Килака-стотра

Материал из Шайвавики
Перейти к: навигация, поиск

॥ अथ क्īलकस्तोत्रम् ॥
.. atha kīlakastotram ..

ॐ अस्य श्रीकीलकमन्त्रस्य शिवऋषिः| अनुष्टुप् छन्दः| श्रीमहासरस्वती देवता| श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ।
oṁ asya śrīkīlakamantrasya śivaṛṣiḥ . anuṣṭup candaḥ . śrīmahāsarasvatī devatā . śrījagadambāprītyarthaṁ saptaśatīpāṭhāṅgatvena jape viniyogaḥ ..
У этой священной Килака-мантры риши - Шива, размер - ануштуб, божество - Махасарасвати, винийога - умилостивление Матери мира чтением глав Деви-махатмьи в джапе.

ॐ नमश्चण्डिकायै ।
oṁ namaścaṇḍikāyai .

मार्कण्डेय उवाच ।
ओॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे । श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे ॥ १॥
mārkaṇḍeya uvāca . oṁ viśuddhajñānadehāya trivedīdivyacakṣuṣe .
śreyaḥprāptinimittāya namaḥ somārdhadhāriṇe .. 1.. Маркандея сказал: Ом. Ради проявления чистого знания, божественного ока трёх Вед и для обретения блага, поклонение носящему полумесяц.

सर्वमेतद्विजानीयान्मन्त्राणामपि कीलकम् । सोऽपि क्षेममवाप्नोति सततं जप्यतत्परः ॥ २॥
sarvametadvijānīyānmantrāṇāmapi kīlakam .
so'pi kṣemamavāpnoti satataṁ japyatatparaḥ .. 2..


सिद्ध्यन्त्युच्च्āṭअन्āद्īनि कर्म्āṇइ सकल्āन्यपि ।
एतेन स्तुवत्āṁ देव्īṁ स्तोत्रव्ṛन्देन भक्तितḥ ॥ ३॥
siddhyantyuccāṭanādīni karmāṇi sakalānyapi .
etena stuvatāṁ devīṁ stotravṛndena bhaktitaḥ .. 3..

न मन्त्रो नौṣअधṁ तस्य न किñचिदपि विद्यते ।
विन्ā जप्येन सिद्ध्येत्तु सर्वमुच्च्āṭअन्āदिकम् ॥ ४॥
na mantro nauṣadhaṁ tasya na kiñcidapi vidyate .
vinā japyena siddhyettu sarvamuccāṭanādikam .. 4..

समग्र्āṇयपि सेत्स्यन्ति लोकśअṅक्āमिम्āṁ हरḥ ।
क्ṛत्व्ā निमन्त्रय्āम्āस सर्वमेवमिदṁ śउभम् ॥ ५॥
samagrāṇyapi setsyanti lokaśaṅkāmimāṁ haraḥ .
kṛtvā nimantrayāmāsa sarvamevamidaṁ śubham .. 5..

स्तोत्रṁ वै चṇḍइक्āय्āस्तु तच्च गुह्यṁ चक्āर सḥ ।
सम्āप्नोति स पुṇयेन त्āṁ यथ्āवन्निमन्त्रṇāम् ॥ ६॥
stotraṁ vai caṇḍikāyāstu tacca guhyaṁ cakāra saḥ .
samāpnoti sa puṇyena tāṁ yathāvannimantraṇām .. 6..

सोऽपि क्ṣएममव्āप्नोति सर्वमेव न सṁśअयḥ ।
क्ṛṣṇāय्āṁ व्ā चतुर्दśय्āमṣṭअम्य्āṁ व्ā सम्āहितḥ ॥ ७॥
so'pi kṣemamavāpnoti sarvameva na saṁśayaḥ .
kṛṣṇāyāṁ vā caturdaśyāmaṣṭamyāṁ vā samāhitaḥ .. 7..

