Сиддха-куньджика-стотра: различия между версиями
Aurinko (обсуждение | вклад) |
|||
Строка 1: | Строка 1: | ||
===॥ अथ श्री सिद्धकुञ्जिकास्तोत्रम्॥=== | |||
<br> | |||
.. atha śrī siddhakuñjikāstotram..<br><br> | |||
श्री गणेशाय नमः ।<br> | |||
ॐ अस्य श्रीकुञ्जिकास्तोत्रमन्त्रस्य सदाशिव ऋषिः । अनुष्टुप् छन्दः । श्रीत्रिगुणात्मिका देवता। <br> | |||
ॐ ऐं बीजं । ॐ ह्रीं शक्तिः । ॐ क्लीं कीलकम् ।<br> | |||
मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥<br><br> | |||
śrī gaṇeśāya namaḥ .<br> | |||
oṃ asya śrīkuñjikāstotramantrasya sadāśiva ṛṣiḥ . anuṣṭup chandaḥ . śrītriguṇātmikā devatā.<br> | |||
oṃ aiṃ bījaṃ . oṃ hrīṃ śaktiḥ . oṃ klīṃ kīlakam .<br> | |||
mama sarvābhīṣṭasiddhyarthe jape viniyogaḥ ..<br><br> | |||
शिव उवाच ।<br><br> | |||
śiva uvāca .<br><br> | |||
Шива сказал | |||
शृणु देवि प्रवक्ष्यामि कुञ्जिका स्तोत्रमुत्तमम् ।<br> | |||
येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥ १॥<br><br> | |||
śṛṇu devi pravakṣyāmi kuñjikā stotramuttamam .<br> | |||
yena mantraprabhāveṇa caṇḍījāpaḥ śubho bhavet .. 1..<br><br> | |||
न कवचं नार्गला स्तोत्रं कीलकं न रहस्यकम् ।<br> | |||
न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ॥ २॥<br><br> | |||
na kavacaṃ nārgalā stotraṃ kīlakaṃ na rahasyakam .<br> | |||
na sūktaṃ nāpi dhyānaṃ ca na nyāso na ca vārcanam .. 2..<br><br> | |||
कुञ्जिका पाठमात्रेण दुर्गापाठ फलं लभेत् ।<br> | |||
अति गुह्यतरं देवि देवानामपि दुर्लभम् ॥ ३॥<br><br> | |||
kuñjikā pāṭhamātreṇa durgāpāṭha phalaṃ labhet .<br> | |||
ati guhyataraṃ devi devānāmapi durlabham .. 3..<br><br> | |||
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ।<br> | |||
मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् ।<br> | |||
पाठमात्रेण संसिद्ध्येत् कुञ्जिकास्तोत्रमुत्तमम् ॥ ४॥<br><br> | |||
अथ मन्त्रः । | |||
gopanīyaṃ prayatnena svayoniriva pārvati .<br> | |||
māraṇaṃ mohanaṃ vaśyaṃ stambhanoccāṭanādikam .<br> | |||
pāṭhamātreṇa saṃsiddhyet kuñjikāstotramuttamam .. 4..<br><br> | |||
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे । ॐ ग्लौं हुं क्लीं जूं सः <br> | |||
ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं <br> | |||
चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ॥ ५॥ <br> | |||
इति मंत्रः ।<br><br> | |||
atha mantraḥ . | |||
oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce . oṃ glauṃ huṃ klīṃ jūṃ saḥ<br> | |||
jvālaya jvālaya jvala jvala prajvala prajvala aiṃ hrīṃ klīṃ<br> | |||
cāmuṇḍāyai vicce jvala haṃ saṃ laṃ kṣaṃ phaṭ svāhā .. 5.. <br><br> | |||
नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि ।<br> | |||
नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥ ६॥<br> | |||
iti maṃtraḥ . | |||
namaste rudrarūpiṇyai namaste madhumardini .<br> | |||
namaḥ kaiṭabhahāriṇyai namaste mahiṣārdini .. 6..<br><br> | |||
नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि ।<br> | |||
जाग्रतं हि महादेवि जपं सिद्धं कुरूष्व मे ॥ ७॥<br><br> | |||
namaste śumbhahantryai ca niśumbhāsuraghātini .<br> | |||
jāgrataṃ hi mahādevi japaṃ siddhaṃ kurūṣva me .. 7..<br><br> | |||
ऐं कारी सृष्टिरूपायै ह्रीं कारी प्रतिपालिका ।<br> | |||
क्लीं कारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते ॥ ८॥<br><br> | |||
aiṃ kārī sṛṣṭirūpāyai hrīṃ kārī pratipālikā .<br> | |||
klīṃ kārī kāmarūpiṇyai bījarūpe namo'stu te .. 8..<br><br> | |||
चामुण्डा चण्डघाती च यैकारी वरदायिनी ।<br> | |||
विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि ॥ ९॥<br><br> | |||
cāmuṇḍā caṇḍaghātī ca yaikārī varadāyinī .<br> | |||
vicce cābhayadā nityaṃ namaste mantrarūpiṇi .. 9..<br><br> | |||
धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी ।<br> | |||
क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु ॥ १०॥<br><br> | |||
dhāṃ dhīṃ dhūṃ dhūrjaṭeḥ patnī vāṃ vīṃ vūṃ vāgadhīśvarī .<br> | |||
krāṃ krīṃ krūṃ kālikā devi śāṃ śīṃ śūṃ me śubhaṃ kuru .. 10..<br><br> | |||
हुं हुं हुं काररूपिण्यै जं जं जं जम्भनादिनी ।<br> | |||
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥ ११॥<br><br> | |||
huṃ huṃ huṃ kārarūpiṇyai jaṃ jaṃ jaṃ jambhanādinī .<br> | |||
bhrāṃ bhrīṃ bhrūṃ bhairavī bhadre bhavānyai te namo namaḥ .. 11..<br><br> | |||
अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं ।<br> | |||
धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॥ १२॥<br><br> | |||
aṃ kaṃ caṃ ṭaṃ taṃ paṃ yaṃ śaṃ vīṃ duṃ aiṃ vīṃ haṃ kṣaṃ .<br> | |||
dhijāgraṃ dhijāgraṃ troṭaya troṭaya dīptaṃ kuru kuru svāhā .. 12..<br><br> | |||
पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा ।<br> | |||
सां सीं सूं सप्तशती देव्या मंत्रसिद्धिं कुरूष्व मे ॥ १३॥<br><br> | |||
pāṃ pīṃ pūṃ pārvatī pūrṇā khāṃ khīṃ khūṃ khecarī tathā .<br> | |||
sāṃ sīṃ sūṃ saptaśatī devyā maṃtrasiddhiṃ kurūṣva me .. 13..<br><br> | |||
इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे ।<br> | |||
अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ॥ १४॥<br><br> | |||
idaṃ tu kuñjikāstotraṃ mantrajāgartihetave .<br> | |||
abhakte naiva dātavyaṃ gopitaṃ rakṣa pārvati .. 14..<br><br> | |||
यस्तु कुञ्जिकया देवि हीनां सप्तशतीं पठेत् ।<br> | |||
न तस्य जायते सिद्धिररण्ये रोदनं यथा ॥ १५॥<br><br> | |||
yastu kuñjikayā devi hīnāṃ saptaśatīṃ paṭhet .<br> | |||
na tasya jāyate siddhiraraṇye rodanaṃ yathā .. 15..<br><br> | |||
। इति श्री रुद्रयामले गौरीतन्त्रे <br> | |||
शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ।<br><br> | |||
. iti śrī rudrayāmale gaurītantre<br> | |||
śivapārvatīsaṃvāde kuñjikāstotraṃ sampūrṇam .<br><br> | |||
: śiva uvāca .. <br />śṛṇu devi pravakṣyāmi kuñjikā-stotram uttamam . <br />yena mantra-prabhāveṇa caṇḍī-jāpaḥ śubho bhavet .. 1 .. | : śiva uvāca .. <br />śṛṇu devi pravakṣyāmi kuñjikā-stotram uttamam . <br />yena mantra-prabhāveṇa caṇḍī-jāpaḥ śubho bhavet .. 1 .. | ||
:: | ::: <br />Слушай, о Богиня! Поведаю превосходный гимн Куньджике, с помощью мантр которого повторение «Чанди» будет благоприятным. | ||
:na kavacaṁ nā'rgalā-stotraṁ kīlakaṁ na rahasyakam . <br />na sūktaṁ nā'pi dhyānaṁ ca na nyāso na ca vā'rcanam .. 2 .. | :na kavacaṁ nā'rgalā-stotraṁ kīlakaṁ na rahasyakam . <br />na sūktaṁ nā'pi dhyānaṁ ca na nyāso na ca vā'rcanam .. 2 .. | ||
:: Без [[Кавача|кавачи]] («защитного [гимна]»), без аргала-стотры («отворяющего гимна»), без килаки («закрепляющего гимна») и рахасьи («тайного [гимна]»), без сукты (ведийского гимна) и даже дхьяны (медитации), без ньясы и без [ритуала] почитания. | :: Без [[Кавача|кавачи]] («защитного [гимна]»), без аргала-стотры («отворяющего гимна»), без килаки («закрепляющего гимна») и рахасьи («тайного [гимна]»), без сукты (ведийского гимна) и даже дхьяны (медитации), без ньясы и без [ритуала] почитания. |
Версия 16:25, 6 апреля 2022
॥ अथ श्री सिद्धकुञ्जिकास्तोत्रम्॥
.. atha śrī siddhakuñjikāstotram..
