaryai namaḥ .
oṃ lajjāyai namaḥ . 740
oṃ rambhādivanditāyai namaḥ .
oṃ bhavadāvasudhāvṛṣṭyai namaḥ .
oṃ pāpāraṇyadavānalāyai namaḥ .
oṃ daurbhāgyatūlavātūlāyai namaḥ .
oṃ jarādhvāntaraviprabhāyai namaḥ .
oṃ bhāgyābdhichandrikāyai namaḥ .
oṃ bhaktachittakekighanāghanāyai namaḥ .
oṃ rogaparvatadambholaye namaḥ .
oṃ mṛtyudārukuṭhārikāyai namaḥ .
oṃ maheśvaryai namaḥ . 750
oṃ mahākālyai namaḥ .
oṃ mahāgrāsāyai namaḥ .
oṃ mahāśanāyai namaḥ .
oṃ aparṇāyai namaḥ .
oṃ oṃ chaṇḍikāyai namaḥ .
oṃ chaṇḍamuṇḍāsuraniṣūdinyai namaḥ .
oṃ kṣarākṣarātmikāyai namaḥ .
oṃ sarvalokeśyai namaḥ .
oṃ viśvadhāriṇyai namaḥ .
oṃ trivargadātryai namaḥ . 760
oṃ subhagāyai namaḥ .
oṃ tryambakāyai namaḥ .
oṃ triguṇātmikāyai namaḥ .
oṃ svargāpavargadāyai namaḥ .
oṃ śuddhāyai namaḥ .
oṃ japāpuṣpanibhākṛtaye namaḥ .
oṃ ojovatyai namaḥ .
oṃ dyutidharāyai namaḥ .
oṃ yajñarūpāyai namaḥ .
oṃ priyavratāyai namaḥ . 770
oṃ durārādhyāyai namaḥ .
oṃ durādharṣāyai namaḥ .
oṃ pāṭalīkusumapriyāyai namaḥ .
oṃ mahatyai namaḥ .
oṃ merunilayāyai namaḥ .
oṃ mandārakusumapriyāyai namaḥ .
oṃ oṃ vīrārādhyāyai namaḥ .
oṃ virāḍrūpāyai namaḥ .
oṃ virajase namaḥ .
oṃ viśvatomukhyai namaḥ . 780
oṃ pratyagrūpāyai namaḥ .
oṃ parākāśāyai namaḥ .
oṃ prāṇadāyai namaḥ .
oṃ prāṇarūpiṇyai namaḥ .
oṃ mārtāṇḍabhairavārādhyāyai namaḥ .
oṃ mantriṇīnyastarājyadhure namaḥ .
oṃ tripureśyai namaḥ .
oṃ jayatsenāyai namaḥ .
oṃ nistraiguṇyāyai namaḥ .
oṃ parāparāyai namaḥ . 790
oṃ satyajñānānandarūpāyai namaḥ .
oṃ sāmarasyaparāyaṇāyai namaḥ .
oṃ kapardinyai namaḥ .
oṃ kalāmālāyai namaḥ .
oṃ kāmadughe namaḥ .
oṃ kāmarūpiṇyai namaḥ .
oṃ kalānidhaye namaḥ .
oṃ kāvyakalāyai namaḥ .
oṃ oṃ rasajñāyai namaḥ .
oṃ rasaśevadhaye namaḥ . 800
oṃ puṣṭāyai namaḥ .
oṃ purātanāyai namaḥ .
oṃ pūjyāyai namaḥ .
oṃ puṣkarāyai namaḥ .
oṃ puṣkarekṣaṇāyai namaḥ .
oṃ parasmai jyotiṣe namaḥ .
oṃ parasmai dhāmne namaḥ .
oṃ paramāṇave namaḥ .
oṃ parātparāyai namaḥ .
oṃ pāśahastāyai namaḥ . 810
oṃ pāśahantryai namaḥ .
oṃ paramantravibhedinyai namaḥ .
oṃ mūrtāyai namaḥ .
oṃ amūrtāyai namaḥ .
oṃ anityatṛptāyai namaḥ .
oṃ munimānasahaṇsikāyai namaḥ .
oṃ satyavratāyai namaḥ .
oṃ satyarūpāyai namaḥ .
oṃ sarvāntaryāmiṇyai namaḥ .
oṃ satyai namaḥ . 820
oṃ oṃ brahmāṇyai namaḥ .
oṃ brahmaṇe namaḥ .
oṃ jananyai namaḥ .
oṃ bahurūpāyai namaḥ .
oṃ budhārchitāyai namaḥ .
oṃ prasavitryai namaḥ .
oṃ prachaṇḍāyai namaḥ .
oṃ ājñāyai namaḥ .
oṃ pratiṣṭhāyai namaḥ .
oṃ prakaṭākṛtaye namaḥ . 830
oṃ prāṇeśvaryai namaḥ .
oṃ prāṇadātryai namaḥ .