दद्āति प्रतिग्ṛह्ṇāति न्āन्यथैṣā प्रस्īदति ।
इत्थṁ र्ūपेṇअ क्īलेन मह्āदेवेन क्īलितम् ॥ ८॥
dadāti pratigṛhṇāti nānyathaiṣā prasīdati .
itthaṁ rūpeṇa kīlena mahādevena kīlitam .. 8..

यो निṣक्īल्āṁ विध्āयैन्āṁ चṇḍīṁ जपति नित्यśअḥ ।
स सिद्धḥ स गṇअḥ सोऽथ गन्धर्वो ज्āयते ध्रुवम् ॥ ९॥
yo niṣkīlāṁ vidhāyaināṁ caṇḍīṁ japati nityaśaḥ .
sa siddhaḥ sa gaṇaḥ so'tha gandharvo jāyate dhruvam .. 9..

न चैव्āप्āṭअवṁ तस्य भयṁ क्व्āपि न ज्āयते ।
न्āपम्ṛत्युवśअṁ य्āति म्ṛते च मोक्ṣअम्āप्नुय्āत् ॥ १०॥
na caivāpāṭavaṁ tasya bhayaṁ kvāpi na jāyate .
nāpamṛtyuvaśaṁ yāti mṛte ca mokṣamāpnuyāt .. 10..

ज्ñāत्व्ā प्र्āरभ्य कुर्व्īत ह्यकुर्व्āṇओ विनśयति ।
ततो ज्ñāत्वैव सम्प्ūर्ṇअमिदṁ प्र्āरभ्यते बुधैḥ ॥ ११॥
jñātvā prārabhya kurvīta hyakurvāṇo vinaśyati .
tato jñātvaiva sampūrṇamidaṁ prārabhyate budhaiḥ .. 11..

सौभ्āग्य्āदि च यत्किñचिद् द्ṛśयते ललन्āजने ।
तत्सर्वṁ तत्प्रस्āदेन तेन जप्यमिदṁ śउभम् ॥ १२॥
saubhāgyādi ca yatkiñcid dṛśyate lalanājane .
tatsarvaṁ tatprasādena tena japyamidaṁ śubham .. 12..

śअनैस्तु जप्यम्āनेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैḥ ।
भवत्येव समग्र्āपि ततḥ प्र्āरभ्यमेव तत् ॥ १३॥
śanaistu japyamāne'smin stotre sampattiruccakaiḥ .
bhavatyeva samagrāpi tataḥ prārabhyameva tat .. 13..

ऐśवर्यṁ तत्प्रस्āदेन सौभ्āग्य्āरोग्यमेव च ।
śअत्रुह्āनिḥ परो मोक्ṣअḥ स्त्ūयते स्ā न किṁ जनैḥ ॥ १४॥
aiśvaryaṁ tatprasādena saubhāgyārogyameva ca .
śatruhāniḥ paro mokṣaḥ stūyate sā na kiṁ janaiḥ .. 14..

चṇḍइक्āṁ ह्ṛदयेन्āपि यḥ स्मरेत् सततṁ नरḥ ।
ह्ṛद्यṁ क्āममव्āप्नोति ह्ṛदि देव्ī सद्ā वसेत् ॥ १५॥
caṇḍikāṁ hṛdayenāpi yaḥ smaret satataṁ naraḥ .
hṛdyaṁ kāmamavāpnoti hṛdi devī sadā vaset .. 15..

अग्रतोऽमुṁ मह्āदेवक्ṛतṁ क्īलकव्āरṇअम् ।
निṣक्īलñच तथ्ā क्ṛत्व्ā पṭहितव्यṁ सम्āहितैḥ ॥ १६॥
agrato'muṁ mahādevakṛtaṁ kīlakavāraṇam .
niṣkīlañca tathā kṛtvā paṭhitavyaṁ samāhitaiḥ .. 16..


॥ इति śर्īभगवत्य्āḥ क्īलकस्तोत्रṁ सम्āप्तम् ॥
.. iti śrībhagavatyāḥ kīlakastotraṁ samāptam ..

Примечания[править | править код]