श्री गणेशाय नमः ।
ॐ अस्य श्रीकुञ्जिकास्तोत्रमन्त्रस्य सदाशिव ऋषिः । अनुष्टुप् छन्दः । श्रीत्रिगुणात्मिका देवता।
ॐ ऐं बीजं । ॐ ह्रीं शक्तिः । ॐ क्लीं कीलकम् ।
मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥
śrī gaṇeśāya namaḥ .
oṃ asya śrīkuñjikāstotramantrasya sadāśiva ṛṣiḥ . anuṣṭup chandaḥ . śrītriguṇātmikā devatā.
oṃ aiṃ bījaṃ . oṃ hrīṃ śaktiḥ . oṃ klīṃ kīlakam .
mama sarvābhīṣṭasiddhyarthe jape viniyogaḥ ..
शिव उवाच ।
śiva uvāca .
Шива сказал
शृणु देवि प्रवक्ष्यामि कुञ्जिका स्तोत्रमुत्तमम् ।
येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥ १॥
śṛṇu devi pravakṣyāmi kuñjikā stotramuttamam .
yena mantraprabhāveṇa caṇḍījāpaḥ śubho bhavet .. 1..
न कवचं नार्गला स्तोत्रं कीलकं न रहस्यकम् ।
न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ॥ २॥
na kavacaṃ nārgalā stotraṃ kīlakaṃ na rahasyakam .
na sūktaṃ nāpi dhyānaṃ ca na nyāso na ca vārcanam .. 2..
कुञ्जिका पाठमात्रेण दुर्गापाठ फलं लभेत् ।
अति गुह्यतरं देवि देवानामपि दुर्लभम् ॥ ३॥
kuñjikā pāṭhamātreṇa durgāpāṭha phalaṃ labhet .
ati guhyataraṃ devi devānāmapi durlabham .. 3..
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ।
मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् ।
पाठमात्रेण संसिद्ध्येत् कुञ्जिकास्तोत्रमुत्तमम् ॥ ४॥
अथ मन्त्रः ।
gopanīyaṃ prayatnena svayoniriva pārvati .
māraṇaṃ mohanaṃ vaśyaṃ stambhanoccāṭanādikam .
pāṭhamātreṇa saṃsiddhyet kuñjikāstotramuttamam .. 4..
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे । ॐ ग्लौं हुं क्लीं जूं सः
ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं
चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ॥ ५॥
इति मंत्रः ।
atha mantraḥ .
oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce . oṃ glauṃ huṃ klīṃ jūṃ saḥ
jvālaya jvālaya jvala jvala prajvala prajvala aiṃ hrīṃ klīṃ
cāmuṇḍāyai vicce jvala haṃ saṃ laṃ kṣaṃ phaṭ svāhā .. 5..
नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि ।
नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥ ६॥
iti maṃtraḥ .
namaste rudrarūpiṇyai namaste madhumardini .
namaḥ kaiṭabhahāriṇyai namaste mahiṣārdini .. 6..
नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि ।
जाग्रतं हि महादेवि जपं सिद्धं कुरूष्व मे ॥ ७॥
namaste śumbhahantryai ca niśumbhāsuraghātini .
jāgrataṃ hi mahādevi japaṃ siddhaṃ kurūṣva me .. 7..
ऐं कारी सृष्टिरूपायै ह्रीं कारी प्रतिपालिका ।
क्लीं कारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते ॥ ८॥
aiṃ kārī sṛṣṭirūpāyai hrīṃ kārī pratipālikā .
klīṃ kārī kāmarūpiṇyai bījarūpe namo'stu te .. 8..
चामुण्डा चण्डघाती च यैकारी वरदायिनी ।
विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि ॥ ९॥
cāmuṇḍā caṇḍaghātī ca yaikārī varadāyinī .
vicce cābhayadā nityaṃ namaste mantrarūpiṇi .. 9..
धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी ।
क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु ॥ १०॥
dhāṃ dhīṃ dhūṃ dhūrjaṭeḥ patnī vāṃ vīṃ vūṃ vāgadhīśvarī .
krāṃ krīṃ krūṃ kālikā devi śāṃ śīṃ śūṃ me śubhaṃ kuru .. 10..
हुं हुं हुं काररूपिण्यै जं जं जं जम्भनादिनी ।
भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥ ११॥
huṃ huṃ huṃ kārarūpiṇyai jaṃ jaṃ jaṃ jambhanādinī .
bhrāṃ bhrīṃ bhrūṃ bhairavī bhadre bhavānyai te namo namaḥ .. 11..
अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं ।
धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॥ १२॥
aṃ kaṃ caṃ ṭaṃ taṃ paṃ yaṃ śaṃ vīṃ duṃ aiṃ vīṃ haṃ kṣaṃ .
dhijāgraṃ dhijāgraṃ troṭaya troṭaya dīptaṃ kuru kuru svāhā .. 12..
पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा ।
सां सीं सूं सप्तशती देव्या मंत्रसिद्धिं कुरूष्व मे ॥ १३॥
pāṃ pīṃ pūṃ pārvatī pūrṇā khāṃ khīṃ khūṃ khecarī tathā .
sāṃ sīṃ sūṃ saptaśatī devyā maṃtrasiddhiṃ kurūṣva me .. 13..
इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे ।
अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ॥ १४॥
idaṃ tu kuñjikāstotraṃ mantrajāgartihetave .
abhakte naiva dātavyaṃ gopitaṃ rakṣa pārvati .. 14..
यस्तु कुञ्जिकया देवि हीनां सप्तशतीं पठेत् ।
न तस्य जायते सिद्धिररण्ये रोदनं यथा ॥ १५॥
yastu kuñjikayā devi hīnāṃ saptaśatīṃ paṭhet .
na tasya jāyate siddhiraraṇye rodanaṃ yathā .. 15..
। इति श्री रुद्रयामले गौरीतन्त्रे
शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ।
. iti śrī rudrayāmale gaurītantre
śivapārvatīsaṃvāde kuñjikāstotraṃ sampūrṇam .
- śiva uvāca ..
śṛṇu devi pravakṣyāmi kuñjikā-stotram uttamam .
yena mantra-prabhāveṇa caṇḍī-jāpaḥ śubho bhavet .. 1 ..
Слушай, о Богиня! Поведаю превосходный гимн Куньджике, с помощью мантр которого повторение «Чанди» будет благоприятным.
- na kavacaṁ nā'rgalā-stotraṁ kīlakaṁ na rahasyakam .
na sūktaṁ nā'pi dhyānaṁ ca na nyāso na ca vā'rcanam .. 2 ..- Без кавачи («защитного [гимна]»), без аргала-стотры («отворяющего гимна»), без килаки («закрепляющего гимна») и рахасьи («тайного [гимна]»), без сукты (ведийского гимна) и даже дхьяны (медитации), без ньясы и без [ритуала] почитания.
- kuñjikā-pāṭha-mātreṇa durgā-pāṭha-phalaṁ labhet .
ati guhyataraṁ devi devānām api durlabhaṁ .. 3 ..- Одним лишь чтением «Куньджики» обретается плод чтения «Дурга-[сапташати]». Эта высшая тайна, о Богиня, даже среди богов труднодосягаема.
- gopanīyaṁ prayatnena sva-yonir iva pārvati .
māraṇaṁ mohanaṁ vaśyaṁ stambhanoccāṭanādikam .
pāṭha-mātreṇa saṁsiddhyet kuñjikā-stotram uttamam .. 4 ..- Cохрани её тщательно в своём лоне (йони), о Парвати! Умерщвление, очаровывание, обворожение, гипноз, изгнание и прочие [оккультные практики] будут успешны с помощью одного лишь чтения превосходной «Куньджика-стотры».
![]() |
oṁ aiṁ hrīṁ klīṁ cāmuṇḍāyai vicce . oṁ glauṁ huṁ klīṁ jūṁ saḥ jvālaya jvālaya jvala jvala prajvala prajvala aiṁ hrīṁ klīṁ cāmuṇḍāyai vicce jvala haṁ saṁ laṁ kṣaṁ phaṭ svāhā iti mantraḥ . «Ом Айм Хрим Клим Чамундаяй вичче; Ом Глаум Хум Клим Джум Сах, пылай, пылай, пламеней, пламеней, воспламеняйся, воспламеняйся, пламя [мантры] Айм Хрим Клим Чамундаяй вичче! Хам Сам Лам Кшам Пхат Сваха!» – такова мантра. |
![]() |
namas te rudra-rūpiṇyai namas te madhu-mardini .
namaḥ kaiṭabha-hāriṇyai namas te mahiṣa-mardini .. 1 ..
namas te śumbha-hantryai ca niśumbhāsura-ghātini .. 2 ..