oṃ pañchāśatpīṭharūpiṇyai namaḥ .
oṃ viśrṛṅkhalāyai namaḥ .
oṃ viviktasthāyai namaḥ .
oṃ vīramātre namaḥ .
oṃ viyatprasuve namaḥ .
oṃ mukundāyai namaḥ .
oṃ muktinilayāyai namaḥ .
oṃ mūlavigraharūpiṇyai namaḥ . 840
oṃ bhāvajñāyai namaḥ .
oṃ bhavarogadhnyai namaḥ .
oṃ oṃ bhavachakrapravartinyai namaḥ .
oṃ chhandaḥsārāyai namaḥ .
oṃ śāstrasārāyai namaḥ .
oṃ maṇtrasārāyai namaḥ .
oṃ talodaryai namaḥ .
oṃ udārakīrtaye namaḥ .
oṃ uddāmavaibhavāyai namaḥ .
oṃ varṇarūpiṇyai namaḥ . 850
oṃ janmamṛtyujarātaptajana .
oṃ viśrāntidāyinyai namaḥ .
oṃ sarvopaniṣadud ghuṣṭāyai namaḥ .
oṃ śāntyatītakalātmikāyai namaḥ .
oṃ gambhīrāyai namaḥ .
oṃ gaganāntaḥsthāyai namaḥ .
oṃ garvitāyai namaḥ .
oṃ gānalolupāyai namaḥ .
oṃ kalpanārahitāyai namaḥ .
oṃ kāṣṭhāyai namaḥ .
oṃ akāntāyai namaḥ . 860
oṃ kāntārdhavigrahāyai namaḥ .
oṃ kāryakāraṇanirmuktāyai namaḥ .
oṃ kāmakelitaraṅgitāyai namaḥ .
oṃ kanatkanakatāṭaṇkāyai namaḥ .
oṃ līlāvigrahadhāriṇyai namaḥ .
oṃ ajāyai namaḥ .
oṃ kṣayavinirmuktāyai namaḥ .
oṃ mugdhāyai namaḥ .
oṃ kṣipraprasādinyai namaḥ .
oṃ antarmukhasamārādhyāyai namaḥ . 870
oṃ bahirmukhasudurlabhāyai namaḥ .
oṃ trayyai namaḥ .
oṃ trivarganilayāyai namaḥ .
oṃ tristhāyai namaḥ .
oṃ tripuramālinyai namaḥ .
oṃ nirāmayāyai namaḥ .
oṃ nirālambāyai namaḥ .
oṃ svātmārāmāyai namaḥ .
oṃ sudhāsṛtyai namaḥ .
oṃ saṇsārapaṅkanirmagna
oṃ samuddharaṇapaṇḍitāyai namaḥ . 880
oṃ yajñapriyāyai namaḥ .
oṃ yajñakartryai namaḥ .
oṃ yajamānasvarūpiṇyai namaḥ .
oṃ dharmādhārāyai namaḥ .
oṃ oṃ dhanādhyakṣāyai namaḥ .
oṃ dhanadhānyavivardhinyai namaḥ .
oṃ viprapriyāyai namaḥ .
oṃ viprarūpāyai namaḥ .
oṃ viśvabhramaṇakāriṇyai namaḥ .
oṃ viśvagrāsāyai namaḥ . 890
oṃ vidrumābhāyai namaḥ .
oṃ vaiṣṇavyai namaḥ .
oṃ viṣṇurūpiṇyai namaḥ .
oṃ ayonyai namaḥ ## var ## ayonaye
oṃ yoninilayāyai namaḥ .
oṃ kūṭasthāyai namaḥ .
oṃ kularūpiṇyai namaḥ .
oṃ vīragoṣṭhīpriyāyai namaḥ .
oṃ vīrāyai namaḥ .
oṃ naiṣkarmyāyai namaḥ . 900
oṃ nādarūpiṇyai namaḥ .
oṃ vijñānakalanāyai namaḥ .
oṃ kalyāyai namaḥ .
oṃ vidagdhāyai namaḥ .
oṃ baindavāsanāyai namaḥ .
oṃ tatvādhikāyai namaḥ .
oṃ oṃ tatvamayyai namaḥ .
oṃ tatvamarthasvarūpiṇyai namaḥ .
oṃ sāmagānapriyāyai namaḥ .
oṃ saumyāyai namaḥ . 910
oṃ sadāśivakuṭumbinyai namaḥ .
oṃ savyāpasavyamārgasthāyai namaḥ .
oṃ sarvāpadvinivāriṇyai namaḥ .
oṃ svasthāyai namaḥ .
oṃ svabhāvamadhurāyai namaḥ .
oṃ dhīrāyai namaḥ .
oṃ dhīrasamarchitāyai namaḥ .
oṃ chaitanyārghyasamārādhyāyai namaḥ .
oṃ chaitanyakusumapriyāyai namaḥ .
oṃ sadoditāyai namaḥ . 920