- Поклонение Тебе, Образу Рудры, поклонение Тебе, Убийца [демона] Мадху! Поклонение Уничтожительнице [демона] Кайтабхи, поклонение Тебе, Убийца [демона] Махиши! Поклонение Тебе, Уничтожительнице [демона] Шумбхи и Сокрушительнице демона Нишумбхи!
jāgrataṁ hi mahādevi japaṁ siddhaṁ kuruṣva me .
aiṁ-kārī sṛṣṭi-rūpāyai hrīṁ-kārī prati-pālikā .. 3 ..
- [Духовное] пробуждение, о Великая Богиня, и совершенство повторения (джапы) мантр сотвори мне! Слог АЙМ [посвящён] Образу творения; слог ХРИМ – Защитница всего существующего;
klīṁ-kārī kāma-rūpiṇyai bīja-rūpe namo'stu te .
cāmuṇḍā caṇḍa-ghātī ca yai-kārī vara-dāyinī .. 4 ..
vicce cā'bhayadā nityaṁ namas te mantra-rūpiṇi .. 5 ..
- Слог КЛИМ [посвящён] Образу Желания. О [cам] Образ слога-мантры (биджи), да будет поклонение Тебе!
«ЧАМУНДА» – Сокрущительница [демона] Чанды, а слог «ЯЙ» – Подательница даров, и «ВИЧЧЕ» всегда Подательница бесстрашия. Поклонение Тебе, Образ мантры!
dhāṁ dhīṁ dhūṁ dhūrjaṭeḥ patnī vāṁ vīṁ vūṁ vāg-adhīṣvarī .
krāṁ krīṁ krūṁ kālikā devi śāṁ śīṁ śūṁ me śubhaṁ kuru .. 6 ..
- Дхам Дхим Дхум – Супруга Владыки рождённых, Вам Вим Вум – Высшая Влыдычица Речи, Крам Крим Крум – Богиня Калика, Шам Шим Шум – сотвори мне благо!
huṁ huṁ huṁ-kāra-rūpiṇyai jaṁ jaṁ jaṁ jambha-nādinī .
bhrāṁ bhrīṁ bhrūṁ bhairavī bhadre bhavānyai te namo namaḥ .. 7 ..
- Слог Хум Хум Хум – Образу [всего], Джам Джам Джам – Громкоревущая [во всю глотку], Бхрам Бхрим Бхрум – Бхайрави. О Благая! Тебе, Бхавани, поклонение, поклонение!
aṁ kaṁ caṁ ṭaṁ taṁ paṁ yaṁ śaṁ vīṁ duṁ aiṁ vīṁ haṁ kṣaṁ .
dhijāgraṁ dhijāgraṁ troṭaya troṭaya dīptaṁ kuru kuru svāhā .. 8 ..
- Ам Кам…. Пробуждай, озаряй, поглощай, светящимся сделай, сделай, Сваха!
pāṁ pīṁ pūṁ pārvatī pūrṇā khāṁ khīṁ khūṁ khecarī tathā .
sāṁ sīṁ sūṁ saptaṣatī-devyā mantra-siddhiṁ kuruṣva me .. 9 ..
- Пам Пим Пум – Парвати, Полная; Кхам Кхим Кхум – Движущаяся-в-пространстве-небес. Сам Сим Сум, сотвори мне совершенство [в чтении] «Сапташати» Богини!
idaṁ tu kuṅjikā-stotraṁ mantra-jāgarti-hetave .
abhakte naiva dātavyaṁ gopitaṁ rakṣa pārvati .. 10 ..
- Этот гимн Куньджике [предназначен] ради пробуждения [силы] мантры. Не давая его непреданным [Богине] никогда, храни его в тайне, Парвати!
yas tu kuñjikayā devi hīnāṁ saptaṣatīṁ paṭhet .
na tasya jāyate siddhir araṇye rodanaṁ yatha .. 11 ..
- Кто же без «Куньджики», о Богиня, станет читать «Сапташати», у того не появятся сиддхи, подобно тому, как [бесполезен] плач в лесу.
Такова полностью «[Сиддха-]Куньджика-стотра»,
поведанная в беседе Шивы и Парвати в «Гаури-тантре»,
находящейся в «Рудра-ямале».