oṃ sadātuṣṭhāyai namaḥ .
oṃ taruṇādityapāṭalāyai namaḥ .
oṃ dakṣiṇādakṣiṇārādhyāyai namaḥ .
oṃ darasmeramukhāmbujāyai namaḥ .
oṃ kaulinīkevalāyai namaḥ .
oṃ anardhya kaivalyapadadāyinyai namaḥ .
oṃ stotrapriyāyai namaḥ .
oṃ stutimatyai namaḥ .
oṃ oṃ śrutisaṇstutavaibhavāyai namaḥ .
oṃ manasvinyai namaḥ . 930
oṃ mānavatyai namaḥ .
oṃ maheśyai namaḥ .
oṃ maṇgalākṛtye namaḥ .
oṃ viśvamātre namaḥ .
oṃ jagaddhātryai namaḥ .
oṃ viśālākṣyai namaḥ .
oṃ virāgiṇyai namaḥ .
oṃ pragalbhāyai namaḥ .
oṃ paramodārāyai namaḥ .
oṃ parāmodāyai namaḥ . 940
oṃ manomayyai namaḥ .
oṃ vyomakeśyai namaḥ .
oṃ vimānasthāyai namaḥ .
oṃ vajriṇyai namaḥ .
oṃ vāmakeśvaryai namaḥ .
oṃ pañchayajñapriyāyai namaḥ .
oṃ pañchapretamañchādhiśāyinyai namaḥ .
oṃ pañchamyai namaḥ .
oṃ pañchabhūteśyai namaḥ .
oṃ pañchasaṅkhyopachāriṇyai namaḥ . 950
oṃ oṃ śāśvatyai namaḥ .
oṃ śāśvataiśvaryāyai namaḥ .
oṃ śarmadāyai namaḥ .
oṃ śambhumohinyai namaḥ .
oṃ dharāyai namaḥ .
oṃ dharasutāyai namaḥ .
oṃ dhanyāyai namaḥ .
oṃ dharmiṇyai namaḥ .
oṃ dharmavardhinyai namaḥ .
oṃ lokātītāyai namaḥ . 960
oṃ guṇātītāyai namaḥ .
oṃ sarvātītāyai namaḥ .
oṃ śāmātmikāyai namaḥ .
oṃ bandhūkakusumaprakhyāyai namaḥ .
oṃ bālāyai namaḥ .
oṃ līlāvinodinyai namaḥ .
oṃ sumaṇgalyai namaḥ .
oṃ sukhakaryai namaḥ .
oṃ suveṣāḍhyāyai namaḥ .
oṃ suvāsinyai namaḥ . 970
oṃ suvāsinyarchanaprītāyai namaḥ .
oṃ āśobhanāyai namaḥ .
oṃ oṃ śuddhamānasāyai nama
oṃ bindutarpaṇasantuṣṭāyai namaḥ .
oṃ pūrvajāyai namaḥ .
oṃ tripurāmbikāyai namaḥ .
oṃ daśamudrāsamārādhyāyai namaḥ .
oṃ tripurāśrīvaśaṅkaryai namaḥ .
oṃ jñānamudrāyai namaḥ .
oṃ jñānagamyāyai namaḥ . 980
oṃ jñānajñeyasvarūpiṇyai namaḥ .
oṃ yonimudrāyai namaḥ .
oṃ trikhaṇḍeśyai namaḥ .
oṃ triguṇāyai namaḥ .
oṃ ambāyai namaḥ .
oṃ trikoṇagāyai namaḥ .
oṃ anaghāyai namaḥ .
oṃ adbhutachāritrāyai namaḥ .
oṃ vāñchhitārthapradāyinyai namaḥ .
oṃ abhyāsātiśayajñātāyai namaḥ . 990
oṃ ṣaḍadhvātītarūpiṇyai namaḥ .
oṃ avyājakaruṇāmūrtaye namaḥ .
oṃ ajñānadhvāntadīpikāyai namaḥ .
oṃ ābālagopaviditāyai namaḥ .
oṃ oṃ sarvānullaṅghyaśāsanāyai namaḥ .
oṃ śrīchakrarājanilayāyai namaḥ .
oṃ śrīmattripurasundaryai namaḥ .
oṃ oṃ śrīśivāyai namaḥ .
oṃ śivaśaktyaikyarūpiṇyai namaḥ .
oṃ lalitāmbikāyai namaḥ . 1000

.. oṃ tatsat brahmārpaṇamastu ..

.. iti śrīlalitasahasranāmāvaliḥ sampūrṇā ..



Лалита-сахасранама
Шри Лалита-сахасранама-стотра-пурвабхага
Шри Лалита-сахасра-нама-стотра

Шри Лалита-сахасра-нама-стотра-вали

Шри Лалита-сахасранама-стотра-пхаластути

Примечания[править | править